Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003711/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः ६ नायाधम्मकहाओ-छट्ठे अंगसुतं Date : / / 2012 मुनि दीपरत्नसागर Jain Aagam Online Series-6 Page #2 -------------------------------------------------------------------------- ________________ ६ गंथाणुक्कमो पिटुको कमको अज्झयणं | अक्खतणाए २ संघाडे ३ अंडे कम्मे सेलगे ३३-४१ ४ १-४५ Gm.com - तुंबे -0- सुयक्खंधो -0सुत्तं गाहा अणुक्कमो १-३६१ - ३ १ -४१ ३७-४९ ४२-५४ ५०-५६ ५५-६१ ५७ - ६२५८-६७ - ६३-७३ ६८- - ७४६९ ७५७०-८४ ४-१५ ७ ६-१०९ ८५-९५ ११०-१४० - १४१- - १४२- ९८-९९ १४३-१४४ १००-१०१ १४५-१४७ १०२-११० १४८-१५६ ३० ३८ ४१ ४३ ५३ ५४ ५८ ७९ ८७ रोहिणी मल्ली मायंदी चंदिमा दावद्दवे उदगणाए मंडुक्के ९६९७-९८ ११ १२ ९८-१०२ ३२ तेयली १५ १११ १५७ १०२-१०६ १०६-११४ ११४-११७ ११७-१४७ १४७-१५२ १५२-१५८ १५८-१६२ नंदीफले अवरकंका आइण्णे संसुमा पुंडरीए ९३ ९७ १०५ १०७ १३२ __१३७ १४२ १७ १९ वग्गो अज्झयणं १४५ १५१ ११२-१३७ १५८-१८३ १३८-१४१ ३३-५२ १ ८४-२०७ १४२-१४६ २०८-२१२ १४७-१५३ २१३-२१९ -0- सुयक्खंधो-२ -0सत्तं गाहा अणुक्कमो १५४-१५५ ___- २२०-२२४ १५६ - २२५१५७ २२६- १५८ २२७- १५९ ५३-५६ २२८-२३३ १६० २३४१६१- - २३५- १६२ २३६१६३ २३७१६४-१६५ । ५७- २३८-२४१ पिढेको - १६८१६८-१६९ । १६९१६९-१७० ५४ | ३२ १७० १५१ १५२ १५२ १५३ १५३ १५३ १५४ १५४ १७०१७०- १७०-१७१ १७१ ९ ३७ [दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदसणस्स ॐ ह्रीं नमो पवयणस्स | ६ | नायाधम्मकहाओ-छटुं अंगसुत्तं । पढमो सुयक्खंधो । • पढम अज्झयणं-उक्खित्तणाए . [१] ॐ नमः सर्वज्ञाय, तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था-वण्णओ । [२] तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए पुन्नभद्दे नामं चेइए होत्थावण्णओ । [३] तत्थ णं चंपाए नयरीए कोणिए नामं राया होत्था-वण्णओ । [४] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे जातिसंपन्ने कलसंपन्ने बल-रूव-विणय-नाण-दंसण-चरित्त-लाघव-संपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जिइंदिए जियनिद्दे जियपरीसहे जीवियासमरणभयविप्पमक्के तवप्पहाणे गणप्पहाणे एवं करण-चरण-निग्गह-निच्छय-अज्जव-मद्दव-लाघव-खंतिगत्ति-मत्ति-विज्जा-मंत-बंभ-वय-नय-नियम-सच्च-सोय-नाण-दंसण-चरित्तप्पहाणे ओराले घोरे धोरव्वए धोरतवस्सी धोरवंभचेरवासी उच्छूढसरीरे संखित्तविउल-तेयलेस्से चोद्दसपुव्वी चउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिवडे पुव्वाणपव्वि चरमाणे गामाणगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुन्नभद्दे चेइए तेणामेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । [५] तए णं चंपाए नयरीए परिसा निग्गया, कोणिओ निग्गओ, धम्मो कहिओ, परिसा जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स जेट्टे अंतेवासी अज्जजंबू नामं अणगारे कासव गोत्तेणं सत्तुस्सेहे समचउरंस-संठाण-संठिए वइररिसह नारय-संघयणे कणग-पुलग-निघसपम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे जाव तेयलेस्से अज्जसुहम्मस्स थेरस्स अदूरसामंते उड्ढंजाण अहोसिरे झाणकोट्ठो वगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।। तए णं से अज्जजंबूनामे अणगारे जायसड्ढे जायसंसए जायकोउहल्ले संजायसड्ढे संजायसंसए संजायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए सम्प्पन्नकोउहल्ले उट्ठाए उढेइ उद्वेत्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छइ उवागच्छित्ता अज्जसुहम्मे थेरे तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स नच्चासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासमाणे एवं वयासी ___ जइ णं भंते समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सहसंबुद्धणं लोगनाहेणं लोगपईवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं [दीपरत्नसागर संशोधितः] [2] [६-नायाधम्मकहाओ] Page #4 -------------------------------------------------------------------------- ________________ स्यक्खंधो-१, अज्झयणं-१ धम्मनायगेणं धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जाणएणं बुद्धणं बोहएणं मुत्तेणं मोयगेणं तिण्णेणं तारएणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमणरावत्तयं सासयं ठाणमवगएणं संपत्तेणं पंचमस्स अंगस्स अयमढे पन्नत्ते छहस्स णं भंते अंगस्स नायाधम्मकहाणं के अढे पन्नत्ते? जंबु त्ति अज्जसुहम्मे थेरे अज्जजंबूनामं अणगारं एवं वयासी-एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सयक्खंधा पन्नत्ता तं जहा- नायाणि य धम्मकहाओ य । जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छहस्स अंगस्स दो सयक्खंधा पन्नत्ता तं जहा- नायाणि य धम्मकहाओ य पढमस्स णं भंते सुयक्खंधस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं नायाणं कइ अज्झयणा पन्नत्ता एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पन्नत्ता [तं जहा] [६] उक्खित्तणाए संघाडे अंडे कम्मे य सेलगे । तुंबे य रोहिणी मल्ली मायंदी चंदिमा इ य ।। [७] दावद्दवे उदगणाए मंडुक्के तेयली वि य । नंदीफले अवरकंका आइण्णे सुंसुमा इ य ।। [८] अवरे य पुंडरीए नाए एगूणवीसमे । [९] जइ णं भंते समणेणं भगवया महावीरेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पन्नत्ता तं जहा- उक्खित्तणाए जाव पुंडरीए त्ति य पढमस्स णं भंते अज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे रायगिहे नामं नयरे होत्था-वण्णओ गुणासिलए चेइए-वन्नओ तत्थ णं रायगिहे नयरे सेणिए नामं राया होत्था-महताहिमवंत-महंत-मलय-मंदर-महिंदसारे वण्णओ । [१०] तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था-समालपाणिपाया वण्णओ तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था-अहीण [पडिपुन्न-पंचिंदियसरीरे लक्खणवंजण-गुणोववेए माणुम्माण-प्पमाण-पडिपुन्न-सुजाय-सव्वंगसुंदरंगे ससिसोमाकारे कंते पियदंसणे] सुरूवे सामदंडभेय-उवप्पयाणनीति-सुप्पउत्त-नय-विहण्णू ईहा-वूह-मग्गण-गवेसण-अत्थसत्थ-मइविसारए उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए-चउव्विहाए बुद्धीए उववेए सेणियस्स रण्णो बहूसु कज्जेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीमूह पमाणभूए आहारभूए आलंबणभूए चक्खुभूए सव्वकज्जेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था सेणियस्स रण्णो रज्जं च रटुं च कोसं च कोट्ठगारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुपेक्खमाणे-समुपेक्खमाणे विहरइ । [११] तस्स णं सेणियस्स रण्णो धारिणी नामं देवी होत्था जाव विहरड़ । [१२] तए णं सा धारिणी देवी अण्णदा कदाइ तंसि तारिसगंसि-छक्कट्ठग-लट्ठमट्ठ-संठियखंभुग्गय-पवरवर-सालभंजिय-उज्जलमणिकणगरयणथूभिय-विडकजालद्ध-चंदनिज्जूहंत कणयालि चंद [दीपरत्नसागर संशोधितः] [3] [६-नायाधम्मकहाओ] Page #5 -------------------------------------------------------------------------- ________________ सालियाविभत्तिकलए सरसच्छधाऊवल-वण्णरइए बाहिरओ दूमिय-घट्ठ-मढे अभिंतरओ पसत्त-विलि-हियचित्तकम्मे नाणाविह-पंचवण्ण-मणिरयण-कोट्टिमतले पउम-लया-फुल्लवल्लि-वरप्प्फजाइ उल्लोयस्यक्खंधो-१, अज्झयणं-१ चित्तिय-तले वंदण-वरकणगकलसणिम्मिय-पडिपूजिय-सरस-पउम-सोहंतदारभाए पयरग-लंबंत-मणिमत्तदाम-सुविरइयदारसोहे सुगंध-वरकुसुम-मध्य-पम्ह-लसणयणोवयार-मणहिययनिव्वुइयरे कप्पूर-लवंग-मलयचंदण-कालगरु-पवरकुंदुरुक्क-तुरुक्क-धूव-डज्झंकि-सुरभि-मधमधेत-गंधुद्धयाभीरामे सुगंधवर गंध गंधिए गंधवट्टिभभूए मणिकिरण-पणासियंधयारे किंबहुणा जुइगुणेहिं सुरवरविमाण-विडंबियवरधरए तंसि तारिसंगसि सयणिज्जंसि-सालिंगणवट्टिए उभओ विव्वोयणे दुहओ उण्णए मज्झे णय गंभीरे गंगापुलिणवालुयउद्दालसालिसए ओयविय-खोम-दुगुल्लपट्ट-पडिच्छयणे अत्थरय-मलय-नवतय-कुसत्तलिंब-सीहकेसरपच्चु-त्थिए सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सत्तजागरा ओहीरमाणी-ओहीरमाणी एगं महं सत्तुस्सेहं रययकूड-सन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा । तए णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धण्णं मगंल्लं सस्सिरीयं महासुणमिणं पासित्ता णं पडिबुद्धा समाणो हट्टतुट्ठ-चित्तमाणंदिय पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहय-कलंवपुप्फगं पिव समूससिय-रोमकूवा तं सुमिणं ओगिण्हइ ओगिण्हित्ता सयणिज्जाओ उढेइ उद्वेत्ता पायपीढाओ पच्चोरूहइ पच्चोरूहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ उवागच्छित्ता सेणियं रायं ताहिं इट्ठाहि कंताहिं पियाहिं मन्नाहिं मणामाहिं उरालाहिं कल्लाणाहि सिवाहिं धण्णाहिं मंगल्लाहिं सरस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मिय-महर-रिभिय-गंभीर-सस्सिरीयाहिं गिराहिं संलवमाणीसंलवमाणी पडिबोहेइ पडिबोहेत्ता सेणिएणं रण्णा अब्भणण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ निसिइत्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट सेणियं रायं एवं वयासी एवं खल अहं देवाणप्पिया! अज्ज तंसि तारसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव नियगवयण मइवयंतं गयं सुमिणे पासित्ताणं पडिबुद्धा, तं एयस्स णं देवाणप्पिया! उरालस्स कल्लाणस्स जाव सुमिणस्स के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ । [१३] तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमढे सोच्चा निसम्म हट्ठतट्ठ-जाव हियए धाराहयनीवसुरभिकुसुम-चुंचुमालइयतणू ऊसवियरोमकूवे तं सुमिणं ओगिण्हइ ओगिण्हित्ता इहं पविसइ पविसित्ता अप्पणो साभाविएणं मइपव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ करेत्ता धारिणिं देवि ताहिं जाव हिययपल्हायणिज्जाहिं मिय-महुर-रिभिय-गंभीर-सस्सिरीयाहिं वग्गूहिं अनुवूहमाणे-अनुवूहमाणे एवं वयासी ___ उराले णं तुमे देवाणुप्पियए! सुमिणे दिढे कल्लाणे णं तुमे देवाणुप्पिए सुमिणे दिढे सिवे धण्णे मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए! सुमिणे दिढे आरोग्ग-तुहि-दीहाउय-कल्लाण-मंगल्लकारए णं तमे देवि समिणे दिढे अत्थलाभो ते देवाणप्पिए! पत्तलाभो ते देवाणप्पिए रज्जलाभो ते देवाणप्पिए भोग सोक्खलाभो ते देवाणप्पिए! एवं खल तमं देवाणप्पिए नवण्हं मासाणं बहपडिपन्नाणं अद्धट्ठमाणं राइंदियाप वीइक्कंताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं [दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] [4] Page #6 -------------------------------------------------------------------------- ________________ कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सक-मालपाणिपायं जाव सुरूवं दारयं पयाहिसि, से वि य णं दारए उम्मक्क-बालभावे विन्नय-परिणयमेत्ते जोव्वणगमणप्पत्ते सूरे वीरे स्यक्खंधो-१, अज्झयणं-१ विक्कंते वित्थिण्ण-विपुल-बलवाहणे रज्जवई राया भविस्सइ तं उराले णं तुमे देवाणुप्पिए सुमिणे दिढे जाव आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल्लकारए णं तुमे देवि! सुमिणे दिढे त्ति कट्ट भुज्जो-भुज्जो अनुवूहेइ । [१४] तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वृत्ता समाणी हहतुट्ठ-चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया करयल-परिग्गहियं [सिरसावत्तं मत्थए] अंजलिं कट्ट एवं वयासी ___ एवमेयं देवाणुप्पिया तहमेयं देवाणुप्पिया अवितहमेयं देवाणुप्पिया असंदिद्धमेयं देवाणुप्पिया इच्छियमेयं देवाणुप्पिया पडिच्छिमेयं देवाणुप्पिया इच्छियपडिच्छियमेयं देवाणुप्पिया सच्चे णं एसमढे जं णं तुब्भे वयह त्ति कट्ट तं सुमिणं सम्म पडिच्छइ पडिच्छित्ता सेणिएणं रण्णा अब्भणुण्णाया समाणी नाणामणिकणगर-यण-भत्तिचित्ताओ भद्दासणाओ अब्भटेइ अबभद्वेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता सयंसि सयणिज्जंसि निसीयइ निसीइत्ता एवं वयासी मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अण्णेहिं पावसुमिणेहिं पडिहम्मिहित्ति कटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी-पडिजागरमाणी विहरइ । [१५] तए णं से सेणिए राया पच्चूसकालसमयंसि कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदग-सित्त-सुइयसम्मज्जिओवलित्तं पंचवण्ण-सरससुरभि-मुक्क-पुप्फपुंजोवयारकलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क-धूवडज्झंत-सुरभि-मधमधेत-गंधुद्धयाभिरामं सुगंधवर गंध गंधियं गंधवट्टिभूयं करेह कारवेह य एयमाणत्तियं पच्चप्पिणह तए णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठ-जाव पच्चप्पिणंति । ___ तए णं से सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पल-कमल-कोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगप्पगास-किंसुय-सुयमुह-गुंजद्ध बंधुजीवग-पारावयचलणनय-परहुयसुरत्तलोयणजासुमणकुसुम-जलि-यजलण-तवमिज्जकलमस-हिंगलयनि गर-रूवाइरेगरहंत-सस्सिरीए दिवायरे अहकमेण उदिए तस्स दिण-कर-करपरंपरोयारपारद्धंमि अंधयारे बालातव-कुंकुमेणं खचितेव्व जीवलोए लोयणविसयाण्यास-विगसंत-विसददंसियम्मि लोए कमलागर-संडबोएह उट्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते सयणिज्जाओ उद्वेइ उद्वेत्ता । जेणेव अट्टणसाला तेणेव उवागच्छद उवागच्छित्ता अट्टणसालं अनुपविसइ अनेगवायामजोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधवर-तेल्लमा-दिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मयणिज्जेहिं विहणिज्जेहिं सव्विंदियगायपल्हाय-णिज्जेहिं अब्भंगेहिं अब्भंगिए समाणे तेल्लचम्मंसि पडिपन्न-पाणिपाय-सुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पढेहिं कुलसेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगएहिं जियपरिस्समेहिं अब्भंगण-परिमद्दणुव्वलण करणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाएचउव्विहाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिणिक्खमित्ता । [दीपरत्नसागर संशोधितः] [5] [६-नायाधम्मकहाओ] Page #7 -------------------------------------------------------------------------- ________________ जेणेव मज्जणधरे तेणेव उवागच्छइ उवागच्छित्ता मज्जणधरं अनुपविसइ अनुपविसित्ता समत्तजालाभिरामे विचित्त-मणि-रयण- कोट्टिमतले रमणिज्जे ण्हाणमंडवंसि नाणामणिरयण-भत्तिचित्तंसिण्हाणपीढंसि सुहनिसणे सुहोदएहिं गंधोदएहिं पुप्पोदएहिं सुद्धोदएहिं य पुणो पुणो कल्लाणग-पवर सुयक्खंधो-१, अज्झयणं-१ मज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणग-पवर-मज्जणावसाणे पम्हल-सुकुमाल गंधकासाइलूहियंगे अहय- सुमहग्ध- दूसरयण- सुसंवुए सरस-सुरभिगोसीस चंदणाणुलित्तगत्ते सुइमाला-वन्नगविलेवणे आविद्ध-मणिसुवण्णे कप्पिपय-हारद्धहार-तदिसरय-पालंब- पलंबमाणकडिसुत्तं-सुकयसोहे पिणद्धगेवज्जे-अंगुलेज्जग-ललियंगय- ललियकया- भरणे नानामणि- कडग-तुडिय-थंभियभुए अहियरूवस्सिरीए कुंडलुज्जोइयाणणे मउड-दित्तसिरए हारोत्थय-सुकय- रइयवच्छे मुद्दिया पिंगलंगुलीए पालंब - पलंबमाण - सुकयपडउत्तरिज्जे नाणामणि-कणगरयण-विमलमहरिह-निउणोविय- मिसिमिसिंत-विरइय-सुसिलिट्ठ-विसिट्ठ-लट्ठसंठिय-पसत्थ अविद्ध-वीरवलए किं बहुणा कप्परुक्खए चेव सुअलंकिय-विभूसि नरिंदे | सकोरेंट-मल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे मंगल- जय - सद्द कयालोए अणेगगणना-यग-दंडनायग- राईसर-तलवर माडंबिय - कोडुंबिय मंति- महामंति-गणग-देवारिय-अमच्च-चेड-पी ढमद्द-नगर-निगम-सेट्ठि-सेणावइ-सत्थवाह- दूय-संधिवालसद्धिं संपरिवुडे धवलमहामेहनिगगए विव गहगणदिप्पंतरिक्खता-रागणाण मज्झे ससि व्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमइ पडिनिक्खिमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सणसणे । तणं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाइंसेयवत्थ-पच्चुत्थुयाइं सिद्धत्थय-मंगलोवयार-कय-संतिकम्माई रयावेइ रयावेत्ता नाणामणिरतणमंडिय अहियपेच्छणिज्जरूवं महग्धवरपट्टणुग्गयं सण्ह - बहुभत्तिसय-चित्तठाणं ईहा-मिय-उसभ-तुरय-नर-मगरविहग-वालग-किन्नर-रूरू- सरभ- चमर-कुंजर - वणलय-पउमलय-भत्तिचित्तं सुखचियवर पवरपेरंतदेसभागं अब्भिंतरियं जवणियं अंछावेइ अंछावेत्ता अत्थगरग-मउअ - मसूरग उत्थइयं धवलवत्थ-पच्चुत्थुयं विसिट्ठ-अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावेत्ता कोडुंबियपुरिसे सद्यावेइ सद्यावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! अट्टंग- महानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिपा सद्दावेह सद्दावेत्ता एयमाणतियं खिप्पामेव पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठ- चिंत्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया करयल - परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो त आणाए विणएणं वयणं पडिसुर्णेति पडिसुणेत्ता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति (२) रायगिहस्स नगरस्स मज्झंमज्झेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढ | तए णं ते सुमिणपाढगा सेणियस्स रण्णो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठतुट्ठचित्तमाणंदिया जाव हरिसवस - विसप्पमाणहियया ण्हाया कयबलिकम्मा कय- कोउय- मंगल पायच्छित्ता अप्पमहग्धाभरणांलकियसरीरा हरियालिय- सिद्धित्थव- कयमुद्धाणा सएहिं -सएहिं गेहेहिंतो पडिनिक्खमंति पडिनिक्खमित्ता रायगिहस्स नगरस्स मज्झमज्झेणं जेणेव सेणियस्स भवणवडेंसगदुवारे तेणेव उवागच्छंति उवागच्छित्ता एगयओ मिलति मिलित्ता सेणियस्स रण्णो भवणवडेंसगदुवारेणं अनुप्पविसंति [दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] [6] Page #8 -------------------------------------------------------------------------- ________________ अनुप्पविसित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं जएणं विजएणं वद्धावेंति सेणिएणं रण्णा अच्चिय-वंदिय-पूइय-माणिय-सक्कारिय- सम्माणिया समाणा पत्तेयं-पत्तेयं पुव्वन्नत्थेसु भद्दासणेसु निसीयंति तए णं से सेणिए राया जवणियंतरियं धारिणि देवि ठवेइ ठवेत्ता पुप्फसुयक्खंधो-१, अज्झयणं-१ फलपडिपुन्नहत्थे परेणं विणएणं ते सुमिणपाढए एवं वयासी एवं खलु देवाणुप्पिया धारिणी देवी अज्ज तंसि तारिसगंसि सयणिज्जंसि जाव महासुमि पासित्ता णं पडिबुद्धा तं एयस्स णं देवाणुप्पिया उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मण्णे कल्लाणे फलवितिविसेसे भविस्सइ ? तणं ते सुमिणपाढगा सेणियस्स रण्णो अंतिए एयमट्ठे सोच्चा निसम्मं हट्ठतुट्ठचित्तमाणंदिया जाव हरिसवस विसप्पमाणहियया तं सुमिणं सम्मं ओगिण्हंति ओगिण्हित्ता ईहं अनुप्पविसंति अनुप्पविसित्ता अण्णमण्णे सद्धिं संचालेंति संचालेत्ता तस्स सुमिणस्स लद्धट्ठा पुच्छियट्ठा गहियट्ठा विणिच्छ्यट्ठा अभिगयट्ठा सेणियस्स रण्णो पुरओ सुमिणसत्थाइं उच्चारेमाणा-उच्चारेमाणा एवं वयासी एवं खलु अम्हं सामी सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा-बावत्तरं सव्वसुमिणा दिट्ठा तत्थ णं सामी अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कवट्टिसि वा गब्भं वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चोद्दस महासुमिणे पासित्ता णं पडिबुज्झति तं जहा- । [१६] गय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुच्चण सिहिं च 11 [१७] वासुदेवमायरो वा वासुदेवंसि गब्भं वक्कंममाणंसि एएसि चोद्दसहं महासुमिणाणं अण्णयरे सत्त महासुमिणे पासित्ता णं पडिबुज्झंति, बलदेवमायरो वा बलदेवंसि गब्भ वक्कममाणसि एएसिं चोद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि माहासुविणे पासित्ता णं पडिबुज्झंति, मंडलियमा वा मंडलियंसि गब्भं वक्कममाणंसि एएसि चोद्दसहं महासुमिणाणं अण्णयरं महासुमिणं पासित्त णं पडिबुज्झंति, इमे य सामी धारिणीए देवीए एगे महासुमिणे दिट्ठे तं उराले णं सामी! धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल्लकारए णं सामी! धारिणीए देवीए सुमिणे दिट्ठे, अत्थलाभो सामी! पुत्तलाभो सामी ! रज्जलाभो सामी ! भोगलाभो सामी ! सोक्खलाभो सामी ! एवं खलु सामी! धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिइ, से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणुप्पत्ते सूरे वीरे विक्कंते वित्थिण्ण- विपुल - बलवाहणे रज्जवई या भविस्सइ अणगारे वा भावियप्पा तं उराले णं सामी धारिणीए देवीए सुमिणे दिट्ठे जाव आरोग्ग-तुट्ठि जाव दिट्ठे त्ति कट्टु भुज्जो - भुज्जो अनुवूर्हेति । तए णं से सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठचित्तमाणंदिए जाव हरिसवस - विसप्पमाण - हियए करयल जाव एवं वयासी- एवमेयं देवाणुप्पिया जाव जंणं तुब्भे वयह त्ति कट्टु तं सुमिणं सम्मं पडिच्छइ ते सुमिणपाढए विपुलेणं असण- पाण- खाइम- साइमेणं वत्थगंध-मल्लालंकारेणं य सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीतिदाणं दलयति दलइत्ता पडिविसज्जेइ । [दीपरत्नसागर संशोधितः] [7] [६-नायाधम्मकहाओ] Page #9 -------------------------------------------------------------------------- ________________ तए णं से सेणिए राया सीहासणाओ अब्भुढेइ अब्भुढेत्ता जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छित्ता धारिणिं देवि एवं वयासी-एवं खलु देवाणुप्पिए सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो-भुज्जो अनुवूहेइ तए णं सा धारिणी देवी सेणियस्स रण्णो अंतिए एयमदं सोच्चा निसम्म हट्ठ -तुट्ठ- चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया तं सुमिणं सम्म सयक्खंधो-१, अज्झयणं-१ पडिच्छति जेणेव सए वासधरे तेणेव उवागच्छइ उवागच्छित्ता ण्हाया कयबलिकम्मा जाव विहरइ । [१८] तए णं तीसे धारिणीए देवीए दोस् मासेस वीइक्कंतेस् तइए मासे वट्टमाणे तस्स गब्भस्स दोहलकालसमयंसि अयमेयारूवे अकालमेहेस् दोहले पाउब्भवित्ता-धण्णाओ णं ताओ अम्मयाओ संपण्णओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ कयपन्नाओ णं ताओ अम्मयाओ कयलक्खाणओ णं ताओ अम्मयाओ कयविहवाओ णं ताओ अम्मयाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अब्भुग्गएसु अब्भुज्जुएसु अब्भुण्णएसु अब्भुट्ठिएसु सगज्जिएसु सविज्जुएसु सफुसिएसु सथणिएसु धंतधोय-रूप्पपट्ट-अंक-संख-चंद-कुंद-सालिपिट्ठरासिमप्पभेसु चिकुर-हरियाल-भेय-चंपगसण-कोरंट-सरिसव-पउमरयसमप्पभेसु लक्खारससरस-रत्तकिंसुय-जासुमण-रत्तबंधुजीवग-जातिहिंगुलयसरस-कुंकुम-उरब्भससरुहिर-इंदगोवगसमप्पभेसु बरहिण-नीलगुलिय-सुगचासपिच्छ-भिंगपत्त-सासगनीलुप्पलनियर-नव-सिरीसकुसुम-नवसद्दलसमप्पभेसु जच्चंजण-भिंगभेयरिट्ठग-भमरावलिगवलगुलिय कज्जलसमप्पभेसु फुरंतविज्जुय-सगज्जिएसु वायवस-विपुलगगण-चवलपरिसक्किरेसु निम्मल-वरवारिधारा-पयलियपयडमारुयसमाहय-समोत्थरंत-उवरिउवरितुरियावासं पवालसिएस् धारा-पहकर-निवा-यनिव्वाविय मेइणितले हरियगगणकुंचए पल्लविय पायव गणेसु वल्लिवियाणेसु पसरिएसु उन्नएसु सोभग्गमुगएसु वेभारगिरिप्पवाय-तड-कडविमुक्केसु उज्झरेसु तुरियपहाविय-पल्लोट्टफेणाउलं सकलुसं जलं वहंतीसु गिरिनदीसु सज्जज्जुण-नीवकुडय-कंदल-सिलिंध-कलिएसु उववणेसु..... ___ मेहरसिय-हट्ठ-तुट्ठचिट्ठिय-हरिसवसपमुक्ककंठकेकारवं मुयंतेसु बरहिणेसु उठवस मयज-णियतरुणसहय-रिपण-च्चिएसु नवसुरभि-सिलिंघ-कुडय-कंदल-कलंब-गंधद्धणिं मुयंतेसु उववणेसु परहुय रुयरिभियसंकुलेसु उद्दाइंत-रत्तइंदगोवय-थोवय-कारुण्णविलविएसु ओणयतणमंडिएसु दद्दुरपयंपिएसु संपिं-डियदरिय-भमर-मयरिपहकर-परिलित-मत्त-छप्पय-कुसुमासवलोल-महर-गुंजंतदेसभाएसु उववणेसु परिसा-मिय चंद-सूर-गहगण-पणट्ठनक्खत्ततारगपहे इंदाउह-बद्ध-चिंधपट्टम्मि अंबरतले उड्डीणबलागपंति-सोभंतमेहवंदे कारंडगचक्कवाय-कलहंस-उस्सयकरे संपत्ते पाउसम्मि काले ण्हायाओ कयबलिकम्माओ कय-कोउय-मंगलपायच्छित्ताओ किं ते वर-पायपत्तनेउर-मणिमेहल-हार-रयइ-ओविय-कडग-खुड्डय-विचित्तवरवलयर्थभियभयाओ कुंडल-उज्जोवियाणणाओ रयणभूसियंगीओ नासानीसासवाय-वोज्झं चक्खुहरं वण्णफरिससंजुत्तं हयलालोपेलवाइरेयं धवलकणय-खचियंतकम्मं आगासफलिह-सरिसप्पभं अंसुयं पवर परिहियाओ दुगूलसुकुमालउत्तरिज्जाओ सव्वोउय-सुरभिकुसुम-पवरमल्लसोभियसिराओ कालागरुधूवधूवियाओ सिरीसमाणवेसाओ सेयणय-गंधहत्थिरयणं दुरूढाओ समाणीओ सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चंदप्पभवइरवेरुलिय-विमलदंड-संखकुंद-दगरयअमयहियफेणपुंजसन्निगास-चउचामरवालवीजियं गीओ सेणिएणं रण्णा सद्धि हत्थिखंधवरगएणं पिट्ठओ-पिट्ठओ समणगच्छाणीओ चाउरंगिणीए सेणाए-महया हयाणीएणं गयाणीएणं रहाणीएणं पायत्ताणीएणं-सव्विड्ढीए सव्वज्जईए जाव-निग्घोसनाइयरवेणं रायगिहं नयरं सिंघाडगतिग-चउक्क-चच्चरचउम्मुह-महापहेसु आसित्तसित्त-सुइय-सम्मज्जि-ओवलित्तं सुगंधवरगंध-गंधियं [दीपरत्नसागर संशोधितः] [8] [६-नायाधम्मकहाओ] Page #10 -------------------------------------------------------------------------- ________________ गंधवट्टिभयं अवलोएमाणीओ नागरजणेणं अभिनंदिज्जमाणीओ गुच्छ-लया-रुक्ख-गुम्म-वल्लि-गुच्छोच्छाइयं सुरम्मं वेभारगिरिकडग-पाय-मूलं सव्वओ समंता आहिंडमाणीओ-आहिंडमाणीओ दोहलं विणिति तं जइ णं अहमवि मेहेस् अब्भग्गएस् जाव दोहलं विणिज्जामि | [१९] तए णं सा धारिणी देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपत्तदोहला असुंपुण्णसयक्खंधो-१, अज्झयणं-१ दोहला असम्माणियदोहला सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा पमइलदुव्वला किलंता ओमंथियवयण-नयणकमला पंडुइयमही करयलमलिय व्व चंपगमाला नित्तेया दीणविवण्णवयणा जहोचियपप्फ-गंध-मल्लालंकार-हारं अणभिलसमाणी किड्डारमणकिरियं परिहावेमाणी दाणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियायइ । तए णं तीसे धारिणीए देवीए अंगपडिचारियाओ अभिंतरियाओ दासचेडियाओ धारिणिं देविं ओलुग्गं झियायमाणिं पासंति पासित्ता एवं वयासी-किण्णं तुमे देवाणुप्पिए ओलुग्गा ओलुग्गसरीरा जाव झियायसि? तए णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अभिंतरियाहिं दासचेडियाहहिं य एवं वृत्ता समाणी ताओ दासचेडियाओ नो आढाइ नो परियाणइ अणाढायेमाणी अपरियाणमाणी तुसिणीया संचिट्ठइ। तए णं ताओ अंगपडिचारियाओ अभिंतरियाओ दासचेडियाओ धारिणिं देविं दोच्चं पि तच्चं पि एवं वयासी-किण्णं तमे देवाणप्पिए ओलग्गा ओलग्गसरीरा जाव झियाययसि तए णं सा धारिणी देवी ताहिं अंगपडिचारियाहिं अब्भितरियाहिं दासचेडियाहिं दोच्चं पि तच्चं पि एवं वुत्ता समाणी नो आढाइ नो परियाणइ अणाढायमाणी अपरियाणमाणी सिणीया संचिट्ठइ तए णं ताओ अंगपडिचारियाओ अभिंतरियाओ दासचेडियाओ धारिणीए देवीए अणाढाइज्जमाणीओ अपरिजाणिज्जमाणीओ तहेव संभंताओ समाणीओ धारिणीए देवीए अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता करयलपरिग्गहियं जाव कट्ट जएणं विजएणं वद्धावेंति वद्धावेत्ता एवं बयासी-एवं खल सामी किंपि अज्ज धारिणी देवा ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायइ । [२०] तए णं सेणिए राया तासिं अंगपडिचारियाणं अंतिए अयमढे सोच्चा निसम्म तहेव संभंते समाणे सिग्धं तुरियं चबलं वेइयं जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छित्ता धारिणिं देविं ओलग्गं ओलग्गसरीरं जाव अट्टज्झाणोवगयं झियायमाणिं पासइ पासित्ता एवं वयासी-किण्णं तमं देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव अट्टज्झाणोवगया झियायसि? तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वत्ता समाणी नो आढाइ नो परियाणइ जाव तुसिणीया संचिट्ठइ । तए णं से सेणिए राया धारिणिं देविं दोच्चं पि तच्चं पि एवं वयासी-किण्णं तुम देवाणुप्पिए! ओलुग्गा ओल्लुगसरीरा जाव अट्टज्झाणोवगया झियाससि? तए णं सा धारिणी देवी सेणिएणं रण्णा दोच्चं पि तच्चं पि एवं वुत्ता समाणी नो आढाइ नो परियाणइ तुसिणीया संचिट्ठइ । तए णं से सेणिए राया धारिणिं देविं सवहसावियं करेइ करेत्ता एवं वयासी-किण्णं देवाणप्पिए अहमेयस्स अट्ठस्स अणरिहे सवणयाए तो णं तमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तए णं सा धारिणी सेणिएणं रण्णा सवह-साविया समाणी सेणियं रायं एवं वयासी-एवं खल [दीपरत्नसागर संशोधितः] [9] [६-नायाधम्मकहाओ] Page #11 -------------------------------------------------------------------------- ________________ सामी मम तस्स उरालस्स जाव महासमिण्णस्स तिण्हं मासाणं बहुपडिपन्नाणं अयमेयारूवे अकालमेहेस् दोहले पाउब्भूए-धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरि कडगपायमूलं सव्वओ समंता आहिंडमाणीओ -आहिंडमाणीओ दोहलं विणिति तं जड़ णं अहमवि मेहेस् अब्भग्गएस् जाव दोहलं विणेज्जामि तए णं अहं सामी अयमेयारूवंसि अकालदोहलंसि अविणिज्जमाणंसि ओलग्गा जाव अट्टज्झाणोवगया झियामि । सयक्खंधो-१, अज्झयणं-१ तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमहूँ सोच्चा निसम्म धारिणिं देवि एवं वयासी-मा णं तुमं देवाणुप्पिए ओलुग्गा जाव अट्टज्झाणोवगया झियाहि अहं णं तह करिस्सामि जहा णं तुब्भं अयमेयारुवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ त्ति कट्ठ धारिणिं देविं इहाहिं कंताहिं पियाहिं मणन्नाहिं मणामाहिं वग्गूहिं समासासेइ समासासेत्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता सीहासणवरगए पुरत्थाभिम्हे सण्णिसण्णे धारिणीए देवीए एयं अकालदोहलं बाहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य चउव्विहाहिं बुद्धीहिं अचिंतेमाणे-अचिंतेमाणे तस्स दोहलस्स आयं वा उवायं वा ठिइ वा उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायइ । तयाणंतरं च णं अभए कुमारे पहाए कयबलिकम्मे जाव सव्वालंकारवि-भूसिए पायवंदए पहारेत्थ गमणाए तए णं से अभए मारे जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छित्ता सेणियं रायं ओहयमणसंकप्पं जाव झियायमाणं पासइ पासित्ता अयमेयारूवे अज्झत्थिए चिंतिए पत्तिए मणोगए संकपपे समुप्पज्जित्था-अण्णया ममं सेणिए राया एज्जमाणं पासइ पासित्ता आढाइ परिणाइ सक्कारेइ सम्माणेइ आलावइ संलवइ अद्धासणेणं उवनिमंतेइ मत्थयंसि अग्धाइ इयाणि ममं सेणिए राया नो आढाइ नो परियाणइ नो सक्कारेइ नो सम्माणेइ आलावइ संलवइ नो अद्धासणेणं उवनिमंतेइ नो मत्थयंसि अग्घाइ किं पि ओहयमणसंकप्पे जाव झियायइ, तं भवियव्व णं एत्थ कारणेणं तं सेयं खल ममं सेणियं रायं एयमहूँ पच्छित्तए-एवं संपेहेइ संपेहेत्ता जेणामेव सेणिए राया तेणामेव उवागच्छद उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेइ वद्दावेत्तका एवं वयासी तब्भे णं ताओ अण्णया ममं एज्जमाणं पासित्ता आढाह परियाणह जाव मत्थयंसि अग्घायह इयाणिं ताओ तुब्भे ममं नो आढाह जाव नो मत्थयंसि अग्घायह किं पि ओहयमणसंकप्पा जाव झियायह तं भवियव्वं णं ताओ एत्थ कारणेणं तओ तब्भे मम ताओ एयं कारणं अगृहमाणा असंकमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवित्तहमसंदिद्धं एयमहूँ आइक्खए तए णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तए णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयं कुमारे एवं वयासी-एवं खलु पुत्ता तव चुल्लामाउयाए धारिणीदेवीए तस्स गब्भस्स दोसु मासेसु अइक्कंतेसु तइए मासे वट्टमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउब्भवित्था-धण्णाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विणिज्जामि तए णं अहं पुत्ता धारिणीए देवीए तस्स अकाल-दोहलस्स बहूहिं आएहि य उवाएहि य जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियामि तुमं आगयं पि न याणामि तं एतेणं कारणेणं अहं पत्ता ओहयमणसंकप्पे जाव झियामि | तए णं से अभए कुमारे सेणियस्स रण्णो अंतिए एयमहूँ सोच्चा निसम्म हहतुट्ठचित्तमाणंदिए जाव हरिसवस-विसप्पमाणहियए सेणियं रायं एवं वयासी-मा णं तुब्भे ताओ [दीपरत्नसागर संशोधितः] [10] [६-नायाधम्मकहाओ] Page #12 -------------------------------------------------------------------------- ________________ ओहयमणसंकप्पा जाव झियायह अहं णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणी देवी अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइ त्ति कट्टु सेणियं रायं ताहिं इट्ठाहिं ज समासासेइ तए णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे हट्ट - तुट्ठ-चित्तमाणंदिए जाव हरिसवस-विसप्पमाणहियए अभयं कुमारे सक्कारेइ समाणेइ पडिविसज्जेइ । [२१] तणं से अभए कुमारे सक्कारिए सम्माणइए पडिविसज्जिए समाणे सेणियस्स सुयक्खंधो-१, अज्झयणं-१ रण्णो अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणामेव सए भवणे तेणामेव उवागच्छइ उवागच्छित्ता सीहासणे निसण्णे तए णं तस्स अभयस्स कुमारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालदोहलमणोरहसंपत्तिं करित्तए नन्नत्थ दिव्वेणं उवाएणं अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगइए देवे महिड्ढीए जाव महासोक्खे, तं सेयं खलु ममं पोसहसालाए पोसहियस्स भचारिस्स उम्मु-क्कमणिसु-वण्णस्स ववगयमालावण्णगविलेवणस्स निक्खित्तसत्थमुलस्स एगस्स अबीयस्स दब्भसंथारो - वगयस्स अट्ठमभत्तं पगिण्हित्ता पुव्वसंगइयं देवं मणसी करेमाणस्स विहरित । तए णं पुव्वसंगइए देवे मम चुल्लभाउयाए धारइणीए देवीए अयमेयारूवं अकाल मे दोहलं विणेहिति-एवं संपेहेइ संपेहेत्ता जेणेव पोसहसाला तेणामेव उवागच्छइ उवागच्छित्ता पोसहसालं पमज्जइ पमज्जित्ता उच्चारपासवणभूमिं पडिलेहेइ पडिलेहेत्ता दब्भसंथारगं दुरुहइ दुरिहित्ता अट्ठमभतं पगिण्हइ पगिण्हित्ता पोसहसालाए पोसहिए बंभचारो जाव पुव्वसंगइयं देवं मणसीकरेमाणे- मणसीकरेमाणे चिट्ठइ तए णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणमाणे पुव्वसंगइयस्स देवस्स आसणं चलइ । तए णं से पुव्वसंगइए सोहम्मकप्पवासी देवे आसणं चलियं पासइ पासित्ता ओहिं पउंजइ तए णं तस्स पुव्वसंगइयस्स देवस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु म पुव्वसंगइए जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे रायगिहे नयरे पोसहसालाए पोसहिए अभए नामं कुमारे अट्ठमभत्तं पगिण्हित्ता णं ममं मणसीकरेमाणे मणसीकरेमाणे चिट्ठइ, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउब्भवित्तए - एवं संपेहेइ संपेहेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमइ अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णाइ समोहणित्ता संखेज्जाई जोयणाइं दंडं निसिरइ तं जहा - रयणाणं वइराणं वेरुलियाणं लोहिय-क्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंकाणं अंजणाणं रययाणं जायरूवाणं अंजणपुलागाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेइ परिसाडेत्ता अहासुहु पोग्गले परिगिण्हइ परिगिण्हित्ता अभयकुमारमणुकंपमाणे देवे पुव्वभवजणिय-नेह-पीइबहुमाणजायसोगे तओ विमाणवर-पुंडरीयाओ रयणुत्तमाओ धरणियल-गमण - तुरिय-संजणिय-गमणपयारो वाघुण्णिय-विमलकणग-पयरग-वडिंसगमउडुक्कडाडोवदंसणिज्जो अगमणि - कणगरयणपहकरपिमंडिय-भत्तिचित्तविणिउत्तग-मणु-गुणज-णियहरिसे पिंखोलमाणवरललिययकुंडलुज्जलिय-वयणगुणजणियसोम्मरूवो स सणिच्छरंगारकुज्जलियमज्झाभागत्थो यादो सरयचंदो दिवोसहिपज्जलुज्जलियदंसणाभिरामो उदु-लच्छिसमत्तजायसोहो पइट्ठगंधुद्धयाभिरामो मेरू विव नगरो विगुव्वियविचित्तवेसो दीवसमुद्दाणं असंखपरि माणनामधेज्जाणं मज्झकारेण वीइवयमाणो उज्जोयंतो पभाए विमलाए जीवलोयं रायगिहं पुरवरं च अभयस्स पासे ओवयइ दिव्वरूवधारी । [दीपरत्नसागर संशोधितः] [11] उदिओविव [६-नायाधम्मकहाओ] Page #13 -------------------------------------------------------------------------- ________________ [२२] तए णं से देवे अंतलिक्खपडिवण्णे दसद्धवण्णाई सखिंखिणियाई पवर वत्थाई परिहिए अभयं कुमारं एवं वयासी-अहं णं देवाणुप्पिया पुव्वसंगइए सोहम्मकप्पवासी देवे महिड्ढीए जं णं तमं पोसहसालए अट्ठमभत्तं पगिण्हित्ता णं ममं मणसीकरेमाणे-मणीसकरेमाणे चिट्ठसि तं एस णं देवप्पिया अहं इहं हव्वमागए सदिसाहि णं देवाणप्पिया किं करेमि किं दलयामि किं पयच्छामि किं वा ते हियइच्छियं तए णं से अभए कुमारे तं पव्वसंगइयं देवं अंतलिक्खपडिवण्णं पासित्ता हहतुढे पोसहं सयक्खंधो-१, अज्झयणं-१ पारेइ पारेत्ता करयल जाव अजलिं कट्ट एवं वयासी ___ एवं खलु देवाणुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहले पाउब्भूए-धन्नाओ णं ताओ अम्मयाओ तहेव पव्वगमेणं जाव वेभारगिरिक-डग-पायमलं सव्वओ समंता आहिंडमाणीओ-आहिंडमाणीओ दोहलं विणिति तं जड़ णं अहमवि मेहेस् अब्भग्गएस् जाव दोहलं विणेज्जामि-तं णं तुम देवाणप्पिया मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालदोहलं विणेहि तए णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे अभयं कुमार एवं वयासी-तुमं देवाणुप्पिया सुनिव्वय वीसत्थे अच्छाहि अहं णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालदोहलं विणेमि त्ति कटु अभयस्स कुमारस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता उत्तरपुरत्थिमे णं वेभारपव्वए वेउव्वियसमुग्धाएणं समोहण्णइ समोहणित्ता खिप्पामेव सगज्जिवयं सविज्जुयं सफरसियं पंचवण्णमेहनिणाओवसोहियं दिव्वं पाउससिरिं विउव्वइ विउव्वित्ता जेणामेव अभए कुमारे तेणामेव उवागच्छित्ता अभयं कुमारं एवं वयासी एवं खलु देवाणुप्पिया! मए तव पियट्ठयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउव्विया तं विणेऊ णं देवाणुप्पिया तव चुल्लमाउया धारिणी देवी अयमेयारूवं अकालदोहलं तए णं से अभए मारे तस्स पव्वसंगइयस्स सोहम्मकप्पवासिस्स देवस्स अंतिए एयमढे सोच्चा निसम्म हद्वतुढे सयाओ भवणाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणामेव सेणिए राया तेणामेव उवागच्छड़ उवागच्छित्ता करयल [परिग्गहियं सिरसावत्तं मत्थए] अंजलिं कट्ट एवं वयासी-एवं खल ताओ मम पव्वसंगइएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिया सविज्जया सफ़सिया पंचवण्णमेहनिणाओवसोभिया दिव्वा पाउससिरी विउव्विया तं विणेऊ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तए णं से सेणिए राया अभयस्स कुमारस्स अंतिए एयमहूँ सोच्चा निसम्म हद्वतुट्टे कोडुबियपरिसे सद्दावेइ सद्दावेतता एवं यासी-खिप्पामेव भो देवाणप्पिया रायगिहं नगरं सिंघाडग-तिगचउक्क-चच्चर-चउम्मुह-महापहपहेसु आसित्तसित्त-सुइय-संमज्जिओवलत्तं जाव सुगंधवर गंध गंधियं गंधवट्टिभूयं करेह य कारवेह य एयमाणत्तियं पच्चप्पिणह तए णं ते कोइंबियपरिसा जाव पच्चप्पिणंति तए णं से सेणिए राया दोच्चपि कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया! हय-गय-रह-पवरजोह-कलियं चाउरंगिणिं सेणं सन्नाहेउ सेयणयं च गंधहत्थि परिकप्पेह तेवि तहेव करेंति जाव पच्चप्पिणंति । तए णं से सेणिए राया जेणेव धारिणी देवी तेणेव उवागच्छइ उगच्छित्ता धारिणी देविं एवं वयासी-एवं खल देवाणुप्पिए सगज्जिया जाव पाउससिरी पाउब्भूया तं गं तु देवाणप्पिए एवं अकालदोहलं विणेहि तए णं सा धारिणी देवी सेणिएणं रण्णा एवं वृत्ता समाणी हद्वतुट्ठ जेणामेव मज्झ-णधरे तेणेव [दीपरत्नसागर संशोधितः] [12] [६-नायाधम्मकहाओ] Page #14 -------------------------------------------------------------------------- ________________ उवागच्छइ उवागच्छित्ता मज्जणधरं अनप्पविसइ अनप्पविसित्ता अंतो अंतेउरंसि ण्हाया कयबलि-कम्मा कय-कोउय-मंगल-पायच्छित्ता किं ते वरपायपत्तनेउर-मणिमेहल हार-रइय-ओविय-कडग-खुड्डय-विचित्त वरवलयथंभियभया जाव आगास-फालिय-समप्पभं अंसयं नियत्था सेयणयं गंधहत्थि दरूढा समाणी अमयमहिय-फेणपंज-सन्निगासाहिं सेयचामरवालवीयणीहिं वीइज्जमाणी-वीइज्जमाणी संपत्थिया तए णं से सेणिए राया पहाए कवयबलिकम्मे जाव हत्थखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जसयक्खंधो-१, अज्झयणं-१ माणेणं चउचमराहिं वीइज्जमाणे धारिणिं देविं पिट्ठओ अनगच्छड़ । तए णं सा धारिणी देवी सेणिएणं रण्णा हत्थिखंधवरगएणं पिट्ठओ-पिट्ठओ समणगम्म-माणमग्गा हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेनाए संद्धिं संपरिवडा महया भड-चडगर-वंदपरिक्खित्ता सव्विड्ढीए सव्वज्जुईए जाव दुंदुभिनिग्धोसनाइयरवेणं रायगिहे नयरे सिंघाडग-तिग-चउक्क-चच्चर[चउम्मह]-महापहपहेस नागरजणेणं अभिनंदिज्जमाणी-अभिनंदिज्जमाणी जेणामेव वेभारगिरि-पव्वए तेणामेव उवागच्छइ उवागच्छित्ता वेभारगिरि-कडग-तडपायमूले आरामेसुय उज्जाणेसु य काणणेसु य वणेसु य वणसंडेसुय रूक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुंढीसु य जूहेसु य कच्छेसु य नदीसु य संगमेसु य विवरएसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्धायमाणी य परिभुजेमाणी य परिभाएमाणी य वेभारगिरिपायमूले दोहलं विणे-माणी सववओ समंता आहिंडइ तए णं सा धारिणी देवी सम्माणियदोहला विणीयदोहला-संपुण्ण-दोहला संपत्तदोहला जाया यावि होत्था । तए णं सा धारिणी देवी सेयणयगंधहत्थिं दरूढा समाणी सेणिएणं हत्थखंधवरगएणं पिडओपिट्ठओ समणुगम्ममाण-मग्गा-हय-गय-जाव रवेणं जेणेव रायगिहे नयरे तेणेव उवागच्छइ उवागच्छित्ता रायगिहं नयरं मज्झंमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ उवागच्छित्ता विउलाई माणस्सगाई भोगभोगाई पच्चणभवमाणी विहरइ । __[२३] तए णं से अभए कुमारे जेणामेव पोसहसाला उवागच्छइ उवागच्छित्ता पुव्वसंगइयं देवं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ तए णं से देवे सगज्जियं सविज्जयं सफसियं पंचवण्णमेहोवसोहियं दिव्वं पाउसिरिं पडिसाहरइ पडिसाहरित्ता जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए । [२४] तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियदोहला तस्स गब्भस्स अनुकंपणट्ठाए जयं चिट्ठइ जयं आसयइ जयं सुवइ आहारं पि य णं आहारेमाणी-नाइतित्तं नाइकड्यं नाइकसायं नाइअंबिलं नाइमहरं जं तस्स गब्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचित्तं नाइसोयं नाइमोहं नाइभयं नाइपरित्तासं ववगयचिंता-सोय-मोह-भय-परित्तासा उद्भज्जमाण-सुहेहिं भोयण-च्छायण-गंध-मल्लालंकारेहिं तं गब्भं सुहंसुहेण परिवहइ । [२५] तए णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं वीइक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणियापायं जाव सव्वंगसुंदरं दारगं पयाया, तए णं ताओ अंगपडियारियाओ धारिणिं देविं नवण्हं मासाणं बहपडिपन्नाणं जाव सव्वंगसुंदरं दारगं पयायं पासंति पासित्ता सिग्घं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धावेंति वद्धावेत्ता करयलपरिग्गहिय सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-एवं खल [दीपरत्नसागर संशोधितः] [13] [६-नायाधम्मकहाओ] Page #15 -------------------------------------------------------------------------- ________________ देवाणुप्पिया धारिणी देवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव सव्वंगसुदरं दारगं पयाया तं णं अम्हे देवाप्पियाणं पयं निवेएमो पियं भे भवउ । तए णं स सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमट्ठे सोच्चा निसम्मं हट्ठतुट्ठे ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विउलेण य पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ मत्थयधोयाओ करेइ पुत्ताणुपुत्तियं वित्तिं कप्पेइ कप्पेत्ता पडिविसज्जेइ तए णं से सेणिए राया कोडुंबिय सुयक्खंधो-१, अज्झयणं-१ पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय- जाव परिगीयं करेह कारवेह य चारगपरिसोहणं करेह करेत्ता माणुम्माणवद्धणं करेह करेत्ता एयमाणत्तियं पच्चप्पिणह पच्चपिण्णति । तए णं से सेणिए राया अट्ठारससेणि-प्पसेणीओ सद्दावेइ सद्दावेत्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! रायगिहे नगरे अब्भिंतरवाहिरिए उस्सुकं उक्करं अभडप्पवेसं अदंडिम-कुदंडिमं अधरिमं अधारणिज्जं अनुद्धयमुइंगं अमिलायमल्लदामं गणियावरनाइडज्जकलियं अणेगतालायराणुचरियं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदेवसियं करेह कारवेह य एयमाणत्तियं पच्चप्पिणह, तेवि तहेव करेंति तहेव पच्चप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमु सणसण्णे सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य दाएहिं दलयमाणे दलयमाणे पडिच्छमाणे- पडिच्छमाणे एवं च णं विहरइ । तए ण तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति, बितिय दिवसे जागरियं करेंति ततिए दिवसे चंदसूरदंसणियं करेंति, एवामेव निव्वत्ते असुइजायकम्मकरणे संपत्ते वारसाहे विपुलं असणपाण-खाइम-साइमं उवक्खडावेंति उवक्खडावेत्ता मित्त-नाइ - नियग-सयण-संबंधि-परियाणं बलं च बहवे गणनायग जाव आमंतेति तओ पच्छा ण्हाया कयबलिकम्मा कयकोउय - [मंगलपायच्छित्ता ] सव्वालंकारविभूसिया महइमहालयंसि भोयणमंडवंसि तं विपुलं असणं जाव साइमं मित्तनाइ गणनायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं च णं विहरंति जिमियभुत्तुत्तरगयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनाइ - नियगसयण-संबंधि-परियणं बलं च बहवे गणनायग जाव संधिवाले विपुलेणं पुप्फ-गंध-मल्लालंकारेणं सक्कारेंति सम्मार्णेति जाव एवं वयासी जम्हा णं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु दोहले पाउ भू त होऊ णं अम्हं दारे मेहे नामेणं तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फण्णं नामज्जं करेंति मेहे इ, तए णं से मेहे कुमारे पंचधाई - परिग्गहिए तं जहा - खीरधाईए मज्जणधाईए कीलावणधाई मंडणधाईए अंकधाईए अण्णाहि य बहूहिं-खुज्जाहिं चिलाईहिं वामणीहिं वडभीहिं बब्बरीहिं बउसीहिं जोमियाहिं पल्लवियाहिं ईसिणि-याहिं थारुगिणियाहिं लासियाहिं लउसियाहिं दामिलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मरुंडीहिं सबरीहिं पारसीहिं - नानादेसीहिं विदेसपरिमंडियाहिं इंगियचिंतियपत्थिय-वियाणियाहिं सदेस - नेवत्थ-गहिय- वेसाहिं निउणकुलाहिं विणीयाहिं चेडिया-चक्कवालवरिसधरकंचुइज्जमहयरग-वंद-परिक्खित्ते हत्थओ हत्थं साहरिज्जमाणे अंकाओ अंक परिभुज्जमाणे परिगिज्जमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलंसि परंगिज्जमाणे निव्वाय-निव्वाधायसि गिरिकंदरमल्लीणे व चंपगपायवे सुहंसुहेणं वड्ढइ तए णं से तस्स मेहस्स कुमारस्स अम्मापियरो [दीपरत्नसागर संशोधितः] [14] [६-नायाधम्मकहाओ] Page #16 -------------------------------------------------------------------------- ________________ अनपव्वेणं नामकरणं च पजेमणगं च पचंकमणगं च चोलोवणयं च महया-महया इड्ढी-सक्कार-समदएणं करेंसु । तए णं तं मेहं कुमारं अम्मापियरो साइरेगट्ठ-वासजायगं चेव सोहणंसि गब्भट्ठमे वासे तिहि करण-महत्तंसि कलायरियस्स उवणेति, तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ तं जहालेहं गणियं रूवं नर्से गीयं वाइयं सरगयं पोक्खरगयं समतालं जयं जणवायं पासयं अट्ठावयं पोरेकव्वं स्यक्खंधो-१, अज्झयणं-१ दगमट्टियं अण्णविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्तिं सुवण्णजुत्तिं चुण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविज्जं खंधारमाणं नगरमाणं वूहं पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं अद्विजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं वट्टखेड्ड सुत्तखेड्डं नालियाखेड्ड पत्तच्छेज्जं कडच्छेज्जं सज्जीवं निज्जीवं सउण-रुतं ति । [२६] तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ सेहावेत्ता सिक्खावेत्ता अम्मापिऊणं उवणेइ तए णं मेहस्स कुमारस्स अम्मापियरो तं कलायरियं महरेहिं वयणेहिं विउलेणं य वत्थ-गंध-मल्लालंकारेणं सक्कारेंति-सम्माणेति सक्कारेत्ता सम्माणेत्ता विउलं जीवियारिहं पीइदाणं दलयंति दलइत्ता पडिविसज्जेंति । [२७] तए णं से मेहे कुमारे बावत्तरि-कलापंडिए नवंगसत्तपडिबोहिए अट्ठारस विहिप्पगारदेसीभासाविसारए गीयरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोग-समत्थे साहसिए वियालचारी जाए यावि होत्था तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडियं जाव वियालचारिं जायं पासंति पासित्त अट्ठ पासायवडिंसए कारते-अब्भग्गयमूसिय पहसिए विव मणि-कणग-रयण-भत्तिचित्ते वाउद्धय-विजय-वेजयंति-पडगा-छत्ताच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयण पंरुम्मिलिए व्व मणिकणगथूभियाए वियसिय-सयवत्त-पंडरीए तिलयरयणद्धचंदच्चिए नामामणिमयदामालंकिए अंतो बहिं च सण्हे तवणिज्ज-रूइल-वालुया-पत्थरे सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे, एगं च णं महं भवणं कारेंति-अणेगखंभसयसन्निविटुं लीलट्ठिय-सालभंजि-यागं अब्भुग्गय-सुकयवइरवेइयातोरण-वररइसालभंजिय-सिलिट्ठ-विसिट्ठ-लट्ठ-संठिय-पसत्थ-वेरुलिय-खंभनाणामणिकणगरयण-खचियउज्जलंबहुसम-सुविभत्त-निचियरमणिज्जभूमिभागं ईहा-मिय-जाव भत्तिचित्तं खंभुग्गयवयर वेड्यापरिगयाभिरामं विज्जाहर जमल जुयल जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिबअभिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविह-पंचवण्ण-घंटापडाग-परिमंडि-यग्गसिहरं धवल-मिरिचिकवयं विणिम्मुयंतं लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं । __ [२८] तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहि-करणनक्खत्त-मुहुत्तंसि सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं [दीपरत्नसागर संशोधितः] [15] [६-नायाधम्मकहाओ] Page #17 -------------------------------------------------------------------------- ________________ सरिसएहितो रायकुलेहितो आणिअल्लियाणं पसाहणटुंग-अविहववहु-ओवयण-मंगलसुजंपिएहिं अट्ठहिं रायवरन्नाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविसं । तए णं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दलयंति-अट्ठ हिरण्णकोडीओ अट्ठ सवण्णकोडीओ गाहाणसारेण भाणियव्वं जाव पेसणकारियाओ अण्णं च विपलं धण-कणग-रयण-मणिमोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संत-सार-सावएज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । सयक्खंधो-१, अज्झयणं-१ तए णं से मेहे कमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ जाव एगमेगं पेसणकारिं दलयइ अण्णं च विउलं धण-कणग-जाव परिभाएउं दलयइ तए णं से मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहि बत्तीसइबद्धएहिं नाडएहिं उवगिज्जिमाणेउवगिज्जमाणे उवलालिज्ज-माणे-उवलालिज्जमाणे इढे सद्द-फरिस-रस-रूव-गंधे विउले माणस्सए कामभोगे पच्चणुभवमाणे विहरइ । [२९] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए जाव विहरइ । [३०] तए णं रायगिहे नयरे सिंधाडग-जाव महया जणसद्दे इ वा जाव बहवे उग्गा भोगा रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च ओलोएमाणेओलोएमाणे एवं च णं विहरइ । तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ पासित्ता कंचइज्जपरिसं सद्दावेइ सद्दावेत्ता एवं वयासी-किण्णं भो देवामणप्पिया अज्ज रायगिहे नगरे इंदमहे इ वा खंदमहे इ वा एवं-रूद्द-सिव-वेसमण-नाग-जक्ख-भूय-नई-तलाय-रुक्ख-चेइय-पव्वयमहे इ वा उज्जाण-गिरिज-त्ता इ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिम्हा निग्गच्छंति तए णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्तीए मेहं कुमारं एवं वयासी नो खल देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहे इ वा जाव गिरिजत्ता इ वा जं णं एए उग्गा भोगा जाव एगदिसिं एगाभिमहा निगच्छंति एवं खल देवाणउप्पिया समणे भगवं महावीरे आइगरे तित्थगरे इहभाए इह संपत्ति समोसढे इह चेव रायगिहे नगरे गणसिलए चेइए अहापडिरूवं जाव विहरइ तए णं से मेहे कुमारे कंचुइज्जपरिस्स अंतिए एयमहूँ सोच्चा निसम्म हजुत्ढे कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह तहत्ति उवणेति । तए णं से मेहे पहाए जाव सव्वांलकारविभूसिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदाममं छत्तेणं धरिज्जमाणेणं महया भड-चडगर-वंद-परियाल-संपरिवडे रायगिहस्स नयरस्स मज्झंमज्झेणं निग्गच्छड़ निग्गच्छित्ता जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहर-चारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहइ पच्चोरूहित्ता समणं भगवं महावीर पंचविहेणं अभिगमेणं अभिगच्छइ तं जहा- सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए, एगसाडियंउत्तरासंगकरणेणं, चक्खफासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं जेणामेव [दीपरत्नसागर संशोधितः] [16] [६-नायाधम्मकहाओ] Page #18 -------------------------------------------------------------------------- ________________ समणे भगवं महावीरे तेणामेव उवागच्छइ जाव तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स नच्चासन्ने नाइद्रे सुस्सूमाणे पंजलिउडे अभिमहे विणएणं पज्जुवासइ । तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए परिसाए मज्झगए विचित्तं धम्ममाइक्खइ- जह जीवा बुज्झंति मुच्चंति जहा य संकिलिस्संति धम्मकहा भाणियव्वा जाव परिसा पडिगया । [३१] तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म सयक्खंधो-१, अज्झयणं-१ हद्वतुट्टे समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता एवं वयासी- सद्दहामि णं भंते! निग्गंथं पावयणं एवं पत्तियामि णं रोएमि णं अब्भटेमि णं भंते निग्गंथं पावयणं एयमेयं भंते तहमेयं भंते अवितहमेयं भंते इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! से जहेयं तब्भे वयह जं नवरं देवणप्पिया! अम्मायियरो आपच्छामि तओ पच्छा मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइस्सामि, अहासहं देवाणउप्पिया मा पडिबंधं करेहि । तए णं से मेहे कुमारे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणावमेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ उवागच्छित्ता चाउग्घंट आसरहं दुरूहइ महया भड-चडगर-पहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ उवागच्छित्ता चाउग्घंटाओ आसरहाओ पच्चोरूहइ पच्चोरूहित्ता जेणामेव अम्मा-पियरो तेणामेव उगच्छइ उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ करेत्ता एवं वयासी एवं खलु अम्मयाओ मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तस्स मेहस्स अम्मापियरो एवं वयासी- धन्नोसि तुमं जाया संपुण्णो सि तुमं जाया कयत्थो सि तुमं जाया कयलक्खणो सि तुमं जाया जंणं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से वि य ते धम्मे इच्छिए पडिच्छिए अभिरूइए तए णं से मेहे कुमारे अम्मापियरो दोच्चंपि एवं वयासी- एवं खल अम्मयाओ मए समणस्स भगवओ महावीरस्स अंतिए धम्मे ने से विय मे धम्मे इच्छिए पडिच्छिए अभिरूइए तं इच्छामि णं अम्मयाओ तब्भेहिं अब्भणण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता णं अगाराओ अणगारियं पव्वइत्तए । तए णं सा धारिणी देवी तं अणिटुं अकंतं अप्पिय अमणण्णं अमणामं अस्य पव्वं फरुसं गिरं सोच्चा निसम्म इमेणं एयारूवेणं मओमाणसिएणं महया पत्तदुक्खेणं अभिभूया समाणि सेयागयरोमकूवपगलंत-चिलिणगाया सोयभर-पवेवियंगी नित्तेया दीण-विमण-वयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुब्बलसरीर-लावण्णसुन्ज-निच्छाय-गयसिरीया पसिढिल-भूसण-पइंतखुम्मि-यसंचुण्णियधवलवलय-पब्भट्ठउत्तरिज्जा सूमाल-विकिण्ण-केसहत्था मुच्छा-वसनट्ठचेय-गरुई परनियत्त व्व चंपगलयानिव्वत्तमहे व्व इंदलट्ठी विमुक्क-संधिबंधणा कोट्टि-मतलंसि सव्वंगेहिं धसत्ति पडिया तए णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचण-भिंगारमुहविणिग्गय-सीयलजलविमलधाराए परिसिंचमाण-निव्वावियगायलट्ठी उक्खेवय-ताव-विंटवीयण-जणियवाएणं सफसिएमं अंतेउरपरिजणेणं आसासिया समाणी मत्तावल सन्नि-गास पवडंत-अंसुधाराहिं सिंचमाणी पओहरे कलुण-विमण-दीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलयमाणी मेहं कुमारं एवं वयासी- | [दीपरत्नसागर संशोधितः] [17] [६-नायाधम्मकहाओ] Page #19 -------------------------------------------------------------------------- ________________ [३२] तुमं सि णं जाया अम्हं एगे पुत्ते इट्ठे कंते पिए मणुण्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अनुमए भंडकरंडगसमाणे रयणे रयणभूए जीविय- उस्सासिए हियय-नंदि-जणणे उंबर-पुप्फं व दुल्हे सवणया किमंगपुण पासणयाए नो खलु जाया अम्हे इच्छामो खणमवि विप्पओगं सहित्तए तं भुंजाहि जाव जाया विपुले माणुस्सर कामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगहिं परिणयवए वड्ढय-कुलवंसतंतु- कज्जम्मि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापिऊहि एवं वुत्ते समाणे अम्मापियरो एवं वयासी तहेव णं तं सुयक्खंधो-१, अज्झयणं-१ अम्मो जहेव णं तुब्भे ममं एवं वयह-तुमं सि णं जाया अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स जाव पव्वइस्सासि एवं खलु अम्मयाओ माणुस्सए भवे अधुवे अणितिए असास वसणसओवद्दवाभिभूते विज्जुलयाचंचले अणिच्चे जलबुब्भयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडण- पडण - विद्धंसण धम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे से के णं जाणइ अम्मयाओ के पुव्विं गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ तुम्भेहिं अब्भणुण्णा समणस्स भगवओ जाव पव्वइत्तए । म तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी- इमाओ ते जाया सरिसियाओ सरित्तयाओ सरिव्वयाओ सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाओ सरिसेहिंतो रायकुलेहिंतो आणिल्लियाओ भारियाओ तं भुंजाहिं णं जाया एयाहिं सद्धिं विउले माणुस्सए कामभोगे पच्छा भुत्तभोगे समणस्स जाव पव्वइस्ससि । तए णं से मेहेकुमारे अम्मापियरं एवं वयासी - तहेव णं तं अम्मयाओ जं णं तुभे ममं एवं वयह-इमाओ ते जाया सरिसियाओ तओ जाव समणस्स भगवओ जाव पव्वइस्ससि, एवं खलु अम्मयाओ माणुस्सगा कामभोगे असुई वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुय-उस्सासनीसास दुरुय-मुत्त-पुरीस-पूय-बहुपडिपुन्ना उच्चार पासवण - खेल - सिंधाणग-वतं- पित्तसुक्कसोणियसंभवा अधुवा अणितिया असासया सडण - पडण - विद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा से केणं जाणइ अम्मयाओ! जाणंति के पुव्विं गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ! जाव पव्वइत्तइत्तए, तते णं तं मेहं कुमारं अम्मापियरो एवं वयासी-इमे य ते जाया अज्जय- पज्जय-पिउपज्जयागए सुबहू हिरण्णे य सुवण्णे य कंसे य दूसे य मणि- मोत्तिय संख-सिल-प्पवाल-रत्तरयण-संतसार-सावएज्जे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगामं दाउं पगामं भोत्तु पगामं परिभाएउं तं अनुहोही ताव जाव जाया! विपुलं माणुस्सगं इड्ढिसक्कारसमुदयं तओ पच्छा अनुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंति पव्वइस्ससि । तणं से मेहे कुमारे अम्मापियरं एवं वयासी तहेव णं तं अम्मयाओ जं णं तुब्भे ममं एवं वयह-इमे ते जाया अज्जग-पज्जग-जाव तिओ पच्छा अनुभूयकल्लाणे जाव पव्वइस्ससि, एवं खलु अम्मयाओ हिरण्णे य जाव सावएज्जे य अग्गिसाइहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामण्णे जाव मच्चुसामण्णे सडण पडण-विद्वंसणधम्मे पच्छा पुरं च अवस्सविप्पजहणिज्जे से के णं जाणइ अम्मायाओ! के [पुव्विं गमणाए के पच्छा] गमणाए ?, तं इच्छामि णं जाव पव्वइत्तए । [दीपरत्नसागर संशोधितः] [18] [६-नायाधम्मकहाओ] Page #20 -------------------------------------------------------------------------- ________________ [३३] तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएंति मेहं कुमारं बहूहिं विसयाणलोमाहिं आघवणाहि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पन्नवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वयासी- एस णं जाया निग्गंथे पावयणे सच्चे अनुत्तरे केवलिए पडिपन्ने नेयाउए संसद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया इव जवा चावेयव्वा वालुयाकवले इव निरस्साए गंगा इव महानई पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयव्वं असिधारव्वयं संचरियव्वं, नो खलु कप्पड़ जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठविए वा रइए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे स्यक्खंधो-१, अज्झयणं-१ फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा तमं च णं जाया! सुहसमचिए नो चेव णं दुहसमुचिए नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइय-पित्तिय-सिंभिय-सन्निवाइए विविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिण्णे सम्म अहियासित्तए, भुंजाहि ताव जाया! माणुस्सए कामभोगे तओ पच्छा भुत्तभोगो समणस्स जाव पव्वइस्ससि | तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरं एवं वयासी- तहेव णं तं अम्मयाओ जं णं तुब्भे ममं एवं वयह- एस णं जाया! निग्गंथे पावयणे सच्चे अनुत्तरे पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि, एवं खल अम्मयाओ! निग्गंथे पावयणे कीवाणं कायराणं कापरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणचरे पाययजणस्स नो चेव णं धीरस्स निच्छियस्सववसियस्स एत्थ किं दुक्कर करणयाए? तं इच्छामि णं अम्मयाओ तुब्भेहिं अब्भणण्णाए समाणे समणस्स जाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाएंति बहहिं विसयाणलोमाहि य विसयपडिकूलाहि य आधवणाहि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पन्नवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामकाई चेव मेहं कुमारं एवं वयासी- इच्छ ताव जाया एगदिसमवि ते रायसिरिं पासित्तए, तए णं से मेहे कमारे अम्मापियरमणवत्तमाणे तसिणीए संचिट्ठइ, तए णं से सेणिए राया कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणप्पिया! