Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, अध्ययनं -३,
३७३ संख्येवर्षायुषामनियतकालीयः प्रक्षेपाहार इति।साम्प्रतंप्रक्षेपाहारस्वामिविभागेन दर्शयितुमाह नि. [१७३] एगिदियदेवाणं नेरइयाणंच नत्थि पक्खेवो ।
सेसाणं पक्खेवो संसारत्थाणजीवाणं ।। घृ. एकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः-पृथिवीकायादयस्तेषां देवनारकाणांच नास्ति प्रक्षेपः, ते हि पर्याप्तयुत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीतिकृत्वा लोमाहाराः, तत्र देवानां मनसा परिकल्पिताःशुभःपुद्गलाः सर्वेणैव कायेनपरिणमन्ति नारकाणांत्वशुभा इत,शेषास्त्वीदारिकशरीराद्वीन्द्रियायस्तिर्यङ्मनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानांकायस्थितेरेवाभावाप्रक्षेपमन्तरेण, कावलिक आहारो जिहेन्द्रयस्य सद्भावादिति, अन्ये त्वाचार्य अन्यथा व्याचक्षते-तत्र योजिलेन्द्रियेणस्थूलः शरीरेनक्षिप्यतेसप्रक्षेपाहारः, यस्तुध्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन प्रयाति स लोभाहार इति ।। साम्प्रतं कालविशेषमधिकृत्वाऽनाहारकानभिधित्सुराह-तत्र । ॥१॥ विग्गहगइमावन्ना केवलिणो समुहया अयोगी या।
सिद्धाय अनाहार सेसा आहारगा जीवा ।। अस्या लेशतोऽयमर्थः उत्पत्तिकाले विग्रगती-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहरकाः, शेषास्तुजीवा आहारका इत्यवगन्तव्यं, तत्रभवाद्भवान्तरंयदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापिप्रथमसमये पूर्वशरीरस्थेनाहारितंद्वितीये त्ववक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुः समयोत्पत्तिश्चैवं भवति-त्रसनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशियदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वागमनं, तृतीयेनच बहिनिसरणं, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति । पञ्चसमया तुत्रसनाड्या बहिरेव विदिशो विदिस्त्पत्तौ लभ्यते तत्र चमध्यवर्तिषु अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमययोस्त्वाहारक इति।केवलिसमुदघातेऽपि कार्मणशरीरवर्तित्वात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन् मिश्रशरीरवर्तित्वादाहक इति । नि. [१७४] एवं च दो व समए तिनि व समए मुहुत्तमद्धं वा ।
सादीयमनिहणं पुन कालमनाहारगा जीवा ।। वृ. मुहुत्तमद्धं च ति अन्तर्मुहूर्तं गृह्यते, तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति हस्वपञ्चाक्षरोद्गिरणमात्रकालंयावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तुशैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति । नि. [१७५] एकं च दो व समए केवलिपरिवजिया अनाहारा ।
मंथंमि दोण्णि लोए य पूरिए तिन्नि समया उ ।। घृ. साम्प्रतमेतदेवस्वामि-विशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । ते च द्विविग्रहत्रिविग्रहोत्पत्ती त्रिचतुःसामयिकायां द्रष्टव्याः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484