Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 421
________________ ४१८ सूत्रकृताङ्ग सूत्रम् २/५/-/७३५ ॥१॥ “यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ।। इत्यादि ॥ किंचान्यत्मू. (७३६) दक्खिणाए पडिलंभो, अस्थि वा णस्थि वा पुणो। नवियागरेज मेहावी, संतिमग्गंच वूहए। वृ. दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्ति :स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेघावी मर्यादाव्यवस्थितः। यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न ब्रूयादेकान्तेन, तदानग्रहणनिषेधे दोषोत्पत्तिसंभवात्।। तथाहि-तद्दाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तद्दानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथां तर्हि ब्रूयादिति दर्शयति-शान्तिःमोक्षस्तस्यमार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपबृंहये-वर्धयेत, यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विघप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्'सावजणवजाणं वयणाणं जो न जाणइ विसेस'इत्यादि। मू. (७३७) इच्चेएहिं ठाणेहिं, जिनदिटेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएनासि । तिबेमि।। वृ. साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-'इच्चेएहि मित्यादि, इत्येतैरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैक्सिंयमप्रधानैः समस्ताध्ययनोक्तै रागद्वेषरहितैर्जिनैष्टिः-उपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतः-सत्संयमवानात्मानंधारयन्-एभिः स्थानैरात्मानंवर्तयन्नामोक्षायअशेषकर्मक्षयाय मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजेः गच्छेस्त्वमिति विधेयस्योपदेशः। इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्यमानलक्षणाश्चेति ।। अध्ययनं-५ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलावाचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य पंचममध्ययनटीका परिसमाप्ता। (अध्ययन-६ आर्द्रकीय) १.उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते. अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारश्च, स च येनाचीर्ण परिहतश्वासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारनाचारयोःप्रतिपादितं, तञ्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयलः कार्यों यथाऽऽककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । ___अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकराव्यतिबुद्धः तथाऽत्र सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484