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उवद्ववेह । तए णं ते कोडुबियपुरिसा उवढेवंति, तए णं से सेणिए राया बहूहिँ गणनायगेहि य जाव संधिवालेहि य सद्धिं संपरिवडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं- रुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं सुवण्णमणिमयाणं कलसाणं रुप्पमणिमयाणं कलसाणं सुवण्णरुप्पमणिमयाणं कलसाणं भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमललेहिं सव्वोसहीहिं सिद्धत्थएहि य सव्वढिए सव्वज्जुईए सव्ववलेणं जाव दुंदुभिनिग्धोस-नाइयरवेणं महया-महया रायाभिसेएणं अभिसिंचइ अभिसिंचित्ता करयल-जाव कट्ट एवं वयासी- जय-जय नंदा जयजय भद्दा जय-जय नंदा० भदं ते अजियं जिणाहिं जियं पालयाहिं जियमज्झे वसाहि अजियं जिणाहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं [दीपरत्नसागर संशोधितः] [19] [६-नायाधम्मकहाओ] Page #21 -------------------------------------------------------------------------- ________________ गामागर-नगर-जाव सण्णिवेसाणं आहेवच्चं जाव विहराहि त्ति कट्ट जय-जय-सदं पउंजंति तए णं से मेहे राया जाए-महयाहिमवंत जाव विहरइ । तए णं तस्स मेहस्स रण्णो तं मेहं रायं अम्मापियरो एवं वयासी- भण जाया! किं दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे? तए णं से मेहे राया अम्मापियरो एवं वयासी-इच्छामि णं अम्मयाओ कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं कासवयं च सद्दावियं । तए णं से सेणिए राया कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणप्पिया सिरिघराओ तिण्णि सयसहस्साई गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गह च उवणेह सयसहस्सेणं कासवयं सद्दावेह । तए णं ते कोडुबियपुरिसा सेणिएणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा सिरिघराओ तिण्णि सयसहस्साई गहाय कुत्तियावणाओ दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवणेति सयसहसस्सहेणं स्यक्खंधो-१, अज्झयणं-१ कासवयं सद्दावेंति । तए णं से कासवए तेहिं कोडुबियपुरिसेहिं सद्दाविए समाणे हद्वतुट्ठ-चित्तमाणंदिए जाव हरिससविसप्पमाणहियए बहाए कयबलिकम्मे कय-कोउय-मंगल-पायच्छित्ते सुद्धप्पावेसाई वत्थाई पवर परिहिए अप्पमहग्धाभरणालंकियसरीरे जेणेव सेणिए राया तेणेव उवागच्छइ उगच्छित्ता सेणियं रायं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी- संदिसह णं देवाणुप्पिया जं मए करणिज्जं । तए णं से सेणिए राया कासवयं एवं वयासी-गच्छाहि णं तुब्भे देवाणुप्पिया! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेहि सेयाए चउप्फलाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगलवज्जे निक्खमण-पाउग्गे अग्गकेसे कप्पेहि, तए णं से कासवए सेणिएणं रण्णा एवं वृत्ते समाणे हद्वतुट्ठ-चित्तमाणदिए जाव हरिसवस-विसप्पमाणहियए जाव पडिसुणएइ पडिसुणेत्ता सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेइ पक्खालेत्ता सुद्धवत्थेणं मुहं बंधड़ बंधित्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेति । तए णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालेत्ता सरसेणं गोसीसचंदणेणं चच्चाओ दलयइ दलइत्ता सेयाए पोत्तीए बंधड़ बंधित्ता रयणसमग्गयंसि पक्खिवइ पक्खिवेत्ता मंजूसाए पक्खिवइ पक्खिवेत्ता हार-वारिधार-सिंदुवार-छिन्नमुत्तावलि-प्पगासाइ अंसूई विणिम्मुयमाणी-विणिम्मुयमाणी रोयमाणी-रोयमाणी कंदमाणी-कंदमाणी विलवमाणी-विलवमाणी एवं वयासी- एस णं अम्हं मेहस्स कुमारस्स अब्भुदएलसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य-अपच्छिमे दरिसणे भविस्सइ त्ति कट्ट उस्सीसामूले ठवेइ । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोच्चं पि तच्चं पि सेयापीएहिं कलसेहिं ण्हावेंति ण्हावेत्ता पम्हलसूमालाए गंधकासाइयाए गायाइं लूहॅति लूहेत्ता सरसेणं गोसीसचंदणेणं गायाई अनलिंपति अनलिंपित्ता नासा-नीसासवाय-वोज्झं जाव हंसलक्खणं पडसाडगं नियंसेंति नियंसेत्ता हारं पिणखेंति अद्धहारं पिनटुंति एवं-एगावलिं मत्तावलिं कणगावलिं रयणवलिं पालंबं पायपलंबं कडगाई तुडिगाई केऊराई अंगायाई दसमुद्दियाणंतयं कडिसुत्तयं कुंडलाई [दीपरत्नसागर संशोधितः] [20] [६-नायाधम्मकहाओ] Page #22 -------------------------------------------------------------------------- ________________ चूडामणि रयणुक्कडं मउडं-पिणद्धेति पिनद्धेत्ता गंथिम - वेढिम- पूरिम- संघाइमेणं- चउव्विहेणं मल्लणं कप्परुक्खगं पिव अलंकिय-विभूसियं करेंति । तणं से सेणिए राया कोडुंबियपुरिसे सद्यावेइ सद्यावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! अणेगखंभसय-सण्णिविट्टं लीलट्ठिय-सालभंजियागं ईहामियउसभ-तुरय-नर-मगर- विहग-वालगकिन्नर-रुरु-सरभ-चमर-कुंजर-वण-लय-पठमलय-भत्तित्तं घंटावलि - महुर-मणहरसरं सुभ-कंत-दरिसणिज्जं निउणोविय- मिसिमिसेंत मणिरयणघंडियाजालपरिक्खित्तं अब्भुग्गय-वइरवेड्या-परिगयाभिरामं विज्जाहरजमल-जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिमाणं चक्खुल्लोयणसेल्लं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह तए णं ते कोडुंबियपुरिसा हट्ठतुट्ठा अणेगखंभसय-सण्णिविट्ठे जाव सीयं उवट्ठवँति । तए णं से मेहे कुमारे सीयं दुरुहइ दुरुहित्ता सीहासणवरगए पुरत्थाभिमुहे सणसणे णं तस्स मेहस्स कुमारस्स माया ण्हाया कय-बलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरा सीयं दुरुहइ सुयक्खंधो-१, अज्झयणं-१ दुरुहित्ता मेहस्स कुमारस्स दाहिणेपासे भद्दासणंसि निसीयइ, तए णं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं च पडिग्गहं च गहाय सीयं दुरिहइ दुरुहित्ता मेहस्स कुमारस्स वामपासे भद्दासणंसि निसीयइ । तणं तस्स मेहस्स कुमारस्स पिट्ठओ एगा वरतरुणी सिंगारागरचारुवेसा संगय-गय- हसियभणिय-चेट्ठिय-विलास-संलावुल्लावनिउणजुत्तोवयार कुसला आमेलगजमल-जुयलवट्टिय-अब्भुण्णय- पीणरइय-संठिय-पओहरा हिम- रइय- कुंदेदुपगासं सकोरेंटमल्लदामं धवलं आयवत्तं गहाय सलीलं ओहारेमाणीओहारेमाणी चिट्ठइ, तए णं तस्स मेहस्स कुमारस्स दुवे वरतरुणीओ सिंगाररागारचारुवेसाओ जाव कुसलाओ सीयं दुरुहंति दुरुहित्ता मेहस्स कुमारस्स उभओ पासं नाणामणिकणग-रयणमहरिहतवणिज्जुज्जल-विचित्तदंडाओ चिल्लियाओ सुकुमवरदीहवालाओ संखकुंददगरय-अमयमहियफेणपुंजसणगासाओ चामराओ गहाय सलीलं ओहारेमाणीओ - ओहारेमाणीओ चिट्ठति । तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी सिंगारा- जाव कुसला सीयं दुरूहइ दुरूहिता मेहस्स कुमारस्स पुरओ पुरत्थिमे णं चंदप्पभवइर-वेरुलिय- विमलदंडं तालियंटं गहाय चिट्ठइ तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव कुसला सीयं दुरुहइ दुरिहित्ता मेहस्स कुमारस्स पुव्वदक्खिणे णं सेयं रययामयं विमलसलि पुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठइ तए णं तस्स मेहस्स कुमारस्स पिया कोडुंबिपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी खिप्पामेव भो देवणुप्पिया ! सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण-गहिय-निज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावेंति, तए णं ते कोडुंबियवरतरुणपुरिसा सेणियस्स रणो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ठा ण्हाया जाव सव्वालंकारविभूसिया एगाभरण-गहियणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छिंति उवागच्छित्ता सेणियं रायं एवं वयासी - संदिसह णं देवाणुप्पिया जं णं अम्हेहिं करणिज्जं । तणं से सेणि राया तं कोडुंबिय वरतरुणसहस्सं एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहेह तए णं तं कोडुंबियवरतरुणसहस्सं सेणिएण रण्णा एवं वत्तं संतं हट्ठे मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहइ, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरूढस्स समाणस्स इमे अट्ठट्ठमंगलया तप्पढमयाए पुरओ [दीपरत्नसागर संशोधितः] [21] [६-नायाधम्मकहाओ] Page #23 -------------------------------------------------------------------------- ________________ अहाणुपुव्वीए संपत्थिया तं जहा- सोवत्थिय- सिरिवच्छ- नंदियावत्त-वद्धमाणग-भद्दासण- कलस-मच्छ-दप्पणया जाव बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अणवरयं अभिनंदंता य अभिथुणंता य एवं वयासी- जयजय-नंदा जय-जय भद्दा जय-जय नंदा भद्दं ते अजियं जिणाहि इंदियाइं जियं च पालेहि समणधम्मं जियविग्घोऽवि य वसाहि तं देव! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं धिइ-धणिय-बद्धकच्छो मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्त पावय वितिमिरमणुत्तरं केवलं नाणं गच्छ य मोक्खं परमं पय सासयं च अयलं हंत परीसहचमूणं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्धं भवउत्ति कट्टु पुणो-पुणो मंगल-जयसद्दं परंजंति तए णं से मेहे कुमारे रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणामेव उवागच्छइ उवागच्छित्ता पुरिससहस्सवाहिणीओ सीयाओ पच्चोरूहइ । [३४] तए णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणसुयक्खंधो-१, अज्झयणं-१ पयाहिणं करेंति करेत्ता वंदंति नमंसंति वंदित्ता नमंसित्ता एवं वयासी एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इट्ठे कंते जाव जीवियउसासए हिययनंदिजण उंबरपुप्फं पिव दुल्लहे सवणयाए किमंग पुण दरिसणयाए? से जहानामा उप्पले ति वा पउमे ति वा कुमुदे ति वा पंके जाए जले संवड्ढि नोवलिप्पइ पंकरएणं नोवलिप्पड़ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवड्ढिए नोवलिप्पइ कामरएणं नोवलिप्पइ जलरएणं एवमेव मेहे कुमारे कामेसु जाए भोगेसु संवड्ढिए नोवलिप्पड़ कामरणं नोवलिप्पइ भोगरएणं, एस णं देवाणुप्पिया ! संसारभउव्विग्गे भीए जम्मण- जर मरणाणं इच्छइ देवाणउप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, अम्हे णं देवाणप्पियाणं सिस्सभिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया! सिस्सभिक्खं । तणं समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊहिं एवं वुत्ते समाणे एयमट्ठे सम्मं पडिसुणेइ तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरत्थिमं भागं अवक्कमइ सयमेव आभरण - मल्लालंकारं ओमुयइ, तए णं तस्स मेहस्स कुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरण-मल्लालंकारं पडिच्छइ पडिच्छित्ता हार - वारिधार - सिंदुवार छिन्नमुत्तावलिप्पगासाइं अंसूणि विणिम्मुयमाणी - विणिम्मुयमाणी रोयमाणी रोयमाणी कंदमाणी-कंदमाणी विलवमाणी-विलवाणी एवं वयासी- जइयव्वं जाया घडियव्वं जाया! परक्कमियव्वं जाया! अस्सिं च णं अट्ठे नो पमाएयव्वं अम्हंपि णं एसेव मग्गे भवउ त्ति कट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमंसंति वंदित्ता नमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । [३५] तणं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेइ करेत्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदड् नमंसइ वंदित्ता नमंसित्ता एवं वयासी- आलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्त-पलित्ते णं भंते! लोए जराए मरणेण य, से जहानामए केइ गाहावई अगारंसि झियायमाणंसि जे तत्थ भंडे भवइ अप्पभारे मोल्लगरुए तं गहाय आयाए एगंतं अवक्कमइ एस मे नित्थारिए समाणे पच्छा पुरा य लोए हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ एवामेव मम वि एगे आ इट्ठे कंते पिए मणुण्णे मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सइ तं इच्छामि णं [दीपरत्नसागर संशोधितः ] [६-नायाधम्मकहाओ] [22] Page #24 -------------------------------------------------------------------------- ________________ देवाणप्पिएहिं सयमेव पव्वावियं सयमेव मंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयारगोयर-विणय-वेणइय-चरण-करण-जायामायावत्तियं धम्ममाइक्खियं ।। तए णं समणे भगवं महावीरं मेहं कुमारं सयमेव पव्वावेइ सयमेव आयार जाव धम्ममाइक्खड़ एवं देवाणप्पिया! गंतव्वं एवं चिट्ठियव्वं एवं निसीयव्वं एवं त्यट्टियव्वं एवं भंजियव्वं एवं भासियव्वं एवं उठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं अस्सिं च णं अहे नो पमाएयव्वं, तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिवज्जइ-तमाणाए तह गच्छइ तह चिट्ठइ तह निसीयइ तह त्यदृइ तह भंजइ तह भासइ तह उट्ठाए उट्ठाय पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं संजमइ । [३६] जद्दिवसं च णं मेहे कुमारे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तस्स णं दिवस्स पच्चावरण्हकालसमंयसि समणाणं निग्गंथाणं अहाराइणियाए सेज्जा-संथारएस् विभज्जमाणेस् मेहकुमारस्स दारमूले सेज्जा-संथारए जाए यावि होत्था, तए णं समणा निग्गंथा पुव्वरत्तावरत्तकालसमयंसि सुयक्खंधो-१, अज्झयणं-१ वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणा य निग्गच्छमाणा य अप्पेगइया मेहं कुमारं इत्थेहिं संघर्टेति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगइया ओलंडेंति अप्पेगइया पोलंडेंति अप्पेगइया पाय-रय-रेण-गुंडियं करेंति, एमहालियं च रयणिं मेहे कुमारे नो संचाएइ खणमवि अच्छिं निमीलित्तए । तए णं तस्स मेहस्स कुमारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रण्णो पुत्ते धारिणीए देवीए अत्तए मेहे जाव सवणयाए तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परियाणंति सक्कारेंति सम्माणेति अट्ठाई हेऊइं पासिणाइं कारणाई वागरणाई आइक्खंति इट्ठाहिं कंताहिं वग्गृहिं आलवेति संलवेंति, जप्पभिरं च णं अहं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तप्पभिई च णं ममं समणा निग्गंथा नो आढायंति जाव संलवंति, अद्त्तरं च णं ममं समणा निग्गंथा राओ पव्वरत्तावरत्तकालसमयंसि वायणाए पच्छणाए जाव एमहालियं च णं रत्तिं नो संचाएमि अच्छिं निमिल्लावेत्तए, तं सेयं खल मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरे आपच्छित्ता पूणरवि अगारमज्झे वसित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता अट्ट-वसट्ट-माणसगए निरयपडिरूवियं च णं तं रयणिं खवेइ खवेत्ता कल्लं पाउप्पभायाए सविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छिता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं-पयाहिणं करेइ करेत्ता वंदइ नमसइ जाव पज्जुवासइ । [३७] तए णं मेहा इ समणे भगवं महावीरे मेहं कुमारं एवं वयासी-से नणं तुम मेहा राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव एमहालियं च णं राइं तुमं नो संचाएसि महत्तमवि अच्छिं निमिल्लावेत्तए तए णं तुज्झ मेहा इमेयारूवे अज्झत्थिए जाव सम्प्पज्जित्था- जया णं अहं अगारमज्झावसामि तया णं ममं समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभिई च णं मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि तप्पभिई च णं ममं समणा निग्गंथा नो आढायंति जाव नो परियाणंति अदुत्तरं च णं ममं समणा निग्गंथा राओ अप्पेगइया वायणाए जाव पाय-रय-रेण-गंडियं करेंति, तं सेयं खलु मम कल्लं पाउप्पभायाए जाव समणं भगवं महावीरं [दीपरत्नसागर संशोधितः] [23] [६-नायाधम्मकहाओ] Page #25 -------------------------------------------------------------------------- ________________ आपुच्छित्ता पुणरवि अगारमज्झे आवसित्तए त्ति कट्टु एवं संपेहेसि संपेहेत्ता अट्ट-दुहट्ट-वसट्ट-माणस जाव रयणिं खवेसिं खवेत्ता जेणामेव अहं तेणामेव हव्वमागए? से नूणं मेहा एस अत्थे समत्थे ?, हंता अत्थे समत्थे । एवं खलु मेहा! तुमं इओ तच्चे अईए भवग्गहणे वेयड्ढगिरिपायमूले वणयरेहिं निव्वत्तियनाम-धेज्जे सेए संख - उज्जल - विमल निम्मल - दहिघण- गोखीर- फेण-रयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपट्ठिए सोम - सम्मिए सुरुवे पुरओ उदग्गे समूसियसिरे सुहासणे पिट्ठओ वराहे अइयाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंवोदराहकरे धणुपट्ठागिति-विसिट्ठपुट्ठे अल्लीण-पमाणजुत्तवट्टिय-पीवर-गत्तावरे अल्लीण- पमाणजुत्तपुच्छे पडिपुन्न- सुचारुकुमचलणे पंडुर-सुविसुद्ध - निद्ध-निरुवहयविंसतिनहे छद्दंते सुमेरुप्पभे नामं हत्थिराया होत्था तत्थ णं तुमं मेहा बहूहिं हत्थीहि य हत्थिणियाहि य लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हत्थिसहस्सनायए देसए पागट्ठी पट्ठव जूहवई वंदपरिवड्ढए अण्णेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेवच्चं जाव विहरसि । तणं तुमं मेहा! निच्चप्पमत्ते सई पललिए कंदप्परई मोहणसीले अवितण्हे कामभोगतिसुयक्खंधो-१, अज्झयणं-१ सिए बहूहिं हत्थीहि य जाव संपरिवुडे वेयड्ढगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसु य निज्झरेसु य वियरएसु य गड्डासु य पल्ललेसु य चिल्ललेसु य कडगेसु य कडयपल्ललेसु य तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पब्भारेसु य मंचेसु य मालेसु य काणणेसु य वणेसु य वणसंडेसु य वणराईसु य नदीसु य नदीकच्छेसु य जहेसु य संगमेसु य वावीसु य पोक्खरणीसु य दीहियासु य गुंजालियासु य सरेसु य सरपंतियासु य सरपंतियासु य वणयरेहिं दिन्नवियारे बहूहिं हत्थीहि य जाव सद्धिं य संपरिवुडे बहुविहतरुपल्लव-पठरपाणियतणे निब्भए निरुव्विग्गे सुहंसुहेणं विहरिस तए तुमं मेहा-अण्णया कयाई पाउस-वरिसारत्त- सरद हेमंत वसंतेसु कमेण पंचसु उऊसु समइक्कं सु गिम्हकालसमयंसि जेट्ठामूले मासे पायवघंससमुट्ठिएणं सुक्कतण-पत्त-कयवर मारुय-संजोगदी - विएणं महाभयंकरेणं हुयबहेणं वणदव-जाल- संपलित्तेसु वणंतेसु धूमाउलासु दिसासु महावाय वेगेणं संघट्टिएसु छिण्णजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो- अंतो झियायमाणेसु मय-कुहिय-विणट्ठ-किमिय-कद्दमनईवियरगज्झीणपाणीयंतेसु वणंतेसु भिंगारक दीणकंदियरवेसु खरफरुस-अणिट्ठ-रिट्ठ-वाहित्त-विद्दुमग्गसु दुमेसु तम्हावसमुक्कपक्ख-पायडियजिब्भतालुय-असंपुडियतुंडपक्खिसंघेसु ससंतेसु गिम्हुम्ह उण्हवायखरफरुसचंडमारुय-सुक्कतणपत्तकयवरवाउलि-भमंतदित्तसंभंतसावयाउल-मिगतण्हाबद्ध-चिंधपट्टेसु गिरिवरेसु संवट्टइएसु तत्थमिय-समय- सरीसिवेसु अवदालियवयणविवर निल्लालियग्गजीहे महंततुंबइय-पुन्नकण्णे संकुचिय थोर-पीव-रकरे-ऊसिय- नंगूले पीणाइय- विरसरडिय - सद्देणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे य सीयरं सव्वओ समंता वल्लिवियाणाइं छिंदमाणे रुक्खसहस्साइं तत्थ सुबहू नोल्लयंते विणट्ठरट्ठेव्व नरवरिंदे वायाइद्धेव्व पोए मंडलवाएव्व परिब्भमंते अभिक्खणं- अभिक्खणं लिंडनियरं पहुंचमाणे- पहुंचमाणे बहूहिं हत्थीहिं य जाव सद्धिं दिसोदिसिं विप्पलाइत्था । तत्थ णं तुमं मेहा! जुण्णे जरा जज्जरिय-देहे आउरे झंझिए पिवासिए दुब्बले किलंते नट्ठसुइए मूढदिसाए सयाओ जूहाओ विप्पहूणे वणदवजालापरद्धे उण्हेण य तण्हाए य छुहाए य परब्भाह समाणे भीए तत्थे तसिए उव्विग्गे संजायभए सववाओ समंता आधावमाणे परिधावमाणेएगं च णं महं सरं अप्पोदगं पंकबहुलं अतित्थेणं पाणियपाए ओइण्णे, तत्थ णं तुमं मेहा! तीरमइगए पाणियं असंपत्तअंतरा [दीपरत्नसागर संशोधितः] [24] [६-नायाधम्मकहाओ] Page #26 -------------------------------------------------------------------------- ________________ चेव सेयंसि विसण्णे तत्थ णं तुमं मेहा पाणियं पाइस्सामि त्ति कट्टु हत्थं पसारेसि से वि य ते हत्थे उदगं न पावइ, तए णं तुमं मेहा पुणरवि कायं पच्चुद्धरिस्सामि त्ति कट्टु बलियतरायं पंकंसि खुत्ते तए णं तुमं मेहा अण्णया कयाइ एगे चिरनिज्जूढए गयवरजुवाणए सगाओ जूहाओ कर चरण- दंत- मुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महद्दहं पाणीयपाए समोयरइ तए णं से कलभए तुमं पासइ पासित्ता तं पुव्ववेरं सुमरइ सुमरित्ता आसुरत्ते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छइ उवागच्छित्ता तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठओ उडुभइ उड्डुभित्ता पुव्वं वेरं निज्जाएइ निज्जाएत्ता हट्ठतुट्ठे पाणीयं पिबड़ पिबित्ता जामेव दिसिं पउब्भूए तामेव दिसिं पडिगए । तए णं तव मेहा सरीरगंसि वेयणा पाउब्भवित्था - उज्जला विउला कक्खडा [पगाढा चंडा दुक्खा] दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंत यावि विहरित्था तए णं तुमं मेहा तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससयं परमाउयं पालइत्ता अट्ट-दुहट्ट-वसट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे गंगाए महानईए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुच्छिंसि गयकलभए जणिए, तए णं सा गयकलभिया नवहं सुयक्खंधो-१, अज्झयणं-१ मासाणं वसंतमासंसि तुमं पयाया, तए णं तुमं मेहा गब्भवासाओ विप्पमुक्के समाणे गयकलभए वि होत्था, रत्तुप्पल-परत्तसूमालए जासुमणारत्तपालियत्तय-लक्खारस-सरसकुं- कुम- संझब्भरागवणे इट्ठे नियगस्स जूहवइणो गणियार- कणेरु-कोत्थ- हत्थी अणेगहत्थिसयसंपरिवुडे रम्मेसु गिरिकाननेसु सुहंसुहेणं विहरसि । तए णं तुमं मेहा उम्मुक्कबालभावे जोव्वणगमणुपपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवज्जसि तए णं तुमं मेहा वणयरेहिं निव्वत्तियनामधेज्जे जाव चउदंते मेरुप्प हत्थिरयणे होत्था, तत्थ णं तुमं मेहा सत्तंग पइट्ठिए तहेव जाव पडिरूवे, तत्थ णं तुमं मेहा! सत्तसइयस्स जूहस्स आहेवच्चं जाव अभिरमेत्था । तए णं तुम मेहा अण्णया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदव-जाला-पलि वणंतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्व परिब्भमंते भीए तत्थे [तसिए उव्विग्गे] संजायभए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वओ समंता दिसोदिसिं विप्पलाइत्था, तए णं तवा तं वणदवं पासित्ता अयेमायेरूवे अज्झत्थिए जाव समुप्पज्जित्था - कहि णं मन्ने मए अयमेयारूवे अग्गिसंभमे अनूभूयपुव्वे? | तए णं तव मेहा लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहा - पूह-मग्गण - गवेसणं करेमाणस्स सन्निपुव्वे जाईसरणे समुप्पज्जित्था तए णं तुमं मेहा एयमहं सम्मं अभिसमेसि एवं खलु मया अईए दोच्चे भवग्गहणे इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले जाव सुमेरुप्पभे नाम हत्थिराया होत्था तत्थ णं मया अयमेवारूवे अग्गिसंभमे समणुभूए तए णं तुमं मेहा तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि निणं जूहेणं सद्धिं समण्णागए यावि होत्था तए णं तुमं मेहा सत्तुस्सेहे जाव सन्निजाईसरणे चउदंते मेरुप्प नामं हत्थि होत्था तए णं तुज्झं मेहा अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - सेयं खलु मम इ गंगाए महानईए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्ठा सएणं जूहेणं महइमहालयं मंडलं घाइत्तए त्ति कट्टु एवं संपेहेत्ता सुहंसेहेणं विहरसि । [दीपरत्नसागर संशोधितः] [25] [६-नायाधम्मकहाओ] Page #27 -------------------------------------------------------------------------- ________________ तए णं तुम मेहा अन्नया कयाइ पढमपाउसंसि महाडिकायंसि सन्निवयंसि गंगाए महानईए अदूरसामंते बहूहिं हत्थीहि य जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुड़े एगं महं जोयणपरिमंडलंमहइमहालयं मंडलं घाएसि-जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिक्खुतो आहुणिय-आहुणिय पाएणं उट्ठवेसि हत्तेणं गिण्हसि एगंते एडेसि तए णं तुम मेहा तस्सेव मंडलस्स अदूरसामंत गंगा महानइए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव सुहंसुहेणं विहरसि । तए णं तुम मेहा अण्णया कयाइ मज्झिमए-वरिसारत्तंसि महाडिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि उवागच्छित्ता दोच्चं पि मंडलघायं करेसि एवं-चरिमवरिसारत्तंसि महावहिकायंसि सन्निवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि उवागच्छित्ता तच्चं पि मंडलघायं करेसि जाव सहसहेणं विहरसि । तए णं तमं मेहा अण्णया कयाइ कमेणं पंचस् उऊस् समयइक्कंतेस् गिम्हकालसमयंसि जेट्ठामूले मासे पायव-घससमुट्ठिएणं जाव संवट्ठइएसु मियपसुपंखिसरीसिवेसु दिसोदिसिं विप्पलायमाणेसु सुयक्खंधो-१, अज्झयणं-१ तेहिं बहहिं इत्थीहि य सद्धिं जेणेव से मंडले तेणेव पहारेत्थ गमणाए तत्थ णं अण्णे बहवे सीहा य वग्धा य विगा य दीविया य अच्छा य तरच्छा य परासरा य सियाला य विराला य सुणहा य कोला य ससा य कोतिया य चिच्चा य चिल्लला य पव्वपविट्ठा अग्गिभयविद्दया एगयओ बिलधम्मेणं चिट्ठति । तए णं तुम मेहा जेणेव से मंडले तेणेव उवागच्छसि उवागच्छित्ता तेहिं बहूहिं सीहेहि य जाव चिल्ललेहि य एगयओ बिलधम्मेणं चिट्ठसि तए णं तुमे मेहा पाएणं गहत्तं कंडूइस्सामी ति कट्ट पाए उक्खित्ते तंसिं च णं अंतरंसि अण्णेहिं बलवंतेहिं सत्तेहिं पणोलिज्जमाणे-पणोलिज्जमाणे ससए अनुप्पविढे तए णं तुमे मेहा गायं कंडूइत्ता पुणरवि पायं पडिनिक्खेविस्सामि त्ति कट्ट तं ससयं अनुपविढे पाससि पासित्ता पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए से पाए अंतरा चेव संधारिए नो चेव णं निक्खित्ते तए णं तुम मेहा ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकए माणुस्साउए निबद्धे तए णं से वणदवे अड्ढाइज्जाइं राइंदियाइं तं वणं झामेइ झामेत्ता निट्ठिएउवरए उवसंते विज्झाए यावि होत्था । तए णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं [उवरयं उवसंतं] विज्झायं पासंति पासित्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता सव्वओ समंता विप्पसरित्था तए णं ते बहवे हत्थी जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति पडिनिक्खमित्ता दिसदिसिं विप्पसरित्था तए णं तुम मेहा जण्णे जरा-जज्जरिय-देहे सिढिल-वलितय-पिणिद्धगत्ते दुब्बले किलंते जंजिए पिवासिए अत्थामे अबले अपरक्कमे ठाणुकडे वेगेणं विप्पसरिस्सामि त्ति कट्ट पाए पसारेमाणे विज्जुहए विव रयणगिरि-पब्भारे धरणितलंसि सव्वंगेहिं सण्णिवइए, तए णं तव मेहा! सरीरगंसि वेयणा पा-उब्भूया-उज्जला जाव दाहवक्कंतीए यावि विहरसि, तए णं तुम मेहा! तं उज्जलं जाव दुरहियासं तिण्णि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससयं परमाउं पालइत्ता इहेव जंबुद्दीवे दीवे भारह वासे रायगिहे नयरे सेणियस्स रण्णो धारिणीए देवीए कच्छिंसि कुमारत्ताए पच्चायाए | [दीपरत्नसागर संशोधितः] [26] [६-नायाधम्मकहाओ] Page #28 -------------------------------------------------------------------------- ________________ [३८] तणं तुमं मेहा आणुपुव्वेणं गब्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए तं जइ ताव तुमे तिरिक्खजोणियभावमुवगएणं अपडिलद्ध-सम्मत्तरयणलंभेणं से पाए पाणाणुकंपयाए जाव सत्ताणुकंपयाए अंतरा चेव संधारिए नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा! इयाणि विपुलकुलसमुब्भवे णं निरुवहयसरीर-दंतलद्धपंचिदिए णं एवं उट्ठाण - बल-वीरिय-पुरिसगार परक्कमसंजुत्ते णं मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्मणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अइगच्छामाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रय-रेणु-गुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि? तए णं तस्स मेहस्स अणगारस्स समणस्स भगवओ महावीरस्स अंतिए एयमट्ठे सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओव-समेणं ईहापूह-मग्गण - गवेसणं करेमाणस्स सण्णिपुव्वे जाईसरणे समुप्पन्ने एयमहं सम्मं अभिसमेइ । तए णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वभवे दुगुणाणीयसंवेगे आणंदसुयक्खंधो-१, अज्झयणं-१ अंसुपुन्नमुहे हरिसवस - विसप्पमाण हियए धाराहयकलंबकं पिव समूससियरोमकूवे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी - अज्जप्पभित्ती णं भंते मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं निग्गंथाणं निसट्टे त्ति कट्टु पुणरवि समणं भगवं महावीरं वंदइ नमसइ वंदित्ता मंसित्ता एवं वयासी- इच्छामि णं भंते इयाणि दोच्चंपि सयमेव पव्वावियं सयमेव मुंडावियं सयमेव सेहावियं सयमेव सिक्खावियं सयमेव आयार-गोयरं जायामायावत्तियं धम्ममाइक्खियं । तणं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइं जाव करणजायामायावत्तियं धम्ममाइक्खइ- एवं देवाणुप्पिया गंतव्वं एवं चिट्ठियव्वं एवं निसीयत्वं एवं तुयट्टियव्वं एवं भुंजियव्वं एवं भासियव्वं एवं उट्ठाए उट्ठाय पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियव्वं । तणं से मेहे समणस्स भगवओ महावीरस्स अयमेयारूवं धम्मियं उवएसं सम्मं पडिच्छइ पडिच्छित्ता तह गच्छइ तह चिट्ठइ जाव संजमेणं संजमइ, तए णं से मेहे अणगारे जाए- इरियासमिए अणगार-वण्णओ भाणियव्वो, तए णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ अहिज्जित्ता बहूहिं छट्ठट्ठमदसम दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरइ, तए णं समणे भगवं महावीरे रायगिहाओ नयराओ गुमसिलाओ चेइयाओ पडिणिक्खमइ पडिणिक्खमित्ता बहिया जण वयविहारं विहरइ । [३९] तए णं से मेहे अणगारे अण्णया कयाइ समण भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते तुब्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से मेहे अणगारे समणेण भगवया महावीरेणं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरइ मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं सम्मं काएणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ सम्मं कारणं फासेत्ता पालेत्ता सोभेत्ता तीरेता किट्टेत्ता पुणरवि समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी [दीपरत्नसागर संशोधितः] [27] [६-नायाधम्मकहाओ] Page #29 -------------------------------------------------------------------------- ________________ इच्छामि णं भंते तब्भेहिं अब्भणण्णाए समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध करेह, जहा पढमे अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाए छम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्चसत्तराइंदियाए तच्च सत्तराइंदियाए अहोराइयाए एगराइयाए वि, तए णं से मेहे अणगारे बारस भिक्खुपडिमाओ सम्म काएणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टेत्ता पूणरवि वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते तब्भेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्म उवसंपज्जित्ता णं विहरित्तए अहासुहं देवाणुप्पिया मा पडिबंधं करेह । तए णं से मेहे अणगारे पढमं मासं चउत्थं-चउत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोच्चं मासं छटुं-छट्टेणं० तच्चं मासं अट्ठम-अट्ठमेणं० चउत्थं मासं दसमंदसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडएणं पंचमं मासं दुवालसमं-द्वालसमेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाडउएणं, एवं एएणं अभिलावेणं छढे चोद्दसम-चोद्दसमेणं सत्तमे सोलसमं-सोलसमेणं अट्ठमे अट्ठारसमंअट्ठारसमेणं नवमे वीसइम-वीसइमेणं दसमे बावीसइम-बावीसइमेणं एक्कारसमे चउव्वीसइम-चउव्वीसइमेणं बारसमे छव्वीसइम-छव्वीसइमेणं तेरसमे अट्टावीसइम-अट्ठावीसइमेणं चोद्दसमे तीसइमस्यक्खंधो-१, अज्झयणं-१ तीसइमेणं पंचदसमे बत्तीसइम-बत्तीसइमेणं सोलमे चउत्तीसइम-चउत्तीसइमेणं-अणिक्खित्तेणं तवोकम्मेमं दिया ठाणक्कड़ए सुराभिमहे आयावणभमीए आयावेमाणे वीरासणेणं अवाउडएणं य, तए णं से मेहे अणगारे गुणरयसंवच्छरं तवोकम्मं अहासुत्तं जाव सम्मं काएणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ अहासत्तं अहाकप्पं जाव किट्टेत्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता ब छठ्ठहमदसम-द्वालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । [४०] तए णं से मेहे अणगारे तेणं ओरालेणं विप्लेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं उदग्गेणं उदारेणं उत्तमेणं महाणभावेणं तवोकम्मेणं सक्के लुक्खे निम्मंसे किडिकिडियाभूए अद्विचम्मावणद्धे किसे धमणिसंतए जाए यावि होत्था जीवंजीवेणं गच्छड़ जीवंजीवेणं चिट्ठइ भासं भासित्ता गिलाइ भासं भासमाणे गिलाइ भासं भासिस्सामि त्ति गिलाइ से जहानामएइंगालसगडिया इ वा कट्ठसगडिया इ वा पत्तसगडिया इ वा तिलंडासगडिया इ वा एरंडसगडिया इ वा उण्हे दिन्ना सुक्का समाणी ससदं गच्छइ ससदं चिट्ठि एवामेव मेहे भासरासिरपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव-अईव उवसोभेमाणे-उवसोभेमाणे चिट्ठइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे जेणामवे गुणसिलए चेइए तेणामेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उगहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। तए णं तस्स मेहस्स अणगारस्स राओ पव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समप्पज्जित्था- एवं खल अहं इमेणं ओरालेणं तहेव जाव भासं भासिस्सामि त्ति गिलाणि तं अत्थि ता मे उहाणे कम्मे बले वीरिए परिसकार-परक्कमे सद्धा-धिइ [दीपरत्नसागर संशोधितः] [28] [६-नायाधम्मकहाओ] Page #30 -------------------------------------------------------------------------- ________________ संवेगे तं जाव ता मे अत्थि उट्ठाणे कम्मे बले वीरिए परिसगार परक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सहत्यि विहरइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव उट्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता समणेणं भगवया महावीरेणं अब्भणण्णायस्स समाणस्स सयमेव पंच महव्वयाई आरुहित्ता गोयमादीए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं-सणियं दुहित्ता सयमेव मेहघणसण्णिगासं पुढविसिलापट्टयं पडिलेहित्ता संलेहणा-झूसणा-झूसियस्स भत्तपाणपडियाइक्खि-यस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए । एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए रयणीए जाव उद्वियंमि सूरे सहस्सस्सिंमि दिणयरे तेयसा जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पायाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्ज्वासइ मेहा इ समणे भगवं महावीरे मेहं अणगारं एवं वयासी- से नूणं तव मेहा राओ पव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव संकप्पे समुप्पज्जित्था- एवं खलु अहं इमेणं ओरालेणं तवोकम्मेणं सुक्के जाव जेणेव इहं तेणेव हव्वमागए से नूणं मेहा अढे समढे? हंता अत्थि, अहासुहं देवाणप्पिया मा पडिबंधं करेहि । तए णं से मेहे अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे हद्वतुट्ठचित्तमाणंदिए जाव हरिसवस-विसप्पमाणहियए उढे उढेइ उद्वेत्ता समणं भगवं महावीरं तिखुत्तो आयास्यक्खंधो-१, अज्झयणं-१ हिण-पयाहिणं करेइ करेता वंदइ नमसइ वंदित्ता नमंसित्ता सयमेव पंच महव्वयाइं आरुहेइ आरुहेत्ता गोयमादीए समणे निग्गंथे निग्गंथीओ य खामेइ खामेत्ता तहारूवेहिं कडादीहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं-सणियं दुरुहइ दुरुहित्ता सयमेव मेहघणंसण्णिगासं पढविसिलापट्टयं पडिलेहेइ पडिलेहेत्ता उच्चारपासवणभूमि पडिलेहइ पडिलेहेत्ता दब्भसंथरागं संथरइ संथरित्ता दब्भसंथारगं दुरुहइ दुरुहित्ता पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं अरहताणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्ताणं, नमोत्थु णं समणस्स जाव सिद्धिगइनामधेज्जं ठाणं संपाविउकामस्स मम धम्मायरियस्स वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थघए इहगयं ति कट्ट वंदई नमंसह वंदित्ता नमंसित्ता एवं वयासी- पव्विं पि य णं मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पच्चक्खाए मसावए अदिन्नादाणे मेहणे परिग्गहे कोहे माणे माया लोहे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे मिच्छादसणसल्ले पच्चक्खाए । इयाणिं पि णं अहं तस्सेव अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव मिच्छदसणसल्लं पच्चक्खामि सव्वं असण-पाण-खाइम-साइमं चउव्विहंपि आहारं पच्चक्खामि जावज्जीवाए जंपि य इमं सरीरं इह कंतं पियं जाव विविहा रोगायंका परीसहोवसग्गा फुसंतीति कट्ट एयं पि य णं चरमेहिं ऊसास-नीसासेहिं वोसिरामि त्ति कट्ट् संलेहणा-झूसणा-झूसिए भत्तपाण-पडियाइ-क्खिए पाओवगए कालं अणवकंखमाणे विहरड़ । तए णं ते थेरा भगवंतो मेहस्स अणगारस्स अगिलाए वेयावडियं करेंति तए णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारसअंगाई अहिज्जित्त वालस वरिसाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं [दीपरत्नसागर संशोधितः] [29] [६-नायाधम्मकहाओ] Page #31 -------------------------------------------------------------------------- ________________ झोसेत्ता सढि भत्ताइं अणसणाए छेएत्ता आलोइय-पडिक्कंते उद्धियसल्ले समाहिपत्ते अनपव्वेणं कालगए तए णं ते थेरा भगवंतो मेहं अणगारं अनपव्वेणं कालगयं पासंति पासित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति करेत्ता मेहस्स आयारभंडगं गेण्हंति विउलाओ पव्वयाओ सणियंसणियं पच्चोरुहंति पच्चोरुहित्ता जेणामेव गणसिलए चेइए जेणामेव समणे भगवं महावरे तेणामेव उवागच्छंति उवागच्छित्ता समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी- एवं खल देवाणप्पियाणं अंतेवासी मेहे नामं अणगारे पगइभद्दए जाव विणीए से णं देवाणप्पिएहिं अब्भणण्णाए समाणे गोयमाइए समणे निग्गंथे निग्गंथीओ य खामेत्ता अम्हेहिं सद्धिं विपलं पव्वयं सणियं-सणियं दुरुहइ सयमेव मेघघणसण्णिगासं पुढविसिलं पडिलेहेइ पडिलेहित्ता भत्तपाणपडियाइक्खिए अनपव्वेणं कालगए, एस णं देवाणुप्पिया मेहस्स अणगारस्स आयारभंडए । [४१] भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- एवं खल देवाणुप्पियाणं अंतेवासी मेहे नामं अणगारे से णं भंते! मेहे अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववण्णे? गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी- एवं खल गोयमा! मम अंतेवासी मेहे नामं अणगारे पगइभद्दए जाव विणीए से णं तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति अहिज्जित्ता बारस भिक्खुपडिमाओ गुणरयण-संवच्छरं तवोकम्मं काएणं फासेत्ता जाव किट्टेत्ता मए अब्भण्ण्णाए समाणे गोयमाइ थेरे खामेत्ता तहारूवेहि जाव विपलं पव्वयं सणियं-सणियं दुरुहित्ता दब्भंथारगं संथरित्ता दब्भसंथारोवगए सयमेव पंचमहव्वए उच्चारेत्ता सयक्खंधो-१, अज्झयणं-१ बारस वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झुसित्ता सद्धिं भत्ताई अणसणाए छेदेत्ता चंदिम-सूर-गहगण-नक्खत्त-तारारूवाणं बहुइं जोयणाई बहुई जोयणसयाई बहुइं जोयणसहस्साई बहइं जोयणसयसहस्साई बहओ जोयणकोडीओ बहओ जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता सोहम्मीसाण-सणंकमार-माहिंदबंभ-लंतग-महासक्क-सहस्साराणय-पाणयारणच्चए तिण्णि य अट्ठारसुत्तरे गेवेज्जविमाणवाससए वीईवइत्ता विजए महाविमाणे देवत्ताए उववण्णे तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता तत्थ णं मेहस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई, एस णं भंते मेहे देवे ताओ देवलोयाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अनंतरं चयं चइत्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ? गोयमा! महाविदेहे वासे सिज्झिहिइ बज्झिइ मच्चिहिइ परिनिव्वाहिइ सव्वदुक्खाणमंतं काहिइ, एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्तेणं अप्पोपालंभ-निमित्तं पढमस्स नायज्झयणस्स अयमढे पन्नत्ते, त्ति बेमि । • पढमे सुयक्खंधे पढम अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . • बीयं अज्झयणं-संघाडे . [दीपरत्नसागर संशोधितः] [30] [६-नायाधम्मकहाओ] Page #32 -------------------------------------------------------------------------- ________________ [४२] जइ णं भंते समणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते बितियस्स णं भंते नायज्झयणस्स के अट्ठे पन्नत्ते? एवं खलु जंबू तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था-वण्णओ, तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए गुणसिलए नामं चेइए होत्था, वण्णओ तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते एत्थ णं महं एगं जिण्णुज्जाणे यावि होत्था - विणट्ठदेवउले परिसडियतोरणघरे नाणावहगुच्छ गुम्म-लया- वल्लि - वच्छच्छाइए अणेग-वालसय-संकणिज्जे यावि होत्था, तस्स णं जिण्णुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवे यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूए बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य तणेहि य कुसेहि य खण्णुएहि यछणे पलिच्छण्णे अंतो झुसिरे बाहिं गंभीरे अणेग-वालसय-संकणिज्जे यावि होत्था । [४३] तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे अड्ढे दित्ते जाव विउल-भत्तपाणे, तस्स णं धणस्स सत्थवाहस्स भद्दा नामं भारिया होत्था - सुकुमालपाणिपाया अहीणपडिपुन्न-पंचिदियसरीरा लक्खण-वंजण-गुणोववेया माणुम्माण प्पमाण- पडिपुन्न- सुजाय - सव्वंगसुंदरंगी ससिसोमागार कंत-पियदंसणा सुरूवा करयल-परिमिय-तिवलिय-वलियमज्झा कुंडुलुल्लिहियगंडलेहा कोमुइ-रयणियर-पडिपुन्न- सोमवयणा सिंगारागार-चारुवेसा जाव पडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था । [४४] तस्स णं धणस्स सत्थवाहस्स पंथए नामं दासचेडे होत्था, सव्वंगसुंदरंगे सोचि बालकीलावणकुसले यावि होत्था तए णं से धणे सत्थवाहे रायगिहे नयरे बहूणं नगर-निगम-सेट्ठिसत्थवाहाणं अट्ठारसण्ह य सेणिप्पसेणीणं बहूसु कज्जेसु य मंतेसु य जाव चक्खुभूए यावि होत्था नियगस्स वि य णं कुडुंबस्स बहूसु कज्जेसु य जाव चक्खुभूए यावी होत्था । सुयक्खंधो-१, अज्झयणं-२ [४५] तत्थ णं रायगिहे नयरे विजए नाम तक्करे होत्था- पावे चंडाल रूवे भीमतररुद्द कम्मे आरुसिय-दित्त-रत्तनयणे खरफरुस -महल्ल- विगय-भच्छदाढिए असुंपुडियउट्ठे उद्धय-पइण्ण-लंबतमुद्ध भमर-राहुवण्णं निरणुक्कोसे निरणुतावे दारुणे पइभए संसइए निरणुकपे अहीव एगंतदिट्ठीए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सव्वभक्खी जलमिव सव्वग्गाही उक्कंचण-वंचण - मायानियडि-कूड-कवड-साइ-संपओग-बहुले चिरनगरविणट्ठ-दुट्ठ-सीलायार-चरित्ते जूयप्पसंगी मज्जप्पसंगी भोज्जप्पसंगी मंसप्पसंगी दारुणे हियवदारए साहसिए संधिच्छेयए उववहिए विस्संभघाई आलीवगतित्थभेय-लहुहत्थर पउत्ते परस्स दव्वहरणम्मि निच्चं अनुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूण अहगमणाणि य निग्गमणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूयखलयाणि य पाणागाराणि य वेसागाराणि य तक्करट्ठाणाणि य तक्करधराणि य सिंधाडगाणि य तिगाणि य चउक्काणि य पच्चराणि य नागघराणि य भूयघराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य । आभोएमाणे आभोएमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहरे य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य दिहीसु य छणेसु य जण्णेसु य पव्वणीसु य मत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स य विदेसत्थस्स य विप्पवसियस्स य मग्गं च छिद्दं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ बहिया वि य णं [दीपरत्नसागर संशोधितः] [31] [६-नायाधम्मकहाओ] Page #33 -------------------------------------------------------------------------- ________________ रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वावि-पोक्खरणि-दीहिय-गुंजालिय-सर-सरपंतिय सरसरपंतियासु य जिण्णुज्जाणेसु य भग्गकूवेसु य मालुयाकच्छएसु य सुसाणेसु य गिरिकंदरेसु य लेणेसु य उवहाणेस् य बहुजणस्स छिद्देस् य जाव अंतरं च मग्गमामे गवेसमाणे एवं च णं विहरड़ । [४६] तए णं तीसे भद्दाए भारियाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमंयंसि कुडुंबजागारियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव सम्प्पज्जित्था- अहं धणेणं सत्थवाहेणं सद्धिं बहुणि वासाणि सद्द-फरिस-रस-गंध-रूवाणि माणुस्सगाइं कामभोगाइं पच्चणुब्भवमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि तं धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मण्णे नियगकुच्छिसंभूयाइं थणदुद्ध-लुद्धयाई महरसमुल्लावगाइं मम्मणपयंपियाई थणमूला कक्खदेसभागं अभिसरमाणाई मुद्धयाइं थणयं पियंति तओ य कोमलकम-लोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंग-निवेसियाणि देति समुल्लावए पिए सुमहुरे पुणो-पुणो मंजुलप्पभणिए, तं णं अहं अधण्णा अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता, तं सेयं मम कल्लं पाउप्पभाए रयणीए जाव उहिँमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते धणं सत्यवाहं आपुच्छित्ता धणेणं सत्थवाहेणं अब्भणुण्णाया समाणी सुबहं विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता सुबह पुप्फ-वत्थ-गंध-मल्लालंकारं गहाय बहुहिं मित्त-नाइ-नियग-सयणसंबंधि-परियण-महिलाहिं सद्धिं संपरिडा जाइं इमाई रायगिहस्स नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि य सिवाणि य वेसमणाणि य तत्थ णं बहणं नागपडिमाण य जाव वेसमणपडिमाणं य महरिहं पप्फच्चणियं करेत्ता जन्नपायपडियाए एवं वइत्तए-- जइ णं अहं देवाणुप्पिया दारगं वा दारियं वा पयायामि तो णं अहं तुब्बं जायं च दायं च भायं च अक्खयनिहिं य अणवड्ढेमि त्ति कट्ट उवाइयं उवाइत्तए, एवं संपेहेइ संपेहेत्ता कल्लं जाव जलंते सयक्खंधो-१, अज्झयणं-२ जेणामेव धणे सत्थवाहे तेणामेव उवागच्छइ उवागच्छित्ता एवं वयासी- एवं खलु अहं देवाणुप्पिया तुब्भेहिं सद्धिं बहूई वासाइं जाव देंति समुल्लावए सुमहुरे पिए पुणो-पुणो मंजुलप्पभणिए तं णं अहं अधण्णा अपुण्णा अकयव-लक्खणा एत्तो एगमवि न पत्ता तं इच्छामि णं देवाणुप्पिया! तुब्बेहिं अब्भणुण्णाया समाणी विपुलं असणं जाव अनुवड्ढेमि उवाइयं करित्तए । तए णं धन्ने सत्थवाहे भदं भारियं एवं वयासी-मम पि य णं देवाणप्पिए एस चेव मनोरहेकहं णं तमं दारगं वा दारियं वा पयाएज्जासि?, भद्दाए सत्थवाहीए एयमटुं अनजाणइ, तए णं सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अब्भणण्णाया समाणी हद्वतुट्ठ-चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियय विप्लं असण-पाण-खाइम-साइमं उवक्खडावेइ उवक्खडावेत्ता सुबह पुप्फ-वत्थ-गंधमल्लालंकार गेण्हइ गेण्हित्ता सयाओ गिहाओ निग्गच्छद निग्गच्छित्ता रायगिहं नयरं मज्झंमज्झेणं निग्गच्छिइ निग्गच्छित्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता पुक्खरिणीए तीरे सुबह पुप्फ-[वत्थ-गंध]मल्लालंकारं ठवेइ ठवेत्ता पुक्खरिणिं ओगाहेइ ओगाहित्ता जलमज्जणं करेइ करेत्ता जलकीडं करेइ करेत्ता ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाइं तत्थ उप्पलाई जाव सहस्सपत्ताइं ताइं गिण्हइ गिण्हित्ता पक्खरिणीओ पच्चोरुहइ पच्चोरुहित्ता तं सुबह पुप्फ-वत्थ-गंध-मल्लं मल्लालंकारं गेण्हइ गेण्हित्ता जेणामेव नागघरए य जाव वेसमणघरए य तेणामेव उवागच्छड उवागच्छित्ता तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पच्चुण्णमइ पच्चुण्णमित्ता [दीपरत्नसागर संशोधितः] [32] [६-नायाधम्मकहाओ] Page #34 -------------------------------------------------------------------------- ________________ लोमहत्थगं परामुसइ परामुसित्ता नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थएणं पमज्जइ पमज्जित्ता उदगधाराए अब्भुक्खेइ अब्भुक्खेत्ता पम्हल - सूमालाए गंधकासाईए गायाइं लूहेइ लूहेत्ता महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च करेइ करेत्ता धूवं डहइ डहित्ता जन्नुपायपडिया पंजलिउडा एवं वयासी जइ णं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च जाव अनुवड्ढेमि त्ति कट्टु उवाइयं करेइ करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणी जाव विहरइ, जिमिया जाव सुइभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं चणं भद्दा सत्थवाहचाउद्द-समुद्दिट्ठपुन्नमासिणीसु विपुलं असणं-पाणं - खाइमं साइमं उवक्खडेइ उवक्खडेत्ता बहवे नागा य जाव समणा य उवायमाणी नमंसमाणी जाव एवं च णं विहरइ । [४७] तणं भद्दा सत्थवाही अण्णया कयाइ केणइ कालंतरेणं आवण्णसत्ता जाया यावि होत्था, तए णं तीसे भद्दाए सत्थवाहीए तस्स गब्भस्स दोसु मासेसु वीइक्कंतेसु तइए मासे वट्टमाणे इमेयारूवे दोहले पाउब्भूए-धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ णं ताओ अम्मयाओ जाओ णं विउलं असणं पाणं खाइमं साइमं सुबहुयं पुप्फ-वत्थ-गंध-मल्लालंकारं गहाय मित्त-नाइ - नियग-सयणसंबंधि-परियण-महिलियहि सद्धि संपरिवुडाओ रायगिहं नयरं मज्झमज्झेणं निग्गच्छंति निग्गच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता पोक्खरिणि ओगर्हेति ओगाहित्ता हायओ कयबलिकम्माओ सव्वालंकार- विभूसियाओ विपलं असणं पाणं खाइमं साइमं आसाएमाणीओ जाव परिभुंजेमाणीओ दोहलं विणेंति एवं संपेहेइ संपेहेत्ता कल्लं जाव जलते जेणेव घणे सत्थवाहे तेणेव उवागच्छड् उवागच्छित्ता धन्नं सत्थवाहं एवं वयासी- एवं खलु देवाणुप्पिया! मम तस्स गब्भस्स जाव विणेंति, तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुण्णाया समाणी जाव विहरत् । अहासुहं देवाणुप्पिया! मा पडिबंधं करेहिं, तए णं सा भद्दा धणेणं सत्थवाहेणं अ सुयक्खंधो-१, अज्झयणं-२ समाणी हट्ठतुट्ठ-चित्तमाणंदिया जाव हरिसवस - विसप्पमाणहियया विपुलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता जाव ण्हाया जाव उल्लग - पडसाडगा जेणेव नागघरते जाव धूवं दहति, दहित्ता पणामं करेइ, करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ । तणं ताओ मित्त-नाइ जाव, नगरमहिलाओ भद्दं सत्थवाहिं सव्वालंकारविभूसिय करेंति, तए णं सा भद्दा सत्थवाही ताहिं मित्त-नाइ - नियग-सयण-संबंधि- परियम-नगरमहिलियाहिं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं आसाएमाणी जाव परिभुंजेमाणी दोहलं विणेइ विणेत्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं सा भद्दा सत्थवाही संपुण्णदोहला जाव तं गब्भं सुहंसुहेणं परिवहइ तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्ठमाण य राइंदियाणं वीइक्कंताणं सुकुमालपाणिपायं जाव दारगं पयाया, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति तहेव जाव विपुलं असणं पाणं खाइमं साइमं उवक्खडावेंति तहेव मित्त- नाइ० भोयावेत्ता अयमेयारूवं गोण्णं गुणनिप्फण्णं नामधेज्जं करेंति- जम्हा णं अम्हं इमे दारए बहूणं नाग-पडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे तं होउ णं अम्हं इमे दारए देवदिन्ने नामेणं, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति देवदिन्ने त्ति तए णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अनुवड्ढेंति । [दीपरत्नसागर संशोधितः] [33] [६-नायाधम्मकहाओ] Page #35 -------------------------------------------------------------------------- ________________ [४८] तए णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारगं कडीए गेण्हइ गेण्हित्ता बहहिं डिभएहिं य डिभियाहि य दारएहिं य दारियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवडे अभिरमइ । तए णं सा भद्दा सत्थवाही अण्णया कयाइ देवदिन्नं दारयं ण्हायं कयबलिकम्मं कय-कोउयमंगल-पायच्छित्तं सव्वालंकारविभूसियं करेइ करेत्ता पंथयस्स दासचेडगस्स हत्थयंसि दलयइ । तए णं से पंथए दासचेडए भद्दाए सत्तवाहीए हत्थाओ देवदिन्नं दारगं कडीए गेण्हिइ गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ बहहिं डिभएहिं य डिभियाहि य जाव कुमारएहि य कुमारियाहि य सद्धिं संपरिवडे जेणेव रायमग्गे तेणेव उवागच्छइ उवागच्छित्ता देवदिन्नं दारगं एगते ठावेइ ठावेत्ता बहहिं डिभएहि य जाव कुमारियाहि य सद्धिं संपरिवूडे पमत्ते यावि विहरइ । इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य वाराणि य अववाराणि य तहेव जाव सुन्नघराणि य आभोएमाणे मग्गेमाणे गवेसमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छड़ उवागच्छित्ता देवदिन्नं दारगं सव्वालंकारविभूसियं पासइ पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेस् मच्छिए गढिए गिद्धे अज्झोववण्णे पंथयं दासचेडयं पमत्तं पासइ पासित्ता दिसालोयं करेइ करेत्ता देवदिन्न दारगं गेण्हइ गेण्हित्ता कक्खंसि अल्लियावेइ अल्लियावेत्ता उत्तरिज्जेणं पिहेइ पिहेत्ता सिग्घं तुरियं चवलं चेइयं रायगिहस्स नगरस्स अवद्दारेणं निग्गच्छड़ निग्गच्छित्ता जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छइ उवागच्छित्ता देवदिन्नं दारयं जीवियाओ ववरोवेइ ववरोवेत्ता आभरणालंकारं गेण्हइ गेण्हित्ता देवदिन्नस्स दारगस्स सरीरं निप्पाणं निच्चेटुं जीवविप्पजढं भग्गकवए पक्खिवइ पक्खिवित्ता जेणेव माल्याकच्छए तेणेव उवागच्छड़ उवागच्छित्ता माल्याकच्छयं अनप्पविसइ अनप्पविसित्ता निच्चले निप्पंदे तसिणीए दिवसं खवेमाणे चिट्ठइ । ___ [४९] तए णं से पंथए दासचेडए तओ मुहुत्तंतरस्स जेणेव देवदिन्ने दारए ठविए तेणेव स्यक्खंधो-१, अज्झयणं-२ उवागच्छइ उवागच्छित्ता देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गण-गवेसणं करेइ देवदिन्नस्स दारगस्स कत्थइ सुई वा खुइं वा पउत्तिंवा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ उवागच्छित्ता धणं सत्यवाहं एवं वयासी- एवं खल सामी भद्दा सत्थवाही देवदिन्नं दारयं ण्हायं जाव सव्वालंकारविभूसियं मम हत्थंसि दलयइ तए णं अहं देवदिन्नं दारयं कडीए गिण्हामि गिण्हित्ता जाव मग्गण-गवेसणं करेमि तं न नज्जइ णं सामी! देवदिन्ने दारए केणइ नीते वा अवहिते वा अक्खित्ते वा- पायवडिए धणस्स सत्थवाहस्स एयमढें निवेदेइ । तए णं से धणे सत्थवाहे पंथस्स दासचेडगस्स एयमढे सोच्चा निसम्म तेणं य महया पुत्तसोएणाभिभूए समाणे परस्-नियत्ते व चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सण्णिवइए तए णं से धणे सत्थवाहे तओ मुहुत्तरस्स आसत्थे पच्चागयपाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं करेइ देवदिन्नस्स दारगस्स कत्थइ सुई वा खुइं वा पउत्तिं वा अलभामाणे जेणेव सए गिहे तेणेव उवागच्छद उवा-गच्छित्ता महत्थं पाहडं गेण्हइ गेण्हित्ता जेणेव नगरगत्तिया तेणेव उवागच्छड़ उवागच्छित्ता तं महत्थं पाहुडं उवणेइ उवणेत्ता एवं वयासी [दीपरत्नसागर संशोधितः] [34] [६-नायाधम्मकहाओ] Page #36 -------------------------------------------------------------------------- ________________ एवं खलु देवाप्पिया मम पुत्ते भद्दाए भारियाए अत्तए देवदिन्ने नामं दारए इट्ठे जाव उंबरपुप्फं पिव दुल्लहे सवणयाए किमंग पुण पासणयाए ? तए णं सा भद्दा देवदिन्नं हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाइ जाव पायवडिए तं मम निवेदेइ तं इच्छामि णं देवाणुप्पिया! देवदिन्नस्स दारगस्स सव्वओ समंता मग्गण - गवेसणं कयं, तए णं ते नगरगोत्तिया धणेणं सत्थवाहेणं एवं वुत्ता समाणा सण्णद्ध-बद्ध-वम्मिय-कवया उप्पीलिय-सरासण-वट्टिया जाव गहिया- उह-पहरणा धणेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहुसु अइगमणेसु य जाव पवासु य मग्गण - गवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छंति