Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 392
________________ श्रुतस्कन्धः-२, अध्ययनं-३, ३८९ द्वातवशोत्पनत्रसस्थावरशरीराधारमुदकं योनि-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषांत्रसस्थावरयोनिकानामुदकानांस्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्याहारयन्ति, तन्त्र पृथिव्यादिशरीरमाहारितं सत्सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानां नानाविधानि शरीराणि विवर्तन्ते इत्येतदाख्यातम्। तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कार्य दर्शयितुमाह-अथापरमेतदाख्यातं 'इह अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुपद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामासाधारभूतानां शरीरमाहारयन्ति, शेषं सुगम यावदाख्यातमिति ।। साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान्दयितुमाह-अथापरमेतदाख्यातमिहैके सत्त्वा उदकेषुउदकयोनिषुचोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते समुत्पद्यन्ते, तेचोत्पद्यमानाःसमुत्पन्नाचतेषाम् उदकयोनिकानामुदकानांस्नेहमाहारयन्ति, शेषं सुगम यावदाख्यातमिति । साम्प्रतं तेजःकायमुद्दिश्याह मू. (६९२) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा नानाविहाणं तसथावराणं पाणाणंसरीरेसुसचित्तेसुवाअचित्तेसुवाअगनिकायत्ताए विउद्धृति, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहाति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽविय णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा नानावण्णा जावमक्खायं, सेसा तिनि आलावगा जहा उदगाणं । अहावरंपुरक्खायंइहेगतिया सत्ता नानाविहजोणियाणंजावकम्मनियाणेणंतत्थवुकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा बाउकायत्ताए विउद्घति, जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा। वृ.अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन सत्त्वाः' प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानांत्रसस्थावराणां प्राणिनांशरीरेषु सचित्तेष्वचितेषु चाग्नित्वेन विवर्तन्ते प्रादुर्भवन्ति, तथाहि पञ्चेन्द्रियतिरश्चांदन्तिमहिषादीनां परस्परंयुद्धावसरे विषाणसंघर्षे सति अग्निरुत्तिष्ठते, एवमचितेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेष सुगमंयावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति। ___ साम्प्रतंवायुकायमुद्दिश्याह-अहावर मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् । साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह मू. (६९३) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484