Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 86
________________ ___ एवं खल अहं सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया! पुरथिमिल्लं वणसंडं गमित्तए-अण्णमण्णस्स एयमद्वं पडिसुणेति पडिसुणेत्ता जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छंति, तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति । तए णं ते मागंदिय-दारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति, तत्थ णं वावीस य जाव आलीघरएस य विहरंति, तए णं ते मागंदिय-दारगा तत्थवि सई वा जाव अलभमाणा जेणेव पच्चत्थिमिल्ले वणसंडे तेणेव उवागच्छंति जाव विहरंति । तए णं ते मागंदिय-दारगा तत्थ वि सई वा जाव अण्णमण्णं एवं वयासी-एवं खल देवाणप्पिया अम्हे रयणदीवदेवया एवंवयासी- एवं खल अहं देवाणप्पिया! सक्कवयण-संदेसणं सुविएणं लवणाहिवइणा निउत्ता जाव मा णं तब्भं सरीरगस्स वावत्ती भविस्सइ तं भवियव्वं एत्थ कारणेणं, तं सेयं खल अम्हं दक्खिणिल्लं वणसंडं जाव तेणेव पहारेत्थ गमणाए, तओ णं गंधे निद्धाइ से जहा-नामएअहिमडे इ वा जाव अणिद्वतराए चेव । तए णं ते मागंदिय-दारगा तेणं असभेणं गंधेणं अभिभूया समाणा सरहिं-सएहिं उत्तरिज्जेहिं आसाइं पिहेंति पिहेत्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आघायणं पासंति-अट्ठियरासि-सय-संकुलं भीम-दरिसणिज्जं एगं च तत्थ सूलाइयं परिसं कलुणाई विस्सरातिं कट्ठाई विस्सराई कूवमाणं पासंति, भीया जाव संजायभया जेणेव से सूलाइए परिसे तेणेव उवागच्छति उवागच्छित्ता तं सूलाइयं परिसं एवं वयासी एस णं देवाणुप्पिया! कस्साघयणे तुमं च णं के कओ वा इहं हव्वमाए केणं वा इमेयारूवं आवयं पाविए? तए णं से सूलाइए परिसे ते मागंदिय-दारगे एवं वयासी- एस णं देवाणप्पिया! रयणदीवदेवयाए आघयणे अहं णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुदं ओयाए, तए णं अहं पोयवहणविवत्तीए निब्बड्-भंडसारे एगं फलगखंडं आसाएमि, तते णं अहं ओवुज्झमाणे-ओवुज्झमाणे रयणदीवंतेणं संवूढे, तए णं सा रयणदीवदेवया ममं ओहिणा पासइ पासित्ता ममं गेण्हइ गेण्हित्ता मए सद्धिं विउलाई भोगभोगाई भंजमाणी विहरइ । तए णं सा रयणदीवदेवया अण्णया कयाइ अहालहसगंसि अवराहसि परिकविया समाणी ममं एयारूवं आवतिं पावेइ तं न नज्जइ णं देवाणुप्पिया! तुब्भं पि इमेसिं सरीरगाणं का मण्णे आवई भविस्सइ? | __[१२४] तए णं तेमागंदिय-दारगा तस्स सूलाइगस्स अंतिए एयमढे सोच्चा निसम्म बलिसुयक्खंधो-१, अज्झयणं-९ यतरं भीया जाव संजायभया सूलाइयं परिसं एवं वयासी- कहण्णं देवाणप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहित्थं नित्थरेज्जामो? तए णं से सूलाइए परिसे ते मागंदिय-दारगे एवं वयासी ___एस णं देवाणुप्पिया! पुरथिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खावयणे, सेलए नामं आसरूवधारी जक्खे परिवसइ, तए णं से सेलए जक्खे चाउद्दसहमुद्दिपुन्नमासिणीसु आगय-समए पत्तसमए महया-महया सद्देणं एवं वदइ- कं तारयामि कं पालयामि? तं गच्छह णं तुब्भे देवाणुप्पिया! पुरथिमिल्लं वणसंड सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह करेत्ता जन्नुपायवडिया पंजलिउडा [दीपरत्नसागर संशोधितः] [85] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159