उवागच्छित्ता देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेदं जीवविप्पजढं पासंति पासित्ता हा हा अहो अकज्जमित्ति कट्टु देवदन्नं दारगं भग्गकूवाओ उत्तारेंति धणस्स सत्थवाहस्स हत्थे दलयंति । [५० ] तणं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुया-कच्छए तेणेव उवागच्छंति उवागच्छित्ता मालुयाकच्छगं अनुप्पविसंति अनुप्पविसित्ता विजयं तक्करं ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गेण्हंति गेण्हित्ता अट्ठि- मुट्ठि-जाणुकोप्पर-पहार-संभग्ग-महियगत्तं करेंति करेत्ता अवउडा बंधणं करेंति करेत्ता देवदिन्नस्स दारगस्स आभरणं गेण्हंति गेण्हित्ता विजयस्स तक्करस्स गीवाए बंधति बंधित्ता मालुयाकच्छगाओ पडिणिक्खमंति पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति उवागच्छित्ता रायगिहं नयरं अनुप्पविसंति अनुप्पविसित्ता रायगिहे नरे सिंघाडग-तिग-चउक्क-चच्चर - चउम्मुह - महापहपहेसु कसप्पहारे य छिवापहारे य लयापहारे य निवाएमाणानिवाएमाणा छारं च धूलिं च कयवरं च उवरिं पकिरमाणा-पकिरमाणा महया - महया सद्देणं उग्घोसेमाणा एवं वयंति एस णं देवाणुप्पिया विजए नामं तक्करे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केइ राया वा रायपुत्ते वा रायमच्चे वा अवरज्झइ एत्थट्टे अप्पणो सयाइं कम्माइं अवरज्झति त्ति कट्टु जेणामेव चारगसाला तेणामेव उवागच्छंति उवागच्छित्ता हडि सुयक्खंधो-१, अज्झयणं-२ बंधणं करेंति करेत्ता भत्तपाणनिरोहं करेंति करेत्ता तिसंझं कसप्पहारे य छिवापहारे य लयापहारे य निवाएमाणा विहरंति तए णं से धणे सत्थवाहे मित्तनाइ - नियग-सयण-संबंधि-परियणेणं सद्धिं रोयमाणे [कंदमाणे] विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्ढीसक्कार - समुद्दएणं नीहरणं करेति करेत्ता बहूइं लोइयाइं मयगकिच्चाई करेति करेत्ता केणइ कालंतरेणं अवगयसोए जाए यावि होत्था । [५१] तए णं से धणे सत्थवाहे अण्णया कयाइं लहुसयंसि रायावराहंसि संपलित्ते जाए यावि होत्था, तए णं से नगरगुत्तिया धणं सत्थवाहं गेण्हंति गेण्हित्ता जेणेव चारए तेणेव उवागच्छंत उवागच्छित्ता चारगं अनुप्पवेसंति अनुप्पवेसित्ता विजएणं तक्करेणं सद्धिं एयगओ हडिबंधणं करेंति । तणं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं पाणं खाइमं साइमं उवक्खडेड् (२) भोयणपिडयं करेइ करेत्ता भोयणाइं पक्खिवइ लंछिय - मुद्दियं करेइ करेत्ता एगं च सुरभिं वारिपन्निं दगवारयं करेइ करेता पंथयं दासचेडयं सद्दावेइ सद्यावेत्ता एवं वयासी - गच्छह णं तुमं देवाणुप्पिया इमं विपुलं असणं पाणं खाइमं साइमं हाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि । [दीपरत्नसागर संशोधितः] [35] [६-नायाधम्मकहाओ] Page #37 -------------------------------------------------------------------------- ________________ तणं से पंथ भद्दाए सत्थवाहीए एवं वृत्ते समाणे हट्ठतुट्टे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हइ गेण्हित्ता सयाओ गिहाओ पडिणिक्खमइ पडिणिक्खमित्ता रायगिहं नगर मज्झंमज्झेणं जेणेव चारगसाला जेणेव धणे सत्थवाहे तेणेव उवागच्छइ उवागच्छित्ता भोयणपिडयं ठवेइ ठवेत्ता उल्लंछेड़ उल्लंछेत्ता भायणाई गेण्हइ गेण्हित्ता भायणाई ठावइ ठावित्ता हत्थसोयं दलयइ दलइत्ता घणं सत्थवाहं तेणं विपुलेणं असण- पाण- खाइम - साइमेणं परिवेसेइ । तए णं से विजए तक्करे धणं सत्थवाहं एवं वयासी- तुब्भे णं देवाणुप्पिया ममं एयाओ विपुलाओ असण-पाण- पाण- खाइम साइमाओ संविभागं करेहि, तए णं से धणे सत्थवाहे विजयं तक्करं एवं वयासी- अवियाइं अहं विजया एयं विपुलं असणं पाणं खाइमं साइमं कायाणं वा सुणगाणं वा दलएज्जा उक्कुरुडियाए वा णं छड्डेज्जा नो चेवणं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असणपाण-खाइम-साइमाओ संविभागं करेज्जामि, तए णं से धणे सत्थवाहे तं विपुलं असणं पाणं खाइमं साइमं आहारेइ तं पंथयं पडिविसज्जेइ, तए णं से पंथए दासचेडए तं भोयणपिडगं गिण्हइ गिण्हित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं तस्स धणस्स सत्थवाहस्स तं विपुलं असणं पाणं खाइमं साइमं आहारियस्स समाणस्स उच्चार-पासवणे णं उव्वाहित्था, तए णं से धणे सत्थवाहे विजयं तक्करं एवं वयासी- एहि ताव विजया एगंतमवक्कामो जेणं अहं उच्चार पासवणं परिट्ठवेमि, तए णं से विजए तक्करे धणं सत्थाहं एवं वयासी- तुज्झं देवाणुप्पिया ! विपुलं असणं पाणं खाइमं साइमं आहारियस्स अत्थि उच्चारे वा पासवणे वा ममं णं देवाणुप्पिया! इमेहिं बहूहिं कसप्पहारेहि य छिवापहारेहि य लयापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स नत्थि केइ उच्चारे वा पासवणे वा तं छंदेणं तुमं देवाणुप्पिया ! एगंते अवक्कमित्ता उच्चार- पासवणं परिट्ठवेहि । तए णं से धणे सत्थवाहे विजएणं तक्करेणं एवं वृत्ते समाणे तुसिणीए संचिट्ठइ, तए णं से धणे सत्थवाहे मुहुत्तंतरसस बलियतरागं उच्चार पासवणेणं उव्वाहिज्जमाणे विजयं तक्करं एवं वयासीएहिं ताव विजया! एगंतमक्कमाणो जेणं अहं उच्चार पासवणं परिट्ठवेमि, तए णं से विजए तक्करे धणं सुयक्खंधो-१, अज्झयणं-२ सत्थवाहं एवं वयासी- जइ णं पुणं देवाणुप्पिया! ताओ विपुलाओ असण- पाण- खाइम साइमाओ संविभागं करेहि ततोऽहं तुमेहिं सद्धिं एगंतं अवक्कमामि । तणं से धणे सत्थवाहे विजयं तक्करं एवं वयासी- अहं णं तुब्भं ताओ विपुलाओ असणपाण- खाइम- साइमाओ संविभागं करिस्सामि, तए णं से विजए तक्करे धणस्स सत्थवाहस्स एयमट्ठ पडिसुणेइ । तणं से धणे सत्थवाहे विजएणं तक्करेणं सद्धिं एगंते अवक्कमइ उच्चारपासवणं परिट्ठवेइ आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ता णं विहरइ, तए णं सा भद्दा कल्लं जाव जलते विपुलं असणं० जाव परिवेसेइ । तणं से धणे सत्थवाहे विजयस्स तक्करस्स ताओ विपुलाओ असण- पाण-खाइमसाइमाओ संविभागं करेइ, तए णं से धणे सत्थवाहे पंथगं दासचेडयं विसज्जेइ । [दीपरत्नसागर संशोधितः ] [36] [६-नायाधम्मकहाओ] Page #38 -------------------------------------------------------------------------- ________________ तणं से पंथए भोयणपिडयं गहाय चारगाओ पडिणिक्खमइ पडिनणिक्खमित्ता रायगिहं नयरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव भद्दा सत्थवाही तेणेव उवागच्छइ उवागच्छित्ता भद्दं सत्थवाहिं एवं वयासी- एवं खलु देवाणुप्पिए धणे सत्थवाहे तव पुत्तघायगस्स पच्चामित्तस्स ताओ विपुलाओ असण-पाण-खाइम-साइमाओ संविभागं करेइ । [५२] तणं सा भद्दा सत्थवाही पंथगस्स दासचेडगस्स अंतिए एयमट्ठे सोच्चा आसुरुत्ता रुट्ठा [कुविया चंडिक्किया] मिसिमिसेमाणी धणस्स सत्थवाहस्स पओसमावज्जइ । तए णं से धणे सत्थवाहे अण्णया कयाइं मित्त-नाइ - नियग-सयण-संबंधि-परियणेणं सएण य अत्थसारेणं रायकज्जाओ अप्पाणं मोयावेइ मोयावेत्ता चारगसालाओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ उवागच्छित्ता अलंकारियकम्मं करेइ करेत्ता जेणेव पोक्खरिणि तेणेव उवागच्छइ उवागच्छित्ता अह धोयमट्टियं गेण्हइ गेण्हित्ता पोक्खरिणी ओगाहइ ओगाहित्ता जलमज्जणं करेइ करेत्ता पहाए कयबलिकम्मे जाव रायगिहं नगरं अनुप्पविसइ अनुप्पविसित्ता रायगिहस्स नगरस्स मज्झंमज्झेणं जेणेव सए गिहे तेणेव पहरेत्थ गमणाए । तए णं तं धणं सत्थवाहं एज्जमाणं पासित्ता रायगिहे नयरे बहवे नगरनिगम-सेट्ठिसत्थवाह-पभिइओ आढंति परिजाणंति सक्कारेंति सम्मार्णेति अब्भुट्ठेति सरीरकुसलं पुच्छंति, तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ जावि य से तत्थ बाहिरिया परिसा भवइ तंजहा- दासाइ वा पेस्साइ वा भयगा इ वा भाइल्लगा इ वा, सा वि य णं धणं सत्थवाहं एज्जमाणं पासइ पायवडिया खेमकुसलं पुच्छइ, जावि य से तत्थ अब्भंतरिया परिसा भवइ तंजहा - माया इ वा पिया इ वा भाया इवा भइणी इ वा सावि य णं धणं सत्थवाहं एज्जमाणं पासइ आसणाओ अब्भुट्ठेइ कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेइ । तए णं सा भद्दा धणं सत्थवाहं एज्जमाणं पासइ पासित्ता नो आढाइ नो परिजायइ अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठइ, तए णं से धणे सत्थवाहे भद्दं भारियं एवं वयासी- किण्णं तुज्झं देवाणुप्पिए! न तुट्ठी वा न हरिसो वा नाणंदो वा जं मए सएणं अत्थसारेणं रायकज्जाओ अप्पा विमोइए । तणं सा भद्दा धणं सत्थवाहं एवं वयासी- कहं णं देवाणुप्पिया मम तुट्ठी वा [हरिसो सुयक्खंधो-१, अज्झयणं-२ वा] आणंदो वा भविस्सइ जेणं तुमं मम पुत्तघायगस्स जाव पच्चामित्तस्स ताओ विपुलाओ असण-पाणखाइम - साइमाओ संविलभागं करेसि । तए णं से धणे सत्थवाहे भद्दं भारियं एवं वयासी- नो खलु देवाणुप्पिए! धम्मो त्ति वा तवोत्ति वा कय-पडिकया इ वा लोगजत्ता इ वा नायए इ वा घाडियए इ वा सहाए इ वा सुहित वा विजयस्स तक्करस्स ताओ विपुलाओ असण- पाण- खाइम - साइमाओ संविभागे कए नण्णत्थ सरीरचिंताए, तए णं सा भद्दा धणेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ठतुट्ठ-जाव आसणाओ अब् अब्भट्ठेत्ता कंठाकंठिं अवयासेइ खेमकुसलं पुच्छइ पुच्छित्ता ण्हाया जाव - पायच्छित्ता विपुलाई भोगभोगाई भुंजमाणी विहरइ । [दीपरत्नसागर संशोधितः ] [37] [६-नायाधम्मकहाओ] Page #39 -------------------------------------------------------------------------- ________________ तणं से विजए तक्करे चारगसालाए तेहिं बंधेहिं य वहेहिं य कसप्पहारेहि य जाव तण्हाए य छुहाए य परज्झमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववण्णे । से णं तत्थ नेरइए जाए काले कालोभासे जाव वेयणं पच्चणुब्भवमाणे विहर। से णं तओ उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अनुपरियट्टिस्सइ एवामेव जंबू! जे णं अम्हं निग्गंथो वा निग्गंथी वा आयरिय उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे विपुलमणि - मोत्तिय-धण-कणग-रयणसारेणं लुब्भइ सेविय एवं चेव । [५३] तेणं कालेणं तेणं समएणं थेरा भगवंतो जाइसंपन्ना जाव पुव्वाणुपुविं चरमाणे जाव जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति परिसा निग्गया धम्मो कहिओ, तए णं तस्स धणस्स सत्थवाहस्स बहुजणस्स अंतिए एयमट्ठे सोच्चा निसम्म इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु थेरा भगवंतो जाइसंपण्णा इहमागया इहसंपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नम॑सामि एवं संपेहेइ संपेहेत्ता हाए जाव सुद्धप्पावेसाइं मंगल्लाइं वत्थाइं पवर परिहिए पायविहारचारेणं जेणेव गुणसिलए चेइए जेणेव थेरा भगवंतो तेणेव उवागच्छित्ता वंदइ नमसइ तणं थेरा भगवंतो धरणस्स विचित्तं धम्ममाइक्खति । तए णं से धणे सत्थवाहे धम्मं सोच्चा एवं वयासी - सद्दहामि णं भंते निग्गंथं पावयणे जाव पव्वइए जाव बहूणि वासाणि सामण्ण-परियागं पाउणित्ता भत्तं पच्चक्खाइत्ता मासियाए संहा अप्पाणं झोसेत्ता सट्ठि भत्ताइं अणसणाए छेदित्ता कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे, तत्थ णं अत्थेगइयाणं देवाणे चत्तारि पलिओवमाइं ठिई पन्नत्ता तस्स णं धणस्स देवस्स चत्तारि पलिओवमाई ठिई । सेणं धणे देवे ताओ देललोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अनंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं करेहिइ । [५४] जहा णं जंबू! धणेणं सत्थवाहेणं नो धम्मो त्ति वा जाव विजयस्स तक्करस्स ताओ विपुलाओ असण-पाण- खाइम - साइमाओ संविभागे कए नण्णत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू! जे णं अम्हं निग्गंथे वा निग्गंथी वा जाव पव्वइए समाणे ववगय- ण्हाणुमद्दण-पुप्फ-गंध-मल्लालंकार-विभूसे इमस्स ओरालियसरीरस्स नो वण्णहेउं वा नो रूवहेठं वा नो हलहेउं वा नो विसयहेउं वा तं विपुलं असणं पाणं खाइमं साइमं आहारमाहारेइ, नण्णत्थ नाणदंसणचरित्ताणं वहणट्ठयाए, से णं इहलोए चेव बहूणं सुयक्खंधो-१, अज्झयणं-२ समाणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं य अच्चणिज्जे जाव पज्जुवासणिज्जे भवइ, परलोए वि य णं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य वसणुप्पायणाणि य उल्लंबणाणि य पावाहिइ पुणो अणाइयं च णं अणवदग्गं दीहमद्धं [चाउरंतं संसारकंतारं] वीईवइस्सइ- जहा व से धणे सत्थवाहे, एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं दोच्चस्स नायज्झयणस्स अयमट्ठे पन्नत्ते -त्ति बेमि । • पढमे सुयक्खंधे बीअं अज्झयणं समत्तं • [दीपरत्नसागर संशोधितः ] [38] [६-नायाधम्मकहाओ] Page #40 -------------------------------------------------------------------------- ________________ मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीइअं अज्झयणं समत्तं • तइअं अज्झयणं- अंडे • [ ५५ ] जइ णं भंते समणेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स नायाधम्मकहाणं अयमट्ठे पन्नत्ते तच्चस्स णं भंते नायज्झयणस्स के अट्ठे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था-वण्णओ, तीसे णं चंपाए नयरीए बहिया उतरपुरत्थिमे दिसीभाए सुभूमिभागे नामं उज्जाणे होत्था, सव्वउय-पुप्फ-फल-समिद्धे सुरम्मे नंदनवणे इव सुह-सुरभि - सीयलच्छायाए समणुबद्धे, तस्स णं सुभूमि भागस्स उज्जाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए होत्था-वण्णओ, तत्थ णं एगा वणमयूरी दो पुट्ठे परियागए पिडुंडी-पंडुरे निव्वणे निरुवहए भिण्णमुट्ठिप्पमाणे मयूरी- अंडए पसवइ पसवित्ता सएणं पक्खवाएणं सारक्खएमाणी संगोवेमाणी संविद्वेमाणी विहरइ । तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तं जहा- जिणदत्तपुत्ते य सागरदत्तपुते य सहजायया सहवड्ढियया सहपंसुकीलियया सहदारदरिसी अण्णमण्णमणुरत्तया अण्णमण्णमणुव्वयया अण्णमण्णच्छंदाणुवत्तया अण्णमण्णहिय इच्छियकारया अण्णमण्णेसु गिहेसु किच्चाई करणिज्जाइं पच्चणुब्भवमाणा विहरंति । [५६] तए णं तेसिं सत्थवाहदारगाणं अण्णया कयाई एगयओ सहियाणं समुवागयाणं सण्णिसण्णाणं सण्णिविद्वाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था - जण्णं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जइ तण्णं अम्हेहिं एगयओ समेच्चा नित्थरिय ति कट्टु अण्णमण्णमेयारूवं संगारं पडिसुणेतिं पडिसुणेत्ता सकम्मसंपउत्ता जाया यावि होत्था । ० o [५७] तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ- अड्ढा जाव-भत्तपाणा चउसट्ठिकलापंडिया चउसट्ठि गणियागुणोववेया अउणत्तीसं विसेसे रममाणी एक्कवीस - रइगुणप्पहाण बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठरसदेसीभासाविसारया सिंगारागारचारुवेसा संगय-गय- हसिय[भणिय-चेट्ठय-विलाससंलावुल्लाव- निउण-जुत्तोवयारकुसला ] ऊसियज्झया सहस्सलंभा विदिण्णछत्त चामरबालवीयणिया कण्णीरहुप्पयाया वि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ । तए णं तेसिं सत्थवाहदारगाणं अण्णा कयाइ पुव्ववरण्हकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयंताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था - सेयं खलु अम्हं देवाणुप्पिया कल्लं जाव जलते विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता तं विपुलं असणं पाणं खाइमं साइमं धूव - पुप्फ-गंध-वत्थ-मल्लालंकारं गहाय देवदत्ता गणि सुयक्खंधो-१, अज्झयणं-३ याए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणाणं विहरित्तए त्ति कट्टु अण्णमण एयमद्वं पडिसुर्णेति पडिसुणेत्ता कल्लं पाउप्पभायाए रयणीए जाव कोडुंबियपुरिसे सद्दावेंति सद्दावेत्ता एवं वयासी गच्छह णं देवाणुप्पिया विपुलं असण-पाणं-खाइम - साइमं उवक्खडेह उवक्खडेत्ता तं विपुलं असण-पाण-खाइम-साइमं धूव - पुप्फ-गंध-वत्थ- मल्लालंकार गहाय जेणेव सुभूमि-भागे उज्जाणे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छह उवागच्छित्ता नंदाए पोक्खरिणीए अदूरसामंते थूणामंडव आहाणह[दीपरत्नसागर संशोधितः ] [39] [६-नायाधम्मकहाओ] Page #41 -------------------------------------------------------------------------- ________________ आसियसम्मज्जिओ-वलित्तं सुगंध जाव कलियं करेह करेत्ता अम्हे पडिवालेमाणा-पडिवालेमाणा चिट्ठह जाव चिट्ठति । ___ तए णं ते सत्तवाहदारगा दोच्चंपि कोडुंबियपुरिसे सद्दावेंति सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! लहुकरण-जुत्त-जोइयं समखुर-वालिहाण-समलिहिय-तिक्खग्गसिंगएहिं रययामय-घंटसुत्तरज्जु-पवरकंचण खचिय-नत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवर-गोण-जुवाणएहिं नाना-मणिरयण-कंचण-घंहियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तामेव पवहणं उवणेह, ते वि तहेव उवणेति तए णं ते सत्थवाहदारगा बहाया जाव सरीरा पवहणं दुरुहंति दुरुहित्ता जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति उवागच्छित्ता पवहणाओ पच्चोरुहंति पच्चोरुहित्ता देवदत्ताए गणियाए गिहं अनप्पविसंति । तए णं सा देवदत्ता गणिया ते सत्थवाहदारए एज्जमाणे पासइ पासित्ता हद्वट्ठा आसणाओ अब्भुढेइ अब्भुटेत्ता सत्तट्ठपयाई अनुगच्छड़ अनुगच्छित्ता ते सत्थवाहदारए एवं वयासी-संदिसंत् णं देवाणुप्पिया! किमिहागमणप्पओयणं? तए णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वयासि इच्छामो णं देवाणुप्पिए! तुमे सद्धिं सुभूमि भागस्स उज्जावास्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए तए णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एयमद्वं पडिसणेइ पडिसणेत्ता ण्हाया कयकिच्चा किं ते पवर जाव सिरी-समाणवेसा जेणेव सत्थवाहदारगा तेणेव समागया । तए णं ते सत्थवाहदारगा देवत्ताए गणियाए सद्धिं जाणं दुरुहंति दुरिहित्ता चपाए नयरीए मज्झंमज्झेणं जेणेव सभूमिभागे उज्जाणे जेणेव नंदा पोक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता पवहणाओ पच्चोरुहंति पच्चोरुहित्ता नंदं पोक्खरिणिं ओगाहेंति ओगाहेत्ता जलमज्जणं करेंति करेत्ता जलकिड्डं करेंति करेत्ता ण्हाया देवदत्ताए सद्धिं नंदाओ पोक्खरिणीओ पच्चत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति उवागच्छित्ता थूणामंडवं अनुप्पविसंति अनुप्पविसित्ता सव्वालंकार-भूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं-पाणं-खाइम-साइमं धूव-पुप्फ-वत्थ-गंध-मल्लालंकारं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा एवं च णं विहरंति, जिमिय-भुत्तुत्तरगया वि य णं समाणा देवदत्ताए सद्धिं विपुलाई कामभोगाइं भुंजमाणा विहरति ।। [५८] तए णं ते सत्थवाहदारगा पुव्वारण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिणिक्खंमति पडिणिक्खमित्ता हत्थसंगेल्लीए सुभूमिभागे उज्जाणे बहूसु आलिघरएसु य [कयलिघरएसु य लतारघरएसु अच्छणघरएसु य पेच्छघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएसु य] कुसुमघरएसु य उज्जाणसिरिं पच्चणब्भवमाणा विहरंति । [५९] तए णं ते सत्थवाहदारगा जेणेव से माल्याकच्छए तेणेव पहारेत्थ गमणाए, तए णं सुयक्खंधो-१, अज्झयणं-३ सा वणमयूरी ते सत्थवाहदारए एज्जमाणे पासइ पासित्ता भीया तत्था महया-महया सद्देणं केकारेवं विणिम्मुयमाणी-विणिम्मुयमाणी मालुयाकच्छओ पडिणिक्खमइ पडिणिक्खमित्ता एगसि रुक्खडालयंसि ठिच्चा ते सत्थवाहदारए माल्याकच्छंग च अणिमिसाए दिट्ठीए पेच्छमाणी चिट्ठइ । तए णं ते सत्थवाहदारगा अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी- जहा णं देवाणप्पिया एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीया तत्था तसिया उव्विग्गा पलाया महया-महया सद्देणं जाव अम्हे माल्याकच्छयं च अणिमिसाए दिट्ठीए पेच्छमाणी चिट्ठइ तं भवियव्वमेत्थ कारणेणं ति कट्ट [दीपरत्नसागर संशोधितः] [40] [६-नायाधम्मकहाओ] Page #42 -------------------------------------------------------------------------- ________________ मालयाकच्छयं अंतो अनुप्पविसंति तत्थ णं दो पुढे परियागए जाव पासित्ता अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी-सेयं खलु देवाणुप्पिया अम्हं इमे वणमयूरी-अंडए साणं जातिमंताणं कुक्कुडियाणं अंडएस् पक्खिवालित्तए तए णं ताओ जातिमंताओ कुक्कुडियाओ एए अंडए सए य अंडए सएणं पंखवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति तए णं अम्हं एत्थ दो कीलावणगा मयूरी-पोयगा भविस्संति त्ति कट्ट अण्णमण्णस्स एयम पडिसुणेति पडिसुणेत्ता सए सए दासचेडए सद्दावेंति सद्दावेत्ता एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया इमे अंडए गहाय सगणं जातिमंताणं कुक्कुडीणं अंडएसु पक्खिवए जाव ते वि पक्खिवेंति तए णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणब्भवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपा नयरी जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति उवागच्छित्ता देवदत्ताए गिहं अनप्पविसंति अनप्पविसित्ता देवदत्ताए गणियाए विउलं जीवियारिहं पीइदाणं दलयंति दलइत्ता सक्कारेंति सम्माणेति सक्कारेत्ता सम्माणेत्ता देवदत्ताए गिहाओ पडिणिक्खमंति पडिणिक्खमित्ता जणेव सयाई सयाई गिहाई तेणेव उवागच्छंति उवागच्छित्ता सकम्मसंपत्ता जाया यावि होत्था । [६०] तत्थ णं जे से सागरदत्तपत्ते सत्थवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमयूरी अंडए तेणेव उवा-गच्छद उवागच्छित्ता तंसि मयूरी-अंडयंसी संकिए कंखिए वितिगिंछसमावण्णे भेयसमावण्णे कलुससमावण्णे किण्णं ममं एत्थ कीलावणए मयूरी-पोयए भविस्सइ उदाह नो भविस्सइ त्ति कट्ट तं मयूरी-अंडयं अभिक्खणं-अभिक्खणं उव्वत्तेइ परियत्तेइ आसारेति संसारेइ चालेइ फंदेइ घट्टेइ खोभेइ अभिक्खणं-अभिक्खणं कण्णमूलंसि टिट्टियावेइ । तए णं से मयूरी-अंडए अभिक्खणं-अभिक्खणं उव्वत्तिज्जमाणे टिट्टियावेज्जमाणे पोच्चडे जाए यावि होत्था । तते णं से सागरदत्तपत्ते सत्थवाहदारए अण्णया कयाइं जेणेव से मयूरी-अंडए तेणेव उवागच्छइ उवागच्छड़ तं मयूरी-अंडयं पोच्चडमेव पसइ अहो णं ममं एत्थ कीलावणए मयूरी-पोयए न जाए त्ति कट्ट ओहयमण जाव झियायइ, एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वइए समाणे पंचमहव्वएस् छज्जीवनिकाएस निग्गंथे पावयणे संकिए जाव कलुससमावण्णे से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं य हीलणिज्जे निंदणिज्जे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे परलोए वि य णं आगच्छइ बहुणि दंडणाणि य जाव अनुपरियट्टिस्सइ ।। [६१] तए णं से जिणदत्तपुत्ते जेणेव से मयूरी-अंडए तेणेव उवागच्छइ उवागच्छित्ता तंसि मयूरी-अंडयंसि निस्संकिए निक्कंखिए निव्वितिगिंछे, सुव्वत्तए णं मम एत्थ कीलावणए मयूरी-पोयए सुयक्खंधो-१, अज्झयणं-३ भविस्सइ त्ति कट्ठ तं मयूरी-अंडयं अभिक्खणं-अभिक्खणं नो उव्वत्तेइ जाव नो टिट्टियावेइ, तए णं से मयूरी-अंडए अनुव्वत्तिज्जमाणे जाव अटिट्टियाविज्जमाणे कालेणं समएणं उब्भिन्ने मयूरी-पोयए एत्थ जाए तए णं से जिणदत्तपत्ते तं मयूरी-पोययं पासइ पासित्ता हट्टतुटे मयूर-पोसए सद्दावेड़ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया! इमं मयूर-पोयगं बहूहिं मयूरपोसण-पाओग्गेहिं दव्वेहिं अनुपुव्वेणं सारक्खमाणा संगोवेमणा संवड्ढेह नट्टल्लगं च सिक्खावेह ते णं ते मयूर-पोसगा [दीपरत्नसागर संशोधितः] [41] [६-नायाधम्मकहाओ] Page #43 -------------------------------------------------------------------------- ________________ मयूर - जिणदत्तपुत्तस्स एयमहं पडिसुर्णेति तं मयूर - पोयगं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छंति तं पोगगं जाव नट्टुल्लगं च सिक्खावेंति । तए णं से मयूर-पोयए उम्मुक्क-बालभावे विण्णय-परिणयमेत्ते जोव्वणगमणुपत्ते लक्खणवंजण-गुणोववे माणुम्माणप्पमाण- पडिपुन्नपक्ख-पेहुणकलावे विचित्तपिच्छे सतचंद नीलकंठ नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगाई नदुल्लगसयाई केकारवसयाणि य करेमाणे विहरइ तए णं ते मयूर-पोसगा तं मयूर-पोयगं उम्मुक्कबालभावं जाव केकाइयसयाणि य करेमाणं पासित्ता णं तं मयूर-पोयगं गेण्हंति गेण्हित्ता जिणदत्तपुत्तस्स उवर्णेति । तए णं से जिणदत्तपुत्ते सत्थवाहदारए मयूर-पोयगं उम्मुक्कबालभावं जावं केकाइयसयाणि य करेमाणं पासित्ता हट्ठतुट्ठे तेसिं विपुलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जेइ । तणं से मयूर-पोयगं जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए नंगोला-भंगसिरोधरे सेयावंगे ओयारियं पइण्णपक्खे उक्खित्तचंद काइय-कलावे केक्काइयसयाणि मुंचमाणे नच्चइ | तए णं से जिणदत्तपुत्ते तेणं मयूर - पोयएणं चंपाए नयरीए सिंघाडग - जाव पहेसु सहि य साहस्सिएहि य सयसा - हस्सिएहि य पणिएहिं जयं करेमाणे विहरइ एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पंचमहव्वएसु छज्जीवनिकाएस निग्गंथे पावयणे निसकिए निक्कंखिए निव्वितिगिंछे से णं इहभवे चेव बहूण समणाणं बहूणं समणीणं जाव वीईवइस्सइ एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्तेणं तच्चस्स नायज्झणस्स अयमट्ठे पन्नत्तेति बेमि । • पढमे सुयक्खंधे तइअं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइअं अज्झयणं समत्तं चउत्थं अज्झयणं- कुम्मे • [६२] जइ णं भंते! समणेणं भगवया महावीरेणं तच्चस्स नायज्झयणस्स अयमट्ठे पन्नत्ते चउत्थस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी होत्था वण्णओ, तीसे णं वाणारसीए नयरीए बहिया - उत्तरपुरत्थिमे दिसीभाए गंगाए महानई मयंगतीरद्दहे नाम दहे होत्था, अनुपुव्वसुजायवप्प-गंभीरसीयलजले अच्छ - विमल - सलिल-पलिच्छण्णे संछण्णंपत्त- पुप्फ- पलास बहुउप्पल-पउम-कुमुय-नलिण- सुभग- सोगंधिय-पुंडरीय महापुंडरीय सयपत्तसहस्सपत्त- केसरपुप्फोवचिए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सयाणि य सहस्साणि य सयसहस्साणि य जूहाई निब्भयाइं निरु सुयक्खंधो-१, अज्झयणं-४ ० O [दीपरत्नसागर संशोधितः ] व्विग्गाइं सुहंसुहेणं अभिरममाणाइं- अभिरममाणाइं विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ महंगे मालकच्छ होत्था-वण्णओ, तत्थ णं दुवे पावसियालगा परिवसंति- पावा चंडा रुद्दा तल्लिच्छा साहसिया लोहियपाणी आमिसत्थी आमिसाहरा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिवियाल चारिणो दिया पच्छन्नं या वि चिट्ठति । o [42] [६-नायाधम्मकहाओ] Page #44 -------------------------------------------------------------------------- ________________ तए णं ताओ मयंगतीरद्दहाओ अण्णया कयाइं सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि निसंत- पडिनियंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं-सणियं उत्तरंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वओ समंत परिघोलमाणा - परिघोलमाणा वित्तिं कप्पेमाणा विहरंति, तयाणंतरं च णं ते पावसियालगा आहारत्थी आहारं गवेसमाणा मालुयाकच्छगाओ पडिणिक्खमंति पडिणिक्खमित्ता जेणेव मयंगतीरद्दहे तेणेव उवागच्छंति उवागच्छित्ता तस्सेव मयंगतीरद्दहस्स परिपेरतेणं परिघोलमाणा-परिघोलमाणा वित्तिं कप्पेमाणा विहरंति । तए णं ते पावसियालगा ते कुम्मए पासंति पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए तए णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया हत्थे य ए य गीहओ य सएहिं सएहिं काएहि साहरंति साहरित्ता निच्चला निप्फंदा तुसिणीया संचिट्ठेति । तए णं ते पावसियालगा जेणेव ते कुम्मगा तेणेव उवागच्छंति उवागच्छित्ता ते कुम्म सव्वओ समंता उव्वत्तेंति परियत्तेंति आसारेंति संसारेंति चार्लेति घट्टेति फंदेति खोर्भेति निहेहि आलुपंति दंतेहि य अक्खोर्डेति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए । तए णं ते पावसियालगा ते कुम्मे दोच्चंपि तच्चंपि सव्वओ समंता उव्वत्तेंति जाव नो चेव णं संचाएंति करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा सणियं-सणियं पच्चोसक्कंति एगंतमवक्कमंति निच्चला निप्फंदा तुसिणया संचिट्ठति । तए णं एगे कुम्मे ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं-सणियं एगं पायं निच्छुभइ तए णं ते पावसियालगा तेणं कुम्मएणं सणियं सणियं एगं पायं नीणियं पासंति पासिता उक्किट्ठाए गईए सिग्घं तुरियं चवलं चंड जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति उवागच्छित्ता तस्स णं कुम्मगस्स तं पायं नक्खेहिं आलुंपति दंतेहिं अक्खोडेंति तओ पच्छा मंसं च सोयं च आहा आहारेत्ता तं कुम्मगं सव्वओ समंता उव्वत्र्त्तेति जाव नो चेव णं संचाएंति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेई वा करेत्तए जाव ताहे चालेंति घट्टेति फंदेंति खोभेंति नहिं आलुंपति दंतेहि य अक्खोडेंति नो चेव णं संचाएंति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं दोच्चंपि एगंतमवक्कमंति एवं चत्तारि वि पाया जाव सणियं-सणियं गीवं नीणेड़ | तए णं ते पावसियालगा तेणे कुम्मएणं सणियं-सणियं गीवं नीणियं पासंति पासित्ता सिग्घं तुरियं चवलं चंडं जइणं वेगियं जाव तस्स णं कुम्मगस्स तं गीवं नहेहिं आलुंपति दंतेहिं कवालं विहाडेंति विहाडेत्ता तं कुम्मगं जीवियाओ ववरोवेंति ववरोवेत्ता मंसं च सोणियं च आहारेंति । एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथि वा आयरिय-उवज्झायाणं अंतिए पव्वइए समाणे पंच इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावसुयक्खंधो-१, अज्झयणं-४ गाणं बहूणं सावियाणं य हीलणिज्जे जाव परलोए वि य णं आगच्छइ- बहूणि दंडणाणं जाव अनुपरियट्टिस्सइ- जहा व से कुम्मए अगुत्तिंदिए, [दीपरत्नसागर संशोधितः ] [43] [६-नायाधम्मकहाओ] Page #45 -------------------------------------------------------------------------- ________________ तए णं ते पावसियालगा जेणेव से दोच्चे कुम्मए तेणेव उवागच्छंति उवागच्छित्ता तं कुम्मगं सव्वओ समंता उव्वत्र्त्तेति जाव दंतेहि य अक्खोडेंति नो चेव णं संचाएंति तस्स कुम्मस्स सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए वा करेत्तए । तए णं ते पावसियालगा तं कुम्मगं दोच्चंपि तच्चंपि उव्वत्र्त्तेति जाव नो संचायति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं से कुम्मए ते पावसियालए चिरंगए दूरंगए जाणित्ता सणियं-सणियं गीवं नीणेइ नीत्ता दिसावलोयं करेइ करेत्ता जमगसमगं चत्तारि वि पाए नीणेइ नीणेत्ता ताए उक्किट्ठाए जाव कुम्मगईए वीई-वयमाणे-वीईवयमाणे जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ उवागच्छित्ता मित्त-नाइनियग-सयण-संबंधि-परियणेणं सद्धिं अभिसमण्णागए यावि होत्था । एवामेव समणाउसो जो अम्हं समणो वा समणी वा आयरिय उवज्झायाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे पंच य से इंदियाइ गुत्ताइं भवंति जाव जहा व से कुम्म तं । त्ति बेमि । ० एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पन्नत्ते • पढमे सुयक्खंधे चउत्थं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं • पंचमं अज्झयणं- सेलगे • ० [ ६३ ] जइ णं भंते समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पन्नत्ते पंचमस्स णं भंते नायज्झयणस्स के अट्ठे पन्नत्ते? एवं खलु जंबू तेणं कालेणं तेणे समएणं बारवती नामं नयरी होत्था-पाईणपडीणायया उदीणदाहिणवित्थिण्णा नवजोयणवित्थिण्णा दुवालसजोयणायामा धणवइ-मइ-निम्मिया चामीयर-पवरपागारा नाणामणि- पंचवण्ण-कविसीसग-सोहिया अलका-पुरि-संकासा पमुइय पक्कीलिया पच्चक्खं देवलोगभूया तीसे णं बारवईए नयरीए बहिया उत्तपुरत्थिमे दिसीभाए रेवतगे नामं पव्व होत्था-तुंगे गगणतलमणुलिहंतसिहरे नाणाविहगुच्छ - गुम्म - लया - वल्लि - परिगए हंस - मिग- मयूर - कोंच-सारस-चक्कवायमयणसाल-कोइलकुलो-ववेए अणेगतड- कडक - वियर उज्जर-पवायपब्भारसिहरपउरे अच्छरगण देवसंघ-चारणविज्जा-हरमिहुण-संविचिण्णे निच्चच्छणए दसारवर-वीरपुरिस-तेलोक्कबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासाईए दरिसणीए अभिरुवे पडिरूवे । तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदनवणे नामं उज्जाणे होत्था, सव्वोउय- पुप्फफल-समिद्धे रम्मे नंदणवणप्पगासे पासाईए दरिसणीए अभिरूवे पडिरूवे । तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था, दिव्वे वण्णओ सुयक्खंधो-१, अज्झयणं-५ तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया परिवसइ, से णं तत्थ समुद्दविजयपामोक्खाणं दसहं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं राईसाहस्सीणं पज्जुन्न[दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] [44] Page #46 -------------------------------------------------------------------------- ________________ पामोक्खाणं अट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दंतसाहस्सीणं वीरसेणपामोक्खाणं एक्क-वीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं रुप्पिणिप्पामोक्खाणं बत्तीसे महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासहस्सीणं अण्णेसिं च बहणं ईसर-तलवर जावसत्थवाहपभिईणं वेयड्ढगिरि-सागरपेरंतस्स य दाहिणड्ढ भरहस्स बारवईए नयरीए आहेवच्चं जाव पालेमाणे विहरइ । [६४] तत्थ णं बारवईए नयरीए थावच्चा नाम गाहावइणी परिवसइ - अड्ढा जाव अपरिभूया, तीसे णं थावच्चाए गाहावइणीए पुत्ते थावच्चापुत्ते नामं सत्थवाहदारए होत्था, सुकुमालपाणिए जाव सुरूवे । तए णं सा थावच्चा गाहावइणी तं दारगं साइरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरण-नक्खत्त-महत्तंसि कलायरियस्स उवणेइ जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेइ बत्तीसओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपले सद्द-फरिसरस-रूव-गंधे जाव भंजमाणे विहरइ । तेणं कालेणं तेणं समएणं अरहा अरिहनेमी आइगरे तित्थगरे सो चेव वण्णओ दसधणुस्सेहे नीलुप्पल-गवलगुलिय-अयसिकुसुमप्पगासे अट्ठारसहिं समण-साहस्सीहिं चत्तालीसाए अज्जियासाहस्सीहिं सद्धिं संपरिडे पुव्वाणुपुव्विं चरमाणे जाव जेणेव बारवइ नामं नगरी जेणेव रेवतगपव्वए जेणेव नंदणवणे उज्जाणं जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, परिसा निग्गया, धम्मो कहिओ । तए णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सभाए सुहम्माए मेघोघरसियं गंभीरमहरसदं कोमुइयं भेरिं तालेह । ___ तए णं ते कोडुबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हद्वतुट्ठा- जाव मत्थए अंजलिं कट्ठ- एवं सामी तह त्ति [आणाए विणएणं वयणं] पडिसुणेति पडिसुणेत्ता कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सभा सुहम्मा जेणेव कोमुइया भेरी तेणेव उवागच्छंति उवागच्छित्ता तं मेघोघरसियं गंभीरं महरसई कोमइयं भेरिं तालेति । तओ निद्ध-महर-गंभीर-पडिसुएणं पिव सारइएणं बलाहएणं अनुरसियं भेरीए, तए णं तीसे कोमुइयाए भेरीए तालियाए समाणीए बारवईए नयरीए नवजोयणवित्थिण्णाए दवालसजोयणायामाए सिंघाडग-तिय-चउक्क-चच्चर-कंदर-दरी-विवर-कहरगिरि-सिहर-नगरगोउर-पासाय-दुवार-भवण-देउल-पडिस्सुया-सयहसहस्स संकुलं करेमाणे बारवत्तिं नयरी सब्भिंतर-बाहिरियं सव्वओ समंता सद्दे विप्पसरित्था । तए णं बारवईए नयरीए नवजोयणवित्थिण्णाए बारसजोयणायामाए समदद विजयपामोक्खा दस दसारा जाव गणियासहस्साई कोमईयाए भेरीए सई सोच्चा निसम्म हद्वतुट्ठ-चित्तमाणंदिया जाव ण्हाया आविद्ध-वग्घारिय-मल्लदाम-कलावा अहयवत्थ-चंदणो-किन्नगायसरीरा अप्पेगइया हयगया एवं गयगया रहसीया-संदमाणीगया अप्पेगइया पायविहारचारेणं पुरिसवग्गुरापरिक्खित्ता कण्हस्स वासुदेवस्सस्यक्खंधो-१, अज्झयणं-५ अंतियं पाउब्भवित्था । [दीपरत्नसागर संशोधितः] [45] [६-नायाधम्मकहाओ] Page #47 -------------------------------------------------------------------------- ________________ तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासित्ता हट्ठतुट्ठ-चित्तमाणंदिए जाव हरिसवस - विसप्पमाणहियए कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउरंगिणि सेणं सज्जेह विजयं च गंधहत्थिं उवट्ठवेह तेवि तह उवट्ठवेंति, जाव पज्जुवासइ । [६५] थावच्चापुत्ते वि निग्गए जहा मेहे तहेव धम्मं सोच्चा निसम्म जेणेव थावच्चा गाहावइणी तेणेव उवागच्छइ उवागच्छित्ता पायग्गहणं करेइ जहा मेहस्स तहा चेव निवेयणा [तए णं तं थावच्चापुत्तं थावच्चा गाहावइणी] जाहे नो संचाएइ विसयाणुलोमाहि य विसयपडिकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पन्नवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामिया चेव थावच्चापुत्तस्स दारगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणा-भिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठइ | तए णं सा थावच्चा गाहावइणी आसणाओ अब्भुट्ठेइ अब्भुट्ठेत्ता महत्थं महग्घं महरियं रायारिहं पाहुडं गेण्हइ गेण्हित्ता मित्त-जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छइ उवागच्छित्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ उवागच्छित्ता करयल-जाव वद्धावेइ वद्धावेत्ता तं महत्थं महग्घं महरिहं रायारिहं पाहुडं उवणेइ उवणेत्ता एवं वयासी एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावच्चापुत्ते नामं दारए-इट्ठे जाव से णं देवाणुप्पिया! संसारभयउव्विग्गे इच्छइ अरहओ अरिट्ठनेमिस्स जाव पव्वइत्तए, अहण्णं निक्खमणसक्कारं करेमि, तं इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ । तए णं कण्हे वासुदेवे थावच्चं गाहावइणिं एवं वयासी- अच्छाहि णं तुमं देवाणुप्पिए! सुनिव्वया-वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि । तए णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ उवागच्छित्ता थावच्चापुत्तं एवं वयासी- मा णं तुम देवाणुप्पिया! मुंडे भवित्ता पव्वयाहि भुंजाहि णं देवाणुप्पिया! विपुले माणुस्सर कामभोगे मम बाहुच्छायपरिग्गहिए, केवलं देवाणुप्पियस्स अहं नो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णो णं देवाणुप्पियस्स जं किंचि आबाहं वा वाबाहं वा उप्पाएड् तं सव्वं निवारेमि । तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी ज‍ णं तुमं देवाणुप्पिया! मम जीवियंतरं मच्चुं एज्जमाणं निवारेसि जरं वा सरीररूवविणासणि सरीरं अइवयमाणिं निवारेसि तए णं अहं तव बाहुच्छाय-परिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि । तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वयासी- एए णं देवाणुप्पिया! दुरइक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नण्णत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया! अण्णाण-मिच्छत्त-अविरइ - कसाय - संचियस्स अत्तणो कम्मक्खयं करित्तए । तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं देवाणुप्पिया! बारवईए नयरीए सिंघाडग-तिग- चउक्क - चच्चर- जाव हत्थिखंधवरगया [दीपरत्नसागर संशोधितः ] [46] [६-नायाधम्मकहाओ] Page #48 -------------------------------------------------------------------------- ________________ सयक्खंधो-१, अज्झयणं-५ महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा उग्घोसणं करेह- एवं खल देवाणप्पिया! थावच्चापत्ते संसारभउव्विग्गे भीए जम्मण-जर-मरणाणं इच्छड अरहओ अरिद्वनेमिस्स अंतिए मंडे भवित्ता पव्वइत्तए तं जो खलु देवाणुप्पिया! राया वा जुवराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुबिय-माइंबियइब्भ-सेहि-सेणावइ-सत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयइ तस्स णं कण्हे वासुदेवे अनुजाणइ पच्छाउरस्स वि य से मित्त-नाइ जाव जोगखेम-वट्टमाणी पडिवहइ त्ति कट्ट धोसणं धोसेह जाव धोसंति तते णं थावच्चापुत्तस्स अनुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं-पत्तेयं पुरिससहस्सवाहिणीसु सिबियासु दुरूढं समाणं मित्त-नाइ-परिवुडं थावच्चापुत्तस्स अंतियं पाउब्भूयं । ___ तए णं से कण्हे वासुदेवे पुरिससहस्सं अंतियं पाउब्भवमाणं पासइ पासित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेति जाव अरहओ अरिहनेमिसस् छत्ताइछत्तं पड़ागाइपडागं पासंति पासित्ता विज्जाहरचारणे जाव पासित्ता सीयाओ पच्चोरूहइ। तए णं से कण्हे वा सुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरहा अरिट्ठनेमि सव्वं तं चेव आभरणं० । तए णं सा थावच्चा गाहावइणी हंसलक्खणेणं पडसाडएएणं आभरण-मल्लालंकारं पडिच्छड़ हार-वारिधार-सिंदुवापर-छिन्नमुत्तावलि-प्पगासाइं अंसूणि विणिम्मुयमाणी-विणिम्मुयमाणी जाव एवं वयासी- जइयव्वं जाया! घडियव्वं जाया! परक्कमियव्वं जाया! अस्सिं च णं अढे नो पमाएयव्वं जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तए णं से थावच्चापत्ते रिससहस्सेहिं सद्धिं सयमेव पंचमट्ठियं लोयं करेइ करेत्ता जेणामेव अरहा अरिट्ठनेमि तेणामेव उवागच्छइ उवागच्छित्ता अरहं अरिट्ठनेमिं दि क्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ जाव पव्वइए । तए णं से थावच्चापत्ते अणगारे जाए- ईरियासमिए भासासमिए जाव विहरइ । तए णं से थावच्चापत्ते अरहओ अरिट्ठ-नेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाझ्याई चोद्दसपुव्वाई अहिज्जइ अहिज्जित्ता बहूहिं [चउत्थ-छट्ठम-दसम-दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे] विहरइ । तए णं अरहा अरिहनेमि थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयइ । तए णं से थावच्चापुत्ते अण्णया कयाइं अरहं अरिहनेमि वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते तुब्भेहिं अब्भणुण्णाए समाणे अहासुहं तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं बहिया जणवयविहारं विहरइ । [६६] तेणं कालेणं तेणं समएणं सेलगपुरे नामं नगरे होत्था, सुभूमिभागे उज्जाणे, सेलए राया, पउमावई देवी, मंडए कुमारे जवराया तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया० होत्थाउप्पत्तियाए वेणइयाए कम्मियाए पारिणामियाए उववेया रज्जधुरं चिंतयंति । [दीपरत्नसागर संशोधितः] [47] [६-नायाधम्मकहाओ] Page #49 -------------------------------------------------------------------------- ________________ थावच्चापुत्ते सेलगपुरे समोसढे, राया निग्गतो, धम्मकहा, धम्मं सोच्चा० - जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा उग्गपुत्ता भोगा जाव इब्भा इब्भपुत्ता चिच्चा हिरण्णं जाव पव्वइत्त सुयक्खंधो-१, अज्झयणं-५ तहा णं अहं नो संचाएमि पव्वत्तिए अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाएजाव अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ । पंथग- पामोक्खा पंच मंति-सया समणोवासया जाया । थावच्चापुत्ते बहिया जणवयविहारं विहरइं । [६७] तेणं कालेणं तेणं समएणं सोगंधिया नामं नयरी होत्था - वण्णओ, नीलासोए उज्जाणे वण्णओ, तत्थ णं सोगंघियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्ढे जाव अपरिभू । तेणं कालेणं तेणं समएणं सुए नामं परिव्वायए होत्था- रिउव्वेय-जजुव्वेय-सामवेयअथव्वणवेय-सट्ठि तंतकुसले संखसमए लद्धट्ठे पंचजम - पंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायग-धम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्त-वत्थ-पवर-परिहिए तिदंडकुंडिय-छत्त-छलु करोडिय छन्नालय-अंकुस - पवित्तय केसरि-हत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिवुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवागच्छित्ता परिव्वायगाव -सहंसि भंडगनिक्खेवं करेइ करेत्ता संखसमएणं अप्पाणं भावेमाणे विहरइ । तए णं सोगंधियाए नगरीए सिंघाडग - जाव बहुजणो अण्णमण्णस्स एवमाइक्खड़, एवं खलु सुए परिव्वायए इह हव्वमागए जाव विहरइ, परिसा निग्गया, सुदंसणो विनिग्गए । तए णं से सुए परिव्वायए, तीसे परिसाए सुदेसणस्स य अण्णेसिं च बहूणं संखाणं परिकहेइ- एवं खलु सुदंसणा ! अम्हं सोयमूलए धम्मे पन्नत्ते से वि य सोए दुविहे पन्नत्ते तं जहादव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दब्भेहि य मंतेहि य, जं णं अम्हं देवाणुप्पिया! किंचि असुई भवइ तं सव्वं सज्जोपुढवीए आलिप्पड़ तओ पच्छा सुद्धेणं वारिणा पक्खलिज्जइ तओ तं असुई सुई भवइ, एवं खलु जीवा जलाभिसेय-पूयप्पाणो अविग्धेणं सग्गं गच्छति । तए णं से सुदंसणे सुयस्स अंतिए धम्मं सोच्चा हट्ठतुट्ठे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हइ गेण्हित्ता परिव्वायए विउलेणं असण- पाण- खाइम - साइमेणं वत्थ० पडिलाभेमाणे जाव विहरइ । तए णं से सुए परिव्वायए सोगंधियाओ नयरीओ निग्गच्छइ निग्गच्छित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणो वि णीइ थावच्चापुत्तं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- तुम्हाणं किंमूलए धम्मे पन्नत्ते ? तए णं थावच्चापुत्ते सुंदसणेणं एवं वुत्ते समाणे सुंदसणं एवं वयासी-सुंदसणा! विणयमूलए धम्मे पन्नत्ते, से वि य विणए दुविहे पन्नत्ते तं जहा- अगारविणए अणगारविणए य । तत्थ णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयातिं एक्कारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंचमहव्वायाइं तं जहा- सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं जाव मिच्छादंसण सल्लाओ वेरमणं, दसविह पच्चक्खाणे, बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आनुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता लोयग्गपइट्ठाणा भवंति । [दीपरत्नसागर संशोधितः ] [६-नायाधम्मकहाओ ] [48] Page #50 -------------------------------------------------------------------------- ________________ तए णं थावच्चापुत्ते सुदंसणं एवं वयासी- तुब्भण्णं सुदंसणा! किंमूलए धम्मे पन्नत्ते? अम्हाणं देवाणुप्पिया! सोयमले धम्मे पन्नत्ते सग्गं गच्छति । स्यक्खंधो-१, अज्झयणं-५ तए णं थवच्चापुत्ते सुंदसणं एवं वयासी- सुदंसणा से जहानामए केइ परिसे एगं महं रुहिरकयं वत्थं रुहिरेणं चेव धोवेज्जा तए णं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिकरेण चेव पक्खालिज्जमाणस्स अत्थि काइ सोही? नो इणढे समढे, एवामेव सुदंसणा! तुब्भं पि पाणाइवाएणं जाव मिच्छादसण-सल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा । से जहानामए केइ परिसे एगं महं रुहिरकयं वत्थं सज्जिय-खारेणं आलिंपइ आलिंपित्ता पयणं आरुहेइ आरुहेत्ता उम्हं गाहेइ गाहेत्ता तओ पच्छा सुद्धेणं वारिणा धोवेज्जा, से नूणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सज्जिय-खारेणं अनलित्तस्स पयणं आरुहियस्स उण्हं गाहियस्स सुद्धेणं वारिणा पक्खा-लिज्जमाणस्स सोही भवइ? हंता भवइ, एवामेव सुदंसणा! अम्हं पि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्ल वेरमणेणं अत्थि सोही, जहा बीयस्स रुहिरकयस्स वत्थस्स जाव सुद्धणं वारिणा पक्खालिज्जमाणस्स अत्थि सोही, तत्थ णं सुदंसणे संबुद्धे थावच्चापत्तं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते तुब्भं अंतिए धम्म सोच्चा जाणित्तए जाव समणोवासए जाए, अभिगय जीवाजीवे जाव समुप्पज्जित्था ___ एवं खलु सुदंसणेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवण्णे, तं सेयं खलु मम सुदंसणस्स दिहि वामेत्तए० पुणरवि सोयमूलए धम्मे आघवित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता परिव्वायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवागच्छित्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ करेत्ता धाउरत्त-वत्थ-पवर-परिहिए पविरल-परिव्वायगेणं सद्धि संपरिवड़े परिव्वायगावसहाओ पडिनिक्खमइ पडिनिक्खमित्ता सोगंधियाए नयरीए मज्झंमज्झेणं जेणेव सुंदसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ । तए णं से सुदंसणे तं सुयं एज्जमाणे पासइ पासित्ता नो अब्भुढेइ न पुच्चुग्गच्छड़ नो आढाइ नो परियाणाइ नो वंदइ तुसिणीए संचिट्ठइ तए णं से सुए परिव्वायए सुदंसणं अणब्भुट्टियं० पासित्ता एवं वयासी- तुमं णं सुदंसणा अण्णाया ममं एज्जामाणं पासित्ता एवं वयासी-तुमं णं सुदंसणा अण्णया ममं एज्जमाणं पासित्ता अब्भटेसि जाव वंदसि इयाणिं सदसणा! तमं ममं एज्जमाणं पासित्ता नो वंदसि तं कस्स णं तुमे सुदंसणा! इमेयारूवे विणयमूले धम्मे पडिवण्णे | तए णं से सुदसंणे सुएणं परिव्वायगेणं एवं वुत्ते समाणे आसणाओ अब्भुढेइ अब्भुढेत्ता करयल० स्यं परिव्वायगं एवं वयासी- एवं खलु देवाणुप्पिया! अरहओ अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणागारे जाव इहमागए इह चेव नीलासे उज्जाणे विहरइ, तस्स णं अंतिए विणयमूले धम्मे पडिवण्णे । तए णं से सुए परिव्वायए सुदंसणं एवं वयासी- तं गच्छामो णं सुदंसणा! तव धम्मायरियस्स थावच्चापत्तस्स अंतियं पाउब्भवामो इमाइं च णं एयारूवाइं अट्ठाई हेऊइं पसिणाइं कारणाई वागरणाई पुच्छामो, तं जड़ मे से इमाइं अट्ठाई जाव वागरेइ तओ णं अहं वंदामि नमसामि अह मे से इमाइं अट्ठांइ जाव नो से वागरेइ तओ णं अहं एएहिं चेव अडेहिं हेउहिं निप्पट्ठ-पसिणवागरणं करिस्सामि । [दीपरत्नसागर संशोधितः] [49] [६-नायाधम्मकहाओ] Page #51 -------------------------------------------------------------------------- ________________ तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे सुयक्खंधो-१, अज्झयणं-५ जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ उवागच्छित्ता थावच्चापुत्तं एवं वयासी - जत्ता ते भंते! जवण्णिज्जं ते भंते! अव्वाबाहं ते भंते फासूयं विहारं ?, तते भंते! णं से थावच्चापुत्ते अणगारे सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वयासी- सुया जत्तावि मे जवणिज्जं पि मे अव्वाबाह पि मे फासूयं विहारं पि मे । तणं से सुए थावच्चापुत्तं एवं वयासी- किं ते भंते! जत्ता, सुया! जण्णं नाण-दसंणचरित्त-तव-संजममाइएहिं जोएहिं जयणा से तं जत्ता, से किं ते भंते! जवणिज्जं ? सुया ! जवणिज्जे दुविहे पन्नत्ते तं जहा- इंदियजवणिज्जे य नोइंदियजवणिज्जे य । से किं तं इंदियजवणिज्जे ? सुया ! जण्णं ममं सोतिंदिय- चक्खिंदिय- घाणिंदिय-जिब्भिंदियफासिंदियाइं निरुवहयाइं वसे वट्टंति से तं इंदियजवणिज्जे । से किं तं नोइंदियजवणिज्जे ? सुया ! जण्णं मम कोह- माण- माया लोभा खीणा उवसंता उदयंति से तं नोइंदियजवणिज्जे | से किं ते भंते! अव्वाबाहं ? सुया! जण्णं मम वाइय- पित्तिय-सिंभिय-सन्निवाइया विविहा रोगा का नो उदीरेंति से तं अव्वाबाहं ? से किं ते भंते! फासुयं विहारं ? सुया! जण्णं आरामेसु उज्जाणेसु देवउलेसु सभासु पव्वासु इत्थी-पसु-पंडग-विवज्जियासु वसहीसु पाडिहारियं पीढ - फलग - सेज्जा - संथारयं ओगिण्हित्ता णं विहरामि से त्तं फासूयं विहारं । सरिसवया ते भंते! किं भक्खेया अभक्खेया ? सुया! सरिसवया भक्खेया वि अभक्खेया वि । से केणद्वेणं भंते! एवं वच्चइ ? सरिसवया भक्खेया वि अभक्खेया वि? सुया! सरिसवया दुविहा पन्नत्ता तं जहा- मित्तसरिसवया य धण्णसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पन्नत्ता तं जहा- सहजायया सहवड्ढियया सहपंसुकीलियया, ते णं अभक्खेया, तत्थ णं जे ते धण्णसरिसवया ते दुविहा पन्नत्ता तं जहा - सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थपरिणया ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते सत्थपरिणया ते दुविहा पन्नत्ता तं जहा- फासुया य अफासुया य, अफासुया णं सुया! नो भक्खेया, तत्थ णं जे ते फासुया ते दुविहा पन्नत्ता तं जहा- एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पन्नत्ता तं जहा- जाइया य अजाइया य तत्थ णं जे ते अजाइया ते णं अभक्खेया तत्थ णं जे ते जाइया ते दुविहा पन्नत्ता जहा- लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते णं अभक्खेया, तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया, एएणं अट्ठेणं सुया! एवं वुच्चइसरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्थावि भाणियव्वा, नवरि इमं नाणत्तं इत्थि - कुलत्था य धण्ण-कुलत्था य, इत्थिकुलत्था तिविहा पन्नत्ता तं जहा - कुलवहुया इ य, कुलमाउया इ य, कुलधूया इ य, धन्न-कुलत्था तहेव । [दीपरत्नसागर संशोधितः ] [50] [६-नायाधम्मकहाओ] Page #52 -------------------------------------------------------------------------- ________________ एवं मासावि, नवरि इमं नाणत्तं- मासा तिविहा पन्नत्ता, तं जहा- कालमासा य अत्थमासा य घण्णमासा य, तत्थ णं जे ते कालमासा ते द्वालसविहा पन्नत्ता तं जहा सावणे भद्दवए आसोए कत्तिए स्यक्खंधो-१, अज्झयणं-५ मग्गसिरे पोसे माहे फग्गणे चेत्ते वइसाहे जेट्ठामले आसाढे, ते णं अभक्खेया, अत्थमासा हिरण्णमासा य सुवण्णमासा य, ते णं अभक्खेया, धण्णमासा तहेव| एगे भवं वे भवं अनेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूय भावेभविएवि भवं? स्या! एगे वि अहं देहिं अहं जाव अणेगभूय-भाव-भविवि अहं से केणटेणं भंते! एगे वि अहं जाव भविए वि अहं? स्या! दव्वट्ठयाए एगे वि अहं नाणदंसणट्ठयाए दुवे वि अहं पएसट्ठयाए अक्खए वि अहं अव्वए वि अहं अवट्ठिए वि अहं उवओगट्ठायाए अणेगभूय भाव-भविए वि अहं, एत्थ णं से सुए संबद्ध थावच्चापत्तं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तब्भं अंतिए केवलिपन्नत्तं धम्म निसामित्तए धम्मकहा भाणियव्वा । तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्म सोच्च निसम्म एवं वयासीइच्छामि णं भंते! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियामं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं देवाणुप्पिया! जाव सुए परिव्वायए उत्तरपुरत्थिमे दिसीभागे अवक्कमइ, तिदंडयं य जाव धाउरत्ताओ य एगते एडेइ, सयमेव सिहं उप्पाडेइ उप्पाडेत्ता जेणेव थावच्चापुत्ते० अंतिए मुंडे भवित्ता जाव पव्वइए सामाइयमाइयाइं चोद्दसपुव्वाइं अहिज्जइ । तए णं थावच्चापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए वियरइ । तए णं थावच्चापुत्ते सोगंधियाओ नयरीओ नीलासोयाओ उज्जाणाओ पडिणिक्खमइ पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ तए णं से थावच्चापत्ते अणगारसहस्सेणं सद्धिं संपरिवडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ उवागच्छित्ता पुंडरीयं पव्वयं सणियं-सणियं दुरुहइ दुरुहित्ता मेघघणसन्निगासं देवसन्नवियं पढविसिलापट्टयं जाव पाओवमणं ण्वन्ने । तए णं से थावच्चापुत्ते बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झसित्ता सढि भत्ताइं अणसणाए छेदित्ता जाव केवलवरनाणदंसणं समप्पाडेत्ता तओ पच्छा सिद्धे जाव प्पहीणे । [६८] तए णं से सुए अण्णया कयाइ जेणेव सेलगरे नगरे जेणेव सभूमिभागे उज्जाणे तेणेव समोसरणं, परिसा निग्गया, सेलओ निग्गच्छइ, धम्म सोच्चा जं नवरं देवाणप्पिया! पंथगपामोक्खाइं पंच मंतिसयाइं आपुच्छामि मंडुयं च कुमारं रज्जे ठावेमि, तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगराओ अणगारियं पव्वयामि, अहासुहं । तए णं से सेलए राया सेलगपुरं नयरं अनुप्पविसइ अनुप्पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता सीहासणे सण्णिसण्णे, तए णं से सेलए राया पंथपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे निसंते से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवाणुप्पिया संसारभउव्विग्गे जाव पव्वयामि, तुब्भे णं देवाणुप्पिया! किं करेह किं ववसह किं वा भे हियइच्छिए? [दीपरत्नसागर संशोधितः] [51] [६-नायाधम्मकहाओ] Page #53 -------------------------------------------------------------------------- ________________ तए णं ते पंथगपामोक्खा पंच मंतिसया सेलगं रायं एवं वयासी- जइ णं तब्भे देवाणप्पिया संसारभउव्विग्गा जाव पव्वयह, अम्हं णं देवाणप्पिया! के अण्णे आहारे वा आलंबे वा अम्हे वि य णं देवाणुप्पिया संसारभउव्विग्गा जाव पव्वयामो, जहा णं देवाणुप्पिया! अम्हं बहूसु कज्जेसु य कारणेसु य सुयक्खंधो-१, अज्झयणं-५ जाव तहा णं पव्वइयाण वि समाणाणं बहस कज्जेस् य जाव चक्खुभूए, तए णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वयासी- जइ णं देवाणुप्पिया तुब्भे संसारभउव्विग्गा जाव पव्वयइ तं गच्छह णं देवाणुप्पिया! सएसु-सएसु कुटुंबेसु जेट्टपुत्ते कुटुंबमज्झे ठावेत्ता परिससहस्सवाहणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउब्भवह, ते वि तहेव पाउब्भवति । तए णं से सेलए राया पंच मंतिसयाई पाउब्भवमाणाई पासइ पासित्ता हद्वत्ढे कोडुबियपुरिसे सद्दावेइ सद्देत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवद्ववेह कोइंबियपरिसा मंड्यस्स कुमारस्स जाव रायाभिसेएणं अभिसिंह, मंडए राया जाव विहरइ । तए णं से सेलए मंडुयं रायं आपुच्छड़ तए णं मंडुए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! सेलगपुरं नयरं आसिय जाव गंधवट्टिभूयं करेह य कारवेह य एयमाणत्तियं पच्चप्पिणह, तए णं से मंडुए दोच्चं पि कोडुबिपुरिसे एवं वयासी- खिप्पामेव भो देवाणप्पिया! सेलगस्स रण्णो महत्थं जाव निक्खमणाभिसेयं करेह जहेव मेहस्स तहेव नवरं-पउमावती देवी अग्गकेसे पडिच्छइ सच्चेव पडिग्गहं गहाय सीयं दुरूइह अवसेसं तहेव जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ अहिज्जित्ता बहूहिं चउत्थ-जाव विहरइ ।। तए णं से सुए सेलगस्स अणागारस्स ताई पंथगपामोक्खाइं पंचं अणगारसयाई सीसत्ताए वियरइ, तए णं से सुए अण्णया कयाइ सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ । तए णं से सुए अणगारे अण्णया कयाइ तेणं अणगारसहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुंहसुहेणं विहरमाणे जेणेव पुंडरीयप्पवए जाव सव्वदुक्खप्पहीणे-सिद्धे । [१९] तए णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तच्छिहि य लूहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि य कालाइक्कंतेहि य पमाणाइक्कंतेहि य निच्चं पाणभोयणेहिं य पयइ-सुकुमालस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूया-उज्जला जाव दुरहियासा कंडु-दाह-पित्तज्जरपरिगयसरीरे यावि विहरइ, तए णं से सेलए तेणं रोयायंकेणं सक्के भक्खे जाए यावि होत्था । तए णं से सेलए अण्णया कयाइ पुव्वाणुपुव्विं चरमाणे जाव सुभूमिभागे उज्जाणे जाव विहरइ, परिसा निग्गया, मंइओ वि निग्गओ, सेलगं अणगारं वंदइ नमसइ पज्जुवासइ । तए णं से मंडुए राया सेलगस्स अणगारस्स सरीरगं सुक्कं भुक्खं सव्वाबाहं सरोगं पासइ पासित्ता एवं वयासी- अहण्णं भंते! तुब्भं अहापवित्तेहिं तेगिच्छिएहिं अहापवित्तेणं ओसहभेसज्जभत्तपाणेणं तेगिच्छं आउट्टावेमि, तुब्भे भंते! मम जाणसालास् समोसरह फासुअं एसणिज्जं पीढफलग-सेज्जा-संथारगं ओगिण्हित्ताणं विहरह ।। तए णं से सेलए अणगारे मंडुयस्स रण्णो एयमद्वं तह त्ति पडिसुणेइ । [दीपरत्नसागर संशोधितः] [52] [६-नायाधम्मकहाओ] Page #54 -------------------------------------------------------------------------- ________________ तए णं से मंडुए सेलगं वंदइ नमसइ वंदित्ता नमंसित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। तए णं से सेलए कल्लं जाव जलंते स-भंड-मत्तोरवगरणमायाए पंथगमपामोक्खेहिं पंचहिं अणगारसएहिं सद्धिं सेलगपुरमणुप्पविसइ अनुपविसित्ता जेणेव मंडुयस्स जाव जाणसाला तेणेव उवागच्छड़ सयक्खंधो-१, अज्झयणं-५ उवागच्छित्ता फास्यं एसणिज्ज पीढ- जाव विहरइ । तए णं से मंडुए तेगिच्छिए सद्दावेइ सद्दावेत्ता एयं वयासी- तुब्भे णं देवाणुप्पिया! सेलगस्स फासु-एसणिज्जेणं जाव तेगिच्छं आउट्टेह, तए णं ते तेगिच्छिया मंडुएणं रण्णा एवं वुत्ता समाणा हद्वतुट्ठा सेलवगस्स अहापवित्तेहिं ओसह-भेसज्ज-भत्तपाणेहिं तेगिच्छं आउटुंति, मज्झपाणगं च से उवदिसंति । तए णं तस्स सेलगस्स अहापवित्तेहिं जाव मज्जपाणएण य से रोगायंके उवसंते यावि होत्था, हटे मल्लसरीरे जाए ववगयरोगायंके, तए णं से सेलए तंसि रोगायकसि उवलंतंसि समाणंसि तंसि विप्ले असण-पाण-खाइम-साइमे मज्जपाणए य मच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्ने ओसन्नविहारी पासत्थे पासत्थविहारी कुसीले कुसलविहारी पमत्ते पमत्तविहारी संसत्ते संसत्तविहारी उउबद्ध-पीढ-फलगसेज्जा-संथारए पमत्ते यावि विहरइ, नो संचाएइ फास-एसणिज्जं पीढं जाव पच्चप्पिणित्ता मंड्यं च रायं आपच्छित्ता बहिया जणवयविहारं विहरित्तए । [७०] तए णं तेसिं पंथगवज्जाणं पंचण्हं अणगारसयाणं अण्णया कयाइ एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वइए, विउले असण-पाण-खाइम-साइमे मज्जपाणए य मुच्छिए नो संचाएइ जाव विहरित्तए, नो खल कप्पइ देवाणप्पिया! