Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः -२, अध्ययनं-५,
४०५
सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे 'अनीशा' अभव्या एव भवेयुरित्येवं चनो वदेत्, युक्ति चोत्तरत्र वक्ष्यति । तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वेभविष्यन्तीत्येवमेकमपिपक्षमेकान्तिकंनो वदेत् । यदिवा-'ग्रन्थिका' इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत्, तथा 'शाश्वता' इतिशास्तारः सदा सर्वकालंस्थायिनस्तीर्थकरा भविष्यन्ति ‘नसमुच्छेस्यन्ति' नोच्छेदं यास्यन्तीत्येवं नो वदेदिति। मू. (७०९) एएहिं दोहिं ठाणेहिं, ववहारो न विजइ ।
एएहिं दोहिं ठाणेहिं, अनायारं तु जाणए । वृ.तदेवंदर्शनाचारवादनिषेधं वामात्रेण प्रदश्याधुनायुक्तिदर्शयितुकाम आह-एतयोः' अनन्तरोक्तयोद्धयोः स्थानयोः, तद्यथा-शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वेप्राणिनो ह्यनीद्दशाः-विसद्दशाः सद्दशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते, तथाहि-यत्तावदुक्तं सर्वेशास्तारः क्षयं यास्यन्ती'त्येतदयक्तं, क्षयनिबन्धनस्य कर्मणोऽभावात्सिद्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपन्न, यतोऽनाद्यनन्तानांकेवलिनांसद्भावाप्रवाहापेक्षया तदभावाभावः।
यदप्युक्तम्-'अपूर्वस्याभावेसिद्धिगमनसद्भावेनचव्ययसद्भावाद्भव्यशून्यंजगत्स्या' दित्येतदपि सिद्धान्तरपरमार्थावेदिनो वचनं,यतोभव्यराशेराद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तं, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्यादभव्यानां तत्सामण्यभावाद्योग्यदलिकप्रतिमावतदनुपपत्तिरिति । तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तृणां सिद्धिगमनसभावाअवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वताइति। तथा सर्वेऽपिप्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीशाः-विसशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धभैः कथञ्चित्सध्शाइति, तथोल्लसितसद्वीर्यतयाकेचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्ते नैकान्तेनैकान्तपक्षो भवतीतिप्रतिषिद्धः, तदेवमेतयोरेव द्वयोःस्थानयोरुक्तनीत्याऽनाचारं विजानीयादिति स्थितम्
अपिच-आगमेअनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषुभव्यानामनन्तभाग एव सिद्धयतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यंतत्कथं तेषांक्षयः?, युक्तिरप्यत्रसंबन्धिशब्दावेतौ, मुक्तिःसंसारं विना भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति अधुना चारित्राचारमङ्गीकृत्याहमू. (७१०) जे केइ खुद्दगा पाणा, अदुवा संति महालया।
सरिसं तेहिं वेरंति, असरिसंती य नो वदे ॥ घृ.ये केचन क्षुद्रकाः सत्त्वाः-प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकायावा पञ्चेन्द्रियाअथवा 'महालया' महाकायाः सन्ति' विद्यन्ते तेषांचक्षुद्रकाणामल्पकायानांकुन्थ्वादीनां महानालयःशरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सशं वैर मिति वज्रं कर्म विरोधलक्षणं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484