Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 300
________________ श्रीअनुयोगद्वारसूत्रम् [सू०४५६-४६०] २८३ (सू० ४५६) से किं तं पडुप्पण्णकालगहणं? पडुप्पण्णकालगहणं- साहु गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खं वट्टइ । सेतं पडुप्पण्णकालगहणं। (सू० ४५७) से किं तं अणागयकालगहणं ? अणागयकालगहणं- अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहा-कुवुट्ठी भविस्सइ। सेतं अणागतकालगहणं । सेतं विसेसदिटुं । सेतं दिट्ठसाहम्मवं । सेतं अणुमाणे । (सू० ४५८) से किं तं ओवम्मे ? ओवम्मे दुविहे पण्णत्ते । तंजहा-साहम्मोवणीते य वेहम्मोवणीते य । (सू० ४५९) से किं तं साहम्मोवणीए ? साहम्मोवणीए तिविहे पण्णत्ते । तं०किंचिसाहम्मे पायसाहम्मे सव्वसाहम्मे य । (सू० ४६०) से किं तं किंचिसाहम्मे ? किंचिसाहम्मे जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो, जहा आइच्चो तहा खजोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो । सेतं किंचिसाहम्मे। चेव विवच्चासे इत्यादि, एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे व्यत्यये साध्यस्यापि व्यत्यय: साधयितव्यः यथा- कुवृष्टिरिहासीन्नितृणवनादिदर्शनादित्यादिव्यत्यय: सूत्रसिद्धः । नवरमनागतकालग्रहणे माहेन्द्र-वारुणपरिहारेणाग्नेय-वायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकत्वादितरेषां सुवृष्टिहेतुत्वादिति । सेतं विसेसदिलु, सेतं दिट्ठसाहम्मवमित्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदद्वयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैव, अतस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम्, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह- से किं तं ओवम्मे इत्यादि। उपमीयते सदृशतया वस्तु गृह्यते अनयेत्युपमा, सैवौपम्यम्, तच्च द्विविधम्- साधर्म्यणोपनीतम् उपनयो यत्र तत् साधोपनीतम्, वैधhणोपनीतम् उपनयो यत्र तद् वैधोपनीतम् । तत्र साधोपनीतं त्रिविधम्- किञ्चित्साधादिभेदात् । किञ्चित्साधर्म्यं च मन्दर-सर्षपादीनाम्, तत्र मन्दर-सर्षपयोर्द्वयोरपि मूर्तत्वं सादृश्यम्, समुद्र-गोष्पदयो: सोदकत्वमात्रम्, आदित्य-खद्योतयोराकाशगमनोयोतकत्वरूपम्, चन्द्र-कुन्दयोः शुक्लत्वमिति । से किं तं पायसाहम्मे इत्यादि । खुर-ककुद-विषाण-लाङ्गलादेर्द्वयोरपि समानत्वात्, नवरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372