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवाणुप्पिया! अम्हं कल्लं सेलगं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलग-सेज्जा-संथरयं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठावेत्ता बहिया अब्भज्जएणं जणवयविहारेणं विहरित्तए, एवं संपेहेत्ति संपेहेत्ता कल्लं जेणेव सेलए. आपच्छित्ता पाडिहारियं पीढ-फलग-सेज्जा-संथारयं पच्चप्पिणंति पच्चप्पिणित्ता पंथयं अणगारं वेयावच्चकरं ठावेंति ठावेत्ता बहिया जणवयविहारं विहरति । [७१] तए णं से पंथए सेलगस्स सेज्जा-संथारय-उच्चार-पासवण-खेल्ल-सिंघाणमत्त-ओसहभेसज्ज-भत्तपाणएणं अगिलाए विणएणं वेयावडियं करे । तए णं से सेलए अण्णया कयाइ कत्तियं-चाउम्मासियंसि विउलं असण-पाण-खाइम-साइमं आहारमाहारिए सुबहं च मज्जपाणयं पीए पच्चावरण्हकालसमयंसि सुहप्पसुत्ते । तए णं से पंथए कत्तिय-चाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कमंते चाउम्मासियं पडिक्कमिउकामे सेलगं रायरिसिं खामणट्ठायाए सीसेणं पाएस् संघट्टेइ । तए णं से सेलए पंथएणं सीसेणं पाएस् संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्वेइ उद्वेत्ता एवं वयासी- से केस णं भो एस अपत्थियपत्थए जाव परि- वज्जिए जे णं ममं सुहपसुत्तं पाएसु संघट्टेइ? तए णं से पंथए सेलएणं एवं वृत्ते समाणे भीए तत्थे तसिए करयल-परिग्गहियं० अंजलिं वयासी- अहं णं भंते! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कंते चाउम्मासियं खामेमाणे [दीपरत्नसागर संशोधितः] [53] [६-नायाधम्मकहाओ] Page #55 -------------------------------------------------------------------------- ________________ देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि, तं खामेमि णं तुब्भे देवाणुप्पिया! खमंतुं णं देवाणुप्पिया! खंतुमरहंति णं देवाणुप्पिया! नाइ भुज्जो एवं करणयाए त्ति कट्ट सेलयं अणगारं एयम९ सम्म विणएणं भुज्जो-भुज्जो खामेइ । स्यक्खंधो-१, अज्झयणं-५ तए णं तस्स सेलगस्सरायरिसिस्स पंथएणं एवं वृत्तस्स अयमेयारूवे अज्झत्थिए जाव सम्प्पज्जित्था-एवं खल अहं चइत्ता रज्जं जाव पव्वइए, ओसन्ने जाव उउबद्ध-पीढ० विहरामि, तं नो खल कप्पइ समणाणं निग्गंथाणं अपसत्थाणं जाव विहरित्तए, तं सेयं खल मे कल्लं मंड्यं रायं आपच्छित्ता पाडिहारियं पीढ-फलग-सेज्जा-संथारगं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धि बहिया अब्भज्जएणं जणवयविहारेणं विहरित्तए- एवं संपेहेइ संपेहेत्ता कल्लं जाव विहरड़ । [२] एवामेव समणाउसो जे निग्गंथे वा निग्गंथी वा ओसन्ने ओसन्नविहारी जाव संथारए पमत्ते विहरइ, से णं इहलोए चेव बहणं समणाणं बहणं समणीणं बहणं सावयाणं बहणं सावियाण य हीलणिज्जे जाव संसारो भाणियव्वो । तए णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लद्धट्ठा समाणा अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी- एवं खल देवाणप्पिया! सेलए रायरिसी पंथएणं सद्धिं वहिया जाव विहरइ, तं सेयं खल देवाणुप्पिया! अम्हं सेलगं रायरिसिं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति संपेहेत्ता सेलगं रायरिसिं उवसंपज्जित्ता णं विहरंति । [७३] तए णं से सेलए पामोक्खा पंच अणगारसया बहूणि वासाणि सामन्न परियागं पाउणित्ता जेणेव पुंडरीए पव्वए तेणेव उवागच्छंति उवागच्छित्ता जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो! जो निग्गंथो वा निग्गंथी वा अब्भुज्जएणं जणवयविहारेणं विहरइ, से णं इहलोए चेव बहणं समणाणं जाव अच्चणिज्जे जाव पज्जवासणिज्जे भवइ, परलोए वि य जाव चाउरतं संसारकंतारं वीइवइस्सइ । एवं खलु जंबू ! समणेणं भगवया महावीरेणं पंचमस्स नायज्झयणस्स अयमढे पन्नत्ते, त्ति बेमि | • पढमे सयक्खंधे पंचमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . • छहूँ अज्झयणं-तुंबे • [७४] जइ णं भंते! समणेणं भगवया महावीरेणं पंचमस्स नायज्झयणस्स अयमढे पन्नत्ते छहस्स णं भंते! नायज्झयणस्स के अढे पन्नत्ते? एवं खल जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं, परिसा निग्गया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नामं अणगारे समणस्स भगवओ महावीरस्स अदूरसामंते जाव सक्कज्झाणोवगए विहरइ, तए णं से इंदभूई नामं अणगारे जायसड्ढे जाव एवं वयासि- कहण्णं भंते! जीवा गरुयत्तं वा लहयत्तं वा हव्वमागच्छंति? गोयमा! से जहानामए केइ पुरिसे एगं महं सुक्कं तुंब निच्छिदं निरुवहयं दब्भेहिं य कुसेहिं य वेढे वेढेत्ता मट्टियालेवेणं लिंपइ लिंपित्ता उण्हे दलयइ दलयित्ता सक्कं समाणं दोच्चपि दब्भेहि य [दीपरत्नसागर संशोधितः] [54] [६-नायाधम्मकहाओ] Page #56 -------------------------------------------------------------------------- ________________ कुसेहि य वेढेइ वेढेत्ता मट्टियालेवेणं लिंपइ लिंपित्ता उण्हे सक्कं समाणं तच्चपि दब्भेहि य कुसेहि य वेढेइ मट्टियालेवेणं लिंपइ० एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपमाणे अंतरा सुक्कवेमाणे जाव अट्ठहिं मट्टियालेवेहिं आलिंपइ, अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, से नूणं गोयमा! से तुंबे स्यक्खंधो-१, अज्झयणं-६ तेसिं अट्ठण्हं मट्टियालेवेणं गरुययाए भारिययाए गरुय-भारिययाए उप्पिं सलिलमइवइत्ता अहे धरणियलपइट्ठाणे भवइ, एवामेव गोयमा! जीवा वि पाणाइवाएणं जाव मिच्छादसणसल्लेणं अनपव्वेणं अट्ठ कम्मपगडीओ समज्जिणित्ता, तासिं गरुययाए भारिययाए गरुय-भारिययाए कालमासे कालं किच्चा धरणियलमइवइत्ता अहे नरगतल-पइट्ठाणा भवंति, एवं खल गोयमा! जीवा गरुयत्तं हव्वमागच्छति । अह णं गोयमा! से तंबे तंसि पढमिल्लगंसि मट्टियालेवंसि तित्तंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठइ, तयाणंतरं दोच्चं पि मट्टियालेवे जाव उप्पत्तित्ता णं चिट्ठइ, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहे धरणियलमइवइत्ता उप्पिं सलिलतलं-पइहाणे भवइ, एवामेव गोयमा जीवा पाणाइवायवेरमणेणं जाव मिच्छादसणसल्ल वेरमणेणं अनपव्वेणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिं लोयग्ग-पइट्ठाणा भवंति एवं खल गोयमा! जीवा लह्यत्तं हव्वमागच्छति । एवं खलं जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं छहस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि । • पढमे सयक्खंधे छर्ट अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छ8 अज्झयणं समत्तं . ० सत्तमं अज्झयणं-रोहिणी . [७५] जइ णं भंते! समणेणं भगवया महावीरेणं० छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्स णं भंते! नायज्झयणस्स के अढे पन्नत्ते? एवं खल जंब! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, सभूमिभागे उज्जाणे, तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे परिवसइ, अड्ढे जाव अपरिभूए, भद्दा भारियाअहीणपंचिंदियसरीरा जाव सुरुवा, तस्स णं धणस्स सत्थवाहस्स पत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारगा होत्था तं जहा- धणपाले धणदेवे धणगोवे धणरक्खिए तस्स णं धणस्स सत्थवाहस्स चउण्हं पत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था तं जहा- उज्झिया भोगवइया रक्खिया रोहिणिया । तए णं तस्स धणस्स सत्थवाहस्स अण्णया कयाइ पव्वरत्तावरत्तकालसमयंसि इमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं रायगिहे नयरे बहूणं ईसर जाव पभितीणं सयस्स य कुटुंबस्स बहूसु कज्जेसु य कारणेसु य कोडुबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणे चक्खू मेढीभूत्ते पमाणभूते आहारभूते आलंवणभूते चक्खूभूए सव्वकज्जवड्ढावए तं न नज्जड़ णं मए गयंसि वा चुर्यसि वा मयंसि वा भग्गंसि [दीपरत्नसागर संशोधितः] [55] [६-नायाधम्मकहाओ] Page #57 -------------------------------------------------------------------------- ________________ व लग्गसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुडुवस्स के मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सइ? तं सेयं खलु मम कल्लं जाव दिणयरे तेयसा जलंते विपलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं चउण्ह य सण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तस्यक्खंधो-१, अज्झयणं-७ नाइ-नियग-सयण-संबंधि-परियण चउण्ह य सुण्हाणं कुलघरवग्गं विप्लेणं असण-पाण-खाइम-साइमेणं धूवपुप्फ-वत्थ-गंध-मल्लालंकारेणं य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-नाइ-जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच-पंच सालिअक्खए दलइत्ता जाणामि ताव का किह वा सारक्खेइ वा संगोवेइ वा संवड्ढेइ वा? एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए जाव मित्त-नाति० जाव चउण्हं य सण्हाणं कुलघरवग्गं आमंतेइ आमंतेत्ता विप्लं असनं० उवक्खडावेइ तओ पच्छा पहाए भोयणमंडवंसि सुहासणवरगए तेणं मित्त नाइ० चउण्ह य सण्हाणं कुलघरवग्गेणं सद्धिं तं विप्लं असणं पाणं खाइम साइमं आसादेमाणे जाव सक्कारेइ, सकारेत्ता तस्सेव मित्त-नाइ० जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स परओ पंच सालिअक्खए गेण्हइ गेण्हित्ता जेहुँ सण्हं उज्झियं सद्दावेइ सद्दावेत्ता एवं वयासी- तुम णं पत्ता मम हत्थाओ इमे पंच सालिक्खए गेण्हाहि अनुपव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जया णं अहं पुत्ता तुम इमे पंच सालिअक्खए जाएज्जा तया णं तुमं मम इमे पंच सालिअक्खए पडिनिज्झाएज्जासि त्ति कट्ट सुण्हाए हत्थे दलयइ दलइत्ता पडिविसज्जेइ । तए णं सा उज्झिया धणस्स तह त्ति एयमढे पडिसुणेइ पडिसुणेत्ता धणस्स सत्थवाहस्स हत्थाओ तं पंच सालिअक्खए गेण्हइ गेण्हित्ता एगतमवक्कमइ एगंतमवक्कमियाए इमेयारूवे : जाव समप्पिज्जित्था- एवं खल तायाणं कोहागारंसि बहवे पल्ला सालीणं पडिपण्णा चिटुंति, तं जया णं मम ताओ इमे पंच सालिअक्खए जाएस्सइ तया णं अहं पल्लंतराओ अण्णे पंच सालिअक्खए गहाय दाहामि त्ति कट्ट एवं संपेहेइ संपहेत्ता ते पंच सालिअक्खए एगंते एडेइ सकम्मसंजुत्ता जाया यावि होत्था एवं भोगवइयाए वि, नवरं-सा छोल्लेइ छोल्लेत्ता अनुगिलइ अनुगिलित्ता सकम्मसंजुत्ता जाया यावि होत्था । एवं रक्खियाए वि, नवरं-गेण्हइ गेण्हित्ता एगंतमवक्कमियाए इमेयारूवे अज्झत्थिए जाव सम्प्पज्जित्था- एवं खल ममं ताओ इमस्स मित्त-नाइ-जाव चउण्ह य सण्हाणं कुलघरवग्गस्स परओ सद्दावेत्ता एवं वयासी-तुमं णं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि अनपव्वेणं सारक्खमाणी संगोवेमाणी विहराहि, जया णं अहं पुत्ता तुमं [इमे पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए] पडिनिज्जाएज्जासि त्ति कट्ट मम हत्थंसि पंच सालिअक्खए दलयइ तं भवियव्वमेत्थ कारणेणं ति कट्ट एवं संपेहेइ संपेहेत्ता ते पंच सालिअक्खए सुद्धे वत्थे बंधड़ बंधित्ता रयणकरंडियाए पक्खिवेइ पक्खिवित्ता उसीसामूले ठावेइ ठावेत्ता तिसंझं पडिजागरमाणी-पडिजागरमाणी विहरइ । तए णं से धणे सत्थवाहे तहेव मित्त-नाइ० जाव चउत्थं जाव तं भवियव्वं एत्थ कारणेणं तं सेयं खल मम एए पंच सालिअक्खए सारक्खमाणीए संगोवेमाणीए संवड्ढेमाणीए त्ति कट्ट एवं संपेहेइ संपेहेत्ता कुलघर-पुरिसे सदावेइ सद्दावेत्ता एवं वयासी[दीपरत्नसागर संशोधितः] [56] [६-नायाधम्मकहाओ] Page #58 -------------------------------------------------------------------------- ________________ तुब्भे णं देवाणुप्पिया एए पंच सालिअक्खए गेण्हइ गेण्हित्ता पढमपाउसंसि महाडिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सपरिकम्मियं करेह करेत्ता इमे पंच सालिअक्खए वावेह वावेत्ता दोच्चं पि तच्चं पि उक्खयनिहए करेह करेत्ता वाडिपक्खेवं करेह करेत्ता सारक्खमाणा संगोवेमाणे आनुपुव्वेणं संवड्ढेह । तए णं ते कोडुबिया रोहिणिए एयमढें पडिसुणेति ते पंच सालिअक्खए गेहंति अनुपुव्वेणं सयक्खंधो-१, अज्झयणं-७ सारक्खंति संगोविंति, तए णं कोडु-बिया पढमपाउसंसि महावुढिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सपरिकम्मियं करेंति ते पंच सालिअक्खए ववंति दोच्चं पि तच्चं पि उक्खए-निहए करेंति वाडिपरिक्खेवं करेंति अनपव्वेणं सारक्खेमाणा संगोवेमाणा संवड्ढेमाणा विहरंति ।। तए णं ते साली अनपव्वेणं सारक्खिज्जमाणा संगोविज्जमाणा संवढिज्जमाणा साली जाया-किण्हा किण्होभासा जाव निउरंबभया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । तए णं ते साली पत्तिया वत्तिया गब्भिया पसूइया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरिय-पवक्कंडा जाया जाया यावि होत्था, तए णं ते कोइंबिया ते साली पत्तिए जाव परियागए सल्लइय-पत्तइए जाणित्ता तिक्खेहिं नवपज्जणएहिं असियएहिं लुणंति लुणित्ता करयलमलिए करेंति करेत्ता पुणंति, तत्थ णं चोक्खाणं सूइयाणं अखंडाणं अफुड़ियाणं छड्डछडापूयाण सालीणं मागहए पत्थए जाए । तए णं ते कोइंबिया ते साली नवएस घडएस् पक्खिवंति पक्खिवित्ता ओलिंपति ओलिंपित्ता लंछिय-मुद्दिए करेंति करेत्ता कोट्ठागारस्स एगदेसंसि ठावेंति ठावेत्ता सारक्खेमाणा संगोवेमाणा विहरंति । तए णं इंबिया दोच्चंसि वासारत्तंसि पढमपाउसंसि महावट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोच्चंपि उक्खाय-निहए करेंति जाव असिएहिं लुणंति लुणित्ता चलणतलमलिए करेंति करेत्ता पुणंति तत्थ णं सालीणं बहवे कुडवा जाव एगदेसंसि ठावेंति ठावेत्ता सारक्खमाणा संगोवेमाणा विहरंति । तए णं ते कोडुबिया तच्चंसि वासारत्तंसि महावुट्टिकायंसि बहवे केयारे सुपरिकम्मिए करेंति जाव लुणंति लुणित्ता संवहति संवहित्ता खलयं करेति, मलेति जाव बहवे कुंभा जाया, तए णं ते कोइंबिया ते साली कोट्ठागारंसि पल्लंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कभसया जाया । तए णं तस्स धणस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु मए इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणवायाए ते पंच-पंच सालिअक्खया हत्थे दिन्ना, तं सेयं खलु मम कल्लं जाव जलंते पंच सालिअक्खए परिजाइत्ताए जाव जाणामि ताव काए किह सारक्खिया वा संगोविया वा संवढिया वा त्ति कट्ट एवं संपेहेइ संपेहेत्ता कल्लं जाव जलते विपुलं असणं० जाव मित्त-नाइ० चउण्ह य सुण्हाणं कुलघरवग्गं जाव सम्माणित्ता तस्सेव मित्त-जाव परियणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेहूं उज्झियं सद्दावेइ सद्दावेत्ता एवं वयासी ____ एवं खलु अहं पुत्ता! इओ अतीते पंचमंमि संवच्छरे इमस्स मित्त-जाव परियणस्स चउण्हं य सुण्हाणं कुलघरवग्गस्स य पुरओ तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता एए पंच [दीपरत्नसागर संशोधितः] [57] [६-नायाधम्मकहाओ] Page #59 -------------------------------------------------------------------------- ________________ सालि-अक्खए जाएज्जा तया णं तमं मम इमे पंच सालि-अक्खए पडिनिज्जाएसि त्तिकट्ट तं हत्थंसि दलयामि, से नणं पत्ता! अढे समढे? हंता अत्थि, तं णं तुम पत्ता मम ते सालिअक्खए पडिनिज्जाएसि| तए णं सा उज्झिया एयमढे धणस्स सत्यवाहस्स पडिसणेइ जेणेव कोट्ठागारं तेणेव उवागच्छइ उवागच्छित्ता पल्लाओ पंच सालिअक्खए गेण्हइ गेण्हित्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छद उवागच्छित्ता धणं सत्थवाहं एवं वयासी- एए णं ताओ पंच सालिअक्खए ति कट्ट धणस्स हत्थंसि ते पंच सालिअक्खए दलयइ । सयक्खंधो-१, अज्झयणं-७ तए णं धणे सत्थवाहे उज्झियं सवह-सावियं करेइ करेत्ता एवं वयासी- किण्णं पुत्ता ते चेव पंच सालिअक्खए उदाह अण्णे? । तए णं उज्झिया धणं सत्थवाहं एवं वयासी- एवं खल तुब्भे ताओ! इओ अतीए पंचमे संवच्छरे इमस्स मित्त० जाव विहराहि, तए णंऽहं तुब्भं एयमदं पडिसुणेमि, ते पंच सालिअक्खे गेण्हामि एगंतमवक्कमामि तए णं मम इमेयारूवे अज्झथिए संकप्पे समप्पज्जित्था-एवं खल तायाणं कोट्ठागारंसि० सक्कमसंजुत्ता यावि भवामि, तं नो खल ताओ ते चेव पंच सालिअक्खए, एए णं अण्णे, तए णं से धणे सत्थवाहे उज्झियाए अंतिए एयमहूँ सोच्चा निसम्मा आसुरुत्ते जाव मिसिमिसेमाणे उज्झियं तस्स मित्तनाइ० चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्जियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जियं च पाओवदाइयं च ण्हाणोवदाइयं व बाहिर-पेसणकारियं च ठवेइ ।। एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए पंच य से महव्वयाई उज्झियाई भवंति से णं इह भवे चेव बहणं समणाणं बहणं समणीणं बहणं सावयाणं बहणं सावियाण य हीलणिज्जे जाव संसार-कंतारं० अनपरियट्टिस्सइ- जहा सा उज्झिया । एवं भोगवइया वि नवरं- तस्स कंडिंतियं च कोटेंतियं च पीसतियं च एवं-रुंधतियं रंधतिय परिवेसतियं परिभायंतियं अभिंतरियं पेसणकारिं महाणसिणिं ठवेइं, एवामेव समणाउसो! जो अम्हं समणो० पंच य से महव्वयाइं फोडियाई भवंति से णं इह भवे चेव बहणं समणाणं बहणं समणीणं० जाव हीलणिज्जे जाव चाउरंत-संसार-कतार अनपरियट्टिस्सइ-जहा व सा भोगवइया । एवं रक्खिया वि नवरं- जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता मंजसं विहाडेइ विहाडेत्ता रयणकरंडगाओ ते पंच सालिअक्खए गेण्हइ गेण्हित्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छड़ उवागच्छइत्ता पंच सालिअक्खए धणस्स हत्थे दलयइ । तए णं से धणे सत्थवाहे रक्खियं एवं वयासी-किं णं पत्ता! ते चेव एए पंच सालिअक्खए उदाहु अण्णे? तए णं रक्खिया धणं सत्थवाहं एवं वयासी-ते चेव ताओ एए पंच सालिअक्खए नो अन्ने कहण्णं पुत्ता! एवं खलु ताओ! तुब्भे इओ अतीते पंचमे जाव भवियव्वं एत्थ कारणेणं ति कट्ट ते पंच सालिअक्खए सुद्धे वत्थे बंधेमि जाव तिसंझं पडिजागरमाणी यावि विहरामि, तओ एएणं कारणेणं तओ ते चेव पंच सालिअक्खए नो अन्ने । [दीपरत्नसागर संशोधितः] [58] [६-नायाधम्मकहाओ] Page #60 -------------------------------------------------------------------------- ________________ तणं से धणे सत्थवाहे रक्खियाए अंतियं एयमट्ठे सोच्चा हट्ठतुट्ठे तस्स कुलघरस्स हिरण्णस्स य कंस-दूस- विपुल धण - जाव- सावएज्जस्स य भंडागारिणी ठवेइ । एवामेव समणाउसो! जाव पंच य से महव्वयाइं रक्खियाइं भवंति से णं इह भवे चेव बहूणं समणाणं० अच्चणिज्जे जहा जाव सा रक्खिया, रोहिणीया वि एवं चेव नवरं तुब्भे ताओ मम सुबहुयं सगडि - सागडं दलाहि जेणं अहं भं ते पंच सालिअक्खे पडिनिज्जाएमि ? तए णं से धणे सत्थवाहे रोहिणिं एवं वयासी- कहं णं तुमं पुत्ता ते पंच सालिअक्खए सगडि - सगडेणं निज्जाइस्ससि ? सुयक्खंधो-१, अज्झयणं-७ तणं सा रोहिणी घणं सत्थवाहं एवं वयासी एवं खलु ताओ! तुब्भे इओ अतीते पंच संवच्छरे इमस्स मित्त- जाव बहवे कुंभसया जाया तेणेव कमेण एवं खलु ताओ! तुब्भे ते पंच सालिअक्खए सगडिसागडेणं निज्जामि तए णं से धणे सत्थवाहे रोहिणीयाए सुबहुयं सगडि-सागडं दलाति तए णं से रोहिणी सुबहुं सगडि - सागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छन् उवागच्छित्ता कोट्ठागारे विहाडेइ विहाडित्ता पल्ले उब्भिंदइ उब्भिंदित्ता सगडि - सागडं भरेइ भरेत्ता रायगिहं नगरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव घणे सत्थवाहे तेणेव उवागच्छइ तए णं रायगिहे नयरे सिंधाडगजाव पहेसु बहुजणो अण्णमण्णं एवमाइक्खइ-धणे णं देवाणुप्पिया! धणे सत्थवाहे जस्सणं रोहिणीया सुण्हा पंच सालिअक्खए सगडि - सागडेणं निज्जाएइ । तणं से धणे सत्थवाहे ते पंच सालिअक्खए सगडि - सागडेणं निज्जाइए पासइ पासित्ता हट्ठतुट्ठे पडिच्छइ पडिच्छित्ता तस्सेव मित्त-नाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ रोहिणीयं सुण्हं बहू कज्जेसु य जाव रहस्सेसु य आपुच्छणिज्जं जाव वड्ढावियं पमाणभूयं ठवेइ । . एवामेव समणाउसो! जाव पंच से महव्वया संवड्ढिया भवंति से णं इहभवे चेव बहूणं समणांणं० जाव चाउरंतं संसारकंतारं वीइवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते, त्ति बेमि । • पढमे सुयक्खंधे सत्तमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं अज्झयणं समत्तं • अट्ठमं अज्झयणं [ ७६ ] जइ णं भंते! समणेणं भगवया महावीरेणं० सत्तमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते अट्ठमस्स णं भंते! के अट्ठे पन्नत्ते? एवं खलु जंबू तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीओदाए महानदीए दाहिणेणं सुहावहस्स वक्खारपव्वयस्स पच्चत्थिमेणं पच्चत्थिमल-वणसमुद्दस्स पुरत्थिमेणं एत्थ णं सलिलावई नामं विज पन्नत्ते तत्थ णं सलिलावईविजए वीयसोगा नामं रायहाणी नवजोयणवित्थिण्णा जाव पच्चक्खणं देवलोगभूया । [दीपरत्नसागर संशोधितः ] ० [59] ० o [६-नायाधम्मकहाओ] Page #61 -------------------------------------------------------------------------- ________________ तीसे णं वीयसोगाए रायहाणीए उत्तरपुरत्थिमे दिसीभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्स धारिणीपामोक्ख देवीसहस्सं उवरोहे होत्था । तए णं सा धारिणी देवी अण्णया कयाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्ब दाए जाए, उम्मुक्कबालभावे जाव भोगसमत्थे, तए णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरिपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, पंच पासायसया पंचसओ दाओ जाव माणुस्सए कामभोगे पच्चणुब्भवमाणे विहरइ । तेणं कालेणं तेणं समएणं इंदकुंभे उज्जाणे थेरा समोसढा, परिसा निग्गया, बलो वि निग्गओ, धम्मं सोच्चा, निसम्मं जं नवरं महब्बलं कुमारं रज्जे ठावेमि जाव एक्कारसंगवी बहूणि वास सुयक्खंधो-१, अज्झयणं-८ सामण्ण परियायं पाउणित्ता जेणेव चारुपव्वए तेणेव मासिएणं भत्तेणं सिद्धे । तणं सा कमलसिरी अण्णया सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्था, तस्स णं महब्बलस्स रण्णो इमे छप्पि य बालवयसंगा रायाणो होत्था तं जहा- अयले धरणे पूरणे वसू वेसमणे अभिचंदे सहजायया जाव संहिच्चाते नित्थरियव्वे त्ति कट्टु अण्णमण्णस्स एम पडणें । तेणं कालेणं तेणं समएणं इंदकुंभे उज्जाणे थेरा समोसढा, परिसा निग्गया महब्बले णं धम्मं सोच्चा जं नवरं- छप्पि य बालवयंसए आपुच्छामि, बलभद्दं च कुमारं रज्जे ठावेमि जाव ते छप्पिय बालवयंसए आपुच्छइ तए णं ते छप्पि य बालवयंसगा महब्बलं रायं एवं वयासी जड़ णं देवाणुप्पिया तुभे पव्वयह अम्हं के अण्णे आहारे वा जाव पव्वयामो । तए णं से महब्बले राया ते छप्पि य बालवयंसए एवं वयासी- जइ णं तुब्भे मए सद्धिं पव्वयह तं गच्छह जेट्ठपुत्ते सएहिं-सएहिं रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरुढा पाउब्भवंति, तए णं से मब्बले राया छप्पि य बालवयंसए पाउब्भूए पासइ पासित्ता हट्ठतुट्ठे कोडुंबियपुरिसे सद्दावेइ जाव बलभद्दस्स अभिसेओ जाव बलभद्दं रायं आपुच्छइ । तए णं से महब्बले [छहिं बालवयंसगेहिं सद्धिं] महया इड्ढीए पव्वइए एक्कारसंगवी बहूहिं चउत्थ- जाव भावेमाणे विहरइ । तणं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अण्णया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहा- समुल्लावे समुप्पज्जित्था - जणणं अम्हे देवाणुप्पिया एगे तवोकम्मं उवसंपज्जित्ताणं विहरइ, तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए त्ति कट्टु अण्णमण्मस्स एयम पडिसुर्णेति पडिसुणेत्ता बहूहिं चउत्थं जाव विहरति । तए णं से महब्बले अणगारे इमेणं कारणेणं इत्थिनामगोयं कम्मं निव्वत्तिंसु- जइ णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ता णं विहरंति, तओ से महब्बले अणगारे छटुं उवसंपज्जित्ता णं विहरड़, जइ णं ते महब्बलवज्जा छ अणगारा छट्ठ उवसंपज्जित्ता णं विहरंति तओ से महब्बले अणगारे अट्ठमं उवसंपज्जित्ता णं विहरइ, एवं अह अट्ठमं तो दसमं अह दसमं तो दुवालसमं, इमेहि य णं वीसाए णं कारणेहिं आसेविय-बहुलीकरहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु [तं जहा][७७] अरहंत-सिद्ध-पवयण- गुरु थेर बहुस्सुय-तवस्सीसु I [दीपरत्नसागर संशोधितः] [60] [६-नायाधम्मकहाओ] Page #62 -------------------------------------------------------------------------- ________________ वच्छल्लया य तेसि अभिक्ख नाणोवओगे य ।। [ ७८ ] दंसण-विणए आवस्सए य सीलव्वए निरइयारो । खणलव तवच्चिया वेयावच्चे समाही || [७९] अपुव्वनागणे सुयभत्ती पवयण- पहाव I एएहिं कारणेहिं तित्थयरत्तं लहइ सो उ || [८०] तए णं ते महब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपिडमं उवसंपज्जित्ताणं विहरंति जाव एगराइयं उव०, तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ता णं विहरंति तं जहा- चउत्थं करेंति सव्वकामगुणियं पारेंति, छट्टं करेति चउत्थं सुयक्खंधो-१, अज्झयणं-८ करेंति, अट्ठमं करेंति, छटुं करेंति दसमं करेंति अट्ठमं करेंति, दुवालसमं करेंति दसमं करेंति चाउद्दसमं करेंति, दुवालसमं करेंति, सोलसमं करेंति चोद्दसमं करेंति, अट्ठारसमं करेंति सोलसमं करेंति, वीसइमं करेंति, अट्ठारसमं करेत्ति वीसइमं करेंति सोलसमं करेंति, अट्ठारसमं करेंति चोद्दसमं करेंति, सोलसमं करेंति, दुवालसमं करेंति चोद्दसमं करेंति दसमं करेंति, दुवालसमं करेंति अट्ठमं करेंति दसमं करेंति छटुं करेंति, अट्ठमं करेंति चउत्थं करेंति, छटुं करेंति चउत्थं करेंति, करेत्ता सव्वत्थ सव्वकामगुणिएणं पारेंति । एवं खलु एसा खुड्डागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोरत्तेहिं अहासुत्तं जाव आराहिया भवइ तयाणंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवज्जइ पारेंति, एवं तच्चा वि परिवाडी नवरं पारणए अलेवाडं पारेंति एवं चउत्था वि परिवाडी नवरंपारणए आंबिलेणं पारेंति । तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीह निक्कीलियं तवोकम्मं दोहिं संवच्छरेहिं अट्ठवीसाए अहोरत्तेहिं अहासुत्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंत उवागच्छित्ता थेरे भगवंते वंदंति नमंसंति वंदित्ता नमंसित्ता एवं वयासी- इच्छामो णं भंते! महालयं सीहनिक्कीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियत्तइ एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहिं समप्पेइ सव्वंपि महालयं सीहनिक्कीलियं छहिं वासेहिं दोहिं मासेहिं बारसहिं य अहोरत्तेहिं समप्पे | तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुतं जाव आराहित्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागच्छित्ता थेरे भगवंते वंदंति नमंसंति वंदित्ता नमंसित्ता बहूणि चउत्थ जाव विहरति । तए णं ते महबब्लपामोक्खा सत्त अणगारा तेणं उरालेणं तवोकम्मेणं सुक्का भुक्खा० जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरुहंति जाव दोमासियाए संलेहणाए सवीसं भत्तसयं अणसणाए छेएत्ता चतुरासीइं वाससयसहस्साइं सामण्णपरियागं पाउणित्ता चुलसीइं पुव्वसयसहस्साइं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववण्णा । [८१] तत्थ णं अत्थेगइयाणं देवाणं बत्तीसं सागरोवमाई ठिई पन्नत्ता, तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिई महब्बलस्स देवस्स य पडिपुण्णाइं बत्तीसं सागरोवमाइं ठिई, [दीपरत्नसागर संशोधितः ] [61] [६-नायाधम्मकहाओ] Page #63 -------------------------------------------------------------------------- ________________ तए णं ते महब्बलवज्जा छप्पि देवा जयंताओ देवलोगाओ आउक्खएणं भवक्खएण ठितिक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे विसुद्धपिइमाइवंसेस् रायक्लेस पत्तेयंपत्तेयं कुमारत्ताए पच्चायाया तं जहा- पडिबुद्धी इक्खागराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवई अदीणसत्तूं कराया जियसत्तु पंचलाहिवई । तए णं से महब्बले देवे तेहिं नाणेहिं समग्गे उच्चाट्ठाणगएसु गहेसुं सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि निप्फण्ण-सस्समेइणीयंसि कालंसि पमुइपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीनक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे तस्स णं फग्गुणसुद्धस्स चउत्थीपक्खेणं जयंताओ विमाणाओ स्यक्खंधो-१, अज्झयणं-८ बत्तीसं सागरोवमविइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे मिहिलाए रायहाणीए कंभस्स रण्णो पभावतीए देवीए कृच्छिंसि आहारवक्कंतीए भवक्कंतीए सरीवक्कंतीए गब्भत्ताए वक्कंते, तं रयणिं च णं चोद्दस महामिणा वण्णओ, भत्तार-कहणं, सुमिणपाढगपच्छा जाव विहरइ । तए णं तीसे पभावईए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउब्भूएधण्णाओ णं ताओ अम्मयाओ जाओ णं जल-थलय-भासरप्पभूएणं दसद्धवण्णेणं मल्लेणं अत्थ्यपच्चत्थ्यंसि सयणिज्जसि सण्णिसण्णाओ निव्वण्णाओ य विहरंति एगं च महं सिरिदामगंडं पाडलमल्लियचंपग-असोग-पुन्नाग-नाग-मरुयग-दमणग-अणोज्जकोज्जय-परं परमसुहफासं दरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति तए णं तीसे पभावईए इमं एयारूवं डोहलं पाउब्भूयं पासित्ता अहसण्णिहिया वाणमंतरा देवा खिप्पामेव जल-थलय-[भासरप्पभूयं दसद्धवण्णं] मल्लं कुंभग्गसो य भारग्गसो य कुंभस्स रण्णो भवणंसि साहरंति, एगं च णं महं सिरिदामगंडं जाव गंधद्धणिं मुयंतं उवणेति तए णं सा पभावई देवी जल-थलय-जाव मल्लेणं दोहलं विणेइ, तए णं सा पभावई देवी पसत्थदोहला जाव विहरइ । तए णं सा पभावई देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं एक्कारसीए पुव्वरत्तावरत्तकालसमयंसि अस्सिणीनक्खत्तेणं जोगमुवागएणं उच्चट्ठाणगएसु गहेसु जाव पमुइय-पक्कीलिएसु जणवएसु आरोयरोयं एगणवीसइमं तित्थयरं पयाया । [८२] तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महयरियाओ जहा जंबुद्दीवपन्नत्तीए जम्मणुस्सवं नवरं- मिहिलाए कुंभस्स पभावईए अभिलाओ संजोएयव्वो जाव नंदीसरवरदीवे महिमा तया णं कुंभए राया बहुहिं भवणवइ-जाव वेमाणिएहिं देवेहिं तित्थयर-जम्मणाभिसेयमहियाए कयाए, जाव जायकम्मं जाव नामकरणं-जम्हा णं अम्हं इमीसे दारियाए माऊए मल्लसयणिज्जंसि डोहले विणीए तं होउ णं अम्ह दारिया नामेणं मल्ली, जहा महाबले नाम जाव परिवढिया । [८३] सा वड्ढई भगवई दियलोयच्या अणोवमसिरीया । दासी दास परिवुडा परिकिण्णा पीढमद्देहिं ।। [८४] असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमल कोमलंगी फुल्लप्पल गंध नीसासा ।। [दीपरत्नसागर संशोधितः] [62] [६-नायाधम्मकहाओ] Page #64 -------------------------------------------------------------------------- ________________ [८५] तए णं सा मल्ली विदेहरायवरकन्ना उम्मक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य अईव-अईव उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तए णं सा मल्ली देसूणवासयजाया ते छप्पि य रायाण विउलेणं ओहिया आभोएमाणी-आभोएमाणी विहरइ तं जहा- पडिबुद्धिं जाव जियसत्तुं पंचालाहिवइ । तए णं सा मल्ली कोडुबियपुरिसे सद्दावेइ० तुब्भे णं देवाणुप्पिया असोगवणियाए एगं महं मोहणघरे करेह अणेगखंभसयसण्णिविद्वं, तस्स णं मोहणघरस्स बहमज्झदेसभए जालघरयं करेह तस्स णं जालघरयस्स बहमज्झदेसभाए मणिपेढियं करेह जाव पच्चप्पिणंति । तए णं सा मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिस-लावण्णरूव-जोव्वण-गणोववेयं कणगामइं मत्थयच्छिड्डं पउमप्पल-पिहाणं पडिमं करेइ करेत्ता जं विउलं असणस्यक्खंधो-१, अज्झयणं-८ पाण-खाइम-साइमं आहारेइ तओ मणण्णाओ असण-पाण-खाइम-साइमाओ कल्लाकल्लं एगमेगं पिंडं गहाय तीसे कणगामईए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिमाणी-पक्खिवमाणी विहरइ । तए णं तीसे कणगामईए मत्थयछिड़डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणेपक्खिप्पमाणे तओ गंधे पाउब्भवेइ, से जहाणनामए-अहिमडे इ वा जाव एत्तो अणिद्वतराए चेव जाव अमणामतराए चेव । [८६] तेणं कालेणं तेणं समएणं कोसला नामं जणवए, तत्थ णं सागेए नामं नयरे तस्स णं उत्तरपुरत्थिमे दिसीभाए एत्थ णं महेगे नागघरए होत्था-दिव्वे सच्चे सच्चोवाए सण्णिहिय-पाडिहेरे तत्थ णं सागेए नयरे पडिबुद्धी नामं इक्खागरया परिवसइ-पउमावई देवी सुबुद्धी अमच्चे साम-दंड-भयउवप्पयाण-नीति-सुपउत्त-नय-विहण्णू विहरई] । तए णं पउमावईए देवीए अण्णया कयाइ नागजण्णए यावि होत्था तए णं सा पउमावई देवी नागजण्णमवट्ठियं जाणित्ता जेणेव पडिबुद्धि राया करलपरिग्गहियं० एवं वयासी- एवं खलु सामी! मम कल्लं नागजण्णए यावि भविस्सइ तं इच्छामि णं सामी! तुब्भेहिं अब्भणुण्णया समाणी नागजण्णयं गमित्तए, तुब्भे वि णं सामी! मम नागजण्णयंसि समोसरह, तए णं पडिबुद्धी पउमावईए एयमद्वं पडिसुणेइ । ___ तए णं परमावई पडिबुद्धिणा रण्णा अब्भणुण्णाया समाणी हट्टतुट्ठा कोडुबिय-पुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- एवं खल देवाणप्पिया! मम कल्लं नागजण्णए भविस्सइ तं तब्भे मालागारे सद्दावेह सद्दावेत्ता एवं वदह-एवं खल पउमावईए देवीए कल्लं नागजण्णए भविस्सइ तं तब्भे णं देवाणप्पिया! जलथलय० दसद्धवण्णं मल्लं नागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह ।। तए णं जल-थलय० दसद्धवण्णेणं मल्लेणं नाणाविह-भत्ति विरइयं हंस-मिय-मयूर-कोंचसारस-चक्कवाय-मयणसाल-कोइल-कलोववेयं ईहामिय-जाव भत्तिचित्तं महग्धं महरिहं विउलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणिं मयंतं उल्लोयंसि ओलंबेह, पउमावई देविं पडिवालेमाणा चिट्ठइ, तए णं ते कोडुबिया जाव पउमावतिं देविं पडिवालेमाणा चिति । तए णं सा पठमावई देवी कल्लं० जाव कोइंबिय परिसे सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणप्पिया! सागेयं नयरं सब्भितरबाहिरियं आसिय-सम्मज्जिओवलित्तं जाव पच्चपिणंति, तए णं सा पउमावई देवी दोच्चंपि कोडुंबिय-पुरिसे सद्दावेत्ता एवं वयासी-खिप्पामेव लहुकरणजुत्तं जाव धम्मियं जाणप्पवरं उवट्ठवेह, ते वि तहेव उवट्ठति । [दीपरत्नसागर संशोधितः] [63] [६-नायाधम्मकहाओ] Page #65 -------------------------------------------------------------------------- ________________ तए णं सा पउमावई देवी अंतो अंतेउरंसि बहाया जाव धम्मियं जाणं दुरुढा, तए णं सा पउमावई देवी नियग-परियाल-संपरिवडा सागेयं नयरं मज्झमज्झेणं निज्जाइ जेणेव पोक्खरणी तेणेव उवागच्छद उवागच्छित्ता पोक्खरणिं ओगाहति ओगाहित्ता जलमज्जणं करेइ जाव परमसुइभूया उल्लपडसाडया जाइं तत्थ उप्पलाइं जाव ताई गेण्हइ, जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तए णं पउमावईए देवीए दासचेडीओ बहूओ पुप्फपडलग-हत्थगयाओ धूवकडच्छुय-हत्थगयाओ पिट्ठओ समणुगच्छंति । तए णं पउमावई देवी सव्विड्ढीए जेणेव नागघरए तेणेव उवागच्छइ उवागच्छित्ता नागघरं अनप्पविसइ लोमहत्थगं परामसइ जाव धूवं डहइ पडिबुद्धिं पडिवालेमाणी-पडिवालेमाणी चिट्ठइ । तए णं से पडिबुद्धि बहाए हत्थिखंधवरगए सकोरेंट जाव सेयवरचामराहिं वीइज्जमाणे हयस्यक्खंधो-१, अज्झयणं-८ गय-रह-पवरजोहकलियाए० महया भडचडगर-रह-पहकर-विंदपरिविक्खत्ते सागेयं नगरं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव नागघरए तेणेव उवागच्छइ उवागच्छित्ता हत्थिखंधाओ पच्चोरुहइ पच्चोरुहित्ता आलोए पणामं करेइ करेत्ता पुप्फमंडवं अनुप्पविसइ अनुप्पविसित्ता पासइ तं एगं महं सिरिदामगंडं । तए णं पडिबुद्धी तं सिरिदामगंडं सुचिरं कालं निरिक्खड़ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमच्चं एवं वयासी-तुमं देवाणुप्पिया मम दोच्चेणं बहूणि गामागर जाव सण्णिवेसाई आहिडंसि बहणं य राईसर जाव सत्थवाहपभिईणं गिहाई अनप्पविससि तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिद्वपव्वे जारिसए णं इमे पउमावईए देवीए सिरिदामगंडे? तए णं सुबुद्धी पडिबुद्धिं रायं एवं वयासी- एवं खल सामी अहं अण्णया कयाइ तब्भं दोच्चेणं मिहिलं रायहाणिं गए तत्थ णं मए कंभयस्स रण्णो धूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपव्वे तस्स णं सिरिदामगंडस्स इमे पउमावईए देवीए सिरीदामगंडे सयसहस्स-इमंपि कलं न अग्घइ, तए णं पडिबुद्धी सबुद्धिं अमच्चं एवं वयासी- केरिसिया णं देवाणप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर-पडिलेहणयंसि सिरिदामगंडस्स पउमावईए देवीए सिरिदामगंडे सयसहस्सइमंपि कालं न अग्घइ तए णं सुबुद्धी पडिबुद्धिं इक्खागरायं एवं वयासी-एवं खलु सामी मल्ली विदेहरायवरकन्ना सुपइट्ठियकुम्मुण्णय-चारुचरणा जाव पडिरूवा । तए णं पडिबुद्धो सुबुद्धिस्स अमच्चस्स अंतिए एयमहूँ सोच्चा निसम्म सिरिदामगंडंजणियहासे दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छाहि णं तमं देवाणप्पिया! मिहिलं रायहाणिं तत्थ णं कंभगस्स रण्णो धूयं पभावईए अत्तयं मल्लिं विदेहरायवरकन्नं मम भारियत्ताए वरेहि जइ वि य णं सा सयं रज्जसुंका, तए णं से दूए पडिबुद्धिणा रण्णा एवं वुत्ते समाणे हद्वतुढे पडिसुणेइ पडिसुणेत्ता जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छद उवागच्छित्ता चाउग्धं आसरहं पडिकप्पावेइ पडिकप्पावेत्ता दुरूढे हय-गय-जाव महया भड-वडगरेणं साएयाओ निग्गच्छद निग्गच्छित्ता जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए । ८७] तेणं कालेणं तेमं समएणं अंगनामं जणवए होत्था, तत्थ णं चंपा नामं नयरी होत्था, तत्थं णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थं णं चंपाए नयरीए अरहण्णगपामोक्खा बहवे [दीपरत्नसागर संशोधितः] [64] [६-नायाधम्मकहाओ] Page #66 -------------------------------------------------------------------------- ________________ संजत्ता-नावावाणियगा परिवसंति- अड्ढा जाव बहुजणस्स अपरिभूया, तए णं से अरहण्णगे समणोवास यावि होत्था-अहिगयजीवाजीवे वण्णओ । तए णं तेसिं अरहण्णगपामोक्खाणं संजत्ता - नावावाणियगाणं अण्णया कयाइ एगयओ सहियाणं इमेयारूवे मिहोकहा समुल्लावे समुप्पज्जित्ता सेयं खलु अम्हं गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गहाय लवणसमुद्दे पोयवहणेणं ओगाहित्तए त्ति कट्टु अण्णमण्णस्स एयमट्ठे पडिसुर्णेति पडिसुणेत्ता गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गण्हंतिं गेण्हित्ता सगडीसागडयं सज्जेंति सज्जेत्ता गणिमस्स धरिमस्स मेज्जस्स पारिच्छेज्जस्स य भंडगस्स सगडीसागडीयं भर्रेति भरेत्ता सोहणंसि तिहि-करण-नक्खत्त-मुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति उवक्खडावेत्ता मित्त- नाइ० भोयणवेलाए भुंजावेंति जाव आपुच्छंति आपुच्छित्ता सगडीसागडियं जोयंति सुयक्खंधो-१, अज्झयणं-८ जोइता चंपाए नय मज्झंमज्झेणं निग्गच्छंति निग्गच्छित्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता सगडीसागडियं मोयंति, पोयवहणं सज्जेंति सज्जेत्ता गणिमस्स य जाव चउविहस्स भंडगस्स पोयवहणं भरेंति, तंदुलाण य समियस्स य तेलस्स य घयस्स य गुलस्स य गोरसस्स य चउव्विहस्स उदगस्स य भायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अण्णेसिं च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोयवहणंभरेंति, सोहणंसि तिहि-करण - नक्खत्त-मुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति उवक्खडावेत्ता मित्त-नाइ - नियग-सयण-संबंधि-परियणं भोयणवेलाए भुंजावेंत भुंजावेत्ता मित्त- जाव परियणं आपुच्छंति जेणेव पोयट्ठाणे तेणेव उवागच्छंति । तए णं तेसिं अरहण्णग जाव वाणियगाणं परियणो जाव ताहिं इट्ठाहिं वग्गूहिं अभिनंदंता य अभिसंथुणमाणा य एवं वयासी- अज्ज ताय भाय माउल भाइणेज्ज भगवया समुद्देणं अनभिक्खिज्जमाणाअनभिक्खिज्जमाणा चिरं जीवह भद्दं च भे पुणरवि लद्धट्ठे कयज्जे अणहसमग्गे नियगं घरं हव्वमाग पासामो त्ति कट्टु ताहिं सोमाहिं निद्दाहिं दीहाहिं सप्पिवासहिं पप्पुयाहिं दिट्ठीहिं निरिक्खमाणा मुहुत्तमेत्तं संचिट्ठेति तओ समाणइएस पुप्फबलिकम्मेसु दिन्नेसु सरस-रत्त - चंदण - दद्दर - पंचगुलितलेसु अनुक्ि धूवंसि पूइएसु समु-द्दवाएस संसारियासु बलयासु ऊसिएस सिसु झयग्गेसु पड्डप्पवाइएस तूरेसु जइए सव्वसउणेसु गहिएसु रायवरसासणेसु महया उक्किट्ठ-सीहनाय-जाव रवेणं पक्खुभिय- महासमुद्द-रवभूयं पिव मेइणिं करेमाणा एगिदिसिं वाणियगा नावाए दुरूढा तओ पुस्समाणवो वक्कमुदाहु-हं भो! सव्वेसिमेव भे अत्थसिद्धी उवट्ठियाइं कल्लाणाई पडिगहयाइं सव्वपावाइं जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ताओ पुस्समाणवेणं वक्कमुदाहिए हट्ठतुट्ठा कण्णधार - कुच्छिधार गब्भिज्ज-संजत्ता नावावाणियगा वावा-रिसुं तं नावं पुन्नुच्छंगं पुन्नमुहिं बंधणेहिंतो मुंचति । तए णं सा नावा विमुक्कबंधणा पवणबल-समाहया ऊसियसिया विततपक्खा इव गरुलजुवई गंगासलिलतिक्ख-सोयवेगेहिं संखुब्भमाणी-संखुब्भमाणी उम्मी-तरंग - मालासहस्साइं समइच्छमाणीसमइच्छमाणी कइवएहिं अहोरत्तेहिं लवणसमुद्दे अणेगाई जोयणसयाई ओगाढा, तए णं तेसिं अरहण्णगपामोक्खाणं संजुत्ता-नावाणियगाणं लवणसमुद्दे अगाई जोयणसयाइं ओगाढाणं समाणाणं बहूइं उप्पाइयसयाई पाउब्भूयाइं तं जहा अकाले गज्झिए अकाले विज्जुए अकाले थणियसद्दे अब्भिक्खणं-अब्भिक्खणं आगासे देवयाओ नच्चंति, एगं च णं महं तालपिसायं पासंति[दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] [65] Page #67 -------------------------------------------------------------------------- ________________ तालजंघं दिवं गयाहिं बाहाहिं मसिमसग-महिसकालगं भरिय-मेहवण्णं लंबोटुं निग्गयदंतं निल्लालियजमल जयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभग्गभग्गभमयं खज्जोयगदित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकच्छिं पलंबकच्छिं पहसियपयलियपयडियगत्तं पणच्चमाणं अप्फोडतं अभिवयंतं अभिगज्जंतं बहुसो बहुसो अट्टहासे विणिम्मुयंतं नालुप्पलगवलगुलिय अयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति ।। तते णं ते अरहण्णगवज्जा संजुत्तानावा वाणियगा एगं च णं महं तालपिसायं पासंति, पासंति तालजंघं दिवं गयाहिं बाहाहिं फट्टसिरं भमर निगर वरमासरासि-महिसकालगं भरियमेहवन्नं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्ट-असिलिट्ठतिक्खथिर-पीण-कुडिल-दाढोवगूढवयणंविकोसियधारसिजुयल-समस-रिस-तणुय-चंचल-गलतरसलोल-चवल-फुरुफुरत-निल्लालियग्ग जीहं अवयत्थिय-महल्लविगय-बीभच्छ- लालपगलंत-रत्ततालुयं हिंगलुय-सगब्भ-कंदरबिलं व अंजणगिरिस्स अग्गिज्जालुग्गिलंतस्यक्खंधो-१, अज्झयणं-८ वयणं आऊसिय-अक्खचम्मउ-इट्ठगंडदेसं चीण-चिमिढ-वंक-भग्गनासं रोसागय-धमधमेंत-मारुय-निहर-खरफरुसझुसिरं ओभुग्ग-नासियपुडं धाडुब्भडरइय-भीसणमुहं उद्धमुहकण्णसक्कुलिय-महंतविगय-लोमसंखा-लग लंबंत-चलियकण्णं पिंगल-दिप्पंतलोयणं मिउडि-तडियनिडालं नरसिरमाल-परिणद्धचिंधं विचित्तगोणससुबद्धपरिकरं अवहोलंत-फुप्फुयायंत-सप्प-विच्छुय-गोधुंदुर-नउल-सरड-विरइय-विचित्त-वेयच्छमलियागं भोगकूर-कण्हसप्प-धमधमेंत-लंबंतकण्णपूरं मज्जार-सियाललइयखंधं दित्त-घुघुयंत-धूय-कय-कुंतलरसिरं घंटारवेणं भीम-भयंकरं- कायर-जणहिययफोडणं दित्तं अट्टहासं विणिंम्मुयंतं वसारुहिर-पूय-मंस-मलमलिण-पोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंत्ता भिन्ननखमुह-नयणकण्णं वरवग्घ-चित्त-कत्तीनियंसणं सरस-रुहिर गयचम्म वितत ऊसविय बाहजुयलं ताहि य खर फरुस असिणिद्ध अणिट्ठ-असुभअप्पिय-अकंत-वग्गहि य तज्जयंतं पासंति तं तालपिसायरूवं एज्जमाणं पासंति पासित्ता भीया संजायभया अन्नमणस्स कायं समरंगेमाणा-समतुरंगेमाणा बहणं इंदाणं य खंदाणं य रूद्दाणं य सिवाण य वेसमणाणं य नागाण य भूयाण य जक्खाण य अज्ज-कोट्टकिरियाण य बहणि उवाइयसयाणि ओवातियमाणा ओवातियमाणा चिटुंति । तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एज्जमाणं पासइ पासित्ता अभीए अतत्थे अचलिए असंभंते अणाउले अनव्विग्गे अभिण्णमहरागनयणवण्णे अदीण-विमण-माणसे पोयवहणस्स एगदेसंसि वत्थेणं भूमि पमज्जइ पमज्जित्ता ठाणं ठाइ ठाइत्ता करयल० एवं वयासीनमोत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं हं एत्तो उवसग्गाओ मंचामि तो मे कप्पड़ पारित्तए अह णं एत्तो उवसग्गाओ न मुंचामि तो मे तहा पच्चक्खाएयव्वे त्ति कट्ट सागारं भत्त पच्चक्खाइ । तए णं से पिसायरूवे जेणेव अरहण्णगे समणोवासए तेणेव उवागच्छद उवागच्छित्ता अरहण्णगं एवं वयासी- हं हंभो! अरहण्णगा अपत्थियपत्थया जाव परिवज्जिया नो खलु कप्पड़ तव सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा तं जड़ णं तुम सील-व्वयं-जाव न परिच्चयसि तो ते अहं एयं पोयवहणं दोहिं अंगुलियाहिं गेण्हामि गेण्हित्ता सत्तट्ठलतलप्पमाणेत्ताई उड्ढे वेहासं उव्विहामि अंतो जलंसि निच्छोलेमि जेणं तमं अट्ट-दहट्ट-वसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविज्जसि । [दीपरत्नसागर संशोधितः] [66] [६-नायाधम्मकहाओ] Page #68 -------------------------------------------------------------------------- ________________ तए णं से अरहण्णगे समणोवासए तं देव मणसा चेव एवं वयासी-अहं णं देवाणप्पिया अरहण्णए नामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्के केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए भत्तए वा विपरिणामित्तए वा तुमं णं जा सद्धा तं करेहि त्ति कट्ट अभीए जाव अभिन्नमहरागनयणवण्णे अदीण-विमण-माणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहण्णगं समणोवासगं दोच्चंपि तच्चपि एवं वयासी-हं भो अरहण्णगा!० जाव अदीनविमण माणसे निच्चले निप्पंदे तुसीणीए धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहण्णगं धम्मज्झाणोवगयं पासइ पासित्ता बलियतरागं आसुरत्ते तं पोयवहणं दोहिं अंगुलियाहिं गेण्हइ गेण्हित्ता सत्तद्वतलाई जाव अरहण्णगं एवं वयासी- हं भो अरहण्णगा! अपत्थियपत्थया नो खल कप्पति तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति । तए णं से पिसायरूवे अरहण्णगं जाहे नो संचाएइ निग्गंथाओ पावयणाओ चालित्तए वा जाव ताहे उवसंते जाव निविण्णे तं पोयवहणं सणियं-सणियं उवरिं जलस्स ठवेइ ठवेत्ता तं दिव्वं पिसायरूवं सुयक्खंधो-१, अज्झयणं-८ पडिसाहरेइ पडिसाहरेत्ता दिव्वं देवरूवं विउव्वइ विउव्वित्ता अंतलिक्ख पडिवन्ने सखिखिणीयाइं जाव परिहिए अरहण्णगं समणोवासगं एवं वयासी-हं भो अरहण्णगा समणोवासया धन्नोसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमण्णागया । एवं खलु देवाणुप्पिया सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मज्झगए महया-महया सद्देणं एवं आइक्खड़ एवं भासेइ एवं पन्नवेइ एवं परूवेइएवं खलु देवा जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए अरहण्णए समणोवासए अभिगयजीवाजीवे नो खलु सक्के केणइ देवेण वा दाणवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा जाव विपरिणा-मित्तए वा । तए णं अहं देवाणप्पिया! सक्कस्स देविंदस्स देवरण्णो नो एयमद्वं सद्दहामि पत्तियामि रोएमि ते णं मम इमेयारूवे अज्झत्थिए जाव समप्पजित्थ गच्छामि णं अहं अरहण्णगस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहण्णगं-किं पियधम्मे नो पियधम्मे? दढधम्मे नो दढधम्मे? सील-व्वयगणे किं चालेइ जाव नो परिच्चयइ त्ति कट्ट, एवं संपेहेमि संपेहेत्ता ओहिं पउंजामि पउंजित्ता देवाणप्पियं! ओहिणा आभोएमि आभोएत्ता उत्तरपत्थिमं दिसीभागं अवक्कमामि उत्तरवेउव्वियं रूवं विउव्वित्ता ताए उक्किट्ठाए देवगईए जेणेव लवणसमद्दे जेणेव देवाणप्पिए तेणेव उवागच्छामि उवागच्छित्ता देवाणपियस्स उवसग्गं करेमि, नो चेव णं देवाणप्पिया भीए वा जाव तं जं णं सक्के देविंदे देवराया एवं वयइ सच्चे णं एसमढे तं दिढे णं देवाणुप्पियस्स इड्ढी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमण्णागए, तं खामेमि णं देवाणुप्पिया! खमेसु णं देवाणुप्पिया! नाइभुज्जो (२) एवं करणयाए त्ति कट्ट पंजलिउडे पायवडिए एयमटुं विणएणं भज्जो-भुज्जो खामेइ अरहण्णगस्स य दुवे फुडलज्ये दलयइ दलइत्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए । [८८] तए णं से अरहण्णए निरुवसग्गमिति कट्ट पडिमं पारेइ, तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणकूलेणं वाएणं जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छति उवागच्छित्ता पोयं लंबेंति लंबेत्ता सगडि-सागडं सज्जेंति तं गणिमं धरिमं मेज्जं परिच्छेज्जं च [दीपरत्नसागर संशोधितः] [67] [६-नायाधम्मकहाओ] Page #69 -------------------------------------------------------------------------- ________________ सगडिसागडं संकामेंति संकामेत्ता सगडि-सागडं जोविंति जोवित्ता जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडि - सागडं मोएंति मोएंत्ता महत्थं महग्घं महरिहं विउलं रायरिहं पाहुडं दिव्वं कुंडलजुलं च गेण्हंति गेण्हित्ता मिहिलाए रायहाणीए अनुप्पविसंति अनुप्पविसित्ता जेणेव कुंभए राया तेणेव उवागच्छंति उवागच्छित्ता करयल० तं महत्थं० दिव्वं कुंडलजुयलं च वर्णेति । तए णं कुंभए राया तेसिं संजत्तगाणं जाव पडिच्छइ पडिच्छित्ता मल्लिं विदेहवररायकन्नं सद्दावेइ सद्दावेत्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेह रायकन्नगाए पिणद्धेइ पिणद्धेत्ता पडिविसज्जेइ । तए णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असन वत्थ-गंधउस्सुक्कं वियरइ वियरित्ता रायमग्गमोगाढे य आवासे वियरइ वियरित्ता पडिविसज्जेइ । तए णं अरहण्णग संजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति उवागच्छित्ता भंडववहरणं करेंति पडिभंडे गेण्हंति गेण्हित्ता सगडी - सागडं भरेंति भरेत्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं सज्जेंति सज्जेत्ता भंड संकामेंति संकामेत्ता दक्खिणाणुकूलेणं वाएणं जेणेव चंपाए पोयट्ठाणे तेणेव उवागच्छेति उवागच्छित्ता पोयं लंबेंति लंबेत्ता सगडी-सागडं सज्जेति सज्जेत्ता सुयक्खंधो-१, अज्झयणं-८ तं गणिमं धरिमं मेज्जं परिच्छेज्जं च सगडी-सागडं संकामेंति संकामेत्ता जाव पाहुडं दिव्वं च कुंडलजुयलं गेण्हंति गेण्हित्ता जेणेव चंदच्छाए अंगराया तेणेव उवा० तं महत्थं जाव उवर्णेति । तए णं चंदच्छाए अंगराया तं महत्थं पाहुडं दिव्वं च कुंडलजुयलं पडिच्छइ पडिच्छित्ता ते अरहन्नगपामोक्खे एवं वयासी- तुब्भे णं देवाणुप्पिया! बहूणि गामागार जाव सण्णिवेसाई आहिंडह लवणसमुद्दं च अभिक्खणं अभिक्खणं पोयवहणेहिं ओगाहेह तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे? तणं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासी एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगा-नावावाणियगा परिवसामो तए णं अम्हे अन्नया कयाइ गणिमं च धरिमं च मेज्जं च परिच्छेज्जं च गेण्हामो तहेव अहीणं अइरित्तं जाव कुंभगस्स रण्णो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेइ पिणद्धेत्ता पडिविसज्जेइ, तं एस णं सामी ! अम्हेहिं कुंभगराय भवणंसि मल्ली विदेहरायवरकन्ना अच्छेरए दिट्ठे तं न खलु अण्णा कावि तारसिया देवकन्ना वा जाव जारिसिया णं मल्ली विदेहरायवरकन्ना तए णं चंदच्छाए अरहण्णगपामोक्खे सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता जाव पडिविसज्जेइ । तए णं चंदच्छाए वाणियग-जणियहासे दूयं सद्दावेइ सद्दावेत्ता जाव जइ वि य णं सा सयं रज्जसुका, तए णं से दूए हट्ठतुट्ठे जाव पहारेत्थ गमणाए । [८९] तेणं कालेणं तेणं समएणं कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नामं नयरी होत्था तत्थ णं रूप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रूप्पिस्स घूया धारिणीए देवीए अत्तया सुबाहू नाम दारिया होत्था-सुकुमाल पाणिपाया रुवेण य जोव्वणेण य लावण्णेण उक्किट्ठा [दीपरत्नसागर संशोधितः ] [68] [६-नायाधम्मकहाओ ] Page #70 -------------------------------------------------------------------------- ________________ उक्किट्ठसरीरा जाया यावि होत्था तीसे णं सुबाहूए दारियाए अण्णया चाउम्मासिय-मज्जणए जाए यावि हत्था तए णं से रूप्पी कुणालाहिवई सुबाहूए दारियाए चाउम्मासिय-मज्जणयं उवट्ठियं जाणइ जाणित्ता कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी एवं खलु देवाणुप्पिया सुबाहूए दारियाए कल्लं चाउम्मासिय-मज्जणए भविस्सइ तं तुब्भे णं रायमग्गमोगाढंसि चउक्कंसि जल-थलय- दसद्धवण्णं मल्लं साहरह जाव सिरिदामगंडं ओलयंति । तणं से रूप्पी कुणालाहिवई सुवण्णगार-सेणिं सद्दावेइ सद्यावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसि पुप्फमंडवंसि नाणविहपंचवण्णेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह जाव पच्चप्पिणंति । तए णं से रूप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड - [ चडगर-रहपहकर-विंदपरिक्खित्ते] अंतेउर-परियाल - संपरिवुडे सुबाहुं दारियं पुरओ कट्टु जेणेव रायमग्गे जेणेव पुप्फमंडवे तेणेव उवागच्छइ उवागच्छित्ता हत्थिखंधाओ पच्चोरूहड़ पच्चोरूहित्ता पुप्फमंडवे अनुप्पविस अनुप्पविसित्ता सीहासणवरगए पुरत्थामुहे सण्णिसणे । तए णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरुर्हेति दुरुहेत्ता सेयापीयएहिं कलसेहिं ण्हाणेंति ण्हाणेत्ता सव्वालंकारविभूसियं करेंति करेत्ता पिउणो पायवंदियं उवर्णेति, तए णं सुबाहू दारिया सुयक्खंधो-१, अज्झयणं-८ जेणेव रूप्पी राया तेणेव उवागच्छइ उवागच्छित्ता पायग्गहणं करेइ । तए णं से रूप्पी राया सुबाहू दारियं अंके निवेसेइ निवेसित्ता सुबाहूए दारियाए रुवेण य जोव्वणेण य लावण्णेण य जाव विम्हए वरिसधरं सद्दावेइ सद्यावेत्ता एवं वयासी तुमं णं देवाणुप्पिया मम दोच्चेणं बहूणि गामगार-नगर गिहाणि अनुप्पविससि तं अत्थि याइं ते कस्सइ रण्णा वा ईसरस्स वा किहिंचि एयारिसए मज्जण दिट्ठपुव्वे जारिसए णं इमीसे सुबाहूए दारियाए मज्जणए ? तए णं से वरिसघरे रूप्पिं रायं करयल परिग्गहियं० एवं वयासी एवं खलु सामी अहं अण्णया तुब्भं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रण्णो धूयाए पभावईए देवीए अत्तया मल्लीए विदेहरायवरकन्नगाए मज्जणए दिट्ठे तस्स णं मज्जणगस्स इमे सुबाहूए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्घेइ, तए णं से रूप्पी राया वरिसधरस्स अंतियं एयमट्ठे सोच्चा निसम्म सेसं तहेव मज्जणगजणिय- हासे दूयं सद्दावेइ सद्यावेत्ता एवं वयासी- जाव जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए । [९०] तेणं कालेणं तेणं समएणं कासी नामं जणवए होत्था, तत्थ णं वाणारसी नामं नयरी होत्था, तत्थ णं संखे नामं कासीराया होत्था, तए णं तीसे मल्लीए विदेहवररायकन्नाए अण्णया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था । तणं से कुंभ राया सुवण्णगारसेणिं सद्दावेइ सद्दावेत्ता एवं वयासी - तुब्भे णं देवाणुप्पिया ! इमस्स दिवस कुंडलजुयलस्स संधिं संघाडेह, तए णं सा सुवण्णगारसेणी एयमहं तहत्ति पडणे पडिसुणेत्ता तं दिव्वं कुंडलजुयलं गेण्हइ गेण्हित्ता जेणेव सुवण्णगार- भिसियाओ तेणेव उवागच्छइ उवागच्छित्ता सुवण्णगार- भिसियासु निवेसेइ निवेसेत्ता बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए, नो चेव णं संचाएइ घडित्तए । [दीपरत्नसागर संशोधितः] [69] [६-नायाधम्मकहाओ ] Page #71 -------------------------------------------------------------------------- ________________ तए णं सा सुवण्णगारसेणी जेणेव कुंभए राया तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अज्ज तुम्हे अम्हे सद्दावेह जाव संधिं संधाडेत्ता एयमाणत्तियं पच्चप्पिणह, तए णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो गेण्हित्ता जेणेव सुवण्णगे- भिसियाओ जाव नो संचाएमो संधिं संधाडेत्तए, तए णं अम्हे सामी ! एयस्स दिव्वस्स कुंडलजुयलस्स अण्णं सरिसयं कुंडलजुयलं घडेमो । तए णं से कुंभए राया तीसे सुवण्णगारसेणीए अंतिए एयमट्ठे सोच्चा निसम्म आसुरू रुट्ठे० तिवलियं भिउडिं निडाले साहट्टु एवं वयासी- केस णं तुब्भे कलायाणं भवह? जे णं तुब्भे इमस्स दिव्वस्स कुंडलजुयलस्स नो संचाएह संधि संधाडित्तए ? ते सुवण्णगारे निव्विस आणवेइ । तणं ते सुवणगारा कुंभगेणं रण्णा निव्विसया आणत्ता समाणा जेणेव साइं साइं गिहाई तेणेव उवागच्छंति उवागच्छित्ता सभंडमत्तोवगरणमायाए मिहिलाए रायहाणीए मज्झंमज्झेणं निक्खमंति निक्खमित्ता विदेहस्स जणवयस्स मज्झमज्झेणं० जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवागच्छंति उवागच्छित्ता अग्गुज्जाणंसि सगडी - सागडं मोएंति मोएत्ता महत्थं जाव पाहुडं गेहंति गेण्हित्ता वाणारसीए नयरीए मज्झंमज्झेणं जेणेव संखे कासीराय तेणेव उवागच्छंति उवागच्छित्ता करयल० जाव एवं वयासी अम्हे णं सामी! मिहिलाओ कुंभएणं रण्णा निव्विसया आणत्ता समाणा इहं हव्वमागया तं सुक्खंधो-१, अज्झयणं-८ इच्छामो णं सामी तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विग्गा सुहंसुहेणं परिवसिउं, तए णं संखे कासीराया ते सुवण्णगारे एवं वयासी- किं णं तुब्भे देवाणुप्पिया कुंभएणं रण्णा निव्विसया आणत्ता? तणं ते सुवणगारा संखं कासीरायं एवं वयासी- एवं खलु सामी! कुंभगस्स रण्णो घूयाए पभावईए देवीए अत्तराय मल्लीए कुंडलजुयलस्स संधी विसंघडिए, तए णं से कुंभए राया सुवण्णगारसेजिं सद्दावेइ जाव निव्विसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं रण्णा निव्विसया आणत्ता । तणं से संखे कासीराया सुवण्णगारे एवं वयासी- केरिसिया णं देवाणुप्पिया कुंभगस्स रण्णो घूया पभावईदेवीए अत्तया मल्ली विदेहरायवरकन्ना ? तए णं ते सुवण्णगारा संखं कासीरायं एवं वयासी- नो खलु सामी अण्णा कावि तारिसिया देवकन्ना वा गंधव्वकन्ना वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना । तणं से संखे कासीराया कुंडल-जणिय-हासे दूयं सद्दावेइ जाव तेणेव पहारेत्थ गमणाए । [९१] तेणं कालेणं तेणं समएणं कुरु नामं जणवए होत्था, हत्थिणाउरे नयरे, अदीणसत्तू नामं राया होत्था जाव विहरइ, तत्थ णं मिहिलाए तस्स णं कुंभगस्स रण्णो पुत्ते पभावईए देवीए अत्तए मल्लीए अनुमग्गजायए मल्लदिन्ने नामं कुमारे जाव जुवराया यावि होत्था । तए णं मल्लदिन्ने कुमारे अन्नया कयाइ कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासीगच्छह णं तुब्भे मम पमदवणंसि एगं महं चित्तसभं करेह- अणेग-खंभसयसण्णिविट्ठे जाव पच्चप्पिणंति, तए णं से मल्लदिन्ने कुमारे चित्तगर-सेणिं सद्दावेइ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया! चित्तसमं हाव-भाव-विलास-बिब्बोयकलिएहिं रूवेहिं चित्तेह चित्तेत्ता एयमाणत्तियं पच्चप्पिणह । तए णं सा चित्तगर-सेणी एयमट्ठे तहत्ति पडिसुणेइ पडिसुणेत्ता जेणेव सयाइ गिहाई तेव उवागच्छइ उवागच्छित्ता तूलियाओ वण्णए य गेण्हइ गेण्हित्ता जेणेव चित्तसभा तेणेव अनुप्पविसइ [दीपरत्नसागर संशोधितः] [70] [६-नायाधम्मकहाओ] Page #72 -------------------------------------------------------------------------- ________________ अनप्पविसित्ता भूमिभागे विरचंति विरचिंत्ता भूमि सज्जेइ सज्जेत्ता चितसभं हाव-भाव-जाव चित्ते पयत्ता यावि होत्था । तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगर-लद्धी-लद्धा पत्ता अभिसमण्णागया-जस्स णं दुपयस्स वा चउप्पयस्स वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसाणसारेणं तयाणरूवं निव्वत्तेइ, तए णं से चित्तगरे मल्लीए जवणियंतरियाए जालंतरेण पायंगटुं पासइ, तए णं तस्स चित्तगरस्स इमेयारूवे अज्झत्थिए जाव समप्पज्जित्था- सेयं खलु ममं मल्लीए विदेहरायवर-कन्नाए पायगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए- एवं संपेहेइ संपेहेत्ता भूमिभागं सज्जेइ सज्जेत्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्ठाणुसारेणं सरिसगं जाव रूवं निव्वत्तेइ । तए णं सा चित्तगर-सेणी चित्तसभं हाव-भाव जाव चित्तेइ चित्तेत्ता जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ उवागच्छित्ता एयमाणत्तियं पच्चप्पिणइ ।। तए णं से मल्लदिन्ने कुमारे चित्तगर-सेणिं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलयइ दलइत्ता पडिविसज्जेइ तए णं से मल्लदिन्ने कुमारे ण्हाए अंतेउरपरियाल-संपरिवडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छड उवागच्छित्ता चित्तसभं अनुप्पविसइ अनुप्पवि-सित्ता हाव-भाव-विलास-बिब्बोयकलियाई रूवाइं पासमाणे-पासमाणे जेणेव मल्लीए विदेहराय-वरकन्ने तयाणरूवे रुवे निव्वत्तिए तेणेव पहारेत्थ गमणाए तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहरासयक्खंधो-१, अज्झयणं-८ यवर-कन्नाए तयाणुरूवे रूवं निव्वत्तियं पासइ पासित्ता इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एस णं मल्ली विदेहरायवरकन्ने त्ति कट्ट लज्जिए विलिए वेड्डे सणियं-सणियं पच्चोसक्कइ । तए णं तं मल्लदिन्नं कुमारं अम्मधाई सणियं-सणियं पच्चोसक्कंतं पासित्ता एवं वयासीकिण्णं तमं पत्तां लज्जिए विलिए वेड्डे सणियं-सणियं पच्चोसक्कसि? तए णं से मल्लदिन्ने कुमारे अम्मधाई एवं वयासी- जुत्तं णं अम्मो! मम जेट्ठए भगिणीए गुरु-वेदयभूयाए लज्जणिज्जाए मम चित्तसभं अनुपविसित्तए? तए णं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी- नो खल त्ता एस मल्ली विदेहरायवर-कन्ना एस णं मल्लीए विदेहरायवरकन्नाए चित्तगरएणं तयाणरूवे रूवे निव्वत्तिए । तए णं से मल्लदिन्ने कुमारे अम्मधाईए एयमढे सोच्चा निसम्म आसुरुत्ते एवं वयासीकेस णं भो! से चित्तारए अपत्थिय पत्थए जाव परिवज्जिए जे णं मम जेद्वाए भगिणीए गुरु-देवयभूयाए जाव निव्वत्तिए त्ति कट्ट तं चित्तगरं वज्झं आणवेइ । तए णं सा चित्तगर-सेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छद उवागच्छित्ता करयलपरिग्गहियं जाव वद्धावेइ वद्धावेत्ता एवं वयासी- एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तगर-लद्धी लद्धा पत्ता अभिसमण्णागया- जस्स णं दुपयस्स वा जाव निव्वत्तेइ, तं मा णं सामी! तुब्भे तं चित्तगरं वज्झं आणवेह, तं तुब्भे णं सामी! तस्स चित्तगरस्स अण्णं तयाणरूवं दंडं निव्वत्तेहं, तए णं से मल्लदिन्ने कुमारे तस्स चित्तगरस्स संडासगं छिंदावेइ छिंदावेत्ता निव्विसयं आणवेइ । तए णं से चित्तगरे मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते समाणे सभंडमत्तो वगरणमायाए मिहिलाओ नयरीओ निक्खमइ निक्खमित्ता विदेहस्स जणवयस्स मज्झंमज्झेणं जेणेव [दीपरत्नसागर संशोधितः] [71] [६-नायाधम्मकहाओ] Page #73 -------------------------------------------------------------------------- ________________ कुरुजणवए जेणेव हत्थिणाउरे नयरे जेणेव अदीणसत्तूराया तेणेव उवागच्छद उवागच्छित्ता भंडनिक्खेवं करेइ, करेत्ता चित्तफलगं सज्जेइ, सज्जेत्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्ठाणुसारेण एवं निव्वत्तेइ निव्वत्तेत्ता कक्खंतरंसि छुब्भइ छुब्भित्ता महत्थं जाव पाहुडं गेण्हइ गेण्हित्ता हत्थिणाउरस्स नयरस्स मज्झमज्झेणं जेणेव अदीण-सत्तूं राया तेणेव उवागच्छइ उवागच्छित्ता करयल जाव वद्धावेइ, वद्धावेत्ता पाहुडं उवणेइ उवणेत्ता एवं वयासी- एवं खलु अहं सामी मिहिलाओ रायहाणीओ कुंभगस्स रण्णो पुत्तेण पभावईए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते समे इहं हव्वमागए, तं इच्छामि णं सामी! तुब्भं बाहुच्छाया-परिग्गहिए जाव परिवसित्तए । तए णं से अदीणसत्तू राया तं चित्तगरं एवं वयासी- किण्णं तुम देवाणप्पिया! मलल्दिन्नेणं निव्विसए आणत्ते? तए णं से चित्तगरे अदीणसत्तू रायं एवं वयासी-एवं खलु सामी मल्लेदिन्ने कुमार अण्णया कयाइ चित्तगर-सेणिं सद्दावेइ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणप्पिया मम चित्तसभं० तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ छिंदावेत्ता निव्विसयं आणवेइ एवं खल अहं सामी! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते । तए णं अदीणसत्तू राया तं चिंत्तगरं एवं वयासी- से केरिसए णं देवाणप्पिया तुमे मल्लीए विदेहरायवरकन्नाए तयाणुरूवे रूवे निव्वत्तिए? तए णं से चित्तगरे कक्खंतराओ चित्तफलगं नीणेइ नीणेत्ता अदीणसत्तुस्सस उवणेइ उवणेत्ता एवं वयासी- एस णं सामी! मल्ली विदेहरायवरकन्नाए तयाणुरुवस्स रूवस्स केइ आगार-भाव-पडोयारे निव्वत्तिए नो खलु सक्का केणइ देवेण वा जाव मल्लीए विदेहराय-वरकन्नाए तयाणरूवे रूवे निव्वत्तित्तए । सयक्खंधो-१, अज्झयणं-८ तए णं से अदीणसत्तू पडिरूवं-जणिय-हासे दूयं सद्दावेइ सद्दावेत्ता एवं वयासी- तहेव जाव पहारेत्थ गमणाए । [१२] तेणं कालेणं तेणं समएणं पंचाले जणवए कंपिल्लरे नयरे जियसत्तू नामं राया पंचालाहिवई तस्स णं जियसत्तुस्स धारिणीपामोक्खं देवीसहस्सं ओरोहे होरथा, तत्थ णं मिहिलाए चोक्खा नाम परिव्वाइया-रिउव्वेय जाव सुपरिणिट्ठिया यावि होत्था । तए णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभिईणं पुरओ दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पन्नवेमाणी परूवेमाणी उवदंसेमाणी विहरइ तए णं सा चोक्खा अन्नया कयाई तिदंडं च कुंडियं च जाव धाउरत्ताओ य गेण्हइ गेण्हित्ता परिव्वाइगावसहाओ पडिनिक्खमइ पडिनिक्खमित्ता पविरलपरिव्वाइया-सद्धिं संपरिवडा मिहिलं रायहाणिं मज्झंमज्झेणं जेणेव कुंभगस्स रण्णो भवणे जेणेव कन्नंतेउरे जेणेव मल्ली विदेहरायवरकन्ना तेणेव उवागच्छइ उवागच्छित्ता उदयपरिफासियाए दब्भोवरि पच्चत्थ्याए भिसियाए निसीयइ निसीइत्ता मल्ले विदेहरायवरकन्ने पुरओ दाणधम्मं च जाव विहरड़ । तए णं मल्ली विदेहरायवरकन्ना चोक्खं परिव्वाइयं एवं वयासी- तुब्भण्णं चोक्खे किंमूलए धम्मे पन्नत्ते? तए णं सा चोक्खा परिव्वाइया मल्लिं विदेहरायवरकन्नं एवं वयासी- अम्हं णं देवाणुप्पिया! सोयमूलए धम्मे पन्नवेमि, जं णं अम्हं किंचि असुई भवइ तं णं उदएणं य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो । [दीपरत्नसागर संशोधितः] [72] [६-नायाधम्मकहाओ] Page #74 -------------------------------------------------------------------------- ________________ तए णं मल्ली विदेहरायवरकन्ना चोक्खं परिव्वाइयं एवं वयासी- चोक्खे! से जहानामए केई परिसे रूहिरकयं वत्थं रूहिरेणं चेव धोवेज्जा अत्थि णं चोक्खे! तस्स रूहिरकयस्स वत्थस्स रूहिरेणं धोव्वमाणस्स काइ सोही नो इणढे समढे, एवामेव चोक्खे! तब्भण्णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काइ सोही, जहा तस्स रूहिरकयस्स वत्थस्स रूहिरेणं चेव धोव्वमाणस्स तए णं सा चोक्खा परिव्वाइया मल्लीए विदेह० एवं वृत्ता समाणी संकिया कंखिया वितिगिछिया भेयसमावण्णा जाया यावि होत्था, मल्लीए नो संचाएइ किंचिवि पामोक्खमाइक्खित्तए तसिणीया संचिट्ठइ ।। तए णं तं चोक्खं मल्लीए बहओ दासचेडीओ हीलेंति निंदंति खिसंति गरिहंति अप्पेगइयाओ हेरुयालेति अप्पेगइयाओ महमक्कडियाओ करेंति अप्पेगइयाओ वग्घाडियाओ करेंति अप्पेगइयाओ तज्जेमाणीओ तालेमाणीओ निच्छहंति, तए णं सा चोक्खा मल्लीए विदेहरायवरकन्नाए दासचेडियाहिं गरहिज्जमाणी हीलिज्जमाणी आसुरुत्ता जाव मिसिमिसेमामी मल्लीए विदेहरायवरकन्नयाए पओसमावज्जइ, भिसियं गेण्हइ गेण्हित्ता कन्नतेउराओ पडिणिक्खमई पडिणक्खमित्ता मिहिलाओ निग्गच्छइ निग्गच्छित्ता परिव्वाइया-संपरिवडा जेणेव पंचाल ज-णवए जेणेव कंपिल्लपुरे० बहूणं राईसर जाव परूवेमाणी विहरइ । तए णं से जिसत्तू अण्णया कयाइ अंतो अंतेउर-परियाल-सद्धिं संपरिडे सीहासणवरगए यावि विहरइ, तए णं सा चोक्खा परिव्वाइया-संपरिवडा जेणेव जियसत्तुस्स रण्णो भवणे जेणेव जियसत्तू राया तेणेव अनुपविसइ अनुपविसित्ता जियसत्तु जएणं विजएणं वद्धावेइ । तए णं से जियसत्तू चोक्खं परिव्वाइयं एज्जमाणं पासइ पासित्ता सीहासणाओ अब्भुढेइ अब्भुट्ठछेत्ता चोक्खं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता आसणेण उवनिमंतेइ, तए णं सा चोक्खा स्यक्खंधो-१, अज्झयणं-८ उदगपरिफोसियाए दब्भोवरि पच्चत्थुयाए भिसियाए निविसइ निविसित्ता जियसत्तुं रायं रज्जे य जाव अंतउरे य कुसलोदंतं पुच्छइ, तए णं सा चोक्खा जियसत्तुस्स रण्णो दाणधम्मं जाव उवदंसेमाणी विहरइ तए णं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हए चोक्खं एवं वयासी- तमं णं देवाणप्पिया! बहणि गामागर जाव सण्णिवेसंसि आहिंसि बहण य राईसर-सत्थवाहप्पभिईणं गिहाई अनप्पविससि तं अत्थियाइं ते कस्सइ रण्णो वा जाव एरिसए ओरोहे दिट्ठपव्वे जारिसए णं इमे मम उवरोहे? तए णं सा चोक्खा परिव्वाइया जियसत्तुणा एवं वत्ता समाणी ईसिं विहसियं करेइ करेत्ता एवं वयासी- सरिसए णं तुम देवाणुप्पिया! तस्स अगडदडुरस्स? के णं देवाणुप्पिए! से अगडदडुरे? जियसत्तू! से जहानामए अगडदडुरे सिया, से णं तत्थ जाए तत्थेव वुड्ढे अण्णं अगडं वा तलागं वा दहं वा सरं वा सागरं वा अपासमाणे मण्णइ- अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे सामुद्दए दद्दुरे हव्वमागए, तए णं से कूवदद्दुरे तं सामुद्दयं दद्दुरं एवं वयासी- से केस तुमं देवाणुप्पिया! कत्तो वा इह हव्वमागए? तए णं सामुद्दएदद्दुरे तं कूवदडुरं एवं वयासी- एवं खलु प्पिया! अहं सामद्दए दद्दरे तए णं से कवदद्दरे तं सामद्दयं दद्दरं एवं वयासी- केमहालए णं देवणप्पिया! से समुद्दे? तए णं से सामुद्दए दडुरे तं कूवदडुरं एवं वयासीए- महालए णं देवाणप्पिया! से समुद्दे? । [दीपरत्नसागर संशोधितः] [73] [६-नायाधम्मकहाओ] Page #75 -------------------------------------------------------------------------- ________________ तए णं से कूवदद्दुरे पाएणं लीहे कड्ढेड् कड्ढेत्ता एवं वयासी- महालए णं देवाणुप्पिया! समुद्दे ? तए णं स कूवदद्दुरे पाएणं लीहं कड्ढेइ कड्ढेत्ता एवं वयासी - एमहालए णं देवाणुप्पिया! से समुद्दे ? नो इणट्ठे समट्ठे, महालए णं से समुद्दे, तए णं से कूवदद्दुरे पुरत्थिमिल्लाओ तीराओ उप्फिडित्ता णं पच्चत्थिमिल्लं तीरं गच्छइ, गच्छित्ता एवं वयासी- एमहालए णं देवाणुप्पिया! से समुद्दे ? नो इणट्ठे समट्ठे, तहेव एवामेव तुमंपि जियसत्तू अण्णेसिं बहूणं राईसर जाव सत्थवाहप्पभिईणं भज्जं वा भगिणिं वा धूयं वा सुण्हं वा अपासमाणे जाणसि जारिसए मम चेव णं ओरोहे तारिसए नो अण्णेसिं, तं एवं खलु जियसत्तू मिहिलाएं नयरीए कुंभगस्स घूया पभावईए अत्तया मल्ली नामंति रूवेणं य जोव्वणेणं य जाव नो खलु अण्णा काई तारिसिया देवकन्ना वा० जारिसिया मल्ली विदेहरायवरकन्ना, तीसे छिन्नस्स वि पायंगुट्ठगस्स इमे तवोरोहे सयसहस्सइमंपि कलं न अग्घइ त्ति कट्टु जामेव दिसं पाउब्या तामेव दिसं पडिगया । तए णं से जियसत्तू परिव्वाइया - जणिय-हासे दूयं सद्यावेइ जाव पहारेत्थ गमणाए । [९३] तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तए णं छप्पि दूयगा जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता मिहिलाए अग्गुज्जाणंसि पत्तेयं-पत्तेयं खंधावारनिवेस करेंति करेत्ता मिहिलं रायहाणिं अनुप्पविसंति अनुप्पविसित्ता जेणेव कुंभए तेणे उवागच्छिति उवागच्छित्ता पत्तेयं करयल परिग्गहियं० साणं- साणं राईणं वयणाइं निवेदेंति । तए णं से कुंभए तेसिं दूयाणं अंतियं एयमट्ठे सोच्चा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी- न देमि णं अहं तुब्भं मल्लिं विदेहरायवरकन्नं ति कट्टु ते छप्पि दूए असक्कारियं असम्माणिय अवद्दारेणं निच्छुभावेइ । तणं ते जियसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रण्णा असक्कारिया असम्माणियं अवद्दारेणं निच्छुभाविया समाणा जेणेव सगा सगाजणवया जेणेव सयाइ-सयाइं नगराई जेणेव सया-सा सुयक्खंधो-१, अज्झयणं-८ रायाणो तेणेव उवागच्छंति उवागच्छित्ता करयल परिग्गहियं जाव एवं वयासी एवं खलु सामी! अम्हे जियसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला तेणेव उवागया जाव अवद्दारेणं निच्छुभावेइ, तं न देइ णं सामी ! कुंभए मल्लिं, साणं- सामं राईणं एयमहं निवेति । तणं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ता जाव अण्णमण्णस्स दूयसंपेसणं करेंति करेत्ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयंखलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्त कट्टु अण्णमण्णस्स एयमट्ठे पडिसुर्णेति पडिसुणेत्ता ण्हाया सण्णद्धा हत्थिखंधवरगया सकोरेंटमल्लदामेणं जाव सेयवरचामराहिं वीइज्जमाणा महया हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सव्विड्ढीए जाव रवेणं सएहिंतो-सएहिंतो नगरेहिंतो निग्गच्छंति निग्गच्छित्ता एगयओ मिलायंति जेणेव मिहिला तेणेव पहारेत्थ गमणाए । तणं कुंभ राया इमीसे कहाए लद्धट्ठे समाणे बलवाउयं सद्दावेइ सद्यावेत्ता एवं वयासीखिप्पामेव० हय-सेण्णं सन्नाहेहि जाव पच्चप्पिणंति । [दीपरत्नसागर संशोधितः ] [74] [६-नायाधम्मकहाओ] Page #76 -------------------------------------------------------------------------- ________________ तए णं कुंभए राया पहाए सण्णद्धे हत्थिखंधवरगए सकोरेंट० जाव सेयवरचामराहिं वीइज्जमाणे महया० मिहिलं मज्झमज्झेणं निज्जाइ निज्जावेत्ता विदेह-जणवयं मज्झमज्झेणं जेणेव देसअंते तेणेव खंधावारनिवेसं करेइ करेत्ता जियसत्तुपामोक्खा छप्पि य रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव कुंभए राया तेणेव उवागच्छंति उवागच्छित्ता कुंभगएणं रण्णा सद्धिं संपलग्गा यावि होत्था, तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हय-महिय-पवरवीर-धाइय-विवडि-चिंध-धय-पडागं किच्छोवगयपाणं दिसो दिसिं पडिसेहेंति । तते णं से कुंभए जियसत्तुपामोक्खेहिं छहिं राईहिं हय-महिय-जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अघार णिज्जमिति कट्ट सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवागच्छइ उवागच्छित्ता मिहिलं अनुपविसइ अनुपविसित्ता मिहिलाए दुवाराइं पिहेइ पिहेत्ता रोहसज्जे चिट्ठइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव मिहिला तेणेव उवागच्छति उवागच्छित्ता मिहिलं रायहणिं निस्संचारं निरुच्चारं सव्वओ समंता ओरुभित्ता णं चिट्ठति । तए णं से कंभए राया मिहिलं रायहाणिं ओरुद्धं जाणित्ता अभिंतरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं अंतराणि य छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहुहिं आएहिं य उवाएहिं य उप्पत्तियाहिं य वेणइयाहिं य कम्मयाहि य पारिणामियाहि यबुद्धिहीं परिणामेमाणे-परिणामेमाणे किंचि आयं वा उवायं वा अलभमाणे ओहयमणसंकप्पे जाव झियायइ । ___ इमं च णं मल्ली विदेहरायवरकन्ना पहाया जाव बहूहिं खुज्जाहिं संपरिवुडा जेणेव कुंभए उवागच्छइ उवागच्छित्ता कंभगस्स पायग्गहणं करेइ, तए णं कभए मल्लिं विदेहरायवरकन्नं नो आढाइ नो परियाणाइ तसिणीए संचिट्ठइ । तए णं मल्ली विदेहरायवरकन्ना कुंभगं एवं वयासी- तब्भे णं ताओ! अण्णया ममं एज्जमाणिं जाव निवेसेह, किण्णं तुब्भं अज्ज ओहय झियायह? स्यक्खंधो-१, अज्झयणं-८ तए णं कुंभए मल्लिं विदेहरायवरकन्नं एवं वयासी- एवं खलु पुत्ता! तव कज्जे जियसतुपामोक्खेहिं छहिं राईहिं या संपेसिया ते णं मए असक्कारियं जाव निच्छढा, तए णं ते जियसत्तुपामोक्खा तेसिं दूयाणं अंतिए एयमहूँ सोच्चा परिकविया समाणा मिहिलं रायहाणि निस्संचारं जाव चिट्ठति, तए णं अहं पत्ता! तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं अंतराणि जाव अलभमाणे जाव अट्टज्झाणोवगए झियामि | तए णं सा मल्ली विदेहरायवरकन्ना कुंभगं रायं एवं वयासी- माणं तुब्भे ताओ! ओहयमणसंकप्पा जाव झियायह, तुब्भे णं ताओ! तेसिं जियसत्तुपामोवक्खाणं छण्हं राईणं पत्तेयं-पत्तेयं रहस्सिए दूयसंपेसे करेह, एगमेगं एवं वयह- तव देमि मल्लिं विदेहरायवरकन्नं ति कट्ट संझकालसमयंसि पविरल-मणसंसि निसंतंसि पडिनिसंतंसि पत्तेयं-पत्तेयं मिहिलं रायहाणिं अनुप्पवेसेह अनुप्पवेसेत्ता गब्भधरएस् अनुप्पवेसेह अनप्पवेसेत्ता मिहिलाए रायहाणीए द्वाराई पिहेह पिहेत्ता रोहसज्जा चिट्ठह । तए णं कुंभए रोहासज्जे चिटुंइ, एवं तं चेव जाव पवेसेति [दीपरत्नसागर संशोधितः] [75] [६-नायाधम्मकहाओ] Page #77 -------------------------------------------------------------------------- ________________ तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो कल्लं पाउप्पभायाए रयणीए जाव एवं० तं चेव जाव पवेसेति जालंतरेहिं कणगमई मत्थयछिड्ड पउमप्पल-पिहाणं पडिमं पासंति- एस णं मल्ली विदेहरायवरकन्नत्ति कट्ट मल्लीए विदेह रायवरकन्नाए रूवे य जोव्वणे य लावण्णे य मच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा-पेहमाणा चिट्ठति । तए णं सा मल्ली विदेहरायवरकन्ना बहाया जाव पायच्छित्ता सव्वालंकारविभूसिया बहहिं खज्जाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणग पडिमा तेणेव उवागच्छइ उवागच्छित्ता तीसे कणगमईए पडिमाए मत्थयाओ तं पउमं अवणेइ, तओ णं गंधे निद्धावेई से जहाणामए-अहिमडे इ वा जाव असुभतराए चेव, तए णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं-सएहिं उत्तरिज्जेहिं आसाइं पिहेंति पिहेत्ता परम्म्हा चिट्ठति । तए णं सा मल्ली विदेहरायवरकन्ना ते जियसत्तुपामोक्खे एवं वयासी- किण्णं तुब्भे देवाणुप्पिया! सरहिं-सएहिं उत्तरिज्जेहिं जाव परम्म्हा चिट्ठह? | तए णं ते जियसत्तुपामोक्खा मल्लिं विदेहरायवरकन्नं एवं वयंति-एवं खलु देवाणुप्पिया! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहि-सएहिं जाव चिट्ठामो | तए णं मल्ली विदेहरायवरकन्ना ते जियसत्तुपामोक्खे एवं वयासी- जए ताव देवाणुप्पिया! इमीसे कणगं जाव पडिमाए कल्लाकल्लिं ताओ मणुण्णाओ असण-पाण-खाइम-साइमाओ एगमेगे पिंडे पक्खिप्पमाणे-पक्खिप्पमाणे इमेयारूवे असुभे पोग्गल-परिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्स पित्तासवस्स सक्कासवस्स सोणियपूयासवस्स दुरुय-ऊसास-नीसासस्स दुरुव-मत्त-पूइय-पुरीसपुन्नस्स-सडण-जावधम्मस्स केरिसए य परिणामे भविस्सइ? तं मा णं तुब्भे देवाणुप्पिया! माणुस्सएसु कामभोगेस् सज्जह रज्जह गिज्झह मज्झह अज्झोववज्जए, एवं खल देवाणुप्पिया! अम्हे इमाओ तच्चे भवग्गहणे अवरविदेहवासे सलिलवतिसि विजए वीयसोगाए रायहाणीए महब्बल-पामोक्खा सत्तवि य बालवयंसया रायाणो होत्था, सह-जाया जाव पव्वइया, तए णं अहं देवाणप्पिया! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि- जइ णं तब्भे चउत्थं उवसंपज्जित्ता णं विहरह, तए णं अहं छटुं उवसंपज्जित्ता णं विहरामि, सेसं तहेव सव्वं, तए णं तब्भे स्यक्खंधो-१, अज्झयणं-८ देवाणुप्पिया! कालमासे कालं किच्चा जयंति विमाणे उववण्णा, तत्थ णं तुब्भं देसूणाई बत्तीसं सागरोवमाइं ठिई, तए णं तब्भे ताओ देवलोगाओ अणंतरं चयं चइत्ता इहेव जंबद्दीवे दीवे जाव साइं-साइं रज्जाइं उवसंपज्जित्ता णं विहरइ, तए णं अहं ताओ देवलोगाओ आउक्खएणं जाव दारित्ताए पच्चायाया | [९४] किं थ तयं पम्हुटुं जं थ तया भो जयंत पवरंमि । वुत्था समय-निबद्धा देवा! तं संभरह जाइ ।। [९५] तए णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं मल्लीए विदेहरायवरकन्नाए अंतिए एयमहूँ सोच्चा निसम्मा सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं० इहावूह० जाव सण्णिज्जा इसरणे समुप्पण्णे, एयमहूँ सम्म अभिसमागच्छंति ।। तए णं मल्ली अरहा जियसत्तुपामोक्खे छप्पि रायाणो समप्पण्णे जाईसरणे जाणित्ता गब्भघराणं दाराई विहाडेइ, तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेणेव मल्ली अरहा तेणेव उवागच्छंति, तए णं महब्बलपामोक्खा सत्तवि य बालवयंसा एगयओ अभिसमण्णागया वि होत्था, [दीपरत्नसागर संशोधितः] [76] [६-नायाधम्मकहाओ] Page #78 -------------------------------------------------------------------------- ________________ तए णं मल्ली अरहा ते जियसत्तुपामोक्खे छप्पि रायाणो एवं वयासी- एवं खलु अहं देवाणप्पिया! संसारभयउव्विग्गा जाव पव्वयामि तं तब्भे णं किं करेह किं ववसह किं वा भे हियच्छिए सामत्थे? तए णं जियसत्तुपामोक्खा मल्लिं अरहं एवं वयासी- जइ णं तब्भे देवाणप्पिया! संसारभउव्विग्गा जाव पव्वयह अम्हे णं देवाणप्पिया के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवाणप्पिया! तुब्भे अम्हं इओ तच्चे भवग्गहणे बहूसु कज्जेसु य मेढी पमाणं जाव धम्मधुरा होत्था तए चेव णं देवाणुप्पिया! इण्हिं पि जाव धम्मधुरा भविस्सह, अम्हे वि णं देवाणुप्पिया! संसारभयउव्विग्गा भीया जम्मणमरणाणं देवाणुप्पिया- सद्धिं मुंडा भवित्ता जाव पव्वयामो । तए णं मल्ली अरहा ते जियसतुप्पामोक्खे छप्पि रायाणो एवं वयासी- जइणं तुब्भे संसारभउव्विग्गा जाव मए सद्धिं पव्वयह, तं गच्छह णं तुब्भे देवाणुप्पिया! सएहि-सएहिं रज्जेहिं जेट्टपुत्ते रज्जे ठावेह ठावेत्ता पुरिससहस्सावहिणीओ सीयाओ दुरुहह मम अंतिय पाउब्भवह तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो मल्लिस्स अरहओ एयमढे पडिसणेति, तए णं मल्ली अरहा ते जियसत्तुपामोक्खा छप्पि रायाणो गहाय जेणेव कंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएस् पाडेइ, तए णं कुंभए ते जियसत्तुपामोक्खे विउलेणं असणपाण-खाइम-साइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभएणं रण्णा विसज्जिया समाणा जेणेव साइं-साइं रज्जाई जेणेव साइं-साइं नगराइं तेणेव उवागच्छंति उवागच्छित्ता सगाई-सगाइं रज्जाइं उवसंपज्जित्ता णं विहरंति ते णं मल्ली अरहा संवच्छरावसाणे निक्ख-मिस्सामि त्ति मणं पहारेइ ।। [९६] तेणं कालेणं तेणं समएणं सक्कस्स आसणं चलइ, तए णं से सक्के देविंदे देवराया आसणं चलियं पासइ पासित्ता ओहिं पउंजइ पउंजित्ता मल्लिं अरहं ओहिणा आभोएइ आभोइत्ता इमेयारूवे अज्झथिए जाव सम्प्पज्जित्था ___ एवं खलु जंबुद्दीवे दीवे भारहे वासे मिहिलाए नयरीए कुंभगस्स रण्णो धूया पभावईए देवीए अत्तया मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेइ, तं जीयमेयं तीय-पच्चुप्पण्णमणागयाणं सक्काणं अरहंताणं भगवंताणं निक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलइत्तए, तं जहा:स्यक्खंधो-१, अज्झयणं-८ [९७] तिण्णेव य कोडिसया अट्ठासीइं च हंति कोडीओ । असिइं च सयसहस्सा इंदा दलयंति अरहाणं ।। [९८] एवं संपेहेइ संपेहेत्ता वेसमणं देवं सद्दावेई सद्दावेत्ता एवं वयासी- एवं खल देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं कुंभगस्स रण्णो भवणंसि इमेयारूवं अत्थसंपयाणं साहराहि साहरित्ता खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि । तए णं से वेसमणे देवे सक्केणं देविदेणं देवरण्णा एवं वुत्ते समाणे हद्वतुढे करयल जाव पडिसणेइ पडिसणेत्ता भए देवे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तब्भे देवाणप्पिया! जंबद्दीवं दीवं भारहं वासं मिहिलं रायहाणिं कंभगस्स रण्णो भवणंसि तिण्णि कोडिसया अठासीइंच कोडीओ असीइं सयसहस्साइं इमेयारूवं अत्थ-संपयाणं साहरह साहरित्ता मम एयमाणत्तियं पच्चप्पिणह | [दीपरत्नसागर संशोधितः] [77] [६-नायाधम्मकहाओ] Page #79 -------------------------------------------------------------------------- ________________ तए णं ते जंभगा देवा वेसमणेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति जाव उत्तरवेउव्वियाई रूवाइं विउव्वंति विउव्वित्ता ताए उक्किट्ठाए जाव देवगईए वीईवयमाणा-वीईवयमाणा जेणेव जंबद्दीवे दीवे भारहे वासे जेणेव मिहिला रायहाणी जेणेव कंभगस्स रण्णो भवणे तेणेव उवागच्छंति उवागच्छित्ता कुंभगस्स रण्णो भवणंसि तिण्णि कोडिसया जाव साहरंति साहरित्ता जेणेव वेसमणे देवे तेणेव उवागच्छंति उवागच्छित्ता करयल जाव पच्चप्पिणंति । तए णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवाग्च्छड उवागच्छित्ता करयलपरिग्गहियं जाव तमाणत्तियं पच्चप्पिणइ । तए णं मल्ली अरहा कल्लाकल्लिं जाव मागहओ पायरासो त्ति बहणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करोडियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं अट्ठ य अणणाई सयसहस्साई इमेयारूवं अत्थ-संपयाणं दलयइ । तए णं से कुंभए राया मिहिलाए रायहाणीए तत्थ-तत्थ तहिं-तहिं देसे-देसे बहूओ महाणससालाओ करेइ तत्थ णं बहवे मण्या दिण्णभइ-भत्त-वेयणा विउलं असण-पाण-खाइम-साइम उवक्खडेंति जे जहा आगच्छंति तं जहा- पंथिया वा पहिया वाकरोडिया वा कप्पडिया वा पसंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासण-वरगयस्स तं विउलं असण-पाण-खाइम-साइमं परिभाएमाणा परिवेसेमाणा विहरंति तए णं मिहिलाए नयरीए सिंघाडग जाव महापहपहेसु बहुजणो अण्णमण्णस्स एवमाइक्खड़ एवं खलु देवाणुप्पियाकुंभगस्स रण्णो भवणंसि सव्वाकामगुणियं किमिच्छियं विपुलं असण-पाण-खाइम-साइमं बहूणं समणाण य जाव कप्पडि-याणं य परिवेसिज्जइ । [९९] वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहविहीयं । सुर-असुर देव-दानव नरिंद-महियाण निक्खमणे ।। [१००] तए णं मल्ली अरहा संवच्छरेणं तिण्णि कोडिसया अट्ठासीइं च कोडीओ असीइं सयसहस्साइं-इमेयारूवं अत्थ-संपयाणं दलइत्ता निक्खमामि त्ति मणं पहारेइ । [१०१] तेणं कालेणं तेणं समएणं लोगंतिया देवा बंभलोए कप्पे रिटे विमाणपत्थडे सएहिंसएहिं विमाणेहिं सएहिं-सएहिं पासायवडिसएहिं पत्तेय-पत्तेयं चउहिं सामाणियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहुहिं लोगतिएहिं स्यक्खंधो-१, अज्झयणं-८ देवेहिं सद्धिं संपरिवुडा महयाऽहय-नट्ट-गीय-वाइय- जाव रवेणं विउलाई भोगभोगाइं भुंजमाणा विहरंति । [१०२] सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ।। [१०३] तए णं तेसिं लोगंतियाणं देवाणं पत्तेयं-पत्तेयं आसणाई चलंति तहेव जाव तं अरहंताणं निक्खममाणाणं संबोहणं करित्तए त्ति तं गच्छामो णं अम्हे वि मल्लिस्स अरहओ संबोहणं करेमो त्ति कट्ट एवं संपेहेंति संपेहेत्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमित्ता वेठव्वियसमुग्धाएणं समोहणंति समोहणित्ता संखेज्जाइं जोयणाइं दंड निसीरंति एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति उवागच्छित्ता अंतलिक्खपडिवण्णा सखिखिणियाइं जाव वत्थाई पवर परिहिया करयल० जाव ताहिं इट्ठाहिं जाव एवं वयासी- बज्झाहि भगवं! [दीपरत्नसागर संशोधितः] [78] [६-नायाधम्मकहाओ] Page #80 -------------------------------------------------------------------------- ________________ लोगणाहा पवत्तेहिं धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सइ ति कट्ट दोच्चपि तच्चपि एवं वयंति मल्लिं अरहं वंदंति नमसंति वंदित्ता नमंसित्ता जामेव दिसिं पाउब्भया तामेव दिसि पडिगया ।। तए णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अमामपियरो तेणेव उवागच्छड़ उवागच्छित्ता करयल० जाव एवं वयासी- इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाए समाणे मुंडे भवित्ता जाव पव्वइत्तए, अहासुहं देवाणुप्पिया! मा पडिबंध करेह । तए णं कुंभए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणप्पिया! अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अट्ठसहस्सेणं भोमेज्जाणं कलसाणं, अण्णं च महत्थं जाव तित्थयराभिसेयं उवद्ववेह जाव उवट्ठति । तेणं कालेणं तेणं समएणं चमरे अरिंदे जाव अच्च्य पज्जवसाणा आगया तए णं सक्के देविंदे देवराया आभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया! अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अण्णं च तं विउलं तित्थयराभिसेयं उवट्ठवेह तेवि जाव उवट्ठति, तेवि कलसा तेस् चेव कलसेस् अनुपविट्ठा, तए णं से सक्के देविंदे देवराया कुंभए य राया मल्लिं अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेंति अद्वसहस्सेणं सोवणियाण कलसाणं जाव तित्थयराभिसेयं अभिसिंचति । तए णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगइया देवा मिहिलं च सब्भिंतर बाहिरियं जाव सव्वओ समंता परिधावति । तए णं कुंभए राया दोच्चपि उत्तरावक्कमणं सीहासणं रयावेइ जाव सव्वालंकारविभूसियं करेइ करेत्ता कोडुबियपुरिसे सद्दावएइ सद्दावेत्ता सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! मणोरमं सीयं उवट्ठवेह ते वि उवट्ठति ।। तए णं सक्के देविंदे देवराया आभिओगिए देवे सद्दावेत्ता एवं वयासी-खिप्पामेव अणेगखंभसय-सण्णिविटुं जाव मणोरमं सीयं उवट्ठवेह ते वि जाव उवट्ठति सावि सीया तं चेव सीयं अनुप्पविट्ठा । तए णं मल्ली अरहा सीहासणाओ अब्भुढेइ अब्भुटेत्ता जेणेव मणोरमा सीया तेणेव उवागच्छड़ उवागच्छित्ता मनोरमं सीयं अनुपयाहिणी करेमाणे मणोरमं सीयं दुरुहइ दुरुहित्ता सीहासणवरगए पुरत्थाभिमहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणीप्पसेणीओ सद्दावेइ सद्दावेत्ता एवं वयासीसुयक्खंधो-१, अज्झयणं-८ तुब्भे देवाणुप्पिया! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह ते वि जाव परिवहति । तए णं सक्के देविंदे देवराया मणोरमाए सीयाए दक्खिणिल्ल उवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हइ, चमरे दाहिणिल्लं हेढिल्लं, बली उत्तरिल्लं हेढिल्लं, अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति । [१०४] पुव्विं उक्खित्ता माणुसेहिं साहद्वरोमकूवेहिं । पच्छा वहति सीयं असुरिंदसुरिदंनागिंदा ।। [१०५] चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । देविंददाणविंदा वहति सीयं जिणिंदस्स ।। [दीपरत्नसागर संशोधितः] [79] [६-नायाधम्मकहाओ] Page #81 -------------------------------------------------------------------------- ________________ [१०६] तए णं मल्लिस्स अरहओ मणोरमं सीयं दुरुढस्स समाणस्स इमे अट्ठमंगला परओ अहाणपव्वीए संपत्थिया एवं निग्गमो जहा जमालिस्स, तए णं मल्लिस्स अरहओ निक्खममाणस्स अप्पेगइया देवा मिहिलं अभिंतरबाहिरं आसिय-संमज्जिय-संमट्ठ-सुइ-रत्यंतरा-वण-वीहियं करेंति जाव परिधावति । तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छड़ उवागच्छित्ता सीयाओ पच्चोरुहइ पच्चोरुहित्ता आभारणालंकारं ओमयइ, पभावई पडिच्छड़, तए णं मल्ली अरहा सयमेव पंचमट्ठियं लोयं करेइ, तए णं सक्के देविंदे देवराया मल्लिस्स केसे पडिच्छइ पडिच्छित्ता खीरोदग समद्दे साहरइ । तए णं मल्ली अरहा नमोत्थु णं सिद्धाणं त्ति कट्ठ सामाइयचरित्तं पडिवज्जइ, जं समयं च णं मल्ली अरहा सामाइयचरित्तं पडिवज्जइ तं समयं च णं देवाणं माणसाण य निग्घोसे तुड़िय-निनाए गीय-वाइय-निग्घोसे य सक्कावयणसंदेसेणं निलक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामाइयचारित्तं पडिवण्णे तं समयं च मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवाणे समुप्पण्णे । मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमवागएणं तिहिं इत्थीसएहिं अभिंतरियाए परिसाए तिहिं परिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए। मल्लिं अरहं इमे अट्ठ नायकुमारा अनुपव्वइंसु । __ [१०७] नंदे य नंदिमित्ते सुमित्त बलमित्त भाणुमित्ते य । अमरवड़ अमरसेणे महसेणे चेव अट्ठमए । [१०८] तए णं ते भवणवइ-वाणमंतर-जोइसिय-वेमाणिया देवा मल्लिस्स अरहओ निक्खमणमहिमं करेंति करेत्ता जेणेव नंदीसरे दीवे० अट्ठाहियं महिमं करेंति करेत्ता जाव तामेव दिसिं पडिगया । तए णं मल्ली अरहा जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पच्चावरण्हकालसमयंसि असोगवरपावयस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरण-कम्मरय-विकरणकरं अपुव्वकरणं अनुपविट्ठस्स अनंते जाव केवलवरनाणदंणे समुप्पन्ने । [१०९] तेणं कालेणं तेणं समएणं सव्वदेवाणं आसणाई चलेंति, समोसढा, धम्म सुणेति सुयक्खंधो-१, अज्झयणं-८ सणेत्ता जेणेव नंदीसरे दीवे तेणेव उवागच्छंति उवागच्छत्ता अट्ठाहियं महिमं करेंति करेत्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, कुंभए वि निग्गच्छइ । तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो जेट्टपुत्ते रज्जे ठावेत्ता परिससहस्सवाहिणीयाओ सीयाओ दुरूढा समाणा सव्विड्ढीए जेणेव मल्ली अरहा तेणेव उवागच्छंति जाव पज्जुवासंति । तए णं मल्ली अरहा तीसे महइमहालियाए परिसाए कुंभगस्स रण्णो तेसिं च जियसत्त्पामोक्खाणं धम्म परिकहेइ, परिसा जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया कुंभए समणोवासए जाए जाव पडिगए, पभावई य, [दीपरत्नसागर संशोधितः] [80] [६-नायाधम्मकहाओ] Page #82 -------------------------------------------------------------------------- ________________ तणं जियसत्तुपामोक्खा छप्पि रायाणो धम्मं सोच्चा निसम्मं एवं वयासी-आलित्तए णं भंते! जाव पव्वइया जाव चोद्दसपुव्विणो अनंते केवले, पच्छा सिद्धा । तए णं मल्ली अरहा सहस्संबवणाओ उज्जाणाओ निक्खमइ निक्खमित्ता बहिया जणवयविहारं विहरइ । मल्लिस णं अरहओ भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्स णं अरहओ चत्तालीसं समणसाहस्सीओ उक्कोसिया० बंधुमइपामोक्खाओ पणपन्नं अज्जिया-साहस्सओ उक्कोसिया० सावयाणं एगा सयसाहस्सी चुलसीइं सहस्सा सावियाणं तिण्णि सयसाहस्सीओ पन्नट्ठि च सहस्सा छस्सया चोद्दसपुव्वीणं, वीस सया ओहिनाणीणं, बत्तीसं सया केवलनाणीणं, पणतीसं सया वेउव्वियाणं अट्ठसया मणपज्जवनाणीणं, चोद्दससया वाईणं, वीसं सया अनुत्तरोववाइयाणं । मल्लिस्स णं अरहओ दुविहा अंतकरभूमी होत्था तं जहा- जुगंतकरभूमी परियायंतकरभूमी य, जाव वीसइमाओ पुरिसजुगाओ जुगंतकरभूमी, दुवासपरियाए अंतमकासी । मल्ली णं अरहा पणुवीसं धणूइं उड्ढं उच्चतेणं वण्णेणं पियंगुसमे समचउरंससंठाणे वज्जरिसहनारायसंघयणे मज्झेदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छन् उवागच्छित्ता सम्मेयसेलसिहरे पाओवगमणणुवन्ने मल्ली णं अरहा एगं वाससयं अगारवासमज्झे पणपण्णं वाससहस्साइं वाससयऊणाइं केवलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिण्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए पक्खेणं भरणीए नक्खत्तेणं जोगमुवागएणं अद्धरत्तकालसमयंसि पंचहिं अज्जियास हिं- अब्भिंतरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्घारियपाणीपाए साहट्टु खीणे वेयणिज्जे आउएनामगोए सिद्धे एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवपन्नत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि । • पढमे सुयक्खंधे अट्ठमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं नवमं अज्झयणं - मायंदी • [११०] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते नवमस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं तेणं सुयक्खंधो-१, अज्झयणं- ९ ० ० ० समएणं चंपा नामं नयरी पुन्नभद्दे चेइए तत्थ णं मायंदी नाम सत्थवाहे परिवसइ अड्ढे, तस्स णं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थावाहदारया होत्था तं० जिणपालिए य जिणरक्खि य । तए णं तेसिं मागंदिय-दारगाणं अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वाराओ ओगाढा सव्वत्थ वियणं लद्धट्ठा कयकज्जा अणसहमग्गा पुणरवि नियघरं हव्वमागया तं सेयं खलु अम्हं देवाणुप्पिया! दुवालसमिं लवणसमुद्दं पोयवहणेणं ओगाहित्तए त्ति कट्टु अण्णमण्णस्स एयमहं पडिसुणेतिं पडिसुणेत्ता जेव अम्मापयरो तेणेव उवागच्छंति उवागच्छित्ता एवं वयासी । [दीपरत्नसागर संशोधितः] [81] [६-नायाधम्मकहाओ] Page #83 -------------------------------------------------------------------------- ________________ एवं खलु णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाया समाणा दुवालसंपि लवणसमुद्दे पोयवहणेणं ओगाहित्तए, तणं ते मागंदिय दारए अम्मापियरो एवं वयासी- इमे ते जाया अज्झय जाव परिभाएउं तं अनुहोह ताव जाया ! विपुले माणुस्सए इड्ढीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं? एवं खलुं पुत्ता! दुवालसमी जत्ता सोवसग्गा यावि भवइ, तं मा णं तुब्भे दुवे पुत्ता! दुवालसंपि लवण० ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सइ । अम्हे अम्मयाओ! एक्कारस वाराओ तं चेव जाव नियधरं हव्वमागया, तं इच्छामो तए णं ते मागंदिय-दारगा अम्मापियरो दोच्चंपि तच्चंपि एवं वयासी एवं खलु अम्हे अम्मयाओ! एक्कारसवाराओ लवणं ओगाढा जाव दुवालसंपि लवणसमुद्दं ओगाहित्तए, तए णं ते मागंदियदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं य पन्नवणाहि य आघवित्तए वा पन्नवित्त व ता अकामा चेव एमट्ठे अनुजाणित्था । तणं ते मागंदियदा रगा अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गेण्हंति जहा अरहन्नगस्स जाव लवणसमुद्दं बहूइं जोयसयाइं ओगाढा । [१११] तए णं तेसिं मागंदिय-दारगाणं अणेगाइं जोयणसयाइं ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाइं पाउब्भूयाइं तं जहा - अकाले गज्जिए जाव थणियसद्दे कालियवाए जाव समुट्ठिए, तणं सा तेणं कालियवाणं आहुणिज्जमाणी-आहुणिज्जमाणी संचालिज्जमाणी - संचालिज्जमाणी संखोभिज्जमाणी- संखोभिज्जमानी सलिलतिक्ख-वेगेहिं अइअट्टिज्जमाणी-अइअट्टिज्ज-माणी कोट्टिमंसिकरतलाहते विव तिंदूसए तत्थेव तत्थेव ओवयमाणी य उप्पयमाणी य उप्पयमाणी विव धरणीलाओ सिद्धाविज्जा विज्जाहरकन्नगा ओवयमाणी विव गगणतलाओ भट्ठविज्जा विज्जाहरकन्नगा विपलायमाणी विव महागरुलवेग-वित्तासिय भुयगवरकन्नगा धावमाणी विव महाजण - रसियसद्द - वित्तत्था ठाणभट्ठा आसकिसोरी निगुंजमाणी विव गुरुजण दिट्ठावराहा सुजणकुलकन्नगा धुम्ममाणी विव वीचि-पहारसयतालिय गलिय-लंबणा विव गगणतलाओ रोयमाणी विव सलिलगंथि - विप्पइर-माण थोरंसुवाएहिं नववहू उवरयभत्तुया विलवमाणी विव परचक्करायाभिरोहिया परममहब्भयाभिद्दुया महापुरवरी झायमाणी विव कवड-च्छोमण-पओगजुत्ता जोगपरिव्वाइया नीसासमाणी विव महाकंतारविणिग्गय-परिस्संता परिणयवया अम्मया सोयमाणी विव तव चरण- खीणपरिभोगा चवणकाले देववरवहू संचुण्णिकट्ठ-कूवरा भग्गमेदिमोडियसहस्समाला सूलाइय- वंकपरिमासा फलहंतर-तडतडेंत -फुट्टंतसंधिवियलंत - लोहकिलिया सव्वंग-वियंभिया परिसडियरज्जुविसरंतसव्वगहत्ता आमगमल्लगभूया अकयपुन्न- जणमणोरहो विव चिंतिज्ज-माणगुरुई हाहाक्कय-कण्णधारनविय - वाणियगजण-कम्मकरविलविया नानाविह-रयण-पणिय- संपूण्णा बहूहिं सुयक्खंधो-१, अज्झयणं-९ पुरिससएहिं रोयमाणेहिं कंदमाणेहिं सोयमाणेहिं तिप्पमाणेहिं विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासाइत्ता संभग्गकूवतोरणा मोडियज्झयदंडा वलयसयखंडिय करकरस्स तत्थेव विद्दवं उवगया । तए णं तीए नावा भिज्जमाणीए ते बहवे पुरिसा विपुल पणिय- भंडमायाए अंतो जलंमि निमज्जाविया यावि होत्था । [११२] तए णं ते मागंदिय-दारगा छेया दक्खा पत्तट्ठा कुसला मेहावी निउणसिप्पोवगया बहूसु पोयवहण-संपराएसु कयकरणा लद्धविजया अमूढा अमूढहत्था एगं महं फलगखंड आसादेंति जंसि च णं पएसंसि से पोयवहणे विवण्णे तंसि च णं पएससिएगे महं रयणदीवे नामं दीवे होत्था - अणेगाई [दीपरत्नसागर संशोधितः] [६-नायाधम्मकहाओ] नावा [82] Page #84 -------------------------------------------------------------------------- ________________ जोयणाई आयामविक्खंभेणं अणेगाई जोयणाइं परिक्खेवेणं नाणादुमसंड-मंडिउद्देसे सस्सिसरीए पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तस्स बहमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए यावि होत्था-अब्भग्गयमूसियपहसिए जाव सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तत्थ णं पासायवडेंसए रयणद्दीव-देवया नामं देवया परिवसइ-पावा चंडा रुद्दा खुद्दा साहस्सिया । तस्स णं पासायवडेंसयस्स चउद्दिसिं चत्तारि वणसंडा-किण्हा किण्हो-भासा, तए णं ते माकंदिय-दारगा तेणं फलयखंडेणं ओवज्झमाणा-ओवज्झमाणा रयणदीवंतेणं संवढा यावि होत्था, तए णं ते मागंदिय-दारगा थाहं लभंति महत्तंतरं आससंति फलगखंड विसज्जेंति, रयणदीवं उत्तरंति, फलाणं मग्गण-गवेसणं करेंति, फलाई आहारेंति, नालिएराणं मग्गण-गवेसणं करेंति, नालिएराइं फोडेंति, नालिएरतेल्लेणं अन्नमन्नस्स गत्ताइं अब्भंगेति, पोक्खरणीओ ओगाहेंति, जलमज्जणं करेंति, पोक्खरणीओ पच्चुत्तरंति, पुढविसिला वट्टयंसि निसीयंति निसीइत्ता आसत्था वीसत्था सुहासणवरगया चंपं नयरिं अम्मापिउआपच्छणं च लवणसमद्दोत्तारणं च कालियवायसम्मुच्छणं च पोयवहणविवत्तिं च फलयखंडस्स सायणं च रयणद्दीवोत्तारं च अचिंतेमाणा-अचिंतेमाणा ओहयमणसंकप्पा जाव झियायंति | तए णं सा रयणद्दीवदेवया ते मागंदिय-दारए ओहिणा आभोएइ असिखेडगवग्ग-हत्थासत्तकृतलप्पमाणं उड्ढं वेहासं उप्पयइ उप्पइत्ता ताए उक्किट्ठाए जाव देवगईए वीईवयमाणी-वीईवयमाणी जेणेव मागंदिय-दारया तेणेव उवागच्छद उवागच्छित्ता आसुरुत्ता मागंदिय-दारए खर-फरुस-निहर-वयणेहिं एवं वयासी हं भो मागंदिय-दारया! अप्पत्थिय पत्थिया, जइ णं तब्भे मए सद्धिं विउलाई भोग-भोगाई भुंजमाणा विहरह तो भे अत्थि जीवियं, अहण्णं तुब्भे मए सद्धिं विउलाई भोगभोगाई भुंजमाणा नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाई माउआहिं उवसोहियाई तालफलाणि व सीसाइं एगते एडेसि, तते णं ते मागंदिय-दारगा रयणदीवदेवयाए अंतिए एयमहूँ सोच्चा भीया करयल० एवं वयासी- जण्णं देवाणप्पिया! वइस्संति तस्स आणा-उववाय-वयण-निद्देसे चिट्ठिस्सामो । तए णं सा रयणदीवदेवया ते मागंदिय-दारए गेण्हइ, जेणेव पासाय-वडेंसए तेणेव उवागच्छइ, असुभपोग्गलावहारं करेइ, सुभपोग्गलपक्खेवं करेइ, तओ पच्छा तेहिं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहरह कल्लाकल्लिं च अमयफलाई उवणेइ । [११३] तए णं सा रयणदीवदेवया सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे स्यक्खंधो-१, अज्झयणं-९ तिसत्तख्त्तो अनुपरियट्टेयव्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कटु वा कयवरं वा असुई पूइयं दुरभिगंधम-चोक्खं तं सव्वं आहणिय-आहणिय तिसत्तख्त्तो एगते एडेयव्वं ति कट्ट निउत्ता, तए णं सा रयणदीवदेवया ते मागंदिय-दारए एवं वयासी- एवं खलु अहं देवाणुप्पिया! सक्कवयण-संदेसेणं सुट्ठिएणं तं चेव जाव निउत्ता, तं जाव अहं देवाणुप्पिया! लवणसमुद्दे जाव एडिमि ताव तुब्भे इहेव पासावयडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह, जइ णं तुब्भे एयंसि अंतरंसि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे पुरथिमिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं जहा-पाउसे य वासारत्ते य | [दीपरत्नसागर संशोधितः] [83] [६-नायाधम्मकहाओ] Page #85 -------------------------------------------------------------------------- ________________ [११४] तत्थ उ-कंदल-सिलिंध-दंतो निउस-वरपप्फपीवरकरो । कुडयज्जुण-नीव-सुरभिदाणो पाउसउऊ गयवरोसाहीणो ।। [११५] तत्थ य-सुरगोवमणि-विचित्तो दद्दरकुलरसिय-उज्झररवो । बरहिणवंद-परिणद्धसिरहो वासारत्तउऊ पव्वओ साहीणो ।। [११६] तत्थ णं तुब्भे देवाणुप्पिया! बहूसु वावीसु य जाव सरसरपंतियासु य बहूसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा अभिरमाणा विहरिज्जाह, जइ णं तुब्भे तत्थ वि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं जहा- सरदो य हेमंतो य । [११७] तत्थ उ-सण-सत्तिवण्ण-कहो नीलुप्पल-पउम-नलिण-सिंगो । सारस-चक्काय-रवियघोसो सरयउऊ गोवई साहीणो । [११७] तत्थ उ-सण-सत्तिवण्ण-कउहो नीलप्पल-पउम-नलिण-सिंगो । सारस-चक्काय-रवियघोसो सरयउऊ गोवई साहीणो । [११८] तत्थ य-सियकंद-धवलजोण्हो कुसुमिय-लोद्धवणसंड-मंडलतलो । तुसार-दगधार-पीवरकरो हेमंतउऊ ससी सया साहीणो ।। [११९] तत्थ णं तुब्भे देवाणुप्पिया! बावीसु य जाव विहरिज्जाह, जइ णं तुब्भे तत्थवि उव्विग्गा वा जाव उस्स्या वा भवेज्जाह तो णं तब्भे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा, तं जहा- वसंते य गिम्हे य । [१२०] तत्थ उ-सहकार-चारुहारो किंस्य-कण्णियारासोगमउडो । ऊसियतिलग-बकुलायवत्तो वसंतउऊ नरवई साहीणो ।। [१२१] तत्थ य-पाडल-सिरीस सलिलो मल्लिया-वासंतिय-धवलवेलो । सीयलसुरभि-निल-मगरचरिओ गिम्हउऊ सागरोसाहीणो ।। [१२२] तत्थ णं बहसु जाव विहरेज्जाए, जइ णं तुब्भे देवाणुप्पिया! तत्थ वि उव्विग्गा वा उस्सुया वा भवेज्जाह, तओ तुब्भे जेणेव पासयव.सए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणापडिवालेमाणा चिद्वेज्जाह, मा णं तब्भे दक्खिणिल्ले वणसंडं गच्छेज्जाह, तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाए महाकाए जहा तेयनिसग्गे मसि-महिस-मूसा-कालए नयणविसरोसपुन्ने नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयल-चंचल चलंतजीहे धरणियल वेणिभूए उक्कड- फुड-कडिल-जल- कक्खड-वियड-फडाडोव-करणसुयक्खंधो-१, अज्झयणं-९ दच्छे लोहागरधम्ममाण-धमधमेंतघोसे अणागलिय-चंडतिव्वरोसे समहिय-तुरिय-चवलं धमंते दिट्ठीविसे सप्पेय परिवसइ, मा णं तुब्भं सरीरगस्स वावत्ती भविस्सइ ते मागंदिय-दारए दोच्चपि तच्चपि एवं वदति वदित्ता वेउव्वियसमग्घाएणं समोहण्णइ समोहणित्ता ताए उक्किट्ठाए देवगईए लवणसमुई तिसत्तखुत्तो अनुपरियट्टेउं पयत्ता यावि होत्था । [१२३] तए णं ते मागंदिय-दारया तंतरस्स पासायवडेंसए सई वा रइं वा धिई वा अलभमाणा अण्णमण्णं एवं वयासी- एवं खलु देवाणुप्पिया! रयणदीवदेवया अम्हे एवं वयासी [दीपरत्नसागर संशोधितः] [84] [६-नायाधम्मकहाओ] Page #86 -------------------------------------------------------------------------- ________________ ___ एवं खल अहं सक्कवयण-संदेसेणं सुट्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया! पुरथिमिल्लं वणसंडं गमित्तए-अण्णमण्णस्स एयमद्वं पडिसुणेति पडिसुणेत्ता जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छंति, तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति । तए णं ते मागंदिय-दारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छंति, तत्थ णं वावीस य जाव आलीघरएस य विहरंति, तए णं ते मागंदिय-दारगा तत्थवि सई वा जाव अलभमाणा जेणेव पच्चत्थिमिल्ले वणसंडे तेणेव उवागच्छंति जाव विहरंति । तए णं ते मागंदिय-दारगा तत्थ वि सई वा जाव अण्णमण्णं एवं वयासी-एवं खल देवाणप्पिया अम्हे रयणदीवदेवया एवंवयासी- एवं खल अहं देवाणप्पिया! सक्कवयण-संदेसणं सुविएणं लवणाहिवइणा निउत्ता जाव मा णं तब्भं सरीरगस्स वावत्ती भविस्सइ तं भवियव्वं एत्थ कारणेणं, तं सेयं खल अम्हं दक्खिणिल्लं वणसंडं जाव तेणेव पहारेत्थ गमणाए, तओ णं गंधे निद्धाइ से जहा-नामएअहिमडे इ वा जाव अणिद्वतराए चेव । तए णं ते मागंदिय-दारगा तेणं असभेणं गंधेणं अभिभूया समाणा सरहिं-सएहिं उत्तरिज्जेहिं आसाइं पिहेंति पिहेत्ता जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आघायणं पासंति-अट्ठियरासि-सय-संकुलं भीम-दरिसणिज्जं एगं च तत्थ सूलाइयं परिसं कलुणाई विस्सरातिं कट्ठाई विस्सराई कूवमाणं पासंति, भीया जाव संजायभया जेणेव से सूलाइए परिसे तेणेव उवागच्छति उवागच्छित्ता तं सूलाइयं परिसं एवं वयासी एस णं देवाणुप्पिया! कस्साघयणे तुमं च णं के कओ वा इहं हव्वमाए केणं वा इमेयारूवं आवयं पाविए? तए णं से सूलाइए परिसे ते मागंदिय-दारगे एवं वयासी- एस णं देवाणप्पिया! रयणदीवदेवयाए आघयणे अहं णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुदं ओयाए, तए णं अहं पोयवहणविवत्तीए निब्बड्-भंडसारे एगं फलगखंडं आसाएमि, तते णं अहं ओवुज्झमाणे-ओवुज्झमाणे रयणदीवंतेणं संवूढे, तए णं सा रयणदीवदेवया ममं ओहिणा पासइ पासित्ता ममं गेण्हइ गेण्हित्ता मए सद्धिं विउलाई भोगभोगाई भंजमाणी विहरइ । तए णं सा रयणदीवदेवया अण्णया कयाइ अहालहसगंसि अवराहसि परिकविया समाणी ममं एयारूवं आवतिं पावेइ तं न नज्जइ णं देवाणुप्पिया! तुब्भं पि इमेसिं सरीरगाणं का मण्णे आवई भविस्सइ? | __[१२४] तए णं तेमागंदिय-दारगा तस्स सूलाइगस्स अंतिए एयमढे सोच्चा निसम्म बलिसुयक्खंधो-१, अज्झयणं-९ यतरं भीया जाव संजायभया सूलाइयं परिसं एवं वयासी- कहण्णं देवाणप्पिया! अम्हे रयणदीवदेवयाए हत्थाओ साहित्थं नित्थरेज्जामो? तए णं से सूलाइए परिसे ते मागंदिय-दारगे एवं वयासी ___एस णं देवाणुप्पिया! पुरथिमिल्ले वणसंडे सेलगस्स जक्खस्स जक्खावयणे, सेलए नामं आसरूवधारी जक्खे परिवसइ, तए णं से सेलए जक्खे चाउद्दसहमुद्दिपुन्नमासिणीसु आगय-समए पत्तसमए महया-महया सद्देणं एवं वदइ- कं तारयामि कं पालयामि? तं गच्छह णं तुब्भे देवाणुप्पिया! पुरथिमिल्लं वणसंड सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह करेत्ता जन्नुपायवडिया पंजलिउडा [दीपरत्नसागर संशोधितः] [85] [६-नायाधम्मकहाओ] Page #87 -------------------------------------------------------------------------- ________________ विणएणं पज्जवासमाणा चिट्ठह, जाहे णं से सेलए जक्खे आगयसमए पत्तसमए एवं वएज्जा- कं तारयामि कं पालयामि, ताहे तुब्भे एवं वदह- अम्हे तारयाहि अम्हे पालयाहि, सेलए भे जक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेज्जा, अण्णहा भे न याणामि इमेसिं सरीरगाणं का मण्णे आवई भविस्सइ । तए णं ते मागंदिय-दारगा तस्स सूलाइयस्स परिसस्स अंतिए एयमढे सोच्चा निसम्मा सिग्घं चंडं चवलं तुरियं चेइयं जेणेव पुरथिमिल्ले वणसंडे जेणेव पोक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता पोक्खरिणी ओगाहेंति ओगाहेत्ता जलमज्जणं करेंति करेत्ता जाई तत्थ उप्पलाई जाव ताई गेण्हति गेण्हित्ता जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति उवागच्छित्ता आलोए पणाम करेंति करेत्ता महरिहं पुप्फच्चणियं करेंति करेत्ता जन्नुपायवडिया सुस्सूसमाणा नमसमाणा पज्जुवासंति तए णं से सेलए जक्खे आगयसमए पत्तसमए एवं वयासी- कं तारयमि कं पालयामि? तए णं ते मागंदिय-दारगा उट्ठाए उडेति उद्वेत्ता करयल० एवं वयासी-अम्हे तारयाहि अम्हे पालयाहि, तए णं से सेलए जक्खे ते मागंदिय-दारए एवं वयासी-एवं खलु देवाणुप्पिया! तुब्भं मए सद्धिं लवणसमुई मज्झंमज्झेणं वीईवयमाणाणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं खरएहि य मउएहि य अणुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि उवसग्गं करेहिइ तं जड़ णं तब्भे देवाणुप्पिया! रयणदीवदेवयाए एयमटुं आढाह वा परियाणहा वा अवयेक्खह वा तो भे अहं पिट्ठाओ विहणामि, अह णं तुब्भे रयणदीवदेवयाए एयमद्वं नो आढाह नो परियाणह नो अवयक्खह तो भे रयणदीवदेवयाएहत्थाओ साहत्यिं नित्थारेमि । तए णं ते मागंदिय-दारगा सेलगं जक्खं एवं वयासी- जं णं देवाणप्पिया! वइस्संति तस्स णं आणा उववाय-वयण-निद्देसे चिहिस्साओ, तए णं से सेलए जक्खे उत्तरपत्थिमं दिसीभागं अवक्कमइ अवक्कमित्ता वेउव्विसमग्घाएणं समोहण्णइ समोहणित्ता संखेज्जाई जोयणाई दंड निस्सरइ दोच्चंपि वेउव्वियसमग्घाएणं समोहण्णइ समोहणित्ता एगं महं आसरूवं विउव्वइ विउव्वित्ता मागंदिय-दारए एवं वयासी-हंभो मागंदिय-दारया! आरुह णं देवाणप्पिया! मम पटुंसि, तए ते मादंगियदारया हट्ठा सेलगस्स जक्खस्स पणामं करेंति करेत्ता सेलगस्स पिटुं दुरूढा, तए णं से सेलए ते मागंदिय-दारए पट्टे दुढे जाणित्ता सत्तद्वतलप्पमाणमेत्ताई उड्ढवेहासं उप्पयइ उप्पइत्ता ताए उक्किट्ठाए तुरियाए० दिव्वाए देवगईए लवणसमुदं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव चंपानयरी तेणेव पहारेत्थ गमणाए । [१२५] तए णं सा रयणदीवदेवया लवणसमदं तिसत्तखुत्तो अनुपरियट्टइ जं तत्थ तणं वा जाव एगते एडेइ, जेणेव पासायवडेंसए तेणेव उवागच्छद उवागच्छित्ता ते मागंदिय-धारए पासायवडेंसए सुयक्खंधो-१, अज्झयणं-९ अपासमाणी जेणेव पुरथिमिल्ले वणसंडे जाव सव्वओ समंता मग्गण-गवेसणं करेइ करेत्ता तेसिं मागंदिय-दारगाणं कत्थइ सुई वा० अलभ-माणी जेणेव उत्तरिल्ले एवं चेव पच्चत्थिमिल्लेवि जाव अपासमाणी ओहिं पउंजइ, ते मागंदिय-दारए सेलएणं सद्धिं लवणसमुई मज्झं-मज्झेणं वीइवयमाणे पासइ पासित्ता आसुरुत्ता असिखेडगं गेण्हइ गेण्हित्ता सत्तट्ट जाव उप्पयइ उप्पइत्ता ताए उक्किट्ठाए देवगईए जेणेव मागंदिय-दारया तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी [दीपरत्नसागर संशोधितः] [86] [६-नायाधम्मकहाओ] Page #88 -------------------------------------------------------------------------- ________________ हं भो मागंदिय-दारगा अपत्थियपत्थिया किण्णं तब्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमदं मज्झंमज्झेणं वीईवयमाणा? तं एवमवि गए जइ णं तुब्भे ममं अवयक्खह तो भे अत्थि जीवियं, अहं णं नावयक्खह तो भे इमेणं नीलप्पलगवल जाव एडेमि, तए णं ते मागंदिय-दारगा रयणदीवदेवयाए अंतिए एयमढे सोच्चा निसम्म अभीया अतत्था अनुव्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमटुं नो आढ़ति नो परियाणंति नो अवयक्खंति अणाढायमाणा अपरियामाणा अणवयक्खमाणा सेलएणं जक्खेणं सद्धिं लवणसमई मज्झंमज्झेणं वीईवयंति । तए णं सा रयणदीवदेवया ते मागंदिय-दारए जाहे नो संचाएइ बहुहिं पडिलोमेहि उवसग्गेहि चालित्तए वा लोभित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे महरेहिं सिंगारेहि य कलुणेहि य उवसग्गेहि उवसग्गेउं पयत्ता यावि होत्था ___ हं भो मागंदिय-दारगा जइ णं तुब्भेहिं देवाणुप्पिया! मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुब्भे सव्वाइं अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मज्झमज्झेणं वीइवयह, तए णं सा रयणदीवदेवया जिणरक्खियस्स मणं ओहिणा आभोएइ आभोएत्ता एवं वयासी- निच्चपि य णं अहं जिणपालियस्स अणिट्ठा अकंता अप्पिया अमणण्णा अमणामा निच्चं ममं जिणपालिए अणिढे अकंते अप्पिए अमणण्णे अमणाणे निच्चंपि य णं अहं जिणरक्खियस्स इट्ठा कंता पिया मणुण्णा मणामा निच्चपि य णं ममं जिणरक्खिए इडे कंते पिए मणण्णे मणामे, जइ णं ममं जिणपालिए रोयमाणिं कंदमाणिं सोयमाणिं तिप्पमाणिं विलवमाणिं नावयक्खड़ किण्णं तमंपि जिणरक्खिया! ममं रोयमाणिं कंदमाणिं सोयमाणिं तिप्पमाणिं विलवमाणिं नावयक्खसि? | [१२६] सा पवररयणदीवस्स देवया ओहिणा जिणरक्खियस्स नाऊण | वधनिमित्तं उवरिं मागंदिय-दारगाण दोण्हंपि ।। [१२७] दोसकलिया सललियं नाणाविह-चुण्णवास-मीस दिव्वं । धाण-मण-निव्वुइकरंसव्वोउय-सुरभिकुसुम-वुट्ठिपमुंचमाणी ।। नाणामणि-कणग-रयण-घंटियाखिखिणि नेउर-मेहल-भूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं वेइ सा सकल्सा ।। [१२९] होल वसुल गोल नाह दइत पिय रमण । कंत सामिय निग्धिण नित्थक्क थिण्ण निक्किकव अकयण्ण्य सिढिलभाव निल्लज्ज लुक्ख । अकलूण जिणरक्खिय मज्झं हिययरक्खगा ॥ [१३०] न हु जुज्जसि एक्कियं अणाहं अबंधवं तुज्झ । सयक्खंधो-१, अज्झयणं-९ [१२८] चलण-ओवायकारियं उज्झिउं महन्नं । गुणसंकर! अहं तुमे विहूणा न समत्थावि जीविठं खणंपि ।। [१३१] इमस्स उ अणेगझस-मगर-विविधसावय- । सयाउलधरस्स रयणागरस्स मज्झे ।। अप्पाणं वहेमि तुज्झ पुरओ एहि नियत्ताहि । [दीपरत्नसागर संशोधितः] [87] [६-नायाधम्मकहाओ] टिपरत्नसागर संशोधितः । Page #89 -------------------------------------------------------------------------- ________________ जइ सि कुविओ खमाहि एगावराहं मे ।। [१३२] तुज्झ यविगयधण-विमलसिसमंडलागार-सस्सिरीयं । सारयनवकमल-कुमद-कुवलय-दलनिकरिस निभनयणं ।। वयणं पिवासागयाए सद्धा मे पेच्छिउंजे । अवलोएहिं ता इ ममं नाह जा ते पेच्छामि वयणकमलं ।। [१३३] एव सप्पणय-सरल-महराइं पुणो-पुणो कलुणाई । वयणाई जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ।। [१३४] तए णं से जिणरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणहरेणं तेहि य सप्पणय-सरल-महर-भणिएहिं संजाय-विउण-राए रयणदीवस्स देवयाए तीसे संदरथण-जहण-वयण-करचरण-नयण-लावण्ण-रूव-जोवण्णसिरिं च दिव्वं सरभस-उवगूहियाई बिब्बोय-विलसियाणि य विहसियसकडक्खदिहि-निस्ससिय-मलिय-उवललिय-थिय-गमण-पणय-खिज्जिय-पासाइयाणि य सरमाणे रागमोहियमती अवसे कम्मवसगए अवयक्खड़ मग्गतो सविलियं । तए णं जिणरक्खियं सम्प्पण्णकलणभावं मच्च-गलत्थल्ल-नोल्लियमई अवयक्खंतं तहेव जक्खे 3 सेलए जाणिऊण सणियं-सणियं उव्विहइ नियगपट्टाहि वियगसद्धे तए णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपट्ठाहिं ओवयंतं-दास मओसि त्ति जंपमाणी अपत्तं सागरसलिलं गेण्हिय वाहाहिं आरसंतं उड्ढं उव्विहइ अंबरतले ओवयमाणं च मंडलग्गेणं पडिच्छित्ता नीलप्पल-गवलगलिय-अयसिकुसुमप्पागासेण असिवरेण खंडाखंडि करेइ करेत्ता तत्थेव विलवमाणं तस्स य सरस-वहियस्स घेत्तूणं अंगमंगाई सरुहिराई उक्खित्तबलिं चउद्दिसिं करेइ सा पंजली पहिट्ठा । [१३५] एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए पव्वइए समाणे पुनरवि माणुस्सए कामभोगे आसायइ पत्थइ पीहेइ अभिलसइ से णं इहभवे चेव बहणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाण य हीलणिज्जे जाव संसारकंतारं भुज्जो-भुज्जो अनपरियट्टिस्सइ जहा व से जिणरक्खिए । [१३६] छल्लिओ अवयक्खंतो निरवयक्खो गओ अविग्धेणं । तम्हा पवयणसारे निरावयखेणं भवियव्वं ।। [१३७] भोगे अवयक्खंता पडंति संसारसागरे धोरे । भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥ [१३८] तए णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ बहहिं अनुलोमेहि य पडिलोमेहि य खरएहि य मउएहि य सिंगारेहि कलणेहि य उवसग्गेहि जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संता तंता परिता निविण्णा समाणा जामेव दिसिं पाउब्भूया तामेव स्यक्खंधो-१, अज्झयणं-९ दिसिं पडिगया । तए णं से सेलए जक्खे जिणपालिएण सद्धिं लवणसमुदं मज्झंमज्झेणं वीईवयइ वीईवइत्ता जेणेव चंपा नयरी तेणेव उवागच्छइ उवागच्छित्ता चंपाए नयरीए अग्गुज्जाणंसि जिणपालियं पिट्ठाओ [दीपरत्नसागर संशोधितः] [88] [६-नायाधम्मकहाओ] Page #90 -------------------------------------------------------------------------- ________________ ओयारेइ ओयारेत्ता एवं वयासी एस णं देवाणुप्पिया चंपा नयरी दीसइ त्ि दिसं पाउब्भूए तामेव दिसिं पडिगए । कट्टु [१३९] तए णं से जिणपालिए चंपं नयरि अनुपविसइ अनुपविसित्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेइ तए णं जिणपालिए अम्मापियरो मित्त-नाइ-जाव परियणेणं सद्धिं रोयमाणा० बहूइं लोइयाइं मयकिच्चाई करेंति करेत्ता कालेणं विगयसोया जाया । तणं जिणपालियं अण्णया कयाइं सुहासणवरगयं अम्मापियरो एवं वयासी- कहण्णं पुत्ता! जिणरक्खिए कालगए ? तए णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसंमुच्छणं च पोयवहण- विवत्तिं च फलहखंडआसायणं च रयणदीवुत्तारं च रयणदीव देवया - गिण्हंणं च भोगविभूइं च रयणदीवदेवया - अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खा आरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियवावत्तिं च लवणसमुद्दउतरणं च चंपागमणं च सेलगजक्ख आपुच्छणं च जहाभूयमवितहम-संदिद्धं परिकइ । तणं से जिणपालिए अप्पसोगे जाए जाव विपुलाई भोगभोगाई भुंजमाणे विहरइ । [१४०] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जिणपालिए धम्मं सोच्चा पव्वइए एगारसंगवी, मासियाए संलेहणाए० सोहम्मे कप्पे०, दो सागरोवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ॰ एवामेव समणाउसो ! जाव माणुस्सए कामभोगे नो पुणरवि आसयइ० से णं जाव वीईवइस्सइजहा व से जिणपालिए । एवं खलु जंबू! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते, त्ति बेमि । ० जिणपालि पुच्छइ जामेव • पढमे सुयक्खंधे नवमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं • दसमं अज्झयणं - चंदिमा • [१४१] जइ णं भंते! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते दसमस्स णं भंते! के अट्ठे? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे, गोयमो एवं वयासी- कहण्णं भंते! जीवा वड्ढंति वा हायंति वा? गोयमा! से जहानामए बहुलपक्खस्स पाडिवय-चंदे पुण्णिमा - चंदं पणिहाय हीणे वण्णेणं हीणे सोम्माए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेसाए हीणे मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवय- चंदं पणिहाय हीणतराए वण्णेणं जाव हीणतराए मंडलेणं तयाणंतरं च णं तझ्या चंदे बीया चंदें पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव हीणतराए मंडलेणं तयाणंतरं च णं ततिआचंदे बितीयाचंद पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, सुयक्खंधो-१, अज्झयणं - १० एवं नट्ठे वण्णेणं जाव नट्ठे मंडलेणं । ० खलु एएणं कमेणं परिहायमाणे- परिहायमाणे जाव अमावसा चंदे चाउद्दसि चंदं पणिहाय [दीपरत्नसागर संशोधितः ] [89] [६-नायाधम्मकहाओ] Page #91 -------------------------------------------------------------------------- ________________ एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे हीणे खंतीए एवं-मत्तीए गृत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए हीणे बंभचेरवासेणं, तयाणंतरं च णं हीणे हीणतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खल एएणं कमेणं परिहायमाणेपरपिहायमाणे नढे खंतीए जाव नढे बंभचेरवासेणं, से जहा वा सक्कपक्खस्स पाडिवय-चंदे अमावसाए-चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं, तयाणंतरं च णं बिइ-चंदे पाडिवय-चंदं पणिहाय अहिययराए वण्णेणं जाव अहिययराए मंडलेणं । एवं खलु एएणं कमेणं परिवड्ढेमाणे-परिवड्ढेमाणे जाव पुण्णिमा-चंदे चाउद्दसि-चंदं पणिहाय पडिपण्णे वण्णेणं जाव पडिपण्णे मंडलेणं एवामेव समणाउसो! जाव पव्वइए समाणे अहिए खंतीए जाव बंभचेरवासेणं, तयाणंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खल एएणं कमेणं परिवड्ढेमाणे-परिवड्ढेमाणे जाव पडिपुण्णे बंभचेरवासेणं, एवं खलु जीवा वड्ढंति वा हायति वा । एवं खल जंबू! समणेणं भगवया महावीरेणं दसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि | . पढमे सयक्खंधे दसमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दसमं अज्झयणं समत्तं . . एक्कारसम अज्झयणं-दावद्दवे . [१४२] जइ णं भंते समणेणं० दसमस्स नायज्झयणस्स अयमढे पन्नत्ते एक्कारसमस्स० के अहे? एवं खल जंब! तेणं कालेणं तेणं समएणं रायगिहे नगरे गोयमो एवं वयासी- कहण्णं भंते! जीवा आराहगा वा विराहगा वा भवंति? गोयमा! से जहानामाए एगंसि समुद्दकूलंसि दावद्दवा नामं रूक्खा पन्नत्ता किण्हा जाव निउरंबभूया पत्तिया पुफिया फलिया हरियग-रेरिज्जमाणा सिरीए अईव उवसोभेमाणा-उवसोभेमाणा चिटुंति जया णं दीविच्चगा ईसिं रेवाया पच्छावाया मंदावाया महावाया वायंति तया णं बहवे दावद्दवा रूक्खा पतिया जाव चिटुंति, अप्पेगइया दावद्दवा रूक्खा जण्णा झोडा परिसडियपंड्पत्तं-फला सक्करुक्खाओ विव मिलायमाणा-मिलायमाणा चिटुंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे बहणं समणाणं बहणं समणीणं बहणं सावयाणं बहणं सावियाणं य सम्म सहइ जाव अहियासेड़ बहणं अण्णउत्थियाणं बहणं गिहत्थाणं नो सम्मं सहइ जाव नो अहियासेइ- एस णं मए परिसे देसविराहए पन्नत्ते समणाउसो । जया णं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तया णं बहवे दावद्दवा रुक्खा जुण्णा झोडा जाव मिलायमाणा-मिलायमाणा चिटुंति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुप्फिया जाव उवसोभेमाणा-उवसोभेमाणा चिटुंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे बहुणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्मं सहइ० बहुणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाण य नो सम्म सहइ० एस णं मए पुरिसे देसाराहए पन्नत्ते समणाउसो! स्यक्खंधो-१, अज्झयणं-११ जया णं नो दीविच्चगा नो सामद्दगा ईसिं रेवाया पच्छावाया मंदावाया महावाया वायंति तया णं सव्वे दावद्दवा रुक्खा जण्णा झोडा० एवामेव समणाउसो! जाव पव्वइए समाणे बहणं समणाणं [दीपरत्नसागर संशोधितः] [90] [६-नायाधम्मकहाओ] Page #92 -------------------------------------------------------------------------- ________________ बहणं समणीणं बहणं सावयाणं बहणं सावियाणं बहणं अण्णउत्थियाणं बहणं गिहत्थाणं नो सम्म सहइ० एस णं मए पुरिसे सव्वविराहए पन्नत्ते समणाउसो! जया णं दीविच्चगा वि सामुद्दगा वि ईसिं पुरेवाया पच्छावाया जाव वायंति तया णं सव्वे दावद्दवा रुक्खा पत्तिया पुप्फिया जाव चिट्ठति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा जाव पव्वइए समाणे बहूणं समणाणं० बहूणं अण्णउत्थियाणं बहूणं गिहत्थाणं सम्मं सहइ० एस णं मए पुरिसे सव्वआराहए पन्नत्ते, एवं खलु गोयमा! जीवा आराहगा वा विराहगा वा भवंति । एवं खलु जंबू! समणेणं भगवया महावीरेणं एक्कारसमस्स अयमढे पन्नत्ते त्ति बेमि । . पढ़मे सयक्खंधे एक्कारसमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कारसमं अज्झयणं समत्तं . ० बारसमं अज्झयणं-उदगणाए । [१४३] जड़ णं भंते! समणेणं भगवया महावीरेणं एक्कारसमस्स नायज्झयणस्स अयमढे पन्नत्ते बारसमस्स णं भंते! नायज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी, पुन्नभद्दे चेइए, जियसत्तू राया, धारिणी देवी, अदीणसत्तू कुमारे जुवराया वि होत्था, सुबुद्धी अमच्चे जाव रज्जधाराचिंतए समणोवासए, तीसे णं चंपाए नयरीए बहिया उत्तरपत्थिमेणं एगे परिहोदए यावि होत्था, मेय-वसारुहिरमंस-पय-पडल-पोच्चडे मयग-कलेवर-संछण्णे अमणपणे वण्णेणं जाव फासेणं, से जहाणनामए-अहिमडे इ वा गोमडे इ वा जाव मय-कहिय-विणट्ठ-किमिण-वावण्णजदुरभिगंधे किमिजालाउले संसत्ते असुइ-विगइबीभच्छ-दरिसणिज्जे भवेयारूवे सिया? नो इणढे समढे, एत्तो अणिद्वतराए चेव जाव गंधेणं पन्नत्ते । [१४४] तए णं से जियसत्तू राया अण्णया कयाइ हाए कयबलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहहिं राईसर जाव सत्यवाहपभिईहिं सद्धिं भोयणमंडवंसि भोयणवेलाए सुहासणवरगए विउलं असणं० विहरइ, जिमियभत्ततरागए जाव सुइभए तंसि विप्लंसि असण-पाण-खाइमसाइमंसि जायविम्हए, ते बहवे ईसर जाव सत्थवाहपभिइओ एवं वयासी-अहो णं देवाणप्पिया इमे मणण्णे असण० वण्णेणं उववेए जाव फासेणं उववेए अस्सायणिज्जे विसायणिज्जे पीणणिज्जे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिहणिज्जे सव्विंदयगाय-पल्हायणिज्जे । तए णं ते बहवे ईसर जाव सत्थवाहपभिइओ जियसत्तुं एवं वयासी-तहेव णं सामी! जण्णं तुब्भे वयह अहो णं इमे मणुण्णे असण-पाण-खाइम-साइमे वण्णेणं उववेए जाव पल्हायणिज्जे । तए णं जियसत्तू राया सुबुद्धि अमच्च एवं वयासी-अहो णं सुबुद्धी! इमे मणुण्णे असणं० जाव पल्हायणिज्जे, तए णं सुबुद्धी जियसत्तस्स रणो एयमटुं नो आढाइ जाव तसिणीए संचिट्ठइ, तए णं जियसत्तू राया सुबुद्धि दोच्चंपि तच्चपि एवं वयासी-अहो सुबुद्धी! इमे मणुण्णे असण० जाव पल्हायणिज्जे स्यक्खंधो-१, अज्झयणं-१२ तए णं से सुबुद्धी अमच्चे जियसत्तुणा रण्णा दोच्चंपि तच्चं पि एवं वुत्ते समाणे जियसत्तुं रायं एवं वयासी-नो खलु सामी! अम्हं एयंसि मणुण्णंसि असण-पाण-खाइम-साइमंसि केइ विम्हए, एवं खल सामी! सब्भिसद्दा वि पोग्गला दुब्भिसद्दत्ताए परिणमंति दुब्भिसद्दा वि पोग्गला सब्भिसद्दत्ताए [दीपरत्नसागर संशोधितः] [91] [६-नायाधम्मकहाओ] Page #93 -------------------------------------------------------------------------- ________________ परिणमंति सूरुवा वि पोग्गला दुरुवत्ताए परिणममंति दुरुवा वि पोग्गला सुरूवत्ताए परिणमंति सुब्भिगंधा वि पोग्गला दुब्भिगंधत्ताए परिणमंति दुबभिगंधा वि पोग्गला सुब्भिगंधत्ताए परिणमंति सुरसा वि पोग्गला दुरसत्ताए परिणमंति दुरसा वि पोग्गला सुरसत्ताए परिणमंति सुहफासा वि पोग्गला दुहफासत्ताए परिणमंति दहफासा वि पोग्गला सहफासत्ताए परिणमंति पओग-वीससा-परिणया वि य णं सामी! पोग्गला पन्नत्ता । तए णं जियसत्तू राया सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस्स भासमाणस्स पन्नवेमाणस्स परूवेमाणस्स एयमद्वं नो आढाइ नो परियाणइ तुसिणीए संचिट्ठइ । तए णं से जियसत्तू राया अण्णया कयाइ पहाए आसखंधवरगए महयाभडवचडगरआसवाहणिआए निज्जायमाणे तस्स फरिहोदयस्स अदूरसामंतेणं वीईवयइ । तए णं जियसत्तू राया तस्स फरिहोदगस्स असभेणं गंधेणं अभिभूए समाणे सएणं उत्तरिज्जगेणं आसगं पिहेइ पिहेत्ता एगंतं अवक्कमइ अवक्कमित्ता बहवे ईसर जाव सत्थवाहपभियओ एवं वयासी- अहो णं देवाणप्पिया! इमे फरिहोदए अमणण्णे वण्णेणं अमणण्णे गंधेणं अमणण्णे रसे अमणुण्णे फासेणं से जहानामए-अहिमडे इ वा जाव अमणामतराए चेव, तए णं ते बहवे ईसर जाव सत्थवाह पभियिओ एवं वयासी- अहो णं देवाणप्पिया इमे फरिहोदए अमणण्णे वण्णेणं अमणण्णे गंधेणं अमणुण्णे रसेणं अमणुण्णे फासेणं से जहानामए-अहिमडे इ वा जाव अमणामतराए चेव । तए णं से जियसत्तूं राया सुबुद्धि अमच्चं एवं वयासी- अहो णं सुबुद्धी! इमे फरिदोहए अमण्ण्णे वण्णेणं० से जहानामए-अहिमडे इ वा जाव अमणामतराए चेव, तए णं से सुबुद्धी अमच्चे जाव परियाणाइ] तुसिणीए संचिट्ठइ तए णं से जियसत्तू राया सुबुद्धिं अमच्चं दोच्चंपि तच्चपि एवं वयासी-अहो णं तं चेव । ___ तए णं से सुबुद्धी अमच्चे जियसत्तुणा रण्णा दोच्चंपि तच्चपि एवं वुत्ते समाणे एवं वयासी-नो खलु सामी अम्हं एयंसि फरिहोदगहंसि केइ विम्हए एवं खलु सामी सुब्भिसद्दा वि पोग्गला दुब्भिसद्दत्ताए परिणमंति तं चेव जाव पओग-वीससा-परिणया वि य णं सामी! पोग्गला पन्नत्ता, तए णं जियसत्तू राया सुबुद्धिं एवं वयासी-मा णं तुम देवाणुप्पिया! अप्पाणं च परं च तद्भयं च बहुणि य असब्भावब्भावणाहि मिच्छत्ताभिनिवेसेण य वग्गाहेमाणे वप्पएमाणे विहराहि । तए णं सुबुद्धिस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाअहो णं जियसत्तु राया संते तच्चे तहिए अवितहे सब्भए जिणपन्नत्ते भावे नो उवलभइ, तं सेयं खल मम जियसत्तुस्स रण्णो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूयाणं जिणपन्नत्ताणं भावाणं अभिगमणट्ठयाए एयमÉ उवाइणावेत्तए एवं संपेहेइ संपेहेत्ता पच्चइएहिं परिसेहिं सद्धिं अंतरावणाओ नवए घडए य पडए य गेण्हइ गेण्हित्ता संझाकालसमयंसि विरलमणसंसि निसंत-पडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागच्छड़ उवागच्छित्ता तं फरिहोदगं गेण्हावेइ गेण्हावित्ता नवएस् पडएस् गालावेइ गालावेत्ता नवएस् घडएस् पक्खिवावेइ पक्खिवावेत्ता सज्जखारं पक्खिववावेइ पक्खिवावेत्ता लंछियमद्दिए कारावेइ कारावेत्ता सत्तरत्तं स्यक्खंधो-१, अज्झयणं-१२ [दीपरत्नसागर संशोधितः] [92] [६-नायाधम्मकहाओ] Page #94 -------------------------------------------------------------------------- ________________ परिवसावेइ परिवसावेत्ता दोच्चंपि नवएसु पडएसु गालावेइ गालावेत्ता नवएसु घडएसु पक्खिवावेइ पक्खिवावेत्ता सज्जखारं पक्खिवावेइ पक्खिवावेत्ता लंछिय - मुद्दिए कारावेइ कारावेत्ता सत्तरत्तं परिवसावेइ परिवसावेत्ता तच्चंपि नवएस घडएसु जाव संवसावेइ । एवं खलु॒ एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य संवसावेमाणे सत्त सत्त य रांइंदियाइं परिवसावेइ, तए णं से फरिहोदए सत्तमंसि परिणममाणंसि उदगरयणे जाए यावि होत्था, अच्छे पत्थे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेए गंधेणं उववेए रसेणं उववेए फासेणं उववेए आसायणिज्जे जाव सव्विंदियगाय पल्हायणिज्जे । तणं सुबुद्धी जेणेव से उदगरयणे तेणेव उवागच्छइ उवागच्छित्ता करयलंसि आसादेइ आसादेत्ता तं उदगरयणं वण्णेणं उववेयं गंधेणं उववेयं रसेणं उववेयं फासेणं उववेयं आसायणिज्जं जाव सव्विंदियगाय-पल्हयणिज्जं जाणित्ता हट्ठतुट्ठे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेइ संभारेत्ता जियसत्तुस्स रण्णो पाणियघरियं सद्दावेइ सद्यावेत्ता एवं वयासी तुमं णं देवाणुप्पया इमं उदगरयणं हि हित्ता जियसत्तुस्स रण्णो भोयणवेलाए उवणेज्जासि । तए णं से पाणिय-घरिए सुबुद्धिस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता तं उदगरयणं गेण्हइ गेण्हित्ता जियसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेइ, तए णं से जियसत्तू राया तं विपलं असण-पाणखाइम-साइमं आसाएमाणे जाव विहरइ, जिमियभुत्तुत्तरागए वि य णं जाव परमसुइभूए तंसि उदगरयणंसि जायविम्हए ते बहवे राईसर जाव सत्थवाहपभिइओ एवं वयासी अहो णं देवाणुप्पिया इमे उदगरयणे अच्छे जाव सव्विंदियगाय - पल्हायणिजे तए णं ते बहवे राईसर जाव सत्थावहपभिइओ एवं वयासी-तहेव णं सामी! जण्णं तुब्भे वयह-जाव एवं चेव-पल्हायणिज्जे । तए णं जियसत्तू राया पाणिय-घरियं सद्दावेइ सद्दावेत्ता एवं वयासी- एस णं तु देवाणुप्पिया! उदगरयणे कओ आसादित्ते ? तए णं से पाणिय-घरिए जियसत्तुं एवं वयासी- एस णं सामी! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते । तए णं जियसत्तू सुबुद्धिं अमच्चं सद्दावेइ सद्यावेत्ता एवं वयासी- अहो णं सुबुद्धी! केणं कारणेणं अहं तव अणिट्ठे अकंते अप्पिए अमणुण्णे अमणाणे जे णं तुमं मम कल्लाकल्लिं भोयणवेला इमं उदगरयणं न उवट्ठवेसि ? तं एस णं तुमे देवाणु - प्पिया उदगरयणे कओ उवलद्धे ? तए णं सुबुद्धि जियसत्तुं एवं वयासी-एस णं सामी से फरिहोदए, ते णं से जियसत्तू सुबुद्धिं एवं वयासी- केणं कारणेणं सुबुद्धी एस से फरिहोदए । तणं सुबुद्धी जियसत्तुं एवं वयासी एवं खलु सामी! तुब्भे तया मम एवमाइक्खमाणस भासमाणस्स पन्नवेमाणस्स परूवेमाणस्स एयमट्ठे नो सद्दहह, तए णं मम इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था - अहो णं जियसत्तू राया संते जाव जिणपन्नत्ते भावे नो सहइन पत्तियइ नो रोएइ तं सेयं खलु ममं जियसत्तुस्स रण्णो संताणं जाव सब्भूयाणं जिणपन्नत्ताणं भावणं अभिगमणट्ठयाए एयमट्ठ उवइणावेत्तए, एवं संपेहेमि संपेहेत्ता तं चेव जाव पाणिय-घरियं सद्दाम सद्दावेत्ता एवं वदामि-तुमं णं देवाणुप्पिया! उदगरयणं जियसत्तुस्स रण्णो भोयणवेलाए उवणेहिं, तं णं कारणेणं सामी एस से फरिहोदए । तए णं जियसत्तू राया सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस्स भासमाणस्स पन्नवेमा - सुयक्खंधो-१, अज्झयणं- १२ [दीपरत्नसागर संशोधितः ] [93] [६-नायाधम्मकहाओ] Page #95 -------------------------------------------------------------------------- ________________ णस्स परूवेमाणस्स एयमट्ठे नो सद्दहइ नो पत्तियइ नो रोएड असद्दहमाणे अपत्तियमाणे अरोहमाणे अब्भिंतरठाणिज्जे पुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नव घड पडए य गेण्हह जाव उदगसंभारणिज्जेहिं दव्वेहिं संभारेह ते वि तहेव संभारेंति संभारेत्ता जियसत्तुस्स उवर्णेति । तणं से जियसत्तू राया तं उदगरयणं करयलंसि आसाएइ आसाएत्ता आसायणिज्जं जाव सव्विंदियगाय-पल्हायणिज्जं जाणित्ता सुबुद्धिं अमच्चं सद्दावेइ सद्दावेत्ता एवं वयासी सुबुद्धी! एए णं तु संता तच्चा जाव सब्भूया भावा कओ उवलद्धा? तए णं सुबुद्धी जियसत्तुं एवं वयासी- एए णं सामी ! म संता जाव भावा जिणवयणाओ उवलद्धा । तए णं जियसत्तुं सुबुद्धी एवं वयासी-तं इच्छामि णं देवाणुप्पिया! तव अंतिए जिणवणं निसामित्तए, तए णं सुबुद्धि जियसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्मं परिकहेइ माइक् जहा जीवा बच्झंति जाव पंच अणुव्वयातिं तए णं जियसत्तु सुबुद्धिस्स अंतिए धम्मं सोच्चा निसस्स हट्ठतुट्ठे सुबुद्धिं अमच्चं एवं वयासी सद्दहामि णं देवाणुप्पिया निग्गंथं पावयणं जाव से जहेयं तुब्भे वह, तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्त सिक्खावइयं जाव उवसंपज्जित्ताणं विहरित्तए अहासुहं देवाणुप्पिया ! मा पडिबंध करेह । तणं से जियसत्तू सुबुद्धिस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्मं पडिवज्जइ, तए णं जियसत्तू समणोवासए जाए- अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तेणं कालेणं तेणं समएणं थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छइ, सुबुद्धी धम्मं सोच्चा एवं वयासी जं नवरं जियसत्तु आपुच्छामि जाव पव्वयामि अहासुहं देवाणुप्पिया । तए णं सुबुद्धी जेणेव जियसत्तू तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी- एवं खलु सामी! मए थेराणं अंतिए धम्मे निसंते से वि य धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं सामी ! संसारभउव्विग्गे भीए जाव इच्छामि णं तुब्भेहिं अब्भणुण्णाए समाणे जाव पव्वइत्तए । तए णं जियसत्तू राया सुबुद्धिं एवं वयासी -अच्छसु ताव देवाणुप्पिया कइवयाइं वासाइं उरालाई जाव भुंजमाणा तओ पच्छा एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्सामो, तए णं सुबुद्धी जियसत्तुस्स रण्णो एयमट्ठे पडिसुणेइ, तए णं तस्स जियसत्तुस्स रण्णो सुबुद्धिणा सद्धिं विपुलाई माणुस्सगाइं कामभोगाइं पच्चणुब्भव-माणस्स दुवालस वासाइं वीइक्कंताइं । तेणं कालेणं तेणं समएणं थेरागमणं जियसत्तू राया धम्मं सोच्चा एवं वयासी- जं नवरं देवाप्पिया! सुबुद्धि अमच्चं आमंतेमि जेट्ठपुत्तं रज्जे ठावेमि, तए णं तुब्भण्णं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया!, तए णं जियसत्तू राया जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सुबुद्धि सद्दावेइ सद्दावेत्ता एवं वयासी एवं खलु मए थेराणं अंतिए धम्मे निसंते जाव पव्वयामि, तुमं णं किं करेसि? तए णं सुबुद्धी जियसत्तु रायं एवं वयासी-जइ णं तुब्भे देवाणुप्पिया! संसारभउव्विगा जाव पव्वयह अम्हं णं के अण्णे आहारे वा ? जाव पव्वयामि तं जइ णं देवाणुप्पिया जाव पव्वाहि गच्छह णं देवाणुप्पिया! जेट्ठपत्तं कुडुंबे ठावेहि ठावेत्ता पुरिससहस्सवाहिणिं सीयं दुरुहित्ता णं ममं अंतिए सीया जाव पाउब्भवउ, तते णं सुबुद्धिए सीया जाव पाउब्भवइ । तए णं जियसत्तू राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुभे देवाणु [दीपरत्नसागर संशोधितः ] [94] [६-नायाधम्मकहाओ] Page #96 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं- १२ प्पिया! अदीणसत्तुस्स कुमारस्स रायाभिसेयं उवट्टेवह, जाव अभिसिंचति जाव पव्वइए । तए णं जियसत्तू रायरिसी एक्कारस अंगाई अहिज्जइ अहिज्जित्ता बहूण वासाण सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए जाव सिद्धे, तए णं सुबुद्धी एक्कारस अंगाई अहिज्जित्ता बहूणि वासाणि सामण्णपरियाग पाउणित्ता जाव सिद्धे । एवं खलु जंबू समणेणं भगवया महावीरेणं वारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि । ० • पढमे सुयक्खंधे बारसमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बारसमं अज्झयणं समत्तं तेरसमं अज्झयणं-मंडुक्के • O ० [१४५] जइ णं भंते! समणेणं भगवया महावीरेणं बारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तेरसमस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, समोसरणं, परिसा निग्गया । तेणं कालेणं तेणं समएणं सोहम्मे कप्पे दद्दुरवडिंसए विमाणे सभाए सुहम्माए दद्दुरंसि सीहासणंसि दद्दुरे देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिसाहिं एवं जहा सूरियाभो जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवे दीवं विउलेणं ओहिणा आभोमाणे जाव नट्टविहिं उवदंसित्ता पडिगए जहा सूरियाभे । भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासीअहो णं भंते! दद्दुरे देवे महिइड्ढए महज्जुईए महब्बले महायसे महासोक्खे महाणुभागे, दद्दुरस्स णं भंते! देवस्स सा दिव्वा देविड्ढी दिव्वा देवज्जुत्ती दिवे देवाणुभावे कहिं गए कहिं अनुपविट्ठे ? गोयमा ! सरीरं गए सरीरं अनुपविट्ठे, कूडागारदिट्ठतो । दद्दुरेणं भंते! देवेणं सा दिव्वा देविड्ढी दिव्वा देवज्जुती दिव्वे देवाणुभावे किण्णा लद्धे जाव अभिसमण्णागए? एवं खलु गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी- अड्ढे दित्ते । ते काणं तेणं समएणं अहं गोयमा ! समोसढे, परिसा निग्गया, सेणिए वि निग्गए, तए से नंदे मणियारसेट्ठी इमीसे कहाए लद्धट्ठे समाणे पायविहारचारेणं जाव पज्जुवासाइ, नंदे धम्मं सोच्चा समणोवासए जाए, तए णंऽहं रायगिहाओ पडिनिक्खंते बहिया जणवयविहारेणं विहरामि । तणं से नंदे मणियारसेट्ठी अन्नया कयाइ असाहुदंसणेणं य अपज्जुवासणा य अणणुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं-परिवड्ढमाणेहिं मिच्छत्तं विप्पडिवण्णे जाए यावि होत्था, तए णं नंदे मणियारसेट्ठी अण्णया गिम्हकालसयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हइ परिगेण्हित्ता पोसहसालाए जाव विहरइ । तणं नंदस्स अट्ठमभत्तंसि परिणममाणंसि तन्हाए छुहाए य अभिभूयस्स समाणस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - धण्णा णं ते जाव ईसरपभियओ [दीपरत्नसागर संशोधितः] [95] [६-नायाधम्मकहाओ] Page #97 -------------------------------------------------------------------------- ________________ स्यक्खंधो-१, अज्झयणं-१३ संपण्णा णं ते ईसरपभियओ कयत्था णं ते ईसरपभियओ कयपन्ना णं ते ईसरपभियओ कयलक्खाणा णं जेसिं णं रायगिहस्स बहिया बहओ वावीओ पोक्खरिणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाइ य पियइ य पाणियं च संवहइ, तं सेयं खल मम कल्लं पाउप्पभायाए जाव सेणियं रायं आपच्छित्ता रायगिहस्स बहिया उत्तरपत्थिमे दिसीभागे वेब्भारपव्वयस्स अदूरसामंते वत्थुपाढगरोइयंसि भूमिभागंसि जाव नंदं पोक्खरिणिं खणावेत्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए जाव पोसहं पारेइ पारेत्ता बहाए कयबलिकम्मे मित्त-नाइ-जाव संपरिवुड़े महत्थं जाव पाहुडं गेण्हइ गेण्हित्ता जेणेव सेणिए राया तेणेव उवागच्छइ जाव पाहडं उवट्ठवेइ उवट्ठवेत्ता एवं वयासी इच्छामि णं सामी! तब्भेहिं अब्भणण्णाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया! तए णं से नंदे सेणिएणं रण्णा अब्भणुण्णाए समाणे हद्वतुढे रायगिहं मज्झंमज्झेणं निग्गच्छइ निग्गच्छित्ता वत्थुपाढय-रोइयंसि भूमिभागंसि नंदं पोक्खरिणिं खणावेउं पयत्ते यावि होत्था । तए णं सा नंदा पोक्खरणी अनुपुव्वेणं खम्ममाणा-खम्ममाणा पोक्खरणी जाया यावि होत्था-चाउक्कोणा समतीरा अनुपुव्वं सुजायावप्पसीयलजला संछन्नपत्त-बिस-मुणाला बहुउप्पल-पउमकुमुदनलिण-सुभग-सोगंधिय-पुंडरीय-महापुंडरीयसयपत्त-सहस्स-पत्त-पप्फुल्लकेसरोववेया परिहत्थ-भमंतमच्छप्पय अणेग-सउणगण-मिहुण-वियरिय-सटुन्नइय-महुरसरनाइया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा । तए णं से नंदे मणियारसेट्ठी नंदाए पोक्खरिणीए चउदिसिं चत्तारि वणसंडे रोवावेइ, तए णं ते वणसंडा अनपव्वेणं सारक्खिज्जामाणा संगोविज्जमाणा संवड़ढिज्जमाणा य से वणसंडा जा जाव महामेह-निउरंबभूया पत्तिया पप्फिया जाव उवसोभेमाणा-उवसो-भेमामा चिट्ठति । तए णं नंदे पुरथिमिल्ले वणसंडे एगं महं चित्तसभं कारावेइ-अणेगखंभसयसण्णिविटुं पासाईयं० तत्थ णं बहुणि किण्हाणि य जाव सक्किलाणि य कट्ठकम्माणि य पोत्थकम्माणि य चित्तलेप्प-गंथिम-वेढिम-पूरिम-संघाइमाइं उवदंसिज्जमाणाइं-उवदंसिज्जमाणाई चिट्ठति तत्थ णं बहुणि आसणाणि य सयणाणि य अत्थ्य-पच्चत्थ्याई चिट्ठति, तत्थ णं बहवे नडा य नट्टा य जाव दिन्नभइभत्त-वेयणा तालायरकम्मं करेमाणा करेमाणा विहरंति रायगिहविणिग्गओ एत्थ णं बहुजणो तेसु पुवन्नत्थेसु आसणसयणेसु सण्णि-सण्णो य संतुयट्टो य सुयमाणो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरइ । तए णं नंदे मणइयारसेट्ठी दाहिणिल्ले वणसंडे एगं महं महाणससालं कारावेइअणेगखंभसण्णिविढे जाव पडिरूवं तत्थ णं बहवे परिसा दिन्नभइ-भत्तवेयणा विउलं असण-पाण-खाइमसाइमं उवक्खडेंति बहणं समण-माहण-अतिहि-किवण-वणीमगाणं परिभाएमाणा-परिभाएमाणा विहरंति | तए णं नंदे मणियारसेट्ठी पच्चत्थिमिल्ले वणसंडे एगं महं तिगिच्छयसालं कारावेइअणेगखंभसयसण्णिविढे जाव पडिरूवं, तत्थ णं बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्नभइ-भत्त-वेयणा बहणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छकम्मं करेमाणा विहरंति, अण्णे य एत्थ बहवे परिसा दिन्नभइ भत्त-वेयणा तेसिं बहणं वाहियाण य गिलाणाण य रोगियाण य दुब्बलाण य ओसह-भेसज्ज-भत्तपाणेणं पडियारकम्मं करेमाणा विहरंति । सुयक्खंधो-१, अज्झयणं-१३ [दीपरत्नसागर संशोधितः] [96] [६-नायाधम्मकहाओ] Page #98 -------------------------------------------------------------------------- ________________ तए णं नंदे मणियारसेट्ठी उत्तरिल्ले वणसंडे एगं महं अलंकारियसभं कारावेइ अणेगखंभसयसण्णिविढे जाव पडिरूवं, तत्थ णं बहवे अलंकारिय-मणुस्सा दिन्नभइ-भत्त-वेयणा बहूणं समणाण य अणाहाण य गिलाणाण य रोगियाण य दुब्बलाण य अलंकारियकम्मं करेमाणा-करेमाणा विहरति । तए णं तीए नंदाए पोक्खरिणीए बहवे सणाहा य अणाहा य पंथिया य पहिया य करोडिया य तणहारा य पत्तहारा य कट्ठहारा य-अप्पेगइया ण्हायंति अप्पेगइया पाणियं पियंति अप्पेगइया पाणियं संवहति अप्पेगइया विसज्जियसेय जल्ल-मल-परिस्सम-निद्दखप्पिवासा सुहंसुहेणं विहरंति । रायगिहविणिग्गओ वि यत्थ बहुजणो किं ते जलरमणविविहमज्जण-कयलिलयाहरयकुसुम-सत्थरयअमेगसउणगण-कयरिभियसंकुलेसु सुहंसुहेणं अभिरममाणो-अभिरममाणो विहरइ । तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अणणमण्णं एवं वयासी- धण्णे णं देवाणप्पियं! नंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारूवा नंदा पोक्खरिणी चाउक्कोणा जाव पडिरूवा, जस्स णं पुरथिमिल्ले तं चेव सव्वं चउसु वि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सण्णिसण्णो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरइ, तं धन्ने कयत्थे कयलक्खणे कयपन्ने कया णं लोया! सुलद्धे माणुस्सए जम्मीजिवियफले नंदस्स मणियारस्स, तते णं रायगिहे सिंघाडग-जाव-पहेस् बहुजणो अण्णमण्णस्स एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ- धन्ने णं देवाणुप्पिया नंदे मणियारसेट्ठी सो चेव गमओ जाव सुहंसुहेणं विहरइ । तए णं से नंदे मणियारसेट्ठी बहुजणस्स अंतिए एयमढे सोच्चा निसम्म हट्ठतुढे धाराहतकलंबगं विव समूसवियरोमकूवे परं सायासोक्खमण्भवमाणे विहरड़ । [१४६] तए णं तस्स नंदस्स मणियारसेविस्स अण्णया कयाइ सरीरगंसि सोलस रोगायंका पाउब्भूया तं जहा सासे कासे जरे दाहे कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठी- मुद्धसूले अकारए । अच्छिवेयणा कण्णवेयणा कंडू दउदरे कोढे ।। [१४७] तए णं से नंदे मणियारसेट्ठी सोलसहिं रोयायंकेहिं अभिभूए समाणे कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! रायगिहे नयरे सिंघाडग-जाव पहेस् महयामहया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-एवं खल देवाणप्पिया नंदस्स मणियारस्स सरीरगंसि सोलस रोयायंका पाउब्भूया तं जहा- सासे जाव कोढे तं जो णं इच्छइ देवाणुप्पिया! विज्जो वा विज्जपत्तो वा जाणुओ वा जाणुअपत्तो वा कुसलो वा कुसलपुत्तो वा नंदस्स मणियारस्स तेसिं च णं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवासमित्तए तस्स णं नंदे मणियारसेट्ठी विउलं अत्थसंपयाणं दलयइ त्ति कट्ट दोच्चंपि तच्चपि घोसणं घोसेह घोसेत्ता एयमाणत्तियं पच्चप्पिणह, तेवि तहेव पच्चप्पिणंति । तए णं रायगिहे नगरे इमेयारूवं घोसणं सोच्चा निसम्म बहवे वेज्जा य वेज्जपत्ता य कुसलपत्ता य सत्थकोसहत्थगया य कोसगपाय हत्थगया य सिलियाहत्थगया य गलियाहत्थगया य ओसह-भेसज्जहत्थगया य सएहिं सएहिं गिहेहिंतो निक्खमंति निक्खमित्ता रायगिहं मज्झंमज्झेणं जेणेव सुयक्खंधो-१, अज्झयणं-१२ [दीपरत्नसागर संशोधितः] [97] [६-नायाधम्मकहाओ] Page #99 -------------------------------------------------------------------------- ________________ नंदस्स मणियारसेहिस्स गिहे तेणेव उवागच्छंति उवागच्छित्ता नंदस्स सरीरं पासंति, तेसिं रोगायंकाणं नियाणं पच्छंति, नंदस्स मणियारसेट्ठियस्स बहुहिं उव्वलणेहिं य उववट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहिं य अवण्हावणेहि य अणवासवणाहि य वत्तिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावत्थीहि य तप्पणाहि य पढवाएहि य छल्लीहि य वल्लीहि य मलेहि य कंदेहि य पत्तेहि य पप्फेहि य फलेहि य बीएहि य सिलियाहि य गलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए, नो चेव णं संचाएंति उवसामेत्तए । तए णं ते बहवे वेज्जा य वेज्जपत्ता य० जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए ताहे संता तंता जाव पडिगया । तए णं नंदे तेहिं सोलसेहिं रोगायंकेहि अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए गढिए गिद्धे अज्झोववण्णे तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्ट-दहट्ट-वसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुरीए कुच्छिंसि दडुरत्ताए उववण्णे । तए णं नंदे दडुरे गब्भाओ विणिमुक्के समाणे उम्मक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे-अभिरममाणे विहरइ, तए णं नंदाए पोक्खरिणीए बहजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ- धन्ने णं देवाणुप्पिया! नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरिणी-चाउक्कोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वनसंडे चित्तसभा अनेगखंभ० तहेव चत्तारि साहाओ जाव जम्जीवियफले, तए णं तस्स दडुरस्स तं अभिक्खणं-अभिक्खणं बहुजणस्स अंतिए एयमहूँ सोच्चा निसम्म इमेयारूवे अज्झथिए चिंतिए पत्तिए मणोगए संकप्पे समप्पज्जित्था कहिं मन्ने मए इमेयारूवे सद्दे निसंतपव्वे त्ति कट्ट सभेणं परिणामेणं जाव जाईसरणे सम्प्पण्णे, पव्वजाइं सम्मं समागच्छइ, तए णं तस्स दडुरस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था-एवं खल अहं इहेव रायगिहे नयरे नंदे नामं मणियारे-अड्ढे, तेणं कालेणं तेणं समएणं समणे भगवं महवीरे समोसढे । तए णं मए समणस्स भगवओ महावीरस्स अंतिए पंचाणव्वइए सत्तसिक्खावइए-जाव पडिवण्णे, तए णं अहं अण्णया कयाइ असाहदंसणेणं य जाव मिच्छत्त विप्पडिवण्णे । तए णं अहं अण्णया कयाई गिम्हकालसयंसि जाव पोसहं उवसंपज्जित्ता णं विहरामि, एवं जहेव चिंता आपच्छणा नंदापक्खरिणी वणसंडा सभाओ तं चेव सव्वं जाव नंदाए दडुरत्ताए उववण्णे, तं अहो णं अहं अधण्णे अपन्ने अकयपन्ने निग्गंथाओ पावयणाओ नटे भट्ठे परिवब्भटे तं सेयं खल ममं सयमेव पुव्वपडिवण्णाइं पंचाणुव्वयाइं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेइ संपेहेत्ता पुव्वपडिवण्णाइं पंचाणुव्वयाई आरूहेइ आरुहेत्ता इमेयारूवं अभिग्गहं अभिगिण्हइ- कप्पड़ मे जावज्जीवं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणगंसि कप्पड़ मे नंदाए पोक्खरिणीए परिपेरंतेस् फासुएणं ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए-इमेयारूवं अभिग्गहं अभिगेण्हइ, जावज्जीवाए छटुंछटेणं जाव विहरइ । सुयक्खंधो-१, अज्झयणं-१३ [दीपरत्नसागर संशोधितः] 198] [६-नायाधम्मकहाओ] Page #100 -------------------------------------------------------------------------- ________________ तेणं कालेणं तेणं समएणं अहं गोयमा! गुणसिलए समोसढे, परिसा निग्गया, तए णं नंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवमाइक्खइ-जाव समणे भगवं महावीरे इहेव गणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया समणं भगवं महावीरं वंदामो जाव पज्जवासामो एयं मे इहभवे परभवे य हियाए जाव आणगामियत्ताए भविस्सइ, तए णं तस्स दडुरस्स बहुजणस्स अंतिए एयमझु सोच्चा निसम्म० अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था- एवं खल समणे० तं गच्छामि णं समणं० वंदामि- एवं संपहेइ संपेहेत्ता नंदाओ पोक्खरिणीओ सणियं-सणियं पच्चत्तरेइ जेणेव रायमग्गे तेणेव उवागच्छड़ उवागच्छित्ता ताए उक्किट्ठाए० दद्दरगईए वीईवयमाणे-वीईवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए । इमं च णं सेणिए राया भंभसारे पहाए कयकोउय० जाव सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवरचामरेहि० हय-गय-रह-भड-चडगर० चाउरंगिणीए सेणाए सद्धिं संपरिवूडे मम पायवंदए हव्वमागच्छइ । तए णं से दबुरे सेणियस्स रण्णो एगेणं आसकिसोरएणं वामपाएणं अक्कंते समाणे अंतनिग्घाइए कए यावि होत्था, तए णं से दद्दरे अथामे अबले अवीरिए अपरिसक्कारपरक्कमे अधारणिज्जमित्तिकट्ट एगंतमवक्कमइ० करयलपरिग्गहियं० नमोत्थु णं अरहंताणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स जाव सिद्धिगइनामधेज्जं ठाणं संपाविउकामस्स पुव्विंपि य णं मए समणस्स भगवओ महावीरस्स अंतिए थूलए पाणाइवाए पच्चक्खाए जाव थूलए परिग्गहे पच्चक्खाए, तं इयाणिं पि तस्सेव अंतिए सव्वं पाणाइवायं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि जावज्जीवं सव्वं असण-पाण-खाइम-साइमं पच्चक्खामि जावज्जीवं जंपि य इमं सरीरं इटु कंतं जाव मा फुसंत एयपि य णं चरिमेहिं ऊसासेहिं वोसिरामि त्ति कट्ट, तए णं से दडुरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दडुरवडिंसए विमाणे उववायसभाए दद्दरदेवत्ताए उववण्णे, एवं खल गोयमा! दद्दरेणं सा दिव्वा देविड्ढी लद्धा पत्ता अभिस-मण्णागया दडुरस्स णं भंते! देवस्स केवइयं कालं ठिई पन्नत्ता? गोयमा! चत्तारि पलविओवमाइं ठिई पन्नत्ता, से णं दडुरे देवे महाविदेहे वासे सिज्झिहिइ बज्झिहिइ जाव अंतं करेहिइ य । एवं खल जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं तेरसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि ।। . पढमे सयक्खंधे तेरसमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेरसमं अज्झयणं समत्तं . ० चोदसमं अज्झयणं-तेयली . [१४८] जइ णं भंते! जाव तेरसमस्स नायज्झयणस्स अयमढे पन्नत्ते चोद्दसमस्स० के अट्ठे पन्नत्ते? एवं खलु जंब! तेणं कालेणं तेणं समएणं तेयलिरं नाम नयरं पमयवणे उज्जाणे कणगरहे राया, तस्स णं कणगरहस्स पउमावई देवी, तस्स णं कणगरहस्स तेयलिपत्ते नामं अमच्चे साम दंड-जाव] विहरइ । [दीपरत्नसागर संशोधितः] [99] [६-नायाधम्मकहाओ] Page #101 -------------------------------------------------------------------------- ________________ स्यक्खंधो-१, अज्झयणं-१४ तत्थ णं तेयलिरे कलादे नामं मूसियारदारए होत्था-अड्ढे जाव अपरिभूए, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स भूसियारदारगस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया होत्था-रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किदुसरीरा । तए णं सा पोट्टिला दारिया अण्णया कयाइ ण्हाया सव्वालंकारविभूसिया चेडियाचक्कवालसंपरिवडा उप्पिं पासायवरगया आगसतलगंसि कणगतिंदूसएणं कीलमाणी-कीलमाणी विहरइ । इमं च णं तेयलिपुत्ते अमच्चे पहाए आसखंधवरगए महया-भड-चडगर-आसवाहणियाए निज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीईवयइ, तए णं से तेयलिपुत्ते अमच्चे मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीईवयमाणे वीईवयमाणे पोट्टिलं दारियं उप्पिं आगासतलगंसि कणग-तिंदूसएणं कीलमाणिं पासइ पासित्ता पोट्टिलाए दारियाए रूवे य जोव्वणे य लावण्णे य अज्झोववण्णे कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- एस णं देवाणप्पिया! कस्स दारिया किं नामधेज्जा वा? तए णं कोडुबियरिसा तेयलिपुत्तं एवं वयासी एस णं सामी! कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया-रूवेण य जाव सरीरा, तए णं से तेयलिपत्ते आसवाहणियाओ पडिणियत्ते समाणे अभिंतरठाणिज्जे परिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! कलायस्स मूसियारदारयस्स धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह, तए णं ते अभिंतरठाणिज्जा परिसा तेयलिणा एवं वृत्त समाणा हद्वतुट्ठा करयल० तहत्ति० जेणेव कलायस्स मूसियारदारयस्स गिहे तेणेव उवागया । तए णं से कलाए मूसियारदारए पुरिसे एज्जमाणे पासइ पासित्ता हद्वतुढे आसाणाओ अब्भटेइ अब्भवेत्ता सत्तटुपयाइं अनुगच्छड़ अनुगच्छित्ता आसणेणं उवणिमंतेइ उवणिमंतेत्ता आसत्थे वीसत्थे सुहासणवरगए एवं वयासी- संदिसंतु णं देवाणुप्पिया! किमागमणपओयणं? तए णं ते अभिंतरठाणिज्जा पुरिसा कलायं मूसिरायदारयं एवं वयासी-अम्हे णं देवाणुप्पिया! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपत्तस्स भारियत्ताए वरेमो, तं जड़ णं जाणसि देवाणप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो वा दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स, तो भण देवाणुप्पिया! किं दलामो संकं? तए णं कलाए मूसियारदारए ते अभिंतरठाणिज्जे परिसे एवं वयासी-एस चेव णं देवाणप्पिया! मम संके जण्णं तेयलिपुत्ते मम दारियानिमित्तेणं अनुग्गहं करेइ, ते अभिंतरठाणिज्जे पुरिसे विपुलेणं असणपाण-खाइम-साइमेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जइ, तए णं ते अभिंतरठाणिज्जा परिसा कलायस्स मूसियार-दारयस्स गिहाओ पडिनियतंति जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छति उवागच्छित्ता तेयलिपुत्तं अमच्चं एयमटुं निवेइंति । तए णं कलाए मूसियारदारए अण्णया कयाइं सोहणंसि तिहि-करण-नक्खत्त-महत्तंसि पोट्टिलं दारियं ण्हायं सव्वालंकारविभूसियं सीयं दुरुहेत्ता मित्त-नाइ-जाव संपरिवुडे साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता सव्विड्ढीए तेयलिपुरं नयरं मज्झमज्झेणं जेणेव तेयलिस्स गिहे तेणेव उवागच्छइ पोट्टिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलयइ, तए णं तेयलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासइ पासित्ता हट्ठतुढे पोट्टिलाए [दीपरत्नसागर संशोधितः] [100] [६-नायाधम्मकहाओ] Page #102 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं-१४ सद्धिं पट्टयं दुरुहइ दुरुहित्ता सेयापीएहिं कलसेहिं अप्पाणं मज्जावेइ मज्जावेत्ता अग्गिहोमं करेइ करेत्ता पाणिग्गहणं करेइ करेत्ता पोट्टिलाए भारियाए मित्त- नाइ - जाव - परियणं विउलेणं असणपाण- खाइम साइमेणं पुप्फ वत्थ-जाव पडिविसज्जेइ तए णं से तेयलिपुत्ते पोट्टिलाए भारियाए अनुरत्ते अविरत्ते उरालाइ जाव विहरइ । [१४९] तए णं से कणगरहे राया रज्जे य रट्ठे य बले य वाहणे य कोसे य कोट्ठागारे य रे य अंतेउरे य मुच्छिए गढिए गिद्धे अज्झोववण्णे जाए जाए पुत्ते वियंगेइ, अप्पेगइयाणं हत्थंगुलियाओ छिंदइ अप्पेगइयाणं हत्थंगुट्ठए छिंदइ एवं पायंगुलियाओ, पायंगुट्ठए, नासापुडाई फालेइ, अंगोवंगाई वियत्तेइ, तए णं तीसे पउमावईए देवीए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु कणगरहे राया रज्जे य जाव पु वियंगेइ-जाव अंगमंगाइं वियत्तेई, तं जइ णं अहं दारयं पयायामि सेयं खलु ममं तं दारगं कणगरहस्स रहस्सिययं चेव सारक्खमाणीए संगोवेमाणीए विहरित्तए त्ति कट्टु एवं संपेहेइ संपेहेत्ता तेयलिपुत्तं अमच्चं सद्दावेइ सद्यावेत्ता एवं वयासी एवं खलु देवाणुप्पिया कणगरहे राया रज्जे य जाव वियत्तेइ, तं जइ णं अहं देवाणुप्पिया! दारगं पयायामि तए णं तुमं कणगरहस्स रहस्सियं चेव अनुपुव्वेणं सारक्खमाणे संगोवेमाणे संवढेहि । तए णं से दारए उम्मुक्कबालभावे० जोव्वणगमणुप्पत्ते तव य मम य भिक्खाभायणे भविस्सइ, तए णं से तेयलिपुत्ते अमच्चे पउमावईए देवीए एयमट्ठे पडिसुणेइ पडिसुणेत्ता पडिगए, तणं पउमावई देवी पोट्टिला य अमच्ची सममेव गब्भं गेण्हंति सममेव परिवहंति ते णं सा पउमावई देवी नवहं मासाणं बहुपडिपुण्णाणं जाव पियदंसणं सुरूवं दारगं पयाया, जं रयणिं च णं पउमावई देवी दारयं पयाया तं रयणिं च णं पोट्टिला वि अमच्ची नवण्हं मासाणं विणिहायमावन्नं दारियं पयाया । तए णं सा पउमावई देवी अम्मधाई सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुमं अम्मो! तेयलिपुत्तं रहस्सिययं चेव सद्दावेहि, तए णं सा अम्मधाइं तहत्ति पडिसुणेइ पडिसुणेत्ता अंतेउरस्स अवद्दारेणं निग्गच्छइ निग्गच्छित्ता जेणेव तेयलिस्स गिहे जेणेव तेयलिपुत्ते तेणेव उवागच्छइ उवागच्छित्ता करयल जाव एवं वयासी एवं खलु देवाणुप्पिया पउमावई देवी सद्दावेइ । तए णं तेयलिपुत्ते अम्मधाईए अंतिए एयमट्ठे सोच्चा हट्टतुट्ठे अम्मधाईए सद्धिं साओ गिहाओ निग्गच्छइ निग्गच्छित्ता अंतेउरस्स अवद्दारएणं रहस्सिययं चेव अनुप्पविसइ अनुप्पविसित्ता जेणेव पउमावई देवी तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव एवं वयासी - संदिसंतु णं देवाणुप्पिया! जं मए कायव्वं? तए णं पउमावई देवी तेयलिपुत्तं एवं वयासी एवं खलु कणगरहे राया जाव पुत्ते वियंगेइ, अहं च णं देवाणुप्पिया! दारगं पयाया तं तुमं णं देवाणुप्पिया! एयं दारगं गेण्हाहि जाव तव य भिक्खाभायणे भविस्सइ त्ति कट्टु तेयलिपुत्तस्स हत्थे दलयइ । तए णं तेयलिपुत्ते पउमावईए हत्थाओं दारगं गेण्हइ उत्तरिज्जेणं पिहेइ अंतेउरस्स रहस्सियय अवदारेणं निग्गच्छइ निग्गच्छित्ता जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवागच्छड़ उवागच्छित्ता पोट्टिलं एवं वयासी एवं खलु देवाणुप्पिया कणगरहे राया रज्जे य जाव पुत्ते वियंगेइ अयं च णं दारए कणग[दीपरत्नसागर संशोधितः] [101] [६-नायाधम्मकहाओ] Page #103 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं-१४ रहस्स पुत्ते पउमावईए अत्तए ते णं तुमं देवाणुप्पिए! इमं दारगं कणगरहस्स रहस्सियं चेव अनुपुवेणं सारक्खाहि य संगोवेहि य संवड्ढेहि य तए णं एस दारए उम्मुक्कबालभावे तव य मम य पउमावईए य आहारे भविस्सइ त्ति कट्टु पोट्टिलाए पासे निक्खिवइ निक्खिवित्ता पोट्टिलाओ पासाओ तं विणिहायमावण्णियं दारियं गेण्हइ गेण्हित्ता उत्तरिज्जेणं पिहेइ पिहेत्ता अंतेउरस्स अवद्दारेणं अनुप्पविसइ अनुप्पविसित्ता जेणेव पउमावई देवी तेणेव उवागच्छइ उवागच्छित्ता पउमावईए देवीए पासे ठावेइ जाव पडिनिग्गए । तए णं तीसे पउमावईए देवीए अंगपडियारियाओ पउमावइं देविं विणिहायमावण्णियं च दारियं पयायं पासंति पासित्ता जेणेव कणगरहे राया तेणेव उवागच्छंति उवागच्छित्ता करयल० एवं वयासी- एवं खलु सामी! पउमावई देवी मएल्लियं दारियं पयाया, तए णं कणगरहे राया तीसे मल्लिया दारियाए नीहरणं करेइ बहूइं लोगियाइं मयकिच्चाई करेइ करेत्ता कालेणं विगसोए जाए । तणं से तेयलिपुत्ते कल्लं कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी खिप्पामेव चारगसोहणं जाव ठिइपडियं० जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामेणं कणगज्झए जाव भोगसमत्थे जाए | [१५०] तए णं सा पोट्टिला अण्णया कयाइ तेयलिपुत्तस्स अणिट्ठा अंकता अप्पिया अमणुण्णा अमणामा जाया यावि होत्था- नेच्छइ णं तेयलिपुत्ते पोट्टिलाए नामगोयमवि सवणयाए, किं पुण 'दंसणं वा परिभोगं वा? तए णं तीसे पोट्टिलाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था एवं खलु अहं तेयलिस्स पुव्विं इट्ठा कंता पिया मणुण्णा मणामा आसि इयाणिं अणिट्ठा० जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगं वा ति कट्टु ओहयमणसंकप्पा जाव झियायइ । तए णं तेयलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणिं पासइ पासित्ता एवं वयासीमा णं तुमं देवाणुप्पिए! ओहयमण-संकप्पा जाव झियाहि तुमं णं मम महाणसंसि विपुलं असण-पाणखाइम-साइमं उवक्खडावेहि उवक्खडावेत्ता बहूणं- समण - माहण- जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि, तए णं सा पोट्टिला तेयलिपुत्तेणं अमच्चेणं एवं वुत्ता समाणी हट्ठा तेयलिपुत्तस्स मट्ठे पडिसुणेइ पडिसुणेत्ता कल्लाकल्लिं महाणसंसि विपुलं असणं जाव दवावेमाणी य विहरइ । [१५१] तेणं कालेणं तेणं समएणं सुव्वयाओ नामं अज्जाओ इरियासमियाओ जाव गुत्तबंभचारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुव्विं चरमाणीओ जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छंति उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हंति ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणीओ विहरति तए णं तासिं सुव्वयाणं अज्जाणं एगे संघाइए पढमाए पोरिसीए सज्झायं करेइ जाव अडाणीओ तेलिस्स गिहं अनुपविट्ठाओ । तए णं सा पोट्टिला ताओ अज्जाओ एज्जमाणीओ पासइ पासित्ता हट्ठतुट्ठा आसणाओ अब्भुट्ठेइ वंदइ नमंसइ वंदित्ता नमंसित्ता विपुलेणं असण- पाण- खाइम - साइमेणं पडिलाइ पडिलाभेत्ता एवं वयासी- एवं खलु अहं अज्जाओ! तेयलिपुत्तस्स पुव्विं इट्ठा कंता पिया मणुण्णा मणामा आसि इयाणिं अणिट्ठा जाव दंसणं वा परिभोगं वा०, तं तुब्भे णं अज्जाओ बहुनायाओ बहुसिक्खियाओ बहुपढियाओ बहूणि गामागर-जाव आहिंडह बहूणं राईसर- जाव गिहाई अनुपविसह तं अत्थियाइं अज्जाओ! केइ कहिंचि [दीपरत्नसागर संशोधितः] [102] [६-नायाधम्मकहाओ] Page #104 -------------------------------------------------------------------------- ________________ सयक्खंधो-१, अज्झयणं-१४ चण्णजोए वा मंतजोगे वा कम्मणजोए वा कम्मजोए वा हियउट्टावणे वा काउट्टावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइकम्मे वा मूले वा कंदे वा छल्ली वल्ली सिलिया व गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपव्वे जेणाहं तेयलिपत्तस्स पुणरवि इट्ठा कंता पिया मणण्णा मणामा भवेज्जामि | तए णं ताओ अज्जाओ पोट्टिलाए एवं वृत्ताओ समाणीओ दोवि कण्णे ठएंति ठवेत्ता पोट्टिलं एवं वयासी- अम्हे णं देवाणप्पिया! समणीओ निग्गंथीओ जाव गत्तबंभचारिणीओ नो खल कप्पड़ अम्हं एयप्पगारं कण्णेहिं वि निसामित्तए, किमंग पण उवदंसित्तए वा आयरित्तए वा? अम्हे णं तव देवाणुप्पिए! विचित्तं केवलिपन्नत्तं धम्म परिकहिज्जामो, तए णं सा पोट्टिला ताओ अज्जाओ एवं वयासी-इच्छामि णं अज्जाओ तब्भं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, तए णं ताओ अज्जाओ पोट्टिलाए विचित्तं केवलिपन्नत्तं धम्म परिकहेंति, तए णं सा पोट्टिला धम्म सोच्चा निसम्म हट्ठा एवं वयासी सद्दहामि णं अज्जाओ! निग्गंथं पावयणं जाव से जहेयं तब्भे वयह, इच्छामि णं अहं तब्भं अंतिए पंचाणुव्वइयं जाव धम्म पडिवज्जित्तए, अहासुहं । तए णं सा पोट्टिला तासिं अज्जाणं अंतिए पंचाणुव्वइयं जाव गिहिधम्म पडिवज्जइ, ताओ अज्जाओ वंदइ नमसइ वंदित्ता नमंसित्ता पडिविसज्जेइ, तए णं सा पोट्टिला समणोवासिया जाया जाव पडिलाभेमाणी विहरइ । [१५२] तए णं तीसे पोट्टिलाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि० कुटुंबजागरियं० अयमेयारूवे अज्झत्थिए० एवं खलु अहं तेयलिपुत्तस्स पुट्विं इट्ठा कंता पिया मणुण्णा मणामा आसि इयाणिं अणिट्ठा० जाव परिभोगं वा तं सेयं खल् ममं सुव्वयाणं अज्जाणं अंतिए पव्वइत्तए, एवं सेपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए० जेणेव तेयलिपत्ते तेणेव उवागच्छइ उवागच्छित्ता करयल परिग्गहियं० एवं वयासी-एवं खलु देवाणुप्पिया! मए सुव्वयाणं अज्जाणं अंतिए धम्मे निसंते जाव अब्भणुण्णाया पव्वइत्तए। तए णं तेयलिपत्ते पोट्टिलं एवं वयासी- एवं खल तमं देवाणप्पिए! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववज्जिहिसि, तं जइ णं तुम देवाणुप्पिए! ममं ताओ देवलोगाओ आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो ऽहं विसज्जेमि, अह णं तमं ममं न संबोहेसि तो ते न विसज्जेमि । तए णं सा पोट्टिला तेयलिपत्तस्स एयमटुं पडिसणेइ, तए णं तेयलिपत्ते विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ जाव आमंतेइ जाव सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पोट्टिलं ण्हायं जाव परिससहस्सवाहिणीयं सीयं दुरुहित्ता मित्त-नाइ-जाव संपरिबुडे सव्विड्ढीए जाव रवेणं तेयलिपुरं मज्झंमज्झेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ उवागच्छित्ता सीयाओ पच्चोरुहइ पच्चोरुहित्ता पोट्टिलं पुरओ कट्ट जेणेव सुव्वया तेणेव उवागच्छइ उवागच्छित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुप्पिया! मम पोट्टिला भारिया इट्ठा कंता पिया मणुण्णा मणामा एस णं संसारभउव्विग्गा जाव पव्वइत्तए पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं दलयामि, अहासुहं मा पडिबंधं करेहि, तए णं सा पोट्टिला सुव्वयाहिं अज्जाहिं एवं वुत्ता समाणी हट्ठ० उत्तरपुरत्थिमं० सयमेव [दीपरत्नसागर संशोधितः] [103] [६-नायाधम्मकहाओ] Page #105 -------------------------------------------------------------------------- ________________ आभारण-मल्लालंकारं ओमुयइ ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, जेणेव सुव्वयाओ अज्जाओ तेणेव उवास्यक्खंधो-१, अज्झयणं-१४ गच्छड़ वंदइ नमसइ वदित्ता नमंसित्ता एवं वयासी आलित्ते णं अज्जा लोए एवं जहा देवाणंदा जाव एक्कारस अंगाई अहिज्जइ बहणि वासाणि सामण्णपरियागं पाउणइ पाउणित्ता मासियाए संलेहणाए अत्ताणं झोसेत्ता सढि भत्ताई अणसणेणं छेएत्ता आलोइय-पडिक्कंता समाहिं पत्ता कालमासे कालं किच्चा अण्णयरेस् देवलोएस देवत्ताए उववण्णा । [१५३] तए णं से कणगरहे राया अण्णया कयाई कालधम्मणा संजुत्ते यावि होत्था, तए णं ते राईसर जाव नीहरणं करेंति करेत्ता अण्णमण्णं एवं वयासी-एवं खल वाणुप्पिया कणगरहे राया रज्जे य जाव मच्छिए पत्ते वियंगित्था, अम्हे णं देवाणुप्पिया! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा अयं च णं तेयली अमच्चे कणगरहस्स रण्णो सव्वट्ठाणेस् सव्वभूमियास् लद्धपच्चए दिन्नवियारे सव्वकज्ज-वट्टावए यावि होत्था, तं सेयं खल अम्हं तेयलिपत्तं अमच्चं कुमारं जाइत्तए त्ति कट्ट अण्णमण्णस्स एयमटुं पडिसुणेति पडिसुणेत्ता जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति उवागच्छित्ता तेयलिपुत्तं एवं वयासी एवं खलु देवाणुप्पिया कणगरहे राया रज्जे य रहे य जाव मुच्छिए पुत्ते वियंगित्था, अम्हे णं देवाणप्पिया! रायाहीणा जाव रायहीणकज्जा, तमं च णं देवाणप्पिया! कणगरहस्स रण्णो सव्वठाणेस धराचिंतए होत्था, तं जड़ णं देवाणप्पिया! अत्थि केड कमारे रायलक्खण-संपन्ने अभिसेयारिहे तण्णं तुमं अम्हं दलाहि जण्णं अम्हे महया-महया रायाभिसेएणं अभिसिंचामो । तए णं तेयलिपुत्ते तेसिं ईसरपभिईणं एयम पडिसणेइ पडिस्णेत्ता कणगज्झयं कुमारं पहायं जाव सस्सिरीयं करेइ करेत्ता तेसिं ईसरपभिईणं उवणेइ उवणेत्ता एवं वयासी- एस णं देवाणप्पिया! कणगरहस्स रण्णो पत्ते पउमावईए देवीए अत्तए कणगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मए कणगरहस्स रण्णे रहस्सिययं संवढिए, एयं णं तुब्भे महया-महया रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उढाणपरियावणियं परिकहेइ । तए णं ते ईसरपभिइओ कणगज्झयं कुमारं महया-महया अभिसिंचंति । तेणं से कणगज्झए कुमारे राया जाए-महयाहिमवंत-महंत-मलय० वण्णओ जाव रज्जं पसासेमाणे विहरइ । तए णं सा पठमावई देवी कणगज्झयं रायं सद्दावेइ सद्दावेत्ता एवं वयासी-एस णं पत्ता! तव रज्जे जाव अंतेउरे य० तुमं च तेयलिपुत्तस्स अमच्चस्स पभावेणं, तं तुमं णं तेयलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहिं इंतं अब्भुटेहि ठियं पज्जुवासेहिं वच्चंतं पडिसंसाहेहि अद्धासणेणं उवनिमंतेहि भोगं च से अनुवड्ढेइ, तए णं से कणगज्झए पउमावईए तहत्ति वयणं पडिसुणेइ जाव भोगं च से अनुवड्ढेइ । [१५४] तए णं से पोट्टिले देवे तेयलिपुत्तं अभिक्खणं-अभिक्खणं केवलिपन्नत्ते धम्मे संबोहेइ, नो चेव णं से तेयलिपुत्ते संबुज्झइ, तए णं तस्स पोट्टिलदेवस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे सम्प्पज्जित्था- एवं खल कणगज्झए राया तेयलिपुत्तं आढाइ जाव भोगं च से संवड्ढेइ, तए णं से तेयलिपुत्ते अभिक्खणं-अभिक्खणं संबोहिज्जमाणे वि धम्मे नो संबुज्झइ तं सेयं खलु [दीपरत्नसागर संशोधितः] [104] [६-नायाधम्मकहाओ] Page #106 -------------------------------------------------------------------------- ________________ ममं कणगज्झइं तेयलिपुत्ताओ विप्परिणामित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता कणगज्झयं तेयलिपुत्ताओ विप्परिणामेइ । तए णं तेयलिपुत्ते पहाए जाव पायच्छित्ते आसखंध-वरगए बहूहिं पुरिसेहिं सद्धिं संपरिवुड़े साओ गिहाओ निग्गच्छइ निग्गच्छित्ता जेणेव कणगज्झए राया तेणेव पहारेत्थ गमणाए, तए णं तेयलिसयक्खंधो-१, अज्झयणं-१४ पुत्तं अमच्चं जे जहा बहवे राईसर-तलवर जाव पभियाओ पासंति ते तहेव आढायंति परियाणंति अब्भुटुंति अंजलिपग्गहं करेंति इट्ठाहिं कंताहिं जाव वग्गहिं आलवेमाणा य संलवेमाणा य पुरओ य पिट्ठओ य पासओ य मग्गतो य समणगच्छति । तए णं से तेयलिपत्ते जेणेव कणगज्झए तेणेव उवागच्छइ, तए णं से कणगज्जए तेयलिपत्तं एज्जमाणं पासइ पासित्ता नो आढाइ नो परियाणाइ नो अब्भटेइ अणाढायमाणे अपरियाणमाणे अणब्भुढेमाणे परम्महे संचिट्ठइ, तए णं से तेयलिपत्ते अमच्चे कणगज्झयस्स रण्णो अंजलिं करेइ तओ य णं से कणगज्झए राया अणाढायमाणे अपरियाणमाणे अणब्भुढेमाणे तुसिणीए परम्मुहे संचिट्ठइ । तए णं तेयलिपुत्ते कणगज्झयं रायं विप्परिणयं जाणित्ता भीए जाव संजायभए एवं वयासी-रुढे णं मम कणगज्झए राया, हीणे णं मम कणगज्जए राया, अवज्झाए णं मम कणगज्झए राया, तं न नज्जइ णं मम केणइ कु-मारेणं मारेहिइ त्ति कट्ट भीए तत्थे जाव सणियं-सणियं पच्चोसक्कड़ पच्चोसक्कित्ता तमेव आसखंधं दुरूहइ दुरूहित्ता तेयलिपुरं मज्झंमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तए णं तेयलिपुत्तं जे जहा ईसर जाव सत्थवाहपभियओ पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुट्टेति नो अंजलिपग्गहं करेंति इट्ठाइं जाव वग्गूहिं नो आलवंति नो संलवंति नो पुरओ य पिट्ठओ य पासओ य समणगच्छति । तए णं तेयलिपत्ते अमच्चे जेणेव सए गिहे तेणेव उवागए, जा वि य से तत्थ बाहिरिया परिसा भवइ तं जहा- दासे इ वा पेसे इ वा भाइल्लए इ वा सा वि य णं नो आढाइ नो परियाणाइ नो अब्भटेइ, जा वि य से अभिंतरिया परिसा भवइ तं जहा- पिया इ वा माया इ वा जाव सण्हा इ वा सा वि य णं नो आढाइ नो परियाणाइ नो अब्भटेइ तए णं से तेयलिपत्ते जेणेव वासघरे जेणेव सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता सयणिज्जंसि निसीयइ निसीइत्ता एवं वयासी एवं खल अहं सयाओ गिहाओ निग्गच्छामि तं चेव जाव अभिंतरिया परिसा नो आढाइ नो परियाणाइ नो अब्भुढेइ तं सेयं खल मम अप्पाणं जीवियाओ ववरोवित्तए त्ति कट्ट एवं संपेहेइ संपेहत्ता तालउडं विसं आसगंसि पक्खिवइ से य विसे नो कमइ, तए णं से तेयलिपुत्ते अमच्चे नीलप्पल जाव असिं खंधंसि ओहरइ, तत्थ वि य से धारा ओपल्ला, तए णं से तेयलिपुत्ते जेणेव असोगवणिया तेणेव उवा-गच्छइ उवागच्छित्ता पासगं गीवाए बंधइ बंधिता रूक्खं दुरुहइ दुरिहित्ता पासगं रुक्खे बंधइ बंधित्ता अप्पाणं मुयइ तत्थ वि य से रज्जू छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयं सिलं गीवाए बंधति बंधित्ता अत्थाहमतारमपोरिसियंसि उदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते, तते णं से तेतलि. सक्कंसि तणकूडंसि अगणिकायं पक्खिवति पक्खिवित्ता अप्पाणं मयति तत्थवि य से अगणिकाए विज्झाए । [दीपरत्नसागर संशोधितः] [105] [६-नायाधम्मकहाओ] Page #107 -------------------------------------------------------------------------- ________________ तए णं से तेयलिपत्ते एवं वयासी-सद्धेयं खलु भो समणा वयंति, सद्धेयं खलु भो माहणा वयंति, सद्धेयं खलु भो समण-माहणा वयंति अहं एगो असद्धेयं वयामि एवं खल-अहं सह पुत्तेहिं अपत्ते को मेदं सद्दहिस्सइ? