Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३६४
सूत्रकृताङ्ग सूत्रम् २/२/-/६७१ परमट्टे सेसे अणट्टे उसियफलिहा अवंगुयदुवारा अचियत्तंते उपरपरधरपवेसा चाउद्दसट्टमुद्दिपुण्णिमासिणीसु पडिपुग्नं पोसहं सम्मं अनुपालेमाणा समणे निग्गंधे फासुएसणिज्जेणं असणपाणखाइमसाइमेणंवत्यपडिग्गहकंबलपायपुंछणेणंओसहभेसजेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहूहिँ सीलव्वयगुणवेरमणपञ्चटक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणा विहरंति।
तेणंएयारूवेणंविहारेणंविहरमाणा बहूईवासाइंसमणोवासगपरियागं पाउणंति पाउणित्ता आबाहसि उप्पत्रंसि वा अनुप्पन्नंसि वा बहूई भत्ताई पन्चक्खायंति बहूई भत्ताई पच्चक्खाएत्ता बहूई भत्ताइं अणसणाएछेदेन्ति बहूइं भत्ताइअणसणाए छेइत्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसुदेवत्ताए उववत्रो भवंति, तंजहा -
महडिएसुमहन्जुइएसुजावमहासुक्खेसुसेसंतहेवजाव एस ठाणे आयरिएजावएगंतसम्मे साहू । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए । अविरइं पहुच बाले आहिजइ, विरई पडुच्च पंडिए आहिज्जइ, विरयाविरइं पडुच्छ बालपंडिए आहिजइ, तत्थणंजा सा सव्वतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असवदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वतो विरईएस ठाणे अनारंभट्ठाणे आरिए जाव सब्बदुक्खप्पहीणमग्गे एगंतसम्म साहू। तत्थ णं जा सा सव्वओ विरयाविरई एस ठाणे आरंभणो आरंभट्ठाणे एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू।
अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते-एतच यद्यपि मिश्रत्वाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषुगुणेषु मध्यपतितोदोषोनात्मानं लभते, कलङ्कइवचन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलम्, एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा-अल्पा-स्तोका परिग्रहारम्भेष्विच्छा-अन्तःकरणप्रवृत्तिर्येषां तेतथा एवंभूता धार्मिकवृत्तयः प्रायःसुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति। तथैकस्मात्-स्थूलात्संकल्पकृतात्प्रतिनिवृत्ता एकस्माच सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । एतस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-'जे यावण्णे' इत्यादि, ये चान्ये सावध नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीडननिर्लाञ्छनकृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिवृत्ता इति ।
तांश्चविशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थं श्रमणानुपासते-सेवन्त इति श्रमणोपासकाः, तेच श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धपुण्यपापाः।इहचप्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि ६श्यन्ते न च टीकासंवाघेकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियते इयेतदवगम्य सूत्रविसंवाददर्शनाञ्चित्तव्यामोहो न विधेय इति । तेश्रावकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तोन धर्माच्याव्यन्तेमेरुरिव निष्पकम्पा ढमार्हते दर्शनेऽनुरक्ताः अत्र चार्थे सुखप्रतिपत्त्यर्थं दृष्टान्तभूतं कथानकं, तच्चेदं तद्यथा-राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रीपधिलब्धसामर्थं परिवसति, स च विद्यादिबलेन पत्तने पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं-यथा देव ! प्रत्यहं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484