Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 337
________________ ३३४ सूत्रकृताङ्ग सूत्रम् २/२/-1६४९ आयहेउवा नाइहेउंवा अगारहेउवा परिवारहेउवा मित्तहेउवा नागहेउंचाभूतहेउंवा जक्खहेर्ड वातंदंडंतसथावरेहिपाणेहि सयमेव निसिरितिअन्ननविनिसिरावेतिअन्नपि निसिरंतंसमनुजाणइ, एवं खलु तस्स तम्पत्तियं सावर्जति आहिजइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए। वृ. याथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थ, तद्यथा नाम कश्चित्पुरुषः पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी आत्मनिमित्तम्' आत्मार्थं तथा 'ज्ञातिनिमित्तं स्वजनाद्यर्थं तथा अगारं-गृहं तन्निमित्तं तथा परिवारों दासीकर्मकरादिकः परिकरो वा-गृहादेवृत्त्यादिकस्तनिमित्तं तथा मित्रनागभूतयक्षाद्यर्थ 'तं' तथाभूतं स्वपरोपघातरूपं दण्डं त्रसस्थावरेषु प्राणिषु स्वयमेव 'निसृजति निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः, तथाऽन्येनापि कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपात्तं कर्म ‘आधीयते' सम्बध्यते इति । एतप्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति ।। म. (६५०) अहावरे दोच्चे दंडसमादाने अनट्ठादंडवत्तित्ति आहिजइ, से जहामनामए केइ पुरिसे जे इमे तसा पाणा भवंति ते नो अचाए नो अजिणाए नो मंसाए नो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए नो हिंसंति मेत्ति नो हिंसिस्संति मेत्ति नो पुत्तपोसणाए नो पसपोसणयाए नो अगारपरिवहणताए नो समणमाहणवत्तणाहेउं नो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अनट्ठादंडे। से जहानामए केइ पुरिसेजे इमे थावरा पाणा भवंति, तंजहा-इक्कडाइ वा कडिणा इवा जंतुगा इ वा परगा इ वा मोक्खाइ वा तणाइ वा कुसाइ वा कुच्छगाइ वा पव्वगाइ वा पलाला इवा, ते नो पुत्तपोसणाएनो पसुपोसणाए नोअगारपडिवूहणयए नो समणमाहणपोसणयाए नो तस्स सरीरगस्स किंचि विपरियाइत्ता भवंति, सेहंताछेत्ता लुंपइत्ता विलुपइत्ताउद्दवइत्ताउन्झिउं बाले वेरस्स आभागी भवति, अनट्ठा दंडे। से जहानामए केइ पुरिसे कच्छंसि वा दहसि वा उदगंसि वा दवियंसि वा वलयंसि वा नूमंसिवा गहणंसि वा गहणविदुग्गंसिवा वर्णसिवा वणविदुग्गंसि वापब्वयंसि वापब्वयविदुग्गंसि वा तणाई ऊसविय उसविय सयमेव अगनिकायं निसिरति अन्नेनवि अगनिकायं निसिरावेति अन्नंपिअगनिकायंनिसिरितंसमनुजाणइअनट्ठादंडे, एवं खलुतस्सतप्पत्तियंसावञ्जन्तिआहिजइ, दोचे दंडसमादाने अनट्ठादंडवत्तिएत्ति आहिए। वृ.तथापरं द्वितीयंदण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुनाव्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह-'जे इमे' इत्यादि, ये केचन 'अभी संसारान्तर्वर्तिनः प्रत्यक्षा वस्तादयः प्राणिनस्तांश्चासौ हिंसन्न - शरीरं 'नो' नैवार्चाय हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम्, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालश्रृङ्गविषाणनखस्नाय्वस्थ्यस्थिमजा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुनापि हिंसन्ति नापिहिंसयिष्यन्तिमा मदीयं चेति, तथा नो 'पुत्रपोषयायेति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथाऽगारं-गृहं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484