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सइ? एवं अत्थेणं दारेणं दासेहिं पेसेहि परिजणेणं । एवं खलु तेयलिपुत्तेणं अमच्चेणं कणगज्झएणं रण्णा अवज्झाएणं समाणेणं तायपुडगे विसे आसगंसि पक्खित्ते से वि य नो कमइ को मेयं सद्दहिस्सइ? तेयलिपत्तेणं नीलप्पल जाव खंधंसि ओहरिए तत्थ वि य से धारा ओपल्ला को मेयं सद्दहिस्सइ? तेयलिपत्तेणं पासगं गीवाए बंधित्ता जाव रज्जू छिन्ना स्यक्खंधो-१, अज्झयणं-१४ को मेयं सद्दहिस्सइ? तेयलिपुत्तेणं महासिलय जाव बंधित्ता अत्थाह जाव उदगंसि अप्पा मुक्के तत्थ वि य णं से थाहे जाए को मेयं सद्दहिसइ? तेयलिपत्तेणं सक्कंसि तणकूडंसि अग्गी विज्झाए को मेयं सद्दहिस्सइ? ओहयमणसंकप्पे जाव झियाइ । तए णं से पोट्टिले देवे पोट्टिलारूवं विउव्वइ विउव्वित्ता तेयलिपुत्तस्स अदूरं सामंते ठिच्चा एवं वयासी-हं भो तेयलिपत्ता! पुरओ पवाए पिट्ठओ हत्यिभयं दुहओ अचक्खफासे मज्झे सराणि वरिसंति गामे पलित्ते रणे झियाई रण्णे पलित्ते गामे झियाइ आउसो! तेयलिपुत्ता कओ वयामो? तए णं से तेयलिपुत्ते पोट्टिलं एवं वयासी-भीयस्स खलु भो! पव्वज्जा सरणं उक्कंट्ठियस्स सद्देसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स भेसज्जं माइयस्स रहस्सं अभिजुत्तस्स पच्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउ-कामस्स पवहणकिच्चं परं अभिउंजिउकामस्स सहायकिच्चं खंतस्स दंतस्स जिइंदियस्स एत्तो एगमवि न भवइ ।। तए णं से पोट्टिले देवे तयलिपुत्ते अमच्चं एवं वयासी-सुदु णं तुमं तेयलिपुत्ता एयमढे आयाणाहि त्ति कट्ट दोच्चपि तच्चपि एवं वयइ वइत्ता जामेव दिसिं पाउब्भए तामेव दिसिं पडिगए | ___ [१५५] तए णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने, तए णं तस्स तेयलिपुत्तस्स अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था- एवं खल अहं इहेव जंबुद्दीवे दीवे महाविदेहे वासे पोक्खलावईए विजए पोंडरीगिणीए रायहाणीए महापउमे नामं राया होत्था, तए णं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दसपुव्वाई अहिज्जित्ता० बहूणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए महासक्के कप्पे देवत्ताए उववण्णे | तए णं हं ताओ देवलोगाओ आउक्खएणं० जाव इहेव तेयलिरे तेयलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पच्चायाए तं सेयं खलु मम पद्दिट्ठाई महव्वयाई सयमेव उवसंपज्जित्ता णं विहरित्तए- एवं संपेहेइ संपेहेत्ता सयमेव महव्वयाई आरुहेइ आरुहेत्ता जेणेव पमयवणे उज्जाणे तेणेव उवागच्छड उवागच्छित्ता असोगरवपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसण्णस्स अनुचिंतेमाणस्स पुव्वाहीयाई सामाइयमाइयाइं चोद्दसपुव्वाइं सयमेव अभिसमण्णागयाई ।। तए णं तस्स तेयलिप्त्तस्स अणगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माण खओवसमेणं कम्मरयविकरणकरं अपव्वकरणं पविट्ठस्स केवलवरनाणदंसणे समप्पन्ने । [१५६] तए णं तेयलिपुरे नयरे अहासन्नहिएहिं वाणमंतरेहिं देवेहिं देवीहि य देवदुंदुहीओ समाहयाओ दसद्धवण्णे कुसुमे निवाइए, चेलुक्खेवे दिव्वे गीयगंधव्वनिनाए कए यावि होत्था । [दीपरत्नसागर संशोधितः] [106] [६-नायाधम्मकहाओ] Page #108 -------------------------------------------------------------------------- ________________ तए णं से कणगज्झए राया इमीसे कहाए लद्धढे समाणे एवं वयासी-एवं खल तेयलिपत्ते मए अवज्झाए मुंडे भवित्ता पव्वइए तं गच्छामि णं तेयलिपुत्तं अणगारं वंदामि नमसामि वंदित्ता नमंसित्ता एयमद्वं च विणएणं भुज्जो-भुज्जो खामेमि-एवं सपेहेइ संपेहेत्ता प्रहाए चाउरंगिणीए सेणाए सद्धिं जेणेव पमयवणे उज्जाणे जेणेव तेयलिपत्ते अणगारे तेणेव उवागच्छइ उवागच्छित्ता तेयलिपत्तं वंदइ नमंसइ वंदित्ता नमंसित्ता एयमद्वं च णं विणएणं भुज्जो-भुज्जो खामेइ खामेत्ता नच्चासण्णे जाव पज्जुवासइ । तए णं से तेयलिपत्ते अणगारे कणगज्झयस्स रण्णो तीसे य महइमहालियाए परिसाए धम्म परिकहेइ, तए णं से कणगज्झए राया तेयलिपत्तस्स केवलिस्स अंतिए धम्म सोच्चा निसम्मा पंचाणव्वइयं सत्तसिक्खावइयं-वालसविहं सावगधम्म पडिवज्जइ पडिवज्जित्ता समणोवासए जाएअभिगयजीवाजीवे स्यक्खंधो-१, अज्झयणं-१४ तए णं तेयलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खल जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि | • पढमे सुयक्खंधे चोद्दसमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चोद्दसमं अज्झयणं समत्तं . . पन्नरसमं अज्झयणं-नंदीफले . [१५७] जइ णं भंते! समणेणं० चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्ते पन्नरसमस्स० के अढे पन्नत्ते? एवं खल जंबू! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पन्नभद्दे चेइए, जियसत्तू राया, तत्थ णं चंपाए नयरीए धणे नामं सत्थवाहे होत्था-अड्ढे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपत्थिमे दिसीभाए अहिच्छत्ता नाम नयरी होत्था-रिद्धत्थिमिय-समिद्धा वण्णओ तत्त णं अहिच्छत्ताए नयरीए कणगकेऊ नामं राया होत्था-महया वण्णओ । तए णं तस्स धन्नस्स सत्थवाहस्स अन्नया कयाइ पव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था-सेयं खल मम विपुलं पणियभंडमायाए अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए-एवं संपेहेइ संपेहेत्ता गणिमं च धरिमं च भेज्जं च पारिच्छेज्जं च चउव्विहं भंडं गेण्हइ गेण्हित्ता सगडी-सागडं सज्जेइ सज्जेत्ता सगडी-सागडं भरेइ भरेत्ता कोइंबिय-परिसे सद्दावेइ सद्दावेत्ता एवं वयासी गच्छह णं तब्भे देवाणप्पिया! चंपाए नयरीए सिंघाडग जाव पह-महापहपहेस् उग्घोसेमाणाउग्घोसेमाणा एवं वयह- एवं खल देवाणुप्पिया! घणे सत्थवाहे विप्लं पणियं आदाय इच्छइ अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए, तं जो णं देवाणप्पिया! चरए वा चीरिए वा चम्मखंडिए वा भिच्छंडे वा पंडुरंगे वा गोयमे वा गोव्वतिए वा गिहिधम्मे वा धम्मचिंतए वा अविरुद्ध-विरुद्ध-वड्ढसावग-रत्तपडनिग्गंथप्पभिई पासंडत्थे वा गिहत्थे वा घणेणं सत्थवाहेणं सद्धिं अहिच्छत्तं नयरिं गच्छइ तस्स णं घणे सत्थवाहे अच्छत्तगस्स छत्तगं दलयइ अनुवाहणस्स उवाहणाओ दलयई अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्खेवगस्स पक्खेवं दलयइ अंतरा वि य से पडियस्स वा भग्गलग्गस्स [दीपरत्नसागर संशोधितः] [107] [६-नायाधम्मकहाओ] Page #109 -------------------------------------------------------------------------- ________________ साहेज्जं दलयइ सुहंसुहेणं य अहिच्छत्तं संपावेइ त्ति कटु दोच्चंपि तच्चंपि घोसणं घोसेह घोसेत्ता मम एयमाणत्तियं पच्चप्पिणह ।। तए णं कोडुबियपुरिसा जाव वयासी-हंदि सुणंतु भगवंतो चंपानयरीवत्तव्वा बहवे चरगा वा जाव पच्चप्पिणंति, तए णं तेसिं कोऽबियपरिसाणं अंतिए एयमढे सोच्चा चंपाए नयरीए बहवे चरगा य जाव गिहत्था य जेणेव घणे सत्थवाहे तेणेव उवागच्छति । तए णं घणे सत्थवाहे तेसिं चरगाणं य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयड जाव अपत्थयणस्स पत्थयणं दलयइ दलयित्ता एवं वयासी-गच्छह णं तब्भे देवाणप्पिया चंपाए नयरीए बहिया अग्गज्जाणंसि ममं पडिवालेमाणा पडिवालेमाणा चिट्ठह, तए णं ते चरगा य जाव गिहत्था य धणेणं सत्थवाहेणं एवं वत्ता समाणा जाव चिट्ठति । तए णं घणे सत्थवाहे सोहणंसि तिहि-करण-नक्खत्तंसि विउलं असण-पाण-खाइम-साइम स्यक्खंधो-१, अज्झयणं-१५ उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ-जाव आमंतेइ आमंतेत्ता भोयणं भोयावेइ भोयावेत्त आपच्छड़ आपच्छित्ता सगडी-सागडं जोयावेइ जोयावेत्ता चंपाओ नयरीओ निग्गच्छइ निग्गच्छित्ता नाइविप्पगिटेहिं अद्धाणेहिं वसमाणे-वसमाणे सुहेहिं वसहि-पायरासेहिं अंगं जणवयं मज्झंमज्झेणं जेणेव देसग्गं तेणेव उवागच्छड़ उवागच्छित्ता सगडी-सागडं मोयावेइ सत्थनिवेसं करेइ करेत्ता कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एयं वयासी-तुब्भे णं देवाणुप्पिया! मम सत्थनिवेसंसि महया-महया सद्देणं उग्घासेमाणा-उग्घासेमाणा एवं वयह- एवं खलु देवाणुप्पिया! इमीसे आगामियाए छिण्णावायाए दीहमद्धाए अडवीए बहमज्झदेसभाए बहवे नंदिफला नामं रुक्खा-किण्हा जाव पत्तिया पुप्फिया फलिया हरिया रेरिज्जमाणा सिरीए अईवअईव उवसोभेमाणा चिट्ठति मणण्णा वण्णेणं० जाव मणण्णा फासेणं मणण्णा छायाए । तं जो णं देवाणप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा आहारेइ छायाए वा वीसमइ तस्स णं आवाए भद्दए भवइ तओ पच्छा परिणममाणा-परिणममाणा अकाले चेव जीवियाओ ववरोवेंति, तं मा णं देवाणप्पिया! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमठ, मा णं से वि अकाले चेव जीवियाओ ववरोविज्जि-स्सउ, तब्भे णं देवाणुप्पिया! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेह छायास् वीसमह त्ति घोसणं घोसेह घोसेत्ता जाव तमाणत्तिय पच्चप्पिणंति । तए णं घणे सत्थवाहे सगडी-सागडं जोएइ जोएत्ता जेणेव मंदिफला रुक्खा तेणेव उवागच्छइ उवागच्छित्ता तेसिं नंदिफलाणं अदूरसामंते सत्थनिवेसं करेइ करेत्ता दोच्चंपि तच्चंपि कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-तुब्भे णं देवाणुप्पिया मम सत्थनिवेसंसि महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-एए णं देवाणुप्पिया! ते नंदिफला रुक्खा किण्हा जाव मणण्णा छायाए तं जो णं देवाणप्पिया एएसिं नंदिफलाणं रूक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा आहारेइ जाव अकाले चेव जीवियाओ ववरोवेइ तं मा णं तुब्भे जाव दूरं दूरेणं परिहरमाणा वीसमह, मा णं अकाले चेव जीवियाओ ववरोविज्जिस्सह अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमह त्ति कट्ट घोसणं जाव पच्चप्पिणंति ।। तत्थ णं अत्थेगइया परिसा घणस्स सत्थवाहस्स एयमद्वं सद्दहति पत्तियंति रोयंति एयमद्रं सद्दहमाणा जाव तेसिं नंदिफलाणं दूरं दूरेणं परिहरमाणा-परिहरमाणा अण्णेसिं रुक्खाणं मूलाणि य जाव [दीपरत्नसागर संशोधितः] [108] [६-नायाधम्मकहाओ] Page #110 -------------------------------------------------------------------------- ________________ वीसमंति, तेसि णं आवाह नो भद्दए भवइ, तओ पच्छा परिणममाणा-परिणममाणा सुभरूवत्ताए जाव भुज्जो-भुज्जो परिणमंति । ___ एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पंचसु कामगुणेसु नो सज्जइ नो रज्जइ० से णं इह भवे चेव बहणं समणाणं० अच्चणिज्जे भवइ परलोए नो आगच्छति जाव वीईवस्सइ तत्थ णं जे से अप्पेगइया परिसा घणस्स एयमद्वं नो सद्दहति नो पत्तियंति नो रोयंति घणस्स एयमटुं असद्दहमाणा अपत्तियमाणा अरोयमाणा जेणेव ते नंदिफला तेणेव उवागच्छंति उवागच्छित्ता तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए भद्दए भवइ तओ पच्छा परिणममाणा-परिणममाणा जाव ववरोति । एवामेवं समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा० पव्वइए समाणे पंचसु कामगुणेसु सज्जइ जाव [संसारकंतारं भुज्जो-भुज्जो] अनुपरियट्टिस्सइ-जहा व ते पुरिसा | स्यक्खंधो-१, अज्झयणं-१५ तए णं से घणे सत्थवाहे सगडी-सागडं जोयावेइ जोयावेत्ता जेणेव अहिच्छत्ता नयरी तेणेव उवागच्छइ उवागच्छित्ता अहिच्छत्ताए नयरीए बहिया अग्गज्जाणे सत्थनिवेसं करेइ करेत्ता सगडी-सागडं मोयावेइ । तए णं से धणे सत्थवाहे महत्थं महग्घं महरिहं रायरिहं पाहुडं गेण्हइ गेण्हित्ता बहुपुरिसेहिं सद्धिं संपरिवुड़े अहिच्छत्तं नयरिं मज्झंमज्झेणं अनुप्पविसइ अनुप्पविसित्ता जेणेव कणगकेऊ राया तेणेव उगच्छइ उवागच्छित्ता करयल जाव वद्धावेइ वद्धावेत्ता तं महत्थं महग्धं महरिहं रायारिहं पाडुहं उवणेइ । तए णं से कणगकेऊ राया हद्वतुढे घणस्स सत्थवाहस्स तं महत्थं० जाव पडिच्छड़ पडिच्छित्ता धणं सत्यवाहं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता उस्सुक्कं वियरइ वियरित्ता पडिविसज्जेइ भंडविणिमयं करेइ करेत्ता पडिभंडं गेण्हइ गेण्हित्ता सुहंसुहेणं जेणेव चंपा नयरी तेणेव उवागच्छइ उवागच्छित्ता मित्त-नाइ० जाव अभिसमण्णागए विप्लाइं माणुस्सगाइं जाव विहरइ । तेणं कालेणं तेणं समएणं थेरागमणं धणे सत्थवाहे धम्म सोच्चा जेट्टपत्तं कुडुबे ठावेत्ता पव्वइए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता, बहुणि वासाणि सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता अण्णयरेसु देवलोएसु देवत्ताए उववण्णे महाविदेहे वासे सज्झिहिइ जाव अंतं करेहिइ । एवं खलु जंबू! समणेणं भगवया महावीरेणं० पन्नरसमस्स नायज्झयणस्स अयमढे पन्नत्ते त्ति बेमि । • पढमे सुयक्खंधे पन्नरसमं अज्झयणं समत्तं . मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नरसमं अज्झयणं समत्तं . • सोलसमं अज्झयणं-अवरकंका . [१५८] जइ णं भंते समणेणं भगवया महावीरेणं० पन्नरसमस्स नायज्झयणस्स अयमढे पन्नत्ते सोलसमस्स णं भंते! नायज्झयणस्स के अढे पन्नत्ते? एवं ख जंबू! तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागहे नाम [दीपरत्नसागर संशोधितः] [109] [६-नायाधम्मकहाओ] Page #111 -------------------------------------------------------------------------- ________________ उज्जाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति तं जहा- सोमे सोमदते सोमभईअड्ढा जाव अपरिभूया रिउव्वेय-जउव्वेय-सामवेय-अथव्वणवेय जाव सुपरिनिट्ठिया । तेसि णं माहणाणं तओ भारियाओ होत्था, तं जहा- नागसिरी भयसिरी जक्खसिरीसुकुमालपाणियायाओ जाव तेसि णं माहणाणं इट्ठाओ० विउले माणस्सए जाव विहरंति ।। तए णं तेसि माहणाणं अण्णया कयाइ एगयओ समवागयाणं जाव इमेयारूवे मिहो कहासमल्लावे समप्पज्जित्था, एवं खल देवाणप्पिया! अम्हं इमे विउले धणे-जाव सावएज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं तं सेयं खलु अम्हं देवाणुप्पिया! अण्णमण्णस्स गिहेसु कल्लाकल्लिं विपुलं असणं-जाव-साइमं उवक्खडेउं परिभुजेमाणाणं विहरित्तए अण्णमण्णस्स एयमढे पडिसुणेति, कल्लाकल्लिं अण्णमण्णस्स गिहेसु विपुलं असण-पाण-खाइम-साइमं उवक्खडावेंति उवक्खडावेत्ता परिभंजेमाणा विहरति । तए णं तीसे नागसिरीए माहणीए अण्णया कयाइ भोयणवारए जाए यावि होत्था तए णं सा स्यक्खंधो-१, अज्झयणं-१६ नागसिरी विपुलं असण-पाण-खाइम-साइमं उवक्खडेइ (२) एगं महं सालइयं तित्तालाउयं बहुसंभारसंजुत्तं नेहावगाढं उवक्खडेइ एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अखज्जं विसभूयं जाणित्ता एवं वयासी- धिरत्थु णं मम नागसिरीए अधन्नाए अपुन्नाए दूभगाए दूभगसत्ताए दूभगनिंबोलियाए जाए णं मए सालइए तित्तालउए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबह्दव्वक्खए नेहक्खए य कए तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्संति तं जाव ममं जाउयाओ न जाणति ताव मम सेयं एयं सालइयं तित्तालाउयं बहसंभारसंभियं नेहावगाढं एगंते गोवित्तए अन्नं सालाइयं महरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेइ संपेहेत्ता तं सालतियं जाव गोवेइ, अन्नं सालतियं महरालाउयं उवक्ख डेइ, तेसिं माहणाणं ण्हायाणं जाव सुहासणवरगयाणं तं विप्लं असण-पाण-खाइम-साइमंपरिवेसेइ, तए णं ते माहणा जिमियभत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था तए णं ताओ माहणीओ व्हायाओ जाव विभूसियाओ तं विप्लं असण. आहारेंति (२) जेणेव सयाइं गिहाइं तेणेव उवागच्छंति उवागच्छित्ता सकम्मसंपउत्ताओ जायाओ । [१५९] तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जाव बहपरिवारा, जेणेव चंपा नयरी जेणेव सभूमिभागे उज्जाणे तेणेव उवागच्छंति उवागच्छित्ता अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया । तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरूई नामं अणगारे ओराले जाव तेयलेस्से मासं मासेणं खममाणे विहरइ, तए णं से धम्मरूई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बीयाइ पोरिसीए झाणं झियाइ एवं जहा गोयमसामी तहेव भायणाई ओगाहेइ, तहेव धम्मघोसं थेरं आपुच्छड़ जाव चंपाए नयरीए उच्च-नीयमज्झिमाई कुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अनुपविढे । तए णं सा नागसिरी माहणी धम्मरूई एज्जमाणं पासइ पासित्ता तस्स सालइयस्स तित्तक-डुयस्स बहुसंभारसंभियस्स नेहावगाढस्स निसिरणछायाए हहतुट्ठा उठाए उढेइ उद्वेत्ता जेणेव भत्तघरे [दीपरत्नसागर संशोधितः] [110] [६-नायाधम्मकहाओ] Page #112 -------------------------------------------------------------------------- ________________ तेणेव उवागच्छड़ उवागच्छित्ता तं सालाइयं तित्तकडुयं च जाव बहुनेहं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तए णं से धम्मरूई अमगारे अहापज्जत्तमित्ति कट्ट नागसिरीए माहणीए गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता चपाए नयरीए मज्झं-मज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेव उवागच्छद धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ पडिदंसेत्ता अन्नपाणं करयलंसि पडिदंसेइ । तए णं धम्मघोसा थेरा तस्स सालइयस्स० नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालइयाओ० नेहावगाढाओ एगं बिंदुयं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखज्जं अभोज्जं विसभूयं जाणित्ता धम्मरुइं अणगारं एवं वयासी- जड़ णं तमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुम अकाले चेव जीवियाओ ववरोविज्जसि, तं मा णं तुम गुप्पिया! इमं सालइयं जाव आहारेसि, मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, तं गच्छह णं तुम देवाणुप्पिया! इमं सालइयं० एगंतमणावाए अचित्ते थंडिले परिद्ववेहि (२) अण्णं फास्यं एसणिज्जं असण-पाण-खाइम-साइम पडिगाहेत्ता आहारं आहारहि । सुयक्खंधो-१, अज्झयणं-१६ तए णं से धम्मरूई अणगारे धम्मघोसेणं थेराणं एवं वृत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिलं पडिलेहेइं पडिलेहेत्ता तओ सालइयाओ० जाव एग बिंदुगं गहाय थंडिलंसि निसिरइ, तए णं तस्स सालइयस्स [तित्तकडुयस्स बहुसंभारसंभियस्स] नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूयाणि जा जहा य णं पिपीलिगा आहारेइ सा तहा अकाले चेव जीवियाओ ववरोविज्जइ । तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- जइ ताव इमस्स सालइयस्स जाव एगंमि बिंदुगंमि पक्खित्तंमि अणेगाई पिपीलिगासहस्साई ववरोविजंति तं जइ णं अहं एयं सालइयं तित्तालउयं बहुसंभारसंभियं नेहावगाढं थंडिलंसि सव्वं निसिरामि, तो णं बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं वहकरणं भविस्सइ, तं सेयं खल ममेयं सालइयं जाव नेहावगाढं सयमेव आहारित्तए, ममं चेव एएणं सरीरएणं निज्जउ ति कट्ट । एवं संपेहेइ संपेहेत्ता महपोत्तियं पडिलेहेइ पडिलेहित्ता ससीसोवरियं कायं पमज्जेइ पमज्जेत्ता तं सालइयं तित्तकड्यं बह नेहावगाढं बिलमिय पन्नगभूएणं अप्पाणेणं सव्वं सरीरकोटुगंसि पक्खिवइ, तए णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स महत्तंतरेणं परिणमाणंसि सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा । तए णं से धम्मरूई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अघारणिज्जमित्ति कट्ट आयारभंडगं एगते ठवेइ ठवेत्ता थंडिलं पडिलेहेइ, दब्भसंथारगं संथरेइ, दब्भसंथारगं दुरूहइ, पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं० एवं वयासी- नमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुव्विं पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिं पिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाइयावं पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामि त्ति कट्ट आलोइय-पडिक्कंते समाहिपत्ते कालगए | [दीपरत्नसागर संशोधितः] [111] [६-नायाधम्मकहाओ] Page #113 -------------------------------------------------------------------------- ________________ तए णं ते धम्मघोसा थेरा धम्मरूई अणगारं चिरं गयं जाणित्ता समणे निग्गंथे सद्दावेंति सद्दावेत्ता एवं वयासी- एवं खल देवाणप्पिया! धम्मरूई अणगारे मासक्खमणापारणगंसि सालइयस्स जाव नेहावगाढस्स निसिरणट्ठयाए बहिया निग्गए चिराति तं गच्छह णं तुब्भे देवाणुप्पिया! धम्मरूइस्स अणगारस्स सव्वओ समंता मग्गण-गवेसणं करेह । तए णं ते समणा निग्गंथा जाव पडिसुणेति पडिसुणेत्ता धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गण-गवेसणं करेमाणा जेणेव थंडिले तेणेव उवागच्छंति उवागच्छित्ता धम्मरूइस्स अणगारस्स सरीरगं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति पासित्ता हा हा अहो! अकज्जमिति कट्ट धम्मरुईस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइयस्स आयारभंडगं गेहंति गेण्हित्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छति उवागच्छित्ता गमणागमणं पडिक्कमंति पडिक्कमित्ता एवं वयासी एवं खलु अम्हे तुब्भं अंतियाओ पडिनिक्खमामो सुभूमिमागस्स उज्जाणस्स परिपेरंतेणं धम्मरूइस्स अणगारस्स सव्वं जाव करेमाणा जेणेव थंडिले तेणेव उवागच्छामो जाव इहं हव्वमागया, तं कालगए णं भंते! धम्मरुई अणगारे इमे से आयारभंडए । सुयक्खंधो-१, अज्झयणं-१६ तए णं ते धम्मधोसा थेरा पव्वगए उवओगं गच्छंति समणे निग्गंथे निग्गंथीओ य सद्दावेंति सद्दावेत्ता एवं वयासी-एवं खलु अज्जो मम अंतेवासी धम्मरूई नामं अणगारे पगइभद्दए [पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दव-संपन्ने अल्लीणे भद्दए] विणीए मासंमासेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे जाव नागसिरीए माहणीए गिहे अनुपविटे, तए णं सा नागसिरी माहणी जाव तं निसिरइ, तए णं से धम्मरूई अणगारे अहापज्जत्तमित्ति कट्ट कालं अणवकंखेमाणे विहरति । से णं धम्मरूई अणगारे बहणि वासाणि सामण्णपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा उड्ढं जाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववण्णे, तत्थ णं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता, तत्थ णं धम्मरुईयस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पन्नत्ता, से णं धम्मरूई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ । [१६०] तं धिरत्थ् णं अज्जो! नागसिरीए माहणीए अधन्नाए अपण्णाए जाव निंबोलियाए जाए णं तहारूवे साह धम्मरूई अमगारे मासक्खमणपारणगंसि सालइएणं जाव नेहावगाढणं अकाले चेव जीवियाओ ववरोविए । तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमटुं सोच्चा निसम्म चंपाए सिंघाडग-तिग-जाव बहजणस्स एवमाइक्खंति धिरत्थु णं देवाणुप्पिया! नागसिरीए जाव भगनिंबोलियाए, जाए णं तहारूवे साह साहरूवे सालइएणं जाव जीवियाओ ववरोविए । तए णं तेसिं समणाणं अंतिए एयमहूँ सोच्चा निसम्म बहुजणो अण्णमण्णस्स एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ- धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविए तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति उवगच्छित्ता नागसिरिं माहणिं एवं वयासी- हं भो! नागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुन्नचाउद्दसे सिरी-हिरि-धिइ-कित्तिपरिवज्जिए धिरत्थु णं तव [दीपरत्नसागर संशोधितः] [112] [६-नायाधम्मकहाओ] Page #114 -------------------------------------------------------------------------- ________________ अधन्नाए अपन्नाए जाव निंबोलियाए, जाए णं तुमे तहारूवे साह साहरूवे धम्मरूई अणगारे मासखमणपारणगंसि सालइएणं जाव ववरोविए, उच्चावयाहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं निभच्छणाहिं निब्भंच्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तज्जेंति तालेंति तज्जित्ता तालित्ता सयाओ गिहाओ निच्छभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छुढा समाणी चंपाए नयरीए सिंघाडग-तियचउक्क-चच्चर-चउम्मह० बहजणेणं हीलिज्जमाणी खिसिज्जमाणी निदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी दंडीखंड-निवसणा खंडमल्लय-खंडघडग-हत्थगया फुट्ट-हडाहड-सीसा मच्छिया-चडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरइ ।। तए णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोगायंका पाउब्भूया तं जहा- सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसेहिं रोगायंकेहिं अभिभूया समाणी अट्ट-दुहट्टवसट्टा कालमासे कालं किच्चा छट्ठाए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएस् नरएस नेरइयत्ताए उववण्णा । सुयक्खंधो-१, अज्झयणं-१६ सा णं तओ अणंतरं उव्वट्टित्ता मच्छेस् उववण्णा तत्थ णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसं तेत्तीसं सागरोवमट्टिईएस् नेरइएस् नेरइयत्ताए उववण्णा, सा णं तओणंतरं उव्वट्टित्ता दोच्चपि मच्छेसु उववज्जइ, तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए दोच्चपि अहेसत्तमाए पुढवीए उक्कोसं तेत्तीससागरोवमट्ठिइएस् नेरइएस् नेरइयत्ताए उववज्जइ, सा णं तओहितो उवट्टित्ता तच्चपि मच्छेस् उववण्णा, तत्थ वि य णं सत्थवज्झा जाव कालं किच्चा दोच्चंपि छट्ठीए पढवीए उक्कोसं० तओणंतरं उव्वट्टित्ता उरगेस् एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभाए पढवीओ उव्वट्टित्ता सण्णीस् उववण्णा, तओ उव्वट्टित्ता जाव इमाइं खहयरविहाणाइं जाव अदुत्तरं च खरबायरपढविकाइयत्ताए तेस् अणेगसयसहस्सख्त्तो । [१६१] सा णं तओणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासं चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कच्छिंसि दारियत्ताए पच्चायाया, तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तए णं तीसे णं दारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फण्णं नामधेज्जं करेंति- जम्हा णं अम्हं एसा दारिया सुकुमालकोमलिया गयतालयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेज्जं सुकुमालियासुकमालिया । ___ तए णं तीसे दारियाए अम्मापियरो नामधेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तं जहा- खीरधाईए जाव गिरकंदमल्लीणा इव चंपगलया निव्वाए निव्वाधायंसि सुहंसुहेणं परिवड्ढइ, तए णं सा सूमालिया दारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था । [१६२] तत्थ णं चंपाए नयरीए जिणदत्ते नामं सत्थवाहे-अड्ढे० तस्स णं जिणदत्तस्स भद्दा भारिया-सूमाला इट्ठा जाव माणुस्सए कामभोगे पच्चणब्भवमाणा विहरइ, तस्स णं जिणदत्तस्स पत्ते भद्दाए भारियाए अत्तए सागरए नामं दारए-सुकुमालपाणिपाए जाव सुरूवे, तए णं से जिणदत्ते सत्थवाहे [दीपरत्नसागर संशोधितः] [113] [६-नायाधम्मकहाओ] Page #115 -------------------------------------------------------------------------- ________________ अण्णया कयाइ सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीईवयइ इमं च णं सूमालिया दारिया ण्हाया चेडिया-चक्कवाल-संपरिवुडा उप्पिं आगासतलगंसि कणगतिंदुसएणं कीलमाणी-कीलमाणी विहरइ । तए णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ पासित्ता सूमालियाए दारियाए रूवे य जोव्वणे य लावण्णे य जायविम्हए कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-एस णं देवाणुप्पिया! कस्स दारिया किं वा नामधेज्जं से? तए णं ते कोडुबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वुत्ता समाणा हट्ठतुट्ठा करयल जाव एवं वयासी-एस णं देवाणुप्पिया! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए भारियाए अत्तया सूमालिया नाम दारिया-सुकुमालपाणिपाया जाव उक्किट्ठा । तए णं जिणदत्ते सत्थवाहे तेसि कोइंबियाणं अंतिए एयमढे सोच्चा जेणेव सए गिहे तेणेव उवागच्छद उवागच्छित्ता बहाए जाव मित्त-नाइ-परिवड़े चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागए, तए णं से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एज्जमाणं पासइ पासित्ता आसणाओ अब्भुढेइ अब्भुद्वेत्ता आसणेणं उवनिमंतेइ उवनिमंतेत्ता आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी- भण देवाणुप्पिया! किमागमणपओयणं? | सयक्खंधो-१, अज्झयणं-१६ तए णं से जिणदत्ते सागरदत्तं एवं वयासी-एवं खलु अहं देवाणुप्पिया! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जइ णं जाणाह देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरदारगस्स, तए णं देवाणुप्पिया! भण किं दलयामो सुकं सूमालियाए? तए णं से सागरदत्ते सत्थवाहे जिणद्ततं सत्थवाहं एवं वयासी-एवं खलु देवाणप्पिया सूमालिया दारिया एगा एगजाया इट्ठा जाव किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं तं जड़ णं देवाणप्पिया! सागरए दारए मम घरजामाउए भवइ तो णं अहं सागरस्स समालियं दलयामि, तए णं से जिणदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वृत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सागरगं दारगं सद्दावेइ सद्दावेत्ता एवं वयासी-एवं खल पत्ता! सागरदत्ते सत्थवाहे मम एवं वयासी-एवं खल देवाणप्पिया! सूमालिया दारिया-इट्ठा तं चेव तं जइ णं सागरए दारए मम घरजामाउए भवइ तो णं दलयामि, तए णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए, तते णं जिणदत्ते सत्थवाहे अन्नया कयाइ सोहणंसि तिहि-करण-नक्खत्त-महंत्तसि विपलं असण-पाण-खाइम-साइमं उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ-जाव सम्माणेत्ता सागरं दारगं हायं जाव सव्वालंकारविभुसियं करेइ करेत्ता पुरिसहस्सवाहिणीयं सीयं दुरूहावेइ दुरूहावेत्ता मित्त-नाइ-जाव परिवुडे सव्विड्ढीए सयाओ गिहाओ निग्गच्छइ निग्गच्छित्ता चंपं नयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छड उवागच्छित्ता सीयाओ पच्चोरूहइ पच्चोरूहित्ता सागरगं दारगं सागरदत्तस्स सत्थवाहस्स उवणेइ । तए णं से सागरदत्ते सत्थवाहे विप्लं असण-पाण-साइम-खाइमं उवक्खडावेइ उवक्खडावेत्ता जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहवेइ दुरूहावेत्ता सेयापीएहिं कलसेहिं मज्जावेइ मज्जावेत्ता अग्गिहोम करावेइ करावेत्ता सागरगं दारयं समालियए दारियाए पाणिं गेण्हावेइ । [दीपरत्नसागर संशोधितः] [114] [६-नायाधम्मकहाओ] Page #116 -------------------------------------------------------------------------- ________________ [१६३] तए णं सागरए सूमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेइं, से जहानामए-असिपत्ते इ वा जाव मुम्मरे इ वा जाव एत्तो अणिद्वतराए चेव जाव पाणिफासं पडिसंवेदेइ, तए णं से सागरए अकामए अवसव्वसे महत्तमेत्तं संचिट्ठइ, तए णं सागरदत्ते सत्थवाहे सागरस्स अम्मापियरो मित्त-नाइ० विपलेणं असण-पाण-खाइम-साइमं पुप्फ-वत्थ जाव सम्माणेत्ता पडिविसज्जेइ । तए णं सागरए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छद उवागच्छित्ता समालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तए णं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेइ से जहानामए-असिपत्ते इ वा जाव एत्तो अमणामतरागं चेव अंगफासं पच्चणब्भवमाणे विहरइ, तए णं स सागरए दारए सूमालियाए दारियाए अंगफासंअसहमाणे अवसव्वसे मुहत्तमेत्तं संचिट्ठइ तए णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाओ उढेइ उद्वेत्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता सयणिज्जसि निवज्जइ । तए णं सा सूमालिया दारिया तओ महत्तंतरस्स पडिबुद्धा समाणी पइंव्वया पइमणरत्ता पई पासे अपस्समाणी तलिमाओ उढेइ उद्वेत्ता जेणेव से सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता सागरस्स पासे अनुवज्जइ, तए णं से सागरदारए सूमालियाए दारियाए दोच्चपि इमं एयारूवे अंगफासं पडिसंवेदेइ जाव अकामए अवसव्वसे मुहुत्तमेतं संचिट्ठइ, तए णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सुयक्खंधो-१, अज्झयणं-१६ सयणिज्जाओ उद्वेइ उद्वेत्ता वासघरस्स दारं विहाडेइ विहाडेत्ता मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । [१६४] तए णं सा सूमालिया दारिया तओ मुहत्तंतरस्स पडिबुद्धा पतिव्वया जाव अपासमाणी सयणिज्जाओ उढेइ सागरस्स दारगस्स सव्वओ समंता मग्गण-गवेसणं करेमाणी-करेमाणी वासघरस्स दारं विहाडियं पासइ पासित्ता एवं वयासी- गए णं से सागरए त्ति कट्ट ओहयमणसंकप्पा जाव झियायइ, तए णं सा भद्दा सत्थवाही कल्लं पाउप्पभायाए० दासचेडिं सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तमं देवाणप्पिए! वहवरस्स मुहधोवणियं उवणेहिं, तए णं सा दासचेडी भद्दाए सत्थवाहीए एवं वृत्ता समाणी एयमहूँ तहत्ति पडिसणेइ पडिसणेत्ता महधोवणियं गेण्हइ गेण्हित्ता जेणेव वासघरे तेणेव उवागच्छड उवागच्छित्ता सूमालियं दारियं जाव झियायमाणिं पासइ पासित्ता एवं वयासी-किण्णं तमं देवाणप्पिए ओहमयणंसकप्पा जाव झियाहि । तए णं सा सूमालिया दारिया तं दासचेडिं एवं वयासी-एव खलु देवाणुप्पिए! सागरए दारए ममं सुहपसत्तं जाणित्ता मम पासाओ उद्वेइ उद्वेत्ता वासघरद्वारं अवंगणेइ जाव पडिगए तए णं अहं तओ मुहुत्तंतरस्स पडिबुद्धा जाव विहाडियं पासामि पासित्ता गए णं से सागरए ति कट्ठ ओहयमणसंकप्पा जाव झियायामि, तए णं सा दासचेडी सूमालिये दारियाए एयमहूँ सोच्चा जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ उवागच्छित्ता सागरदत्तस्स एयमढे निवेदेइ । तए णं से सागरदत्ते दासचेडीए अंतिए एयमहूँ सोच्चा निसम्म आसुरुत्ते० जाव जेणेव जिणदत्तस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ उवागच्छित्ता जिणदत्तं सत्थवाहं एवं वयासी- किण्णं देवाणुप्पिया! एयं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जण्णं सागरए दारए सूमालियं दारियं अदिट्ठदोसवडियं पइव्वयं विप्पजहाय इहमागए बहूहिं खिज्जणियाहि य रूंटाणियाहि य उवालभइ । [दीपरत्नसागर संशोधितः] [115] [६-नायाधम्मकहाओ] Page #117 -------------------------------------------------------------------------- ________________ तए णं जिणदत्ते सागरदत्तस्स सत्थवाहस्स एयमढे सोच्चा जेणेव सागरए तेणेव उवागच्छड़ उवागच्छित्ता सागरयं दारुयं एवं वयासी-ट्ठ णं पत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमाते, तेणं तं गच्छह णं तमं पत्ता! एवमवि गए सागरदत्तस्स गिहे, तए णं से सागरए दारए जिणदत्तं सत्थवाहं एवं वयासी-अवियाइं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वेहाणसं वा गिद्धपटुं वा पव्वज्जं वा विदेसगमणं वा अब्भवगच्छेज्जा नो खल अहं सागरदत्तस्स गिहं गच्छेज्जा । तए णं से सागरदत्ते सत्थवाहे कुडुतरियाए सागरस्स एयमटुं निसामेइ निसामेत्ता लज्जिए विलीए विड्डे जिणदत्तस्स सत्थवाहस्स गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छड़ उवागच्छित्ता सुकुमालियं दारियं सद्दावेइ सद्दावेत्ता अंके निवेसइ निवेसेत्ता एवं वयासीकिण्णं तव पत्ता सागरएणं दारएणं मक्का?, अहं णं तमं तस्स दाहामि जस्स णं तुम इट्ठा जाव मणामा भविस्ससि त्ति सूमालियं दारिय ताहिं इट्ठाहिं० वग्गूहि समासासेइ समासासेत्ता पडिविसज्जेइ । तए ण से सागरदत्ते सत्थवाहे अण्णया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे-ओलोएमाणे चिट्ठइ, तए णं स सागरदत्ते एगं महं दमगपरिसं पासइ दंडिखंड-निवसणं खंडमल्लगखंडधडग-हत्थगयं फुट्ट-हडाहड-सीसं मच्छियासहस्सेहिं अन्निज्जमाणमग्गं तए णं से सागरदत्ते सत्थवाहे कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया! एयं दमग-पुरिसं विपुलेणं सयक्खंधो-१, अज्झयणं-१६ असण-पाण-खाइम-साइमेणं पलोभेहि गिहं अनुप्पवेसेह अनुप्पवेसेत्ता खंडमल्लगं खंडधडगं च से एगते एडेह एडेत्ता अलंकारियकम्म कारेह पहायं कयबलिकम्मं जाव सव्वालंकारविभूसियं करेह करेत्ता मण्ण्णं असणं० भोयावेह, मम अंतियं उवणेह । तए णं ते कोडुबियपुरिसा जाव पडिसुर्णेति पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छंति उवागच्छित्ता तं दमगं असण-पाण-खाइम-साइमेण उवप्ललोभेति उवप्पलोभेत्ता सयं गिहं अनप्पवेसंति अनप्पवेसित्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपरिस्स एगते एउंति, तए णं से दमगे तंसि खंडमल्लगंसि खंडधडगंसि य एडिज्जमाणंसि महया-महया सद्देणं आरसइ तए णं से सागरदत्ते सत्थवाहे तस्स दमगपरिसस्स तं महया-महया आरसिय-सई सोच्चा निसम्म कोडंबियपरिसे एवं वयासीकिन्नं देवाणप्पिया एस दमगपरिसे महया-महया सद्देणं आरसइ? तए णं ते कोइंबियपरिसा एवं वयंति-एस णं सामी तंसि खंडमल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया-महया सद्देणं आरसइ । तए णं से सागरदत्ते सत्थवाहे ते कोडुबियपुरिसे एवं वयासी-मा णं तुब्भे देवाणुप्पिया! एयस्स दमगस्स तं खंडं जाव एडेह पासे से ठवेह जहा णं पत्तियं न भवइ, ते वि तहेव ठवेंति ठवेत्ता० तस्स दमगस्स अलंकारियकम्मं करेंति करेत्ता सयपागसहस्सपागहिं तेल्लेहिं अब्भंगेति अब्भंगिए समाणे सुरभिणा गंधट्टएणं गायं उव्वटेंति उव्वदृत्ता उसिणोदग-गंधोदएणं ण्हाणेति सीओदगेणं ण्हाणेति पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेंति लूहेत्ता हंसलक्खणं पडगसाडगं परिसुति, सव्वालंकारविभूसियं करेंति, विप्लं असण-पाण-खाइम-साइमं भोयाति भोयावेत्ता सागरदत्तस्स उवणेति । तए णं से सागरदत्ते सत्थवाहे सूमालियं दारियं ण्हायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरियं एवं वयासी- एस णं देवाणुप्पिया! मम धूया इट्ठा कंता पिया मणुण्णा मणामा एयं णं अहं तव [दीपरत्नसागर संशोधितः] [116] [६-नायाधम्मकहाओ] Page #118 -------------------------------------------------------------------------- ________________ भारियत्ताए दलयामि भद्दिया भद्दओ भवेज्जासि, तए णं से दमगपुरिसे सागरदत्तस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता सूमालियाए दारियाए सद्धिं वासघरं अनुपविसइ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जइ, तए णं से दमगपुरिसे सूमालियाए इमेयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुट्ठेइ अब्भुट्टेत्ता वासघराओ निग्गच्छइ निग्गच्छित्ता खंडमल्लगं खंडघडगं च गाय मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए, तए णं सा सूमालिया जाव गए णं से दमपुरिति कट्टु ओहयमणसंकप्पा जाव झियायइ । [ १६५ ] तए णं सा भद्दा कल्लं पाउप्पभायाए रयणीए० जाव दासचेडिं सद्दावेइ सद्यावेत्ता एवं वयासी- जाव सागरदत्तस्स एयमहं निवेदेइ, तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता सूमालियं दारियं अंके निवेसेइ निवेसेत्ता एवं वयासी- अहो णं तुमं पुत्ता! पुरापोराणाणं जाव पच्चणुब्भवमाणी विहरसि, तं मा णं तुमं पुत्ता ! ओहयमणसंकप्पा जाव झियाहि तु णं पुत्ता! मम महाणसंसि विपुलं असणं जहा पुट्टिला जाव परिभाएमाणी विहराहि । तए णं सा सूमालिया दारिया एयमद्वं पडिसुणेइ पडिसुणेत्ता कल्लाकल्लिं महाणसंसि विपुलं असणं० जाव परिभाएमाणी विहरड् तेणं कालेणं तेणं समएणं गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेलिणाए सुव्वयाओ तहेव समोसड्ढाओ तहेव संघाडओ जाव अणुपविट्ठे तहेव जाव सूमालिया पडिलाभेत्ता एवं वयासी-एवं खलु अज्जाओ! अहं सागरस्स अणिट्ठा जाव अमणामा नेच्छइ णं सागरए दारए मम नामं जाव परिभोगं वा, जस्स जस्स वि य णं देज्जामि तस्स - तस्स वि य णं अणिट्ठा जाव अमणामा भवामि, सुयक्खंधो-१, अज्झयणं-१६ तुब्भे य णं अज्जाओ बहुनायाओ एवं जहा पुट्टिला जाव उवलद्धपुव्वे जेणं अहं सागरस्स दारगस्स इट्ठा कंता भवेज्जामि | तए णं ताओ अज्जाओ तहेव भणति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं सत्थवाहं आपुच्छत्ति जाव गोवालियाणं अज्जाणं अंतिए पव्वइया, तए णं सा सूमालिया अज्जा जायाइरियासमिया जाव गुत्तबंभयारिणी बहूहिं चउत्थ-छट्ठट्ठम-जाव विहरइ । त णं सा सूमालिया अज्जा अन्नया कयाइं जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ उवागच्छित्ता वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुण्णाया समाणी चंपाए नयरीए बाहिं सुभूमिभागस्स उज्जाणस्स अदूरसामंते छछट्टेणं अनिक्खित्तेणं तवोकम्मेण सूराभिमुही आयावेमाणी विहरत्तए । तणं ताओ गोवालियाओ अज्जाओ सूमालियं अज्जं एवं वयासी- अम्हे णं अज्जो ! समणीओ निग्गंथीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पड़ बहिया गामस्स वा जाव सण्णिवेसस्स वा छटुंछटेणं जाव विहरत्तिए कप्पड़ णं अम्हं अंतो उवस्सयस्स वइपरिक्खितस्स संघाडिबद्धिये णं समतलपड्याए आयावेत्तए, तए णं सा सूमालिया गोवालियाए एयमहं नो सद्दहइ नो पत्तियइ नो रोएइ एयमट्ठ असद्दहमाणी अपत्तियमाणी अरोयमाणी सुभूमिभागस्स उज्जाणस्स अदूरसामंते छछट्टेणं जाव विहरइ । [१६६] तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसइ, नरवइ दिन्नवियारा अम्पापियइ निययनिप्पिवासा वेसविहार-कय-निकेया नाणाविह अविणयप्पहाणा अड्ढा जाव अपरिभूया । [दीपरत्नसागर संशोधितः ] [117] [६-नायाधम्मकहाओ] Page #119 -------------------------------------------------------------------------- ________________ तत्थ णं चंपाए देवदत्ता नामं गणिया होत्था, सूमाला जहा अंड-नाए, तए णं तीसे ललियाए गोट्ठीए अण्णया कयाइ पंच गोहिल्लगपरिसा देवदत्ताए गणिये सद्धिं सभूभिभागस्स उज्जायणस्स उज्जाणसिरिं पच्चणब्भवमाणा विहरंति, तत्थ णं एगे गोद्विल्लगपरसे देवदत्तं गणियं उच्छंगे घरेड एगे पिट्ठओ आयवत्तं धरेइ एगे पुप्फपूरगं रएइ एगे पाए रएइ एगे चामरूक्खेवं करेइ । तए णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहिं गोहिल्लरिसेहिं सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणिं पासइ पासित्ता इमेयारूवे संकप्पे समुप्पज्जित्था- अहो णं इमा इत्थिया पापोराणाणं जाव कम्माणं जाव विहरइ, तं जड़ णं केइ इमस्स सुचरियस्स तव-नियमबंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उरालाइं जाव विहरिज्जामि त्ति कट्ट नियाणं करेइ करेत्ता आयावणभूमीओ पच्चोरुहइ । [१६७] तए णं सा सूमालिया अज्जा सरीरबाउसिया जाया यावि होत्था, अभिक्खणंअभिक्खणं हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराइं धोवेइ कक्खंतराइं धोवेइ गज्झंतराई धोवेइ जत्थ णं ठाणं वा सेज्जं वा निसीहियं वा चेएइ तत्थ वि य णं पुव्वामेव उदएणं अब्भुक्खेत्ता तओ पच्छा ठाणं वा सेज्जं वा निसीहियं वा चेएइ । तए णं ताओ गोवालियाओ अज्जाओ सूमालियं अज्जं एवं वयासी- एवं खल अज्जे अम्हे समणीओ निग्गंथीओ इरियासमियाओ जाव बंभचेरधारिणीओ नो खल कप्पड़ अम्हं सरीरबाउसियाए होत्तए, तमं च णं अज्जे सरीरबाउसिया अभिक्खणं-अभिक्खणं हत्थे धोवेसि जाव चेएसि, तं तुम णं देवाणप्पियए! एयस्स ठाणस्स आलोएहिं जाव पडिवज्जाहि तए णं सा सूमालिया गोवालियाणं अज्जाणं स्यक्खंधो-१, अज्झयणं-१६ एयमटुं नो आढाइ नो परियाणाइ अणाढायमाणी अपरियाणमाणी विहरइ । तए णं ताओ अज्जाओ सूमालियं अज्जं अभिक्खणं-अभिक्खणं हीलेंति जाव परिभवंति, अभिक्खणं-अभिक्खणं एयमटुं निवारेंति तए णं तीसे समालियाए समणीहिं निग्गंथीहि हीलिज्जमाणीए जाव निवारिज्जमाणीए इमेयारूवे अज्झत्थिए जाव सम्प्पज्जित्था, जया णं अहं अगारवासमज्झे वसामि तया णं अहं अप्पवसा, जया णं अहं मंडा भवित्ता पव्वइया तया णं अहं परवसा, पव्विं च णं ममं समणीओ आढ़ति परिजाणंति इयाणिं नो आढ़ति नो परिजाणंति तं सेयं खलु मम कल्लं पाउप्पभायाए० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता कल्लं पाउप्पभायाए० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरइ । तए णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणं-अभिक्खणं हत्थे धोवेइ एइ तत्थ वि य णं पासत्था पासत्थिविहारिणी ओसन्ना ओसन्नविहारिणी कुसीला कुसीलविहारिणी संसत्ता संसत्तविहारिणी बहण वासाणि सामण्णपरियागं पाउणइ० अद्धमासियाए संलेहणाए० तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्थेगइयाणं देवीणं नवपलिओवमाइं ठिई पन्नत्ता, तत्थ णं समालियाए देवीए नवपलिओवमाइं ठिई पन्नत्ता । [दीपरत्नसागर संशोधितः] [118] [६-नायाधम्मकहाओ] Page #120 -------------------------------------------------------------------------- ________________ [१६८] तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे भारहे वासे पंचालेस् जणवएस् कंपिल्लपुरे नाम नयरे होत्था- वण्णओ, तत्थ णं दुवए नाम राया होत्था-वण्णओ, तस्स णं चुलणी देवी, धद्वज्जुणे कुमारे जुवराया । _तए णं सा सूमालिया देवी ताओ देवलोगाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुवयस्स रण्णो चुलणीए देवीए कुच्छिंसि दारियत्ताए पच्चायाया तए णं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया, तए णं तीसे दारियाए निव्वत्तबारसाहियाए इमं एयारूवं नामं० जम्हा णं एसा दारिया दुपयस्स रण्णो चुलणीए देवीए अत्तया तं होउ णं अम्हं इमीसे दारियाए नामधेज्जे दोवई तए णं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फन्न नामधेज्जं करेंति-दोवई-दोवई । तए णं सा दोवई दारिया पंचधाईपरिग्गहिया जाव गिरिकंदरमल्लीणा इव चंपगलया निवाय-निव्वाघायंसि सुहंसुहेणं परिवड्ढइ तए णं सा दोवई रायवरकन्ना उम्मक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था, तए णं तं दोवइं रायवरकन्नं अण्णया कयाइ अंतेउरियाओ पहायं जाव सव्वालंकारविभूसियं करेंति करेत्ता वयस्स रण्णो पायवंदियं पेसेंति, तए णं सा दोवई रायवरकण्णा जेणेव दुवए राया तेणेव उवागच्छद उवागच्छित्ता दुवयस्स रण्णो पायग्गहणं करेइ । तए णं से दुवए राया दोवई दारियं अंके निवेसेइ निवेसेत्ता दोवईए रायवरकन्नाए रूवे य जोवण्णे य लावण्णे य जायविम्हए दोवइं रायवरकन्नं एवं वयासी- जस्स णं अहं तुमं पुत्ता! रायस्स वा ज्वरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुम सहिया वा दहिया वा भवेज्जासि तए णं ममं जावज्जीवाए हिययदाहे भविस्सइ, तं णं अहं तव पत्ता! अज्जायए सयंवरयं वियरामि, अज्जयाए णं तुम दिन्नं सयंवरा जं णं तमं सयमेव रायं वा जवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइ त्ति कट्ट ताहिं सयक्खंधो-१, अज्झयणं-१६ इट्ठाहिं जाव आसासेइ आसासेत्ता पडिविसज्जेइ । [१६९] तए णं से दुवए राया दूयं सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! बारवइं नयरिं तत्थ णं तुम कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामोक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुन्नपामोक्खाओ अद्भुट्ठाओ कुमारकोडीओ संबपामोक्खओ सहि दुदंतसाहस्सीओ वीरसेणपामोक्खाओ एक्कवीसं वीरपरिससाहस्सीओ महासेण पामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अण्णे य बहवे राईसर-तलवर-माइंबिय-कोइंबिय-इब्भ-सेट्ठि-सेणावइसत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्धावेहि वद्धावेत्ता एवं वयाहि __एवं खलु देवाणउप्पिया! कंपिल्लपुरे नयरे दुवयस्स रण्णो धूयाए चूलणीए अत्तयाए धद्वज्जुणकुमारस्स भइणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ तं णं तुब्भे दुवयं रायं अनुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह, तए णं दूए करयल कट्ट वयस्स रण्णो एयमढे पडिसुएइ पडिसणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता कोइंबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया चाउग्धंट आसरहं जुत्तामेव उवद्ववेह ते वि तहेव उवट्ठवेंति, [दीपरत्नसागर संशोधितः] [119] [६-नायाधम्मकहाओ] Page #121 -------------------------------------------------------------------------- ________________ तए णं से दूए हाए जाव अप्पमहग्घाभरणालंकियसरीरे चाउग्घंटं आसरहं दुरूहइ दुरुहिता बहूहिं पुरिसेहिं-सण्णद्ध-जाव गहियाउह-पहरजेहिं-सद्धिं संपरिवुडे कंपिल्लपुरं नयरं मज्झमज्झेणं निग्गच्छइ, पंचालजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ उवागच्छित्ता सुरट्ठाजणवयस्स मज्झंमज्झेणं जेणेव बारवई नयरी तेणेव उवागच्छइ उवागच्छित्ता बारवइं नयरिं मज्झंमज्झेणं अनुप्पविसइ अनुप्पविसित्ता जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंटं आसरहं ठावेइ ठावेत्ता रहाओ पच्चोरूहइ पच्चोरूहित्ता मणुस्सवग्गुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ उवागच्छित्ता कण्हं वासुदेवं समुद्दविजयपामोक्खे य दस दसारे जाव छपनप्नं बहलवगसाहस्सीओ करयल तं चेव जाव समोसरह । तणं से कहे वासुदेवे तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म ह जावहिय तं दूयं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ । तए णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी - गच्छहणं मं देवाणुप्पिया! सभाए सुहम्माए सामुदाइयं भेरिं तालेहि, तए णं से कोडुंबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता जेणेव सभाए सुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ उवागच्छित्ता सामुदाइयं भेरिं महया - महया सद्देणं ताइ । तणं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महासेणपोक्खाओ छप्पन्नं बलवगसाहस्सीओ पहाया जाव विभूसिया जहा विभवइढिसक्कार-समुदणं अप्पेगइया हयगया जाव पायविहारचारेणं जेणेव कण्हे वासुदेव तेणेव उवागच्छंतिं उवागच्छित्ता करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धावेंति । तणं से कहे वासुदेवे कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह हय-गय- जाव पच्चप्पिणंति, तए णं से कण्हे वासुदेवे जेणेव मज्जणधरे तेणेव उवागच्छइ उवागच्छित्ता समत्तजाला - कुलाभिरामे जाव अंजणगिरिकूडसन्निभं सुयक्खंधो-१, अज्झयणं-१६ गयवइं नरवई दुरूढे । तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव अणंगसेणापामोक्खा अनेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सव्विड्ढीए जाव रवेणं बारवइं नयरिं मज्झमज्झेणं निग्गच्छइ निग्गच्छित्ता सुरट्ठाणजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छन् उवागच्छित्ता पंचालजणवयस्स मज्झंमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणा । [१७०] तए णं से दुवए राया दोच्चं पि दूयं सद्दावेइ सद्यावेत्ता एवं वयासी गच्छहणं मं देवाणुप्पिया! हत्थिणाउरं नयरं तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिट्ठिलं भीमसेणं अज्जुणं नउलं सहदेवं दुज्जोहणं भाइसय-समग्गं गंगेयं विदुरं दोणं जयद्दहं सउणिं कीवं आसत्थामं करयल० जाव कट्टु त समोसरह! तए णं से दूए एवं वयासि जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए । एएणेव कमेणं - तच्चं दूयं० चंपं नयरिं तत्थ णं तुमं कण्हं अंगराय सेल्लं नंदिरायं करयल तहेव जाव समोसरह चउत्थं दूयं सुत्तिमहं नयरिं तत्थ सिसुपालं दमघोससुयं पंचभाइसय संपरिवुडं करयल तहेव जाव समोसरह| पंचमं दूयं० हत्थिसीसं नयरिं तत्थ णं तुमं दमदंतं रायं करयल तहेव जाव [दीपरत्नसागर संशोधितः] [120] [६-नायाधम्मकहाओ] Page #122 -------------------------------------------------------------------------- ________________ समोसरह| छट्टं दूयं० महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह, सत्तमं दूयं० रायगिहं नयरिं, तत्थ णं तुमं सहदेवं जरासंधसुयं करयल जाव समोसरहा अट्ठमं दूयं० कोडिण्णं नयरं तत्थ णं मं रूप्पिं भेसगसुयं० करयल तहेव जाव समोसरहा नवमं दूयं० विराटं नयरं तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरहा दसमं दूयं अवसेसेसु गामागरनगरेसु अणेगाइं रायसहस्साइं जाव समोसरह I तणं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह । तए णं ताइं अनेगाई रायसहस्साइं तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ठ० तं दूयं सक्कारेइ सम्मार्णेति पडिविसज्जिति । तणं ते वासुदेव पामुक्खा बहवे रायसहस्सा पत्तेयं - पत्तेयं ण्हाया सण्णद्ध-बद्ध-वम्मियकवया हत्थिखंधवरगया हय-गय-रह महया भड-चडगर-रह-पडकर - विंदपरिक्खित्ता सएहिं -सएहिं नगरेहिंतो अभिनिग्गच्छंति अभिनिग्गच्छित्ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणे । तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुमं देवाप्पिया ! कंपिल्लपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविद्वं लीलट्ठिय-सालिभंजियागं जाव पच्चप्पणंति । तणं से दुवए राया दोच्चंपि कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता० पच्चप्पिणंति । तणं से दुव राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमणं जाणेत्ता पत्तेयंपत्तेयं हत्थिखंध जाव संपरिवुडे अग्घं च पज्जं च गहाय सव्विड्ढीए कंपिल्लपुराओ निग्गच्छइ निग्गच्छित्ता जेणेव ते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ उवागच्छित्ता ताइं वासुदेव पामोक्खाइं अग्घेण य पज्जेण य सक्कारेइ सम्माणेइ, तेसिं वासुदेव पामुक्खाणं पत्तेयं-पत्तेयं आवासे वियर | तणं ते वासुदेवपामोक्खा जेणेव सया-सया आवासा तेणेव उवागच्छंति उवागच्छित्ता सुयक्खंधो-१, अज्झयणं-१६ हत्थिखंधेहिंतो पच्चोरूहंति पच्चोरूहित्ता पत्तेयं - पत्तेयं खंधावारनिवेस करेंति करेत्ता सएसु-सएस आवासेसु अनुप्पविसंति अनुप्पविसित्ता सएसु-सएस आवासेसु आसणेसु य सयणेसु य सन्निसण्णा य संतुयट्टा य बहूहिं गंधव्वेहिं य नाडएहिं य उवगिज्जमाणा य उवनच्चिज्जमाणा य विहरंति । तणं से दुवे राया कंपिल्लपुरं नयरं अनुप्पविसइ अनुप्पविसित्ता विपुलं असण-पाणखाइम-साइमं उवक्खडावेइ उवक्खडावेत्ता कोडुंबियपुरिसे सद्यावेइ सद्यावेत्ता एव वयासी- गच्छह णं तुब्भे देवाणुप्पिया विपुलं असणं॰ सुरं च मज्जं च मंसं च सीधुं च पसन्नं च सुबहुं पुप्फ-वत्थ-गंधमल्लालंकारं च वासुदेव-पामोक्खाणं रायसहस्साणं आवासेसु साहरह तेवि साहरंति । तए णं से वासुदेवपामोक्खा तं विपुलं असणं० पसन्नं च आसाएमाणा विसादेमाणा परिभाएमाणा परिभुंजे माणा विहरंति, जिमियभुत्तुत्तरागया वि य णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधव्वेहि जाव विहरति । तए णं से दुवए राया पच्चावरण्ह-कालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! कंपिल्लपुरे सिंघाडग- जाव पहेसु वासुदेवपामोक्खाणं रायसहस्साणं [दीपरत्नसागर संशोधितः] [121] [६-नायाधम्मकहाओ] Page #123 -------------------------------------------------------------------------- ________________ आवासेस् हत्थिखंधवरगया महया-महया सद्देणं जाव उग्घोसेमाणा एवं वयह- एवं खल देवाणप्पिया० कल्लं पाउप्पभायाए जाव दुवयस्स रण्णो धूयाए चुलणीए देवीए अत्तियाए घट्ठज्जुणस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं तुब्भे णं देवाणुप्पिया! दुवयं रायाणं अनुगिण्हेमाणा ग्रहाया जाव सव्वालंकारविभूसिया हत्थिखंधवरगया सकोरेंट० सेयवरचामराहिं० हय-गय-रह० महया भड-चडगर जाव परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवागच्छह उवागच्छित्ता पत्तेयं-पत्तेयं नामंकिएस आसणेस निसीयह निसीइत्ता दोवई रायवरकण्णं पडिवालेमाणा-पडिवालेमाणा चिट्ठह त्ति घोसणं घोसेह धोसेत्ता मम एयमाणत्तियं पच्चप्पिणह तए णं कोडुबियपुरिसा तहेव जाव पच्चप्पिणंति । तए णं से दुवए राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणप्पिया! सयंवरमंडपं आसिय-संमज्जिओवलित्तं सुगंधधवरगंधियं पंचवण्णप्प्फोवयारकलियं कालागरुपवर-कुंदुरुक्क-तुरुक्क-जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह कारवेइ करेत्ता कारवेत्ता वासुदेपामोक्खाणं बहुणं रायसहस्साणं पत्तेयं-पत्तेयं नामंकियाइं आसणाई अत्थ्यपच्चत्थ्याई रएह रएत्ता एयमाणत्तियं पच्चप्पिणह, ते वि जाव पच्चप्पिणंति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा कल्लं पाउप्पभायाए० ण्हाया जाव सव्वालंकारविभूसिया हत्थिखंधवरगया सकोरेंट० सेयवरचामराहिं० हय-गय-जाव संपरिवडा सव्विड्ढीए जाव रवेणं जेणेव सयंवरामंडवे तेणेव उवागच्छंति उवागच्छित्ता अनुप्पविसंति अनुप्पविसित्ता पत्तेयं-पत्तेयं नामंकिएसु आसणेसु निसीयंति दोवइ रायवरकन्नं पडिवालेमाणा-पडिवालेमाणा चिट्ठति । तए णं से पंड्ए राया कल्लं० पहाए जाव सव्वालंकारविभूसिए हत्थिखंधवरगए सकोरेंट० सेयवरचामराहिं० हय-गय० कंपिल्लपुरं नगरं मज्झंमज्झेणं निग्गच्छड़ जेणेव सयंवरामंडवे जेणेव वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छद उवागच्छित्ता तेसिं वासदेवपामोक्खाणं करयल० वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे चिट्ठई । [१७१] तए णं सा दोवई रायवरकन्ना कल्लं० जेणेव मज्जणघरे तेणेव उवागच्छड़ उवागच्छित्ता० ण्हाया कयबलिकम्मा कय-कोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवर स्यक्खंधो-१, अज्झयणं-१६ परिहिया मज्झणघराओ पडिनिक्खमइ पडिनिक्खिमित्ता जेणेव जिणघरे तेणेव उवागच्छइ उवागच्छित्ता जिणघरं अनुपविसइ अनुपविसित्ता जिणपडिमाणं आलोए पणामं करेइ करेत्ता लोमहत्थयं परामसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ अच्चत्ता तहेव भाणियव्वं जाव धूवं डहइ०, वामं जाणं अंचेइ दाहिणं जाणं धरणितलंसि निहट्ट तिक्खुत्ता मुद्धाणं धरणितलंसि निवेसइ इसिं पच्चूण्णमइ पच्चण्णमित्ता करयल० जाव कट्ट एवं वयासी- नमोत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ वंदित्ता नमंसित्ता जिणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव अंतेउरे तेणेव उवागच्छद । [१७२] तए णं तं दोवई रायवरकन्नं अंतेउरियाओ सव्वालंकारविभूसियं करेंति किं ते? वरपायपत्तनेउरा जाव चेडिया-चक्कवाल-महयरग-विंद-परिक्खित्ता अंतेउराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे देणेव उवागच्छइ उवागच्छित्ता किड्डावियाए लेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहइ तए णं से धट्टज्जणे कुमारे दोवईए रायवरकन्ने सारत्थं करेइ [दीपरत्नसागर संशोधितः] [122] [६-नायाधम्मकहाओ] Page #124 -------------------------------------------------------------------------- ________________ तए णं सा दोवई रावयरकन्ना कंपिल्लरं नयरं मज्झंमज्झेणं जेणेव सयंवरमंडवे तेणेव उवागच्छड़ उवागच्छित्ता रहं ठवेइं रहाओ पच्चोरूहइ पच्चोरूहित्ता किड्डावियाए लेहियाए सद्धिं सयवरामंडवं अनपविसइ अनुपविसित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए णं अंजलिं कट्ट तेसिं वासुदेव पामोक्खाणं बहूणं रायवरसहस्साणं पणामं करेइ तए णं सा दोवई रायवरण्णा एगं महं सिरिदामगंडं-किं ते? पाडल मल्लि-चंपय जाव सत्तच्छयाईहिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिज्जंगेण्हइ तए णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगं दप्पणं गहेऊण सललियं दप्पणसंकंतबिंव-सदंसिए य से दाहिणेणं हत्थेणं दरिसए पवररायसीहे फुडविसय-विसुद्ध रिभियगंभीरमहरभणिया सा तेसिं सव्वेसि पत्थिवाणं अम्मापिउणं वंस-सत्त-सामत्थ-गोत्त-विक्कंति-कंतिबहुविहआगम-माहप्प-रूवं कुलसीलजाणिया कित्तणं करेइ पढमं ताव वण्हिपुंगवाणं दसारवर-वीरपुरिसतेलोक्कवलवगाणं सत्तुसयसहस्सा-माणावमद्दगाणं भवसिद्धिय-वरपुंडरीयाणं चिल्लागाणं बल-वीरिय-रूवजोवण्ण-गण-लावण्णकित्तिया कित्तणं करेइ तओ पुणो उग्गसेणमाईणं जायवाणं भणइ-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं, जो ह ते होइ हियय-दइओ । तए णं सा दोवई रायावरकण्णगा बहणं रायवरसहस्साणं मज्झंमज्झेणं समइच्छमाणीसमइच्छमाणी पव्वकयनियाणेणं चोइज्जमाणी-चोइज्जमाणी जेणेव पंच पंडवा तेणेव उवागच्छड़ उवागच्छित्ता ते पंच पंडवे तेणं दसद्ध-वण्णेणं कुसुमदामेणं आवेढियपरिवेढिए करेइ करेत्ता एवं वयासी-एए णं मए पंच पंडवा वरिया तए णं ताई वासुदेवपामोक्खाइं बहूणि रायसहस्साणि महया-महया सद्देणं उग्धोसेमाणाई-उग्धोसेमाणाई एवं वयंति-सुवरियं खलु भो दोवईए रायवर-कन्नाए त्ति कट्ट सयंवरमंडवाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सया-सया आवासा तेणेव उवागच्छंति । तए णं धट्ठज्जणे कुमारे पंच पंडवे दोवई च रायवरकण्णं चाउग्घंटं आसरहं दुरुहावेइ दुरुहावेत्ता कंपिल्लरं नयरं मज्झमज्झेणं जाव सयं भवणं अनुपविसइ । तए णं से दुवे राया पंच पंडवे दोवइं च रायवरकण्णं पट्टयं दुरुहावेइ दुरूहावेत्ता सेयापीयएहिं कलसेहिं मज्जावेइ मज्जावेत्ता अग्गिहोम करावेइ पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं कारावेइ, तए णं से द्वए राया दोवईए रायवरकन्ने इमं एयारूवं पीइदाणं दलयइ तं जहा- अट्ठ हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विप्लं धण-कणग जाव दलयइ, स्यक्खंधो-१, अज्झयणं-१६ तए णं से दुवए राया ताई वासुदेवपामोक्खाइं बहूई रायसहस्साई विपुलेणं असण-पाणखाइम-साइमेण पुप्फ-वत्थ-गंध-जाव पडिविसज्जेइ । [१७३] तए णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल० जाव एवं वयासी- एवं खलु देवाणुप्पिया! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवईए य देवीए कल्लाणकारे भविस्सइ, तं तुब्भे णं देवाणुप्पिया! ममं अनुगिण्हमाणा अकालपरिहीणं चेव समोसरह । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा पत्तेयं-पत्तेयं जाव पहारेत्थ गमणाए । तए णं से पंडू राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरे नयरे पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अब्भग्गयमूसिय वण्णओ जाव पडिरूवे तए णं ते कोडुबियपुरिसा पडिसुणेति जाव कारवेंति तए णं से पंडू राया पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हय-गयजाव परिक्खित्ते कंपिल्लपुराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव हत्थिणाउरे तेणेव उवागए । [दीपरत्नसागर संशोधितः] [123] [६-नायाधम्मकहाओ] Page #125 -------------------------------------------------------------------------- ________________ तए णं से पंडू राया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहणं रायसहस्साणं आवासे-अणेग-खंभसयसण्णिविढे कारेह कारेत्ता जाव तहेव पच्चप्पिणंति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागए, तए णं से पंडू राया ते वासुदेव- पामोक्खे बहवे रायसहस्से जेणेव हत्थिणाउरे तेणेव उवागए, तते णं से पंडराया तेसिं वासुदेव पामोक्खाणं आगमणं जाणित्ता हट्ठतुढे पहाए कयबलिकम्मे जहा दुवए जाव जहारिहं आवासे दलयइ । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव सयाई-सयाई आवासाइं तेणेव उवागच्छंति तहेव जाव विहरंति, तए णं से पंडू राया हत्थिणारं नयरं अनुपविसइ अनुपविसित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया! विपुलं असण-पाण-खाइम-साइमं तहेव जाव विहरंति, तए णं से पंडू राया ते पंच पंडवे दोवइं च देविं पट्टयं दुरुहावेइ दुरुहावेत्ता सेयापीएहिं कलसेहिं ण्हावेइ ण्हावेत्ता कल्लाणकारं करेइ करेत्ता ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं य सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जएइ, तए णं ताई वासुदेवपामोक्खाई बहूइं जाव पडिगयाइं । [१७४] तए णं ते पंच पंडवा दोवईए देवीए सद्धिं अंतो अंतेउरपरियाल सद्धिं कल्लाकल्लिं वारंवारेणं उरालाई भोगभोगाइं भंजमाणा विहरंति, तए णं से पंडू राया अण्णया कयाइं पंचहिं पंडवेहिं कोतीए देवीए दोवईए य सद्धिं अंतो अंतेउरपरियाल सद्धिं संपरिवुडे सीहासणवरगए यावि विहरइ ।। इमं च णं कच्छल्लनारए-दंसणेणं अइभद्दए विणीए अंतो-अंतो य कलुस हियए मज्झत्थउवत्थिए य अल्लीण-सोमपियदंसणे सुरूवे अमइल-सगल-परिहिए कालमियचम्म-उत्तरासंग-रइयवच्छे दंडकमंडल-हत्थे जडामउडदित्तसिरए जन्नोवइय-गणेत्तिय-मंजमेहला-वागलघरे हत्थकय-कच्छभीए पियगंधव्वे धरणिगोयरप्पहाणे संवरणावरणि-ओवयणप्पयणि-लेसणीस य संकाणि-आभिओगि-पन्नति-गमणिथंभिमणीसु य बहूसु विज्जाहसुरी विज्जासु विस्सुयजसे इढे रामस्स य केसवस्स य पज्जुन्न पईव-संबअनिरुद्ध-निसढ-उम्मुय-सारण-गय-सुमुह-दुम्मुहाईणं जायवाणं अद्धद्वाणं य कुमारकोडीणं हियय-दइए संथवए कलह-जुद्ध-कोलाहलप्पिए भंडणाभिलासी बहूसु य समरसय-संपराएसु दंसणरए समंतओ कलहं सदसुयक्खंधो-१, अज्झयणं-१६ क्खिणं अनुगवेसमाणे असमाहिकरे दसारवर-वीरपरिस-तेलोक्कवलवगाणं आमंतेऊण तं भगवई पक्कमणिं गगणगमणदच्छं उप्पइओ गगणमभिलंघयंतो गामागर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टण-संबाह सहस्समंडिय थिमियमेइणीयं निब्भर जणपदं वसुहं ओलेइंते रम्मं हत्थिणाउरं उवागए पंड्रायभवणंसि झत्ति-वेणेग समोवइए । तए णं से पंडू राया कच्छुल्लनारयं एज्जमाणं पासइ पासित्ता पंचहिं पंडबेहिं कुंतीए देवीए सद्धिं आसणाओ अब्भुढेति अब्भुढेत्ता कच्छुल्ल-नारयं सत्तट्ठपयाई पच्चुग्गच्छइ पच्चुग्गच्छित्ता तिक्खुत्तो आयहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता महरिहेण आसणेणं य उवनिमंतेइ [दीपरत्नसागर संशोधितः] [124] [६-नायाधम्मकहाओ] Page #126 -------------------------------------------------------------------------- ________________ तए णं से कच्छल्लनारए उदगपरिफोसियाए दब्भोवरिपच्चत्थ्याए भिसियाए निसीयइ निसीइत्ता पंडुराय-रज्जे य जाव अंतेउरे य कुसलोदंतं पुच्छइ, तए णं से पंडू राया कोंती देवी पंच य पंडवा कच्छुल्लनारयं आढ़ति जाव पज्जुवासंति । ___ तए णं सा दोवई देवी कच्छुल्लनारयं अस्संजयं अविरयं अप्पडिहयपच्चक्खायपावक्कमंति कट्ट नो आढाइ नो परियाणइ नो अब्भुढेइ नो पज्जुवासइ । [१७५) तए णं तस्स कच्छल्लनारयस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था-अहो णं दोवई देवी रूवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अनबद्धा समाणी मम नो आढाइ जाव नो पज्जुवासइ, तं सेयं खलु मम दोवईए देवीए विप्पियं करेत्तए त्ति कट्ठ एवं संपेहेइ संपेहेत्ता पंडुरायं आपुच्छड़ आपुच्छित्ता उप्पयणिं विज्जं आवाहेइ आवाहेत्ता ते उक्किट्ठिए जाव विज्जाहरगईए लवणसमुई मज्झमज्झेणं पुरत्थाभिमुहे वीईवइउं पयत्ते यावि होत्था । तेणं कालेणं तेणं समएणं घायइसंडे दीवे पुत्थिमद्ध-दाहिणड्ढ-भरहवासे अवरकंका नाम रायहाणी होत्था, तत्थ णं अवरकंकाए रायहाणीए पउमनाभे नामं राया होत्था-महयाहिमवंत० वण्णओ, तस्स णं पउमनाभस्स रण्णो सत्त देवीसयाइं ओरोहे होत्था, तस्स णं पउमनाभस्स रण्णो सुनाभे नाम पत्ते जुवरायावि होत्था, तए णं से पउमनाभे राया अंतो अंतेउरंसि ओरोह-संपरिवडे सीहासणवरगए विहरइ तए णं से कच्छुल्लनार जेणेव अवरकंका रायहाणी जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ उवागच्छित्ता पउमनाभस्स रण्णो भवणंसि झत्तिं वेगेणं समोवइए, तए णं से पउमनाभे राया कच्छल्लनारयं एज्जमाणं पासइ पासित्ता आसणाओ अब्भुढेइ अब्भुढेत्ता अग्घेणं जाव आसणेणं उवनिमंतेइं, तए णं से कच्छुल्लनारए उदगपरिफोसियाए दब्भोवरपच्चत्थुयाए भिसियाए निसीयइ जाव कुसलोदंतं आपुच्छइ । तए णं से पउमनाभे राया नियगओरेहे जायविम्हए कच्छल्लनारयं एवं वयासी-तुम देवाणुप्पिया बहूणि गामाणि जाव गिहाइं अनुपविससि, तं अत्थियाइं ते कहिंचि देवाणुप्पिया! एरिसए ओरोहे दिहपुव्वे जारिसए णं मम ओरोहे? तए णं से कच्छुल्लनारए पउमनाभेणं एवं वुत्ते समाणे ईसिं विहसियं करेइ करेत्ता एवं वयासी- सरिसे णं तुमं पउमनाभा! तस्स अगडदडुरस्स के णं देवाणप्पिया से अगडदडुरे? एवं जहा मल्लिणाए एवं खलु देवाणुप्पिया! जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे नयरे दुपयस्स रण्णो ध्या चलणीए देवीए अत्तया पंडस्स सण्हा पंचण्हं पंडवाणं भारिया दोवई नामं देवी रूवेण य जाव उक्किट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठस्स अयं तव ओरोहए सयंपि कलं न अग्घइ त्ति जाव कट्ठ पउमनाभं आपुच्छइ आपुच्छित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए | सुयक्खंधो-१, अज्झयणं-१६ तए णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमहँ सोच्चा निसम्म दोवईए देवीए रूवे य जोवण्णे य लावण्णे य मच्छिए गढिए गिद्धे अज्झोववण्णे जेणेव पोसहसाला तेणेव उवागच्छड़ उवागच्छित्ता पोसहसालं जाव पव्वसंगइयं देवं एवं वयासी- एवं खलु देवाणप्पिया! जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे जाव सरीरा तं इच्छामि णं देवाणप्पिया! दोवइं देविं इह हव्वमाणीयं । तए णं से पव्वसंगइए देवे पउमनाभं एवं वयासी-नो खल देवाणप्पिया! एयं भूयं वा भव्वं वा भविस्सं वा जण्णं दोवई देवी पंच पंडवे मोत्तुणं अण्णेणं परिसेणं सद्धिं उरालाई जाव विहरिस्सइ, [दीपरत्नसागर संशोधितः] [125] [६-नायाधम्मकहाओ] Page #127 -------------------------------------------------------------------------- ________________ तहावि य णं अहं तव पियट्टयाए दोवई देविं इहं हव्वमाणेमि त्ति कट्टु पउमनाभं आपुच्छइ आच्छ ताए उक्किट्ठाए जाव लवणसमुद्दं मज्झंमज्झेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं तेणं समएणं हत्थिणाउरे नयरे जुहिट्ठिल्ले राया दोवईए देवीए सद्धिं उप्पिं आगासतलगंसि सुहप्पसुत्ते यावि होत्था, तए णं से पुव्वसंगइए देवे जेणेव जुहिट्ठिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ उवागच्छित्ता दोवईए देवीए ओसोवणियं दलयइ दलइत्ता दोवई देविं गिण्हइ गिण्हित्ता ताए उक्किट्ठाए जाव देवगईए जेणेव अवरकंका जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ उवागच्छित्ता पउमनाभस्स भवणंसि असोगवणियाए दोवई देविं ठावेइ ठावेत्ता ओसोवणि अवहरइ अवहरित्ता जेणेव पउमनाभे तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी- एस णं देवाणुप्पिया म हत्थिणाउराओ दोवई देवी इहं हव्वमाणीया तव असोगवणियाए चिट्ठइ, अओ परं तुमं जाणिस त्ति कट्टु जामेव दिसिं पाउब्भू तामेव दिसिं पडिगए । तणं सा दोवइ देवी तओ मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चभिजाणमाणी एवं वयासी- नो खलु अम्हं एसे सए भवणे नो खलु एसा अम्हं सगा असोगवणिया, तं न नज्जइ णं अहं केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेणं वा महोरगेण वा गंधव्वेण वा अण्णस्स रण्णो असोगवणियं साहरियं त्ति कट्टु ओहयमणसंकप्पा जाव झियायइ । तए णं से पउमनाभे पहाए जाव सव्वालंकारविभूसिए अंतेउर-परियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ उवागच्छित्ता दोवरं देविं ओहयमणसंकप्पं जाव झियायमाणिं पासइ पासित्ता एवं वयासी- किन्नं तुमं देवाणुप्पिए! ओहयमण- जाव झियाहिं, एवं खलु तुमं देवाप्पिया! मम पुव्वसंगइएणं देवेणं जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थिणाउराओ नयराओ जुहिट्ठिलस्स रण्णो भवणाओ साहरिया तं मा णं तुमं देवाणुप्पिया ! ओहयमणसंकप्पा जाव झियाहि, तुमं णं मए सद्धिं विपुलाई भोगभोगाई जाव विहराहि । तए णं सा दोवई देवी पउमनाभं एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे बारवईए नयरीए कण्हे नामं वासुदेवे मम पियभाउए परिवसइ, तं जइ णं से छण्हं मासाणं मम कूवं नो हव्मागच्छइ, तए णं अहं देवाणुप्पिया! जं तुमं वदसि तस्स आणा ओवाय वयण निद्देसे चिट्ठिस्सामि, तए णं से पउमनामे दोवईए देवीए एयमट्ठे पडिसुणेइ पडिसुणेत्ता दोवई देविं कण्णंतेउरे ठवेइ, तए णं सा दोवइं देवी छट्ठछट्टेणं अणिक्खित्तेणं आयंबिल - परिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ । [१७६] तए णं से जुहिट्ठिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवइं देवि पासे अपासमाणे सयणिज्जाओ उट्ठेइ उट्ठेत्ता दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करेइ करेत्ता दोवईए कत्थइ सुइं वा खुइं वा पवित्तं वा अलभमाणे जेणेव पंडू राया तेणेव उवागच्छइ उवागच्छित्ता पंडु रायं एवं सुयक्खंधो-१, अज्झयणं- १६ वयासी एवं खलु ताओ ! ममं आगासतलंगिस सुहपसुत्तस्स पासाओ दोवई देवी न नज्जइ केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेणं वा महोरगेण वा गंधव्वेणं वा हिया वा निया वा अवक्खित्ता वा? तं इच्छामि णं ताओ! दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करित्तए । तए णं से पंडू राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुभे देवाणुप्पया! हत्थणाउरे नयरे सिंघाडग-तिग- चउक्क-चच्चर - चउम्मुह-महापहपहेसु महया - महया सद्देणं [दीपरत्नसागर संशोधितः] [126] [६-नायाधम्मकहाओ] Page #128 -------------------------------------------------------------------------- ________________ उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-एवं खल देवाणप्पिया! जहिट्ठिलस्स रण्णो आगासतलगंसि सुहपसत्तस्स पासाओ दोवई देवी न नज्जइ केणइ देवेण वा दाणवेण वा किण्णरेण वा किंपरिसेणं वा महोरगेण वा गंधव्वेण वा हिया वा निया वा अवक्खित्ता वा तं जो णं देवाणप्पिया! दोवइए देवीए सुई वा जाव पवित्तं वा परिकहेइ तस्स णं पंडू राया विउलं अत्थसंपयाणं दलयइ त्ति कट्ट घोसणं घोसावेह घोसावेत्ता एयमाणत्तियं पच्चप्पिणह तए णं ते कोइंबियपरिसा जाव पच्चप्पिणंति । तए णं से पंडू राया दोवईए देवीए कत्थइ सुई वा जाव अलभमाणे कोंति देविं सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुम देवाणुप्पिए! बारवइं नयरिं कण्हस्स वासुदेवस्स एयमदं निवेदेहिकण्हे णं वासुदेवे दोवईए मग्गण-गवेसणं करेज्जा, अण्णहा न नज्जइ दोवईए देवीए सुई वा खुई वा पवत्ती वा उवलभेज्जा, तए णं सा कोंती देवा पंडुरण्णा एवं वुत्ता समाणी जाव पडिसुणेइ पडिसुणेत्ता ण्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणारं नयरं मज्झंमज्झेणं निगच्छड़ निगच्छित्ता कुरुजणवयस्स मज्झमज्झेणं जेणेव सुरद्वाजणवए जेणेव बारवई नयरी जेणेव अग्गुज्जाणे तेणेव उवागच्छइ उवागच्छित्ता हत्थिखंधाओ पच्चोरूहइ पच्चोरूहित्ता कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया! बारवईं नयरिं तेणेव अनुपविसह अनुपविसित्ता कण्हं वासुदेवं करयल० जाव एवं वयह- एवं खलु सामी! तुब्भं पिउच्छा कोंती वी हत्थिणाउराओ नयराओ इहं हव्वमागया तुव्वं दंसणं कंखड़ । तए णं ते कोडुबियपुरिसा जाव कहेंति तए णं कण्हे वासुदेवे कोडुबियपुरिसाणं अंतिए एयमहूँ सोच्चा निसम्म हद्वतुट्टे हत्थिखंधवरगए बारवईए नयरीए मज्झमज्झेणं जेणेव कोंती देवी तेणेव उवागच्छइ उवागच्छित्ता हत्थिखंधाओ पच्चोरूहइ पच्चोरूहित्ता कोंतीए देवीए पायग्गहणं करेइ करेत्ता कोंतीए देवीए सद्धिं हत्थिखंधं दुरूहइ दुरिहित्ता बारवईए नयरीए मज्झंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ उवागच्छित्ता सयं गिहं अन्प्पविसइ । तए णं से कण्हे वासुदेवे कोंति देविं पहायं कयबलिकम्मं जिमियभुत्तुत्तरागयं जाव सुहासणवरगयं एवं वयासी- संदिसउ णं पिच्छा! किमागमणपओयणं? तए णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी- एवं खलु पुत्ता! हत्थिणाउरे नयरे जुहिद्विलस्स रण्णो आगासतलए सुहप्पसुत्तस्स पासाओ दोवई देवी न नज्जइ केणइ अवहिया निया अविक्खित्ता वा, तं इच्छामि णं पत्ता! दोवईए देवीए सव्वओ समंता मग्गण-गवेसणं कयं । तए णं से कण्हे वासुदेवे कोंति पिउच्छं एवं वयासी-जं नवरं पिउच्छा! दोवईए देवीए कत्थइ वा जाव लभामि तो णं अहं पायलाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवइं देविं साहत्थिं उवणेमि त्ति कट्ट कोंति पिउच्छं सक्कारेइ सम्माणेइ जाव पडिविसज्जेइ, तए णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं सं कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे सयक्खंधो-१, अज्झयणं-१६ देवाणुप्पिया बारवईए एवं जहा पंडू तहा घोसणं घोसावेति जाव पच्चप्पिणंति पंडुस्स जहा, तए णं से कण्हे वासुदेवे अण्णया अंतो अंतेउरगए ओरोह जाव विहरइ इमं च णं कच्छल्लनारए जाव समोवइए जाव निसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ । [दीपरत्नसागर संशोधितः] [127] [६-नायाधम्मकहाओ] Page #129 -------------------------------------------------------------------------- ________________ तए णं से कण्हे वासुदेवे कच्छुल्लनारयं एवं वयासी-तुमं णं देवाणुप्पिया! बहूणि गामागरजाव अनुपविससि, तं अत्थियाइं ते कहिंचि दोवईए देवीए सुई वा जाव उवलद्धा? तए णं से कच्छुल्लनारए कण्हं वासुदेवं एवं वयासी-एवं खलु देवाणुप्पिया! अण्णया घायइसंडदीवे पुरत्थिमद्धं दाहिणड्ढं-भरहवासं अवरकंका-रायहाणिं गए, तत्थ णं मए पउमनाभस्स रण्णो भवणंसि दोवई-देवी-जारिसिया दिट्ठपुव्वा यावि होत्था । तए णं कण्हे वासुदेवे कच्छुल्लनारयं एवं वयासी- तुब्भं चेव णं देवाणुप्पिया! एवं पव्वकम्म, तए णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विज्जं आवाहेइ आवाहेत्ता जामेव दिसिं पाउब्भए तामेव दिसिं पडिगए । तए णं से कण्हे वासुदेवे दूयं सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! हत्थिणाउरं नयरं पड्स्स रण्णो एयमटुं निवेएहि-एवं खल देवाणप्पिया धायसंडदीवे पुरत्थिमद्धे दाहिणड्ढभरहवासे अवरकंकाए रायहाणीए पउमनाभभावणंसि दोवईए देवीए पउत्ती उवलद्धा तं गच्छंत् पंच पंडवा चाउरंगिणिए सेणाए सद्धिं संपरिडा पुरत्थिम-वेयालीए ममं पडिवालेमाणा चिटुंत, तए णं से दूर भणइ जाव पडिवालेमाणा चिट्ठह, तेवि जाव चिट्ठति । तए णं से कण्हे वासुदेवे कोइंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तब्भे देवाणप्पिया सन्नाहियं भेरिं तालेह तेवि तालेंति तए णं तीए सन्नाहियाए भेरीए सदं सोच्चा समुद्दविजयपामोक्खा दस दसारा जाव छपन्नं बलवगसाहस्सीओ सण्णद्ध-बद्ध-जाव गहियाउह-पहरणा अप्पेगइया हयगया, अप्पेगइया गयगया जाव वग्गरापरिक्खित्ता जेणेव सभा सुहम्मा जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति उवागच्छित्ता करयल० जाव वद्धाति । तए णं से कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवर० हय-गय० महयाभड-चडगर-रह-पहकर० बारवईए नयरीए मज्झंमज्झेणं निगच्छइ निगच्छित्ता जेणेव पुत्थिमवेयाली तेणेव उवागच्छइ उवागच्छित्ता पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ मिलित्ता खंधावारनिवेसं करेइ करेत्ता पोसहसालं अनुप्पविसइ अनुप्पविसिदत्ता सुट्टियं देवं मणसीकरेमाणे-मणीसकरेमाणे चिट्ठइ, तए णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुडिओ जाव आगओ, भणं देवाणुप्पिया! जं मए कायव्वं, तए णं से कण्हे वासुदेवे सुट्टियं देवं एवं वयासी- एवं खलु देवाणुप्पिया! दोवई देवी जाव पउमनाभभवणंसि साहरिया तण्णं तमं देवाणप्पिया! मम पंचहिं पंडवेहिं सद्धिं अप्पछदस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहिं, जेणाहं अवरकंकं रायहाणिं दोवईए कूवं गच्छामि । तए णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी- किण्णं देवाणुप्पिया! जहा चेव पउमनाभस्स रण्णो पुव्वसंगइएणं देवेणं दोवई देवी जाव संहरिया तहा चेव दोवई देविं धायईसंडाओ दीवाओ भारहाओ जाव हत्थिणाउरं साहरामि, उदाहु पउमनाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि? तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासी-मा णं तुमं देवाणुप्पिया! णाउराओ नयराओ जुहिद्विलस्स रण्णो भवणाओ साहिया तहा चेव दोवइं देविं साहराहि तुम णं देवाणुप्पिया! मम लवणसयक्खंधो-१, अज्झयणं-१६ समुद्दे पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवईए कूवं गच्छामि [दीपरत्नसागर संशोधितः] [128] [६-नायाधम्मकहाओ] Page #130 -------------------------------------------------------------------------- ________________ तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धि अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ तए णं से कण्हे वासुदेवे चाउरंगिणिंसेणं पडिविसज्जेइ पडिविसज्जेत्ता पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमई मज्झंमज्झेणं वीईवयइ वीईवइत्ता जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गज्जाणे तेणेव उवागच्छइ उवागच्छित्ता रहं ठवेइ ठवेत्ता दारुयं सारहिं सद्दावेइ सद्दावेत्ता एवं वयासी । गच्छह णं तुमं देवाणुप्पिया! अवरकंकं रायहाणिं अनुप्पविसाहि अनुप्पविसित्ता पउमनाभस्स रण्णो वामेणं पाएणं पायपीढं अक्कमित्ता कंतग्गेणं लेहं पणामेहि पणामेत्ता तिवलियं भिउडिं निडाले सहाहु आसुरुत्ते रुढे कुविए चंडिक्किए मिसिभिसेमाणे एवं वयाहि हंभो पउमनाभा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपण्णचाउद्दसा सिरि-हिरि-धिइ-कित्ति-परिवज्जिया अज्ज न भव किण्णं तुमं न याणसि कण्हस्स वासुदेवस्स भगिणिं दोवई देविं इहं हव्वमाणेमाणे तं एवमवि गए पच्चप्पिणाहि णं तुमं दोवइं देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे दोवईए देवीएकूवं हव्वमागए । तए णं से दारूए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हद्वतुढे पडिसुणेइ पडिसुणेत्ता अवरकंकं रायहाणिं अनुपविसइ अनुपविसित्ता जेणेव पउमनाभे तेणेव उवागच्छद उवागच्छित्ता करयल० जाव वद्धावेत्ता एवं वयासी एस णं सामी! मम विणयपडिवत्ती इमा अन्ना मम सामिस्स समुहाणत्ति त्ति कट्ट आसुरुत्ते वामपाएणं पायपीढं अणुक्कमइ अणुक्कमित्ता कुंतग्गेणं लेहं पणामेइ पणामेत्ता जाव कूवं हव्वमागए । तए णं से पउमनाभे दारुएणं सारहिणा एवं वृत्ते समाणे आसुरुत्ते० जाव तिवलिं भिउडिं निडाले साहट्ट एवं वयासी-नोअप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स दोवई, एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामित्ति कट्ट दारुयं सारहिंएवं वयासी-केवलं भो! रायसत्थेस् दूए अवज्झेत्ति कट्ठ असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेइ, तए णं से दारुए सारही पउमनाभेणं रण्णा असक्कारिय जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव कण्हं जाव एवं वयासी-एवं खलु अहं सामी तुब्भं वयणेणं जाव निच्छुभावेइ । तए णं से पउमनाभे बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह, तयाणंतरं च णं छेयायरिय-उवदेस-मइ-कप्पणा-विकप्पेहिं जाव उवणेति, तए णं से पउमनाहे सण्णद्ध० आभिसेक्कं० दुरुहइ दुरुहित्ता हय-गय० जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए । तए णं से कण्हे वासुदेवे पउमनाभं रायं एज्जमाणं पासइ पासित्ता ते पंच पड़वे एवं वयासी-हं भो दारगा! किण्णं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उदाह पेच्छिहिह? तए णं ते पंच पंडवा कण्हं वासुदेवे एवं वयासी-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, तए णं ते पंच पंडवा सण्णद्ध-जाव पहरणा रहे दुरुहंति दुहित्ता जेणेव पउमनाभे राया तेणेव उवागच्छंति उवागच्छंत्ता एवं वयासी-अम्हे वा पउमनाभे वा राय त्ति कट्ट पउमनाभेणं सद्धिं संपलग्गा यावि होत्था । स्यक्खंधो-१, अज्झयणं-१६ [दीपरत्नसागर संशोधितः] [129] [६-नायाधम्मकहाओ] Page #131 -------------------------------------------------------------------------- ________________ तए णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हय-महिय-पवरवीर-घाइयविवडियचिंधधय-पडागे जाव दिसोदिसिं पडिसेहेइ त्ति, तए णं ते पंच पंडवा पउमनाभेणं रण्णा हय-महिय-पवर जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जमित्ति कट्ट जेणेव कण्हे वासुदेवे तेणेव उवागच्छति । तए णं से कण्हे वासदेवे ते पंच-पंडवे एवं वयासी- कहण्णं तब्भे देवाणप्पिया! पउमनाभेण रन्ना सद्धिं संपलग्गा? तते णं पंच पंडवा कण्हं वासुदेवं एवं वयासी- एवं खलु देवाणुप्पिए! अम्हे तुब्भेहिं अब्भणण्णाया समाणा सण्णद्ध० रहे दुरुहामो दुरूहेत्ता जेणेव पउमनाभे जाव पडिसेहेइ, तए णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-जइ णं तुब्भे देवाणुप्पिया! एवं वयंता-अम्हे नो पउमनाभे रायत्ति कटु पउमनाभेणं सद्धिं संपलग्गंता तो णं तब्भे नो पउमनाभे हय-महिय-पवर-जाव पडिसेहित्था, तं पेच्छह णं तुब्भे देवाणप्पिया! अहं नो पउमनाभे रायत्ति कट्ट पउमनाभेणं रण्णा सद्धिं जुज्झामि त्ति रहं दुरुहइ दुहित्ता जेणेव पउमनाभे राया तेणेव उवागच्छइ उवागच्छित्ता सेयं गोखीरहार-धवलं तणसोल्लियसिंद्वार-कुंदेस-सण्णिगासं निययस्स वलस्स हरिस-जणणं रिउसेण्ण-विणासणकरं पंचजण्णं संखं परामसइ परामुसित्ता मुहवायपूरियं करेइ । तए णं तस्स पउमनाभस्स तेणं संखसद्देणं बल-तिभाए हय-जाव पडिसेहिए, तए णं से कण्हे वासुदेवे० धणुं परामुसइ परामुसित्ता घणुं पूरेइ पूरेत्ता धणुसई करेइ । तए णं तस्स पउमनाभस्स दोच्चे बल-तिभाए तेणं धणुसद्देणं हय-महिय जाव पडिसेहिए ए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट सिग्घं तुरियं० जेणेव अवरकंका तेणेव उवागच्छइ उवागच्छित्ता अवरकंकं रायहाणिं अनुपविसइ अनुपविसित्ता दाराइं पिहेइ पिहेत्ता रोहसज्जे चिट्ठइ, तते णं से कण्हे वासदेवे जेणेव अवरकंकं तेणेव उवागच्छइ उवागच्छित्ता रहं ठवेइ ठवेत्ता रहाओ पच्चोरूहइ पच्चोरूहित्ता वेठव्विय-समग्घाएणं समोहण्णइ एगं महं नरसीह-रूवं विउव्वइ विउव्वित्ता महया-महया सद्देणं पायदद्दरियं करेइ । तए णं कण्हेणं वासदेवेणं महया-महया सद्देणं पायदद्दरएणं कएणं समाणेणं अवरकंका रायहाणी संभग्ग-पागार-गोउराट्टलय-चरिय-तोरण-पल्हत्थिय-पवर-भवण-सिरिधरा सरसरस्स धरणियले सण्णिवइया, तए णं से पउमनाभेराया अवरकंकं रायहाणिं संभग्ग-जाव पासित्ता भीए दोवई देविं सरणं उवए । तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी किण्णं तुम देवाणुप्पिया! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिस्स विप्पियं करेमाणे ममं इहं हव्वमाणेमाणे, तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया! पहाए उल्लपडसाइए ओचूलगवत्थ-नियत्थे अंतेउर-परियला परिवुड़े अग्गाई वराई रयणाई गहाय ममं पुरओ काउं कण्हं वासुदेवं करयल जाव पायवडिए सरणं उवेहि, पणिवइय-वच्छला णं देवाणुप्पिया! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमटुं पडिसणेत्ता बहाए जाव सरणं उवेइ उवेत्ता करयल जाव एवं वयासी दिहाणं देवाणप्पियाणं! इड्ढी जाव परक्कमे, तं खामेमि णं देवाणप्पिया! खमंत् जाव नाइ भुज्जो भुज्जो एव करणयाए त्ति कट्ट पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवइं देविं साहत्थि उवणेइ, तए णं से कण्हे वासलदेवे पउमनाभं एवं वयासी हं भो पउमनाभा! अपत्थिय पत्थिया दुरंतपंतलक्खणा हीणपन्नचाउद्दसा सिरि-हिरिधिइकित्ति-परिवज्जिया किण्णं तमं न जाणासि मम भगिणिं स्यक्खंधो-१, अज्झयणं-१६ [दीपरत्नसागर संशोधितः] [130] [६-नायाधम्मकहाओ] Page #132 -------------------------------------------------------------------------- ________________ दोवई देविं इहं हव्वमाणेमाणे तं एवमवि गए नत्थि ते ममाहिंतो इयाणिं भयमत्थि त्ति कट्ट पउमनाभं पडिविसज्जेइ, दोवई देविं गेण्हइ गेण्हित्ता रहं दुरुहेइ दुहित्ता जेणेव पंच पंडवा तेणेव उवागच्छड़ उवागच्छित्ता पंचण्हं पंडवाणं दोवई देविं साहत्थिं उवणेइ । ___ तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे छहिं रहेहिं लवणसमुई मज्झमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए । [१७७] तेणं कालेणं तेणं समएणं घायइसंडे दीवे पुरत्यिमद्धे भारहे वासे चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्था, महताहिमवंत० वण्णओ। तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा चंपाए पुन्नभद्दे समोसढे, कविले वासुदेवे धम्म सुणेइ, तए णं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ अंतिए धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सणेइ तए णतस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झत्थिए० जाव संकप्पे सम्प्पज्जित्ता- कि मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे सम्प्पण्णे? जस्स णं अयं संखसद्दे ममं पिव मुहवायपूरए वियंभइ, कविला वासुदा सद्दाइ सुणेइ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-से नूणं कविला वासुदेवा! ममं अंतिए धम्मं निसामेमाणस्स ते संखसई आकण्णित्ता इमेयारूवे अज्झत्थिए० जाव किमण्णे जाव वियंभइ, से नूणं कविला वासुदेवा अढे समहे? हंता! अत्थि, तं नो खल कविला एवं भूयं वा भव्वं वा भविस्सं वा जण्णं एगे खेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पज्जिंस वा उप्पज्जति वा उप्पज्जिस्संति वा एवं खलु वासुदेवा! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थिणाउराओ नयराओ पंड्स्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रण्णो पव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछटे छहिं रहेहिं अवरकंकं रायहाणिं दोवईए देवीए कूवं हव्वमागए, तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रण्णा सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव महवायपरिए इव इढे कंते इहेव वियंभइ, तए णं से कविले वासुदेवे मणिसव्वयं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपरिसं पासामि । तए णं मुणिसूव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चककवढेि पासंति बलदेवा वा बलदेवं पासंति वासदेवा वा वासदेवं पासंति, तहवि य णं तमं कण्हस्स वासदेवस्स लवणसमई मज्झमज वीईवयमामस्स सेयापीयाइं धयग्गाइं पासिहिसि । तए णं से कविले वासुदेवे मुणि सुव्वयं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता हत्थिखधं दुरुहइ दुरुहित्ता सिग्घं जाव जेणेव वेलाउले तेणेव उवागच्छड उवागच्छित्ता कण्हस्स वासुदेवस्स लवणसमुदं मज्झंमज्झेणं वीईवयमाणस्स सेयापीयाई धयग्गाई पासइ पासित्ता एवं वयइ- एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुई मज्झमझेणं वीईवयइ त्ति कट्ठ पंचयण्णं संखं परामुसइ परामुसित्ता मुहवायपूरियं करेइ । तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसदं आयण्णेइ आयण्णेत्ता पंचयण्णं संखं परामुसइ, परामुसित्ता मुहवाय पूरियं करेइ, तए णं दो वि वासुदेवा संखसद्द-सामायारिं करेंति । स्यक्खंधो-१, अज्झयणं-१६ [दीपरत्नसागर संशोधितः] [131] [६-नायाधम्मकहाओ] Page #133 -------------------------------------------------------------------------- ________________ तए णं से कविले वासुदेवे जेणेव अवरकंका रायहाणी तेणेव उवागच्छइ उवागच्छित्ता अवरकंकं रायहाणि संभग्ग-तोरण जाव पासइ पासित्ता पउमनाभं एवं वयासी- किण्णं देवाणप्पिया! एसा अवरकंका रायहाणी संभग्ग- जाव सण्णिवइया? तए णं से पउमनाभे कविलं वासुदेवं एवं वयासी-एवं खल सामी! जंबूद्दीवाओ दीवाओ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूयं अवरकंका जाव सन्निवाडिया | तए णं से कविले वासुदेवे पउमनाभस्स अंतिए एयमहूँ सोच्चा पउमनाभं एवं वयासी-हं भो! पउमनाभा! अपत्थियपत्थिया० जाव किण्णं तुम न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे? आसुरुत्ते जाव पउमनाभं निव्विसयं आणवेइ, पउमनाभस्स पुत्तं अवरकंकाए रायहाणीए महया-महया रायाभिसेएणं अभिसंचइ जाव पडिगए । [१८] तए णं से कण्हे वासदेवे लवणसमई मज्झमज्झेणं वीईवयमाणे-वीईवयमाणे गंगं उवागए उवागम्म ते पंच पंडवे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! गंगं महानइं उत्तरइ जाव ताव अहं सुट्ठियं लवणाहिवई पासामि, तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगा महानदी तेणेव उवागच्छंति उवागच्छित्ता एगट्ठियाए मग्गण-गवेसणं करेंति करेत्ता एगट्ठियाए गंगं महानइं उत्तरंति उत्तरित्ता अण्णमण्णं एवं वयंति-पहू णं देवाणुप्पिया! कण्हे वासुदेवे गंगं महानई बाहाहिं उत्तरित्तए उदाहू नो पहू उत्तरित्तए त्ति कटु एगट्ठियं नावाओ नूमेंति नूमेत्ता कण्हं वासुदेवं पडिवालेमाणा-पडिवालेमाणा चिट्ठति । तए णं से कण्हे वासुदेवे ट्ठियं लवणाहिवइं पासइ पासित्ता जेणेव गंगा महानई तेणेव उवागच्छइ उवागच्छित्ता एगट्ठियाए सव्वओ समंता मग्गण-गवेसणं करेइ करेत्ता एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महानई बासहिँ जोयणाई अद्धजोयणं च वित्तिण्णं उत्तरिउं पयत्ते यावि होत्था । तए णं से कण्हे वासुदेवे गंगाए महानईए बहुमज्झे देसभाए संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था । तए णं तस्स कण्हस्स वासुदेवस्स इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- अहो णं पंच पंडवा महाबलवगा जेहिं गंगा महानई बासढि जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहिं पउमनाभे राया जाव नो पडिसेहिए । तए णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं जाव जाणित्ता थाहं वियरइ, तए णं से कण्हे वासुदेवे महत्तंतरं समासासेइ समासासेत्ता गंगं महानदिं बा-सद्धिं जाव उत्तरइ 3 जेणेव पंच पंडवा तेणेव उवागच्छड़ उवागच्छित्ता पंच पंडवे एवं वयासी- अहो णं तुब्भे देवाणुप्पिया! महाबलवगा जेणं तुब्भेहिं गंगा महानई बासद्धिं जाव उत्तिण्णा, इच्छंतएहिं गं तुब्भेहिं पउमनाहे जाव नो पडिसेहिए । तए णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी-एवं खलु देवाणुप्पिया! अम्हे तुब्भेहिं विसज्जिया समाणा जेणेव गंगा महानई तेणेव उवागच्छामो उवागच्छित्ता एगट्ठियाए मग्गण-गवेसणं तं चेव जाव नमेमो तब्भे पडिवालेमाणा चिट्ठामो । तए णं से कण्हे वासुदेवे तेसिं पंचपंडवाणं एयमढे सोच्चा निसम्म आसुरुत्ते जाव तिवलियं सुयक्खंधो-१, अज्झयणं-१६ [दीपरत्नसागर संशोधितः] [132] [६-नायाधम्मकहाओ] Page #134 -------------------------------------------------------------------------- ________________ एवं वयासी- अहो णं जया मए लवणसमुदं वे जोयणसयसहस्सवित्थिण्णं वीईवइत्ता पउमनाभं हय-महिय जाव पडिसेहित्ता अवरकंका संभग्गा दोवई साहत्थिं उवणीया तया णं तुब्भेहिं मम माहप्पं न विण्णायं इयाणिं जाणिस्सह, त्ति कट्ट लोहदंडं परामसइ पंचण्हं पंडवाणं रहे ससूरेइ ससूरेत्ता पंच पंडवे निव्विसए आणवेइ, तत्थ णं रहमद्देणं नामं कोट्टे निविटे । तए णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छड उवागच्छित्ता सएणं खंधावारेणं सद्धिं अभिसमण्णागए यावि होत्था, तए णं से कण्हे वासुदेवे जेणेव बारवई नयरी तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अनप्पविसइ । [१७९] तए णं ते पंच पंडवा जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छंति उवागच्छित्ता जेणेव पंडू राया तेणेव उवागच्छंति उवागच्छित्ता करयल० एवं वयासी-एवं खल ताओ! अम्हे कण्हेणं निव्विसया आणत्ता, तए णं पंडू राया ते पंच पंडवे एवं वयासी- कहण्णं पत्ता! तुब्भे कण्हेणं वासुदेवेणं निव्विसया आणत्ता? ते णं ते पंच पंडवा पंडू रायं एवं वयासी-एवं खलु ताओ! अम्हे अवरकंकाओ पडिनियत्ता लवणसमुदं दोण्णि जोयणसयसहस्साई वीईवइत्था । तए णं से कण्हे वासुदेवे अम्हे एवं वयइ- गच्छह णं तुब्भे देवाणुप्पिया! गंगं महानइं उत्तरह जाव ताव अहं एवं तहेव जाव चिट्ठामो, तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवइं द₹णं० तं चेव सव्वं नवरं कण्हस्स चिंत्ता न वच्चति जाव निव्विसए आणवेइ । तए णं से पंडू राया ते पंच पंडवे एवं वयासी- 8 णं पत्ता! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं, तए णं से पंडू राया कोंति देविं सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुम देवाणप्पिए बारवई नयरिं कण्हस्स वासुदेवस्स एवं निवेएहि- एवं खलु देवाणुप्पिया! तुमे पंच पंडवा निव्विसया आणत्ता तुमं च णं देवाणुप्पिया! दाहिणड्ढभरहस्स सामी! तं संदिसंतु णं देवाणुप्पिया! ते पंच पंडवा कयरं देसं वा दिसं वा विदिसं वा गच्छंतु? | तए णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखधं दुरुहइ दुरूहित्ताजहा हेवा जाव संदिसंतु णं पिउच्छा! किमागमणपओयणं? तते णं सा कोंती देवी कण्हं वासुदेवं एवं वयासी-एवं खलु पुत्ता तुमे पंचपंडवा निव्विसया आणत्ता तुमं च णं दाहिणड्ढभरहस्स जाव विदिसिं वा० गच्छंतु? तए णं से कण्हे वासुदेवे कोंति देविं एवं वयासी-अपूईवयणा णं पिउच्छा! उत्तमपुरिसा-वासुदेवा बलदेवा चक्कवट्टी तं गच्छंतु णं पंच पंडवा दाहिणिल्लं वेयालिं तत्थ पंडुमहरं निवेसंतु ममं अदिवसेवगा भवंतु त्ति कट्ट कोंति देविं सक्कारेइ सम्माणेइ जाव पडिविसज्जेइ । तए णं सा कोंति देवी जाव पंइस्स एयमटुं निवएड, तए णं पंडूर राया पंच पंडवे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे पुत्ता! दाहिणिल्लं वेयालिं तत्थ णं तुब्भे पंड्महरं निवेसेह । तए णं ते पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति पडिसुणेत्ता सबलवाहणा हयगय० हत्थिणाउराओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति उवागच्छित्ता पंडुमहरं नगरिं निवेसंति तत्थवि णं ते विपुलभोग समिति समण्णागया यावि होत्था । [१८०] तए णं सा दोवई देवी अण्णया कयाइ आवण्णसत्ता जाया यावि होत्था, तए णं सा दोवई देवी नवण्हं मासाणं बहपडिपन्नाणं जाव सरुवं दारगं पयाया-समालं जाव निव्वत्तबारसाहस्स इमं एयारूवं० जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पत्ते दोवईए देवीए अत्तए तं होउ णं इमस्स दारगस्स [दीपरत्नसागर संशोधितः] [133] [६-नायाधम्मकहाओ] Page #135 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं-१६ नामधेज्जं पंडुसेणे-पंडुसेणे, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति पंडुसेणत्ति, बावत्तरिं कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरइ । थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोच्चा एवं वयासी जं नवरंदेवाणुप्पिया दोवइं देविं आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो तओ पच्छा देवाणुप्पियाणं! अंति मुंडे भवित्ता जाव पव्वयाओ अहासुहं देवाणुप्पिया ! । तए णं ते पंचं पंडवा जेणेव सए गिहे तेणेव उवागच्छंति उवागच्छित्ता दोवई देविं सद्दावेंति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं थेराणं अंतिए धम्मे निसंते जाव पव्वयामो तुमं णं देवाणुप्पिए! किं करेसि? तए णं सा दोवई ते पंच पंडवे एवं वयासी- जइ णं तुब्भे देवाणुप्पिया संसारभउव्विग्गा जाव पव्वयह मम के अण्णे आलंबे वा जाव भविस्सइ ? अहं पि य णं संसारभउव्विग्गा देवाणुप्पिएहिं सद्धिं पव्वइस्सामि । तए णं ते पंच पंडवा॰ पंडुसेणस्स अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरइ। तए णं ते पंच पंडवा दोवई य देवी अण्णया कयाइं पंडुसेणं रायाणं आपुच्छंति, तए णं से पंडुसेणं राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! निक्खमणाभिसेयं करेह जाव उवट्ठवेह जाव सिवियाओ पच्चोरुहंति जेणेव थेरा तेणेव० आलित्ते णं जाव समणा जाया चोद्दस्स पुव्वाइं अहिजंति अहिज्जित्ता बहूणि वासाणि छट्ठट्ठम- दसम - दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरंति । [१८१] तए णं सा दोवई देवी सीयाओ पच्चोरूहइ जाव पव्वइया सुव्वयाए अज्जा सिस्सिणियत्ताए दलयंति एक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्ठट्ठम- दसम दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणी विहरइ । [१८२] तए णं ते थेरा भगवंतो अण्णया कयाई पंडुमहुराओ नयरीओ सहस्संबवणाओ उज्जाणाओ पडिनिक्खमंति पडिनिक्खमित्ता बहिया जणवयविहारं विहरति । तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जेणेव सुरट्ठाजणवए तेणेव उवागच्छइ उवागच्छित्ता सुरट्ठाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरड़, तए णं बहुजणो अण्णमण्णस्स एवमाइक्खइ॰ एवं खलु देवाणुप्पिया ! अरहा अरिट्ठनेमी सुरट्ठाजणवए जाव वि । तणं ते जुहिट्ठिलपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमट्ठे सोच्चा अण्णमण्णं सद्दावेंति सद्दावेत्ता एवं वयासी एवं खलु देवाणुप्पिया! अरहा अरिट्ठनेमी पुव्वाणुपुव्विं जाव विहरइ, तं सेयं खलु अम्हं थेरे भगवंते आपुच्छित्ता अरहं अरिट्ठनेमिं वंदणाए गमित्तए, अण्णमण्णस्स एयम पि पडिसुणेत्ता जेणेव थेरा भगवंतो तेणेव उवागच्छंति उवागच्छित्ता थेरे भगवंते वंदंति नमंसंति वंद नमंसित्ता एवं वयासी-इच्छामो णं तुब्भेहिं अब्भणुण्णाया समाणा अरहं अरिट्ठनेमिं [वंदणाए] गमित्तए, अहासुहं देवाणुप्पिया! तए णं ते जुहिट्ठिलपामोक्खा पंच अणगारा थेरेहिं अब्भणुण्णाया समाणा थेरे भगवंते वंदंति नमसंति वंदित्ता नमंसित्ता थेराणं अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगामं दूइज्जमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवागच्छति गच्छ हत्थकप्पस्स बहिया सहस्संवणे उज्जाणे जाव विहरति । [ दीपरत्नसागर संशोधितः ] [134] [६-नायाधम्मकहाओ] Page #136 -------------------------------------------------------------------------- ________________ सुयक्खंधो-१, अज्झयणं-१६ तणं ते जुहिट्ठिलवज्जा चत्तारि अणगारा मासक्खमणपारणए पढमाए पोरिसीए सज्झायं करेंति बीयाए झाणं झायंति एवं जहा गोयमसामी नवरं जुहिट्ठिलं आपुच्छंति जाव अडमाणा बहुजणसद्द निसामँति-एवं खलु देवाणुप्पिया अरहा अरिट्ठनेमी उज्जंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव प्पहीणे । तए णं ते जुहिट्ठिलवज्जा चत्तारिं अणगारा बहुजणस्स अंतिए एयमहं सोच्चा सम् हत्थकप्पाओ नयराओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सहस्संबवणे उज्जाणे जेणेव जुहिट्ठिले अणगारे तेणेव उवागच्छंति उवागच्छित्ता भत्तपाणं पच्चुवेक्खति पच्चुवेक्खित्ता गमणागमणस् पडिक्कमंति पडिक्कमित्ता एसणमणेसणं आलोएंति आलोएत्ता भत्तपाणं पडिदंसेतिं पडिदंसेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! जाव कालगए, तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुव्वगहियं भत्तपाणं परिट्ठवेत्ता सेत्तुज्जं पव्वयं सणियं-सणियं दुरुहित्तए संलेहणा - झूसणा-झोसियाणं कालं अणवेक्खमाणाणं विहरित्तए त्ति कट्टु अण्णमण्णस्स एयमट्ठे पडिसुर्णेति पडिसुणेत्ता तं पुव्वगहियं भत्तपाणं एते परिवट्ठवेंति परिट्ठवेत्ता जेणेव सेत्तुंज्जे पव्वए तेणेव उवागच्छिति उवागच्छित्ता सेत्तुज्जं पव्वयं सणियंसणियं दुरुहंति जाव कालं अणवकंखमाणा विहरंति । तए णं ते जुहिट्ठिलपामोक्खा पंच अणगारा सामाइयमाइयाइं चोद्दसपुव्वाइं अहिज्जित्ता बहूणि वासाणि सामण्ण-परियागं पाठणित्ता दोमासियाए संलेहणाए अत्ताणं झोसेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव तमट्ठमाराहेंति आराहेत्ता अनंतं जाव केवलवरनाणदंसणं समुप्पाडेत्ता जाव सिद्धा । [१८३] तए णं सा दोवई अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जित्ता बहूणि वासाणि सामण्णपरियागं पाठणित्ता मासिये संलेहणाए० आलोइय-पडिक्कंता कालमासे कालं किच्चा बंभलोए उववण्णा, तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाइं ठिई पन्नत्ता तत्थ णं दुवस्स वि देवस्स दससागरोवमाइं ठिई, से णं भंते दुवए देवे ताओ जाव महाविदेहे वासे जाव अंतं काहिइ । एवं खलु जंबू! समणेणं भगवया महावीरेणं० सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति बेमि । ० • पढमे सुयक्खंधे सोलसमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सोलसमं अज्झयणं समत्तं • सत्तरसमं अज्झयणं आह ० ० [१८४] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते सत्तरसमस्स णं भंते नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं हत्थिसीसे नयरे होत्था, वण्णओ होत्था वण्णओ, तत्थ णं कणगकेऊ नामं राया होत्था - वण्णओ, तत्थ णं हत्थिसीसे नयरे बहवे संजत्ता - नावावाणियगा परिवसंति-अड्ढा जाव बहुजणस्स अपरिभूया याव होत्था । तए णं तेसिं संजत्ता नावावाणियगाणं अन्नया कयाइ एगयओ जहा अरहन्नए जाव लवणसमुद्दं अणेगाइं जोयणसयाई ओगाढा यावि होत्था, तए णं तेसिं जाव बहूणि उप्पाइयसयाइं जहा [दीपरत्नसागर संशोधितः ] [135] [६-नायाधम्मकहाओ ] Page #137 -------------------------------------------------------------------------- ________________ सयक्खंधो-१, अज्झयणं-१७ मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तए णं सा नावा तेणं कालियवाएणं आहुणिज्जमाणी-आहणिज्जमाणी संचालिज्जमाणी-संचालिज्जमाणी संखोहिज्जमाणी-संखोहिज्जमाणी तत्थेव परिभवइ तए ण से निज्जामए नट्ठमईए नट्ठसईए नट्ठसण्णे मढदिसाभाए जाए यावि होत्था, न जाणइ कयरं देसं वा दिसं वा विदिसं वा पोय वहणे अवहिए त्ति कट्ट ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भेल्लगा य संजुत्ता-नावावाणियगा य जेणेव से निज्जामए तेणे वउवागच्छंति उवागच्छित्ता एवं वयासी-किण्णं तमं देवाणप्पिया! ओहयमणसंकप्पे जाव झियायसि? तए णं से निजामए ते बहवे कुच्छिधारा य० जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया! नट्ठमईए जाव अवहिए त्ति कट्ट तओ ओहयमणसंकप्पे जाव झियामि । तए णं ते० कण्णधारा य० तस्स निज्जामयस्संतिए एयमढे सोच्चा निसम्म भीया० ण्हाया कयबलिकम्मा करयल० जाव बहूणं इंदाणं य खंधाण य जहा मल्लिनाए जाव उवायमाणा-उवायमाणा चिट्ठति तए णं से निज्जामए तओ मुहुत्तंतरस्स लद्धमईए लद्धसुईए लद्धसण्णे अमूढदिसाभाए जाए यावि होत्था, तए णं से निज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गब्भेल्लगा य संजत्ता-नावावाणियगा य एवं वयासी- एवं खल अहं देवाणप्पिया! लद्धमईए० जाव अमढदिसाभाए जाए अम्हे णं देवाणप्पिया! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कई ।। तए णं ते कुच्छिधारा य० जाव तस्स निज्जामगस्स अंतिए एयमढे सोच्चा हद्वतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छति उवागच्छित्ता पोयवहणं लंबेंति लंबेत्ता एगट्ठियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य स्वण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते? - हरिरेणुसेणिसुत्तगा आईणवेढो, तए णं ते आसा वाणियए पासंति तेसिं गंध आघायंति आघाइत्ता भीया तत्था उव्विग्गा उव्विग्गमणा तओ अणेगाइं जोयणाई उब्भमंति ते णं तत्थ पउर-गोयरा पउर-तणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरति । तए णं ते संजात्ता-नावा-वाणियगा अण्णमण्णं एवं वयासी-किण्णं अम्हे देवाणप्पिया! आसेहिं? इमे णं बहवे हिरण्णगरा य सवण्णागरा य रयणागरा य वइरागरा य तं सेयं खल अम्हं हिरण्णस्स सवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कट्ट अण्णमण्णस्स एयमटुं पडिस्णेति पडिसणेत्ता हिरण्णस्स य स्वण्णस्स य रयणस्स य वइरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति भरेत्ता पक्खिणाणकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं लंबेंति लंबेत्ता सगडी-सागडं सज्जेंति सज्जेत्ता, तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति संचारेत्ता सगडी-सागडं संजोएंति संजोएत्ता जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति उवागच्छित्ता हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थनिवेसं करेंति करेत्ता सगडी-सागडं मोएंति मोएत्ता महत्थं जाव ई गेण्हंति गेण्हित्ता हत्थिसीसयं नयरं अनुप्पविसंति, अनुप्पविसित्ता जेणेवे से कणगकेऊ राया तेणेव उवागच्छंति उवागच्छित्ता तं महत्थं जाव पाहुडं उवणेति । तए णं से कणगकेऊ राया तेसिं संजत्ता-नावावणियगाणं तं महत्थं जाव पडिच्छड़ । [दीपरत्नसागर संशोधितः] [136] [६-नायाधम्मकहाओ] Page #138 -------------------------------------------------------------------------- ________________ [१८५] ते संजत्ता-नावावाणियगे एवं वयासी-तब्भे णं देवाणप्पिया! गामागर-जाव आहिंडह लवणसमदं च अभिक्खणं-अभिक्खणं पोयवहणेणं ओगाहेह तं अत्थियाइं च केइ भे कहिंचि अच्छेरए स्यक्खंधो-१, अज्झयणं-१७ दिट्ठपव्वे? तए णं ते संजुत्ता-नावावाणियगा कणगकेउं एवं वयासी-एवं खल अम्हे देवाणप्पिया! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संवूढा, तत्थ णं वहवे हिरण्णागरे य जाव बहवे तत्थ आसे, किं ते? हरिरेण जाव अणेगाइं जोयणाइं उब्भमंति, तए णं सामी अम्हहिं कालियदीवे ते आसा अच्छेरए दिट्ठपव्वे । तए णं से कणगकेऊ तेसिं संजत्ता-नावावाणियगाणं अंतिए एयमढे सोच्चा निसम्म ते संजुत्ता-नावावाणियए एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! मम कोडुबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणहे, तए णं ते संजुत्ता एवं सामि त्ति कट्ट आणाए विणएणं वयणं पडिस्णेति, ___ तए णं से कणगकेऊ कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाण । संजुत्ता-नावावाणि-यहहिं सद्धिं कालियदीवाओ मम आसे आणेह, तेवि पडिसणेति । ते णं ते कोडुबियपुरिसा सगडी-सागडं सज्जेंति सज्जेत्ता तत्थ णं बहूणं वीणाण य बल्लकीणं य भामरीणं य कच्छभीण य भंभाण य छब्भामरीण य विचित्तवीणाण य अण्णेसिं च बहणं सोइंदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेंति बहूणं किण्हाण य जाव सुक्किलाण य कट्ठकम्माण य० जाव गंथिमाण य० जाव अण्णेसिं च बहूणं चक्खिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति बहूणं कोहपुडाण य केयइपुडाण य जाव अण्णेसिं च बहणं घाणिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेंति, बहुस्स खंडस्स य गुलस्स य सक्कारए य मच्छंडियाए य पुप्फुत्तर-पउमुत्तराए । अण्णेसिं च जिभिंदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेंति बहणं कोयवाणं य कंबलाणं य पावाराण य नवतयाणं य मलयाण य मसूराण य सिलावट्टाण य जाव हंसगब्भाण य अण्णेसिं च फासिंदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेंति भरेत्ता सगडी-सागडं जोयंति जोइत्ता जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति सगडी-सागडं मोएंति मोएत्ता पोयवहणं सज्जेंति सजजेत्ता तेसिं उक्किट्ठाणं सद्द-फरिस-रस-रूव-गंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अण्णेसिं च बहणं पोयवहणपाउग्गाणं पोयवहणं भरेंति भरेत्ता दक्खिणाणकूलेणं वाहएणं जेणेव कालियदीवे तेणेव उवागच्छंति उवागच्छित्ता पोयवहण लंबेति लंबेत्ता ताइ उक्किट्ठाई सद्द-फरिस-रस-रूव-गंधाई एगट्ठियाहिं कालियदीवं उत्तरेंति जहिं-जहिं च णं ते आसा आसयंति वा सयंति वा चिटुंति वा त्यसृति वा तहिं तहिं च णं ते कोडुबियपुरिसा ताओ वीणाओ य जाव चित्तवीणाओ य अण्णाणि य बहूणि सोइंदिय पाउग्गाणि य दव्वाणि समुदीरेमाणा-समुदीरेमाणा ठवेंति तेसिं च परिपेरंतेणं पाए ठवेंति ठवेत्ता निच्चला निप्फंदा तुसिणीया चिट्ठति । जत्थ-जत्थ ते आसा आसयंति वा जाव त्यसृति वा तत्थ तत्थ णं ते कोडुबियपुरिसा बहुणि किण्हाणि य० जाव कट्ठकम्माणि य जाव संघाइमाणि य अण्णाणि य बहणि चक्खिंदिय-पाउग्गाणि य दव्वाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति ठवेत्ता निच्चला निप्फंदा तुसिणीया चिट्ठति, जत्थ-जत्थ ते आसा आसयंति वा सयंति वा चिटुंति वा त्यसृति वा तत्थ-तत्थ णं ते कोइंबियपरिसा तेसिं बहणं कोहपुडाण य जाव पाडलपुडाण य अण्णेसिं च बहूणं घाणिंदिय-पाउग्गाणं दव्वाण पुंजे य नियरे य करेंति करेत्ता तेसिं परिपेरंतेणं जाव चिट्ठति । [दीपरत्नसागर संशोधितः] [137] [६-नायाधम्मकहाओ] Page #139 -------------------------------------------------------------------------- ________________ जत्थ-जत्थ ते आसा आसयंति वा० जाव तत्थ-तत्थ णं ते कोडुंबियपुरिसा तत्थ तत्थ गुलस्स जाव जाव अण्णेसिं च बहूणं जिब्भिंदिय पाउग्गाणं दव्वाणं पुंजे य नियरे य करेंति करेत्ता वियर‍ सुयक्खंधो-१, अज्झयणं- १७ खणंति खणित्ता गुलपाणगस्स खंडपाणगस्स पारपाणगस्स अण्णेसिं च बहूणं पाणगाणं वियरए भरेंति भरेत्ता तेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति । जहि-जहिं च णं ते आसा आसयंति वा० जाव तहिं तहिं च णं ते कोडुंबियपुरिसा बहवे कोयवया जाव सिलावट्टया अण्णाणि य फासिंदिय - पाउग्गाइं अत्थुय-पच्चत्थुयाइं ठवेंति ठवेत्ता तेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति । तए णं ते आसा जेणेव एते उक्किट्ठा सद्द-फरिस - रस-रूव-गंधा तेणेव उवागच्छंति, तत्थ णं अत्थेगइया आसा अपुव्वा णं इमे सद्द-फरिस - रस- रूवं गंधत्ति कट्टु तेसु उक्किट्ठेसु सद्द-फरिस-रस-रूव-गंधे अमुच्छिया अगढिया अगिद्धा अणज्झोववण्णा तेसिं उक्किट्ठाणं सद्द- जाव-गंधाणं दूरंदूरेणं अवक्कमंति, ते णं तत्थ पर- गोयरा पउर-तणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति I एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा जाव सद्द-फरिस - रस रूव-गंधेसु नो सज्जइ० जाव से णं इहलोए चेव बहूणं समणाणं० जाव अच्चणिज्जे जाव चाउरंत संसारकंतारं वीवइस्स | [१८६] तत्थ णं अत्थेगइया आसा जेणेव उक्किट्ठा सद्द-फरिस - रस- रूव-गंधा तेणेव उवागच्छंति तेसु उक्किट्ठेसु सद्द-फरिस० जाव मुच्छिया जाव अजझोववण्णा आसेवितं पयत्ता यावि होत्था, तणं ते आसा ते उक्किट्ठे सद्द० जाव आसेवमाणा तेहिं बहूहिं कूडेहि य पासेहि य गलएसु य पाएसु य बज्झंति तए णं ते कोडुंबियपुरिसा ते आसे गिण्हंति गिण्हित्ता एगट्ठियाहिं पोयवहणे संचारेंति संचारेत्ता तणस्स कट्ठस्स जाव भरेंति, तणं ते संजुत्ता नावावाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं लंबेति लंबेत्ता ते आसे उत्तारेंति उत्तारेत्ता जेणेव हत्थिसीसे नयरे जेणेव कणगकेऊ राया तेणेव उवागच्छंति उवागच्छित्ता करयल० जाव वद्धावेति ते आसे उवणेंति, तए णं से कणगऊ राया तेसिं संजत्ता-नाववाणियगाणं उस्सुकं वियरइ सक्कारेइ सम्माणेइ सक्कारेत्ता सम्मणेत्ता पडिविसज्जेइ । तणं से कणगऊ राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता सक्कारेइ जाव पडिविसज्जेइ, तए णं से कणगकेऊ राया आसमद्दए सद्दावेइ सद्यावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया ! मम आसे विणएह, तए णं ते आसमद्दगा तहत्ति० पडिसुर्णेति पडिसुणेत्ता ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि य नासाबंधेहि य बालबंधेहिं य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य ओवीलणाहि य पडयाणेहि य अंकणाहि य वेत्तप्पहारेहि य चित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति विणइत्ता कणगकेउस्स रण्णो उवर्णेति तए णं से कणगकऊ राया ते आसमद्दए सक्कारेइ जाव पडिविसज्जेइ । तए णं ते आसा बहूहिं मुहबंधिहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाइं दुक्खाई पावेंति एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे इट्ठेसु सद्द-फरिस-रस[दीपरत्नसागर संशोधितः] [138] [६-नायाधम्मकहाओ] Page #140 -------------------------------------------------------------------------- ________________ रूव-गंधेसु जाव सज्जइ रज्जइ गज्झइ मुज्झइ अज्झोववज्झइ से णं इहलोए चेव बहूणं समणाणं य जाव हीलणिज्जे जाव संसारकंतारं अनुपरियट्टिस्सइ । [१८७] कल-रिभिय-महुर-तंती-ताल-वंस- कउहाभिरामेसु I सुयक्खंधो-१, अज्झयणं-१७ सद्देसुरज्जामाणा रमंति सोइंदिय-वसट्टा || [१८८] सोइंदिय-दुद्दंतत्तणस्स अह एत्तिओ हवइ दोसो । दिविग-रूयमसहंतो वहबंधं तित्तिरो पत्तो || [१८९] थण-जहण-वयण-कर-चरण- नयण-गव्विय-विलासयगई सु रज्जमाणा रमंति चक्खिंदिय-वसट्टा [१९०] चक्खिंदिय-दुद्दतत्तणस्स अह एत्तिओ हवइ दोसो । जं जलणंमि जलते पडड् पयंगो अबुद्धीओ ॥ [१९१] अगरुवर-पवरधूवण-उउयमल्लाणुलेवणविहीसु I गंधे जाणा रमंति घाणिंदिय-वसट्टा || [१९२] घाणिंदिय-दुर्द्दतत्तणस्स अह एत्तिओ हवइ दोसो । जं ओसहिगंधेणं बिलाओ निद्धावई उरगो || [१९३] तित्त-कडुयं कसायं महुरं बहुखज्ज -पेज्ज-लेज्झे । आसायंमि उ गिद्धा रमंति जिब्भिंदिय-वसट्टा ॥। [१९४] जिब्भिंदिय-दुद्दतत्तणस्स अह एत्तिओ हवइ दोसो । जंगललग्गुक्खित्तो फूरइ थवविरेल्लिओ मच्छो । [१९५] उउ-भयमाणसुहेसु य सविभव-हिययमण-निव्वुइकरेसु I || I फासेसु रज्जमाणा मंति फासिंदिय-वसट्टा || [१९६] फासिंदिय दुद्दंतत्तणस्स अह एत्तिओ हवइ दोसो । जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ।। [१९७] कल-रिभिय-महुर-तंती-तलताल-वंस- कउहाभि । सद्देसु जे न गिद्धा वसट्टमरण न ते मरए || [१९८] थण-जहण-वयण-कर-चरण- नयण-गव्विय-विलासियाईसु सुजेन रत्ता वसट्टमरणं न ते मरए || [१९९] अगरुवर-पवर-धूवण-उउयमल्लाणुलेवणविहीसु I गंधेसु जे न गिद्धा वसट्टमरणं न ते मरए ।। [२००] तित्त-कडुयं कसायं महुरं वहुखज्ज - पेज्ज-लेज्झे । आसायंमि न गिद्धा वसट्टमरणं न ते मरए || [२०१] उउ-भयमाणसुहेसु य सविभव-हिययमण-निव्वुइकरेसु फासेसु जे न गिद्धा वसट्टमरणं न ते मरए || [२०२] सद्देसु य भद्दय-पावएसु सोयविसयमुवगएसु । तुट्ठेण व रुद्वेण व समणेणं सया न होयव्वं ।। I [139] [दीपरत्नसागर संशोधितः ] [६-नायाधम्मकहाओ] Page #141 -------------------------------------------------------------------------- ________________ [२०३] रूवेसु य भद्दय-पावएसु चक्खुविसयमुवगए । तुटेण व रुटेण व समणेण सया न होयव्वं ।। [२०४] गंधेसु य भद्दय-पावएसु घाणविसयमुवगएसु । स्यक्खंधो-१, अज्झयणं-१७ तद्वेण व रुद्वेण व समणेण सया न होयव्वं ।। [२०५] रसेसु य भद्दय-पावएसु जिब्भविसयमुवगएसु । तुद्वेणं व रुटेण व समणेण सया न होयव्वं ।। [२०६] फासेसु य भद्दय-पावएसु कायविसयमुवगएसु । तुट्टेण व रुटेण व समणेणं सया न होयव्वं ।। [२०७] एवं खलं जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरमस्स नायज्झयणस्स अयमढे पन्नत्ते । त्ति बेमि । • पढमे सुयक्खंधे सत्तरसमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तरसमं अज्झयणं समत्तं . • अद्वारसमं अज्झयणं-संसुमा • [२०८] जइ णं भंते! समणेणं भगवया महावीरेणं सत्तरसमस्स नायज्झयणस्स अयमढे पन्नत्ते अट्ठारसमस्स के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तत्थ णं धणे नामं सत्थवाहे, भद्दा भारिया, तस्स णं धणस्स सत्थवाहस्स पत्ता भद्दाए अत्तया पंच सत्थवाहदारगा होत्था तं जहा- धणे धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धणस्स सत्थवाहस्स धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अनुमग्गजाइया सुंसुमा नाम दारिया होत्थासमालपाणिपाया, तस्स णं धणस्स सत्थवाहस्स चिलाए नामं दासचेडे होत्था-अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकसले यावि होत्था । तए णं से दासचेडे सुसुमाए दारