Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिकाटीका सू. १ नमस्कार निक्षेपाः
मूलम् - णमो अरिहंताणं तेणं कालेणं तेणं समएणं मिहिलाणामं यरी होत्था, रिद्धत्थिमिय समिद्धा वण्णओ, तीसे णं मिहिलाए णयरीए बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं माणिभदे णामं चेइए होत्था वण्णओ । जियसत्तराया, धारिणी देवी, वण्णओ ते काणं तेणं समएणं सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया || सू० १९ ॥
छाया - नमोऽर्हद्भ्यः तस्मिन् काले तस्मिन् समये मिथिला नाम नगरी आसीत् । ऋद्धस्तिमितसमृद्धा वर्णकः । तस्याः खलु मिथिलाया नगर्याः, वहिः उत्तरपौरस्त्ये दिग्भागे अत्र खलु माणिभद्रनाम चैत्यम् अभवत्, वर्णकः ( जितशत्रुः राजा) धारिणी देवी, वर्णकः । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः परिषद् निर्गता, धर्मः कथितः, परिषत् प्रतिगता || सू० १॥
टीका- ' णमो अरिहंताणं इत्यादि --
नमोऽर्हद्भ्यः अर्हद्भ्यः अर्हन्त्यशोकाद्यष्ट प्रकाराणि परमभक्ति भरभरितसुरासुरसमूहविरचितानि जन्मान्तरसंजातानवच्छिन्नसम्यक्त्वमहालवालविरूढार्हद्गुणग्रामगानप्रभृति विंशतिस्थानक समाराधन जलाभिषिक्त तीर्थङ्करत्वमहातरुकल्पानि महाप्रातिहार्याणि निखिलकर्म निविड निगडबन्धनबन्धापगमात् सिद्धिसौधशिखराऽऽरोपणं चेत्यर्हन्तः, अष्टमहाप्रातिहार्ययोग्या मुक्तियोग्याश्चेत्यर्थः तेभ्योऽर्हद्भयो नमः सकता । कहा भी है के " चरणपडिवत्तिहेऊ" इत्यादि, धर्मकथानुयोग चरणप्रतिपत्ति का हेतु होता है गणितानुयोग काल में दीक्षा प्रभृतित्रत शुद्धगणित सिद्ध प्रशस्त काल में गृहीत हो पर प्रशस्त फलवाले होते हैं ।
" णमो अरिहंताणं- तेणं कालेणं तेणं समएणं" इत्यादि ।
अर्हन्त भगवन्तों को नमस्कार हो, जो अष्ट प्रातिहार्यौ से सुशोभित होते हैं वे अर्हन्त हैं, ये प्रातिहार्य अशोक वृक्ष आदि के भेद से आठ प्रकार के होते हैं - अर्हन्तों के सिवाय और किसी के ये नहीं होते हैं - इनके करने वाले परमभक्ति के भार से भरे हुए सुर और असुर होते હાય છે. ગણિતાનુયાગકાલમાં દીક્ષા પ્રભૂતિ વ્રત શુદ્ધ ગણિત સિદ્ધ પ્રશસ્તકાળમાં ગૃહીત થઈ ને પ્રશસ્ત મૂળવાન્ હાય છે.
જમ્મૂદ્રીય પ્રજ્ઞપ્તિનું ગુજરાતી ભાષાન્તર
णमो अरिहंताणं - तेण कालेणं तेणं समर्पण - इत्यादि. सूत्र - १ |
અહન્ત ભગવન્તાને નમસ્કાર કે જેએ અષ્ટ પ્રાતિહાર્યાંથી સુશેાભિત હાય છે તેએ જ અહીંન્ત છે. આ પ્રાતિહાર્યાં અશાકવૃક્ષ વગેરેના ભેદથી આઠ પ્રકારના હોય છે. અન્તા સિવાય ખીજા કાઇને પણ આ હોતા નથી. એમને કરનારા પરમભક્તિના ભારથી યુક્ત સુર
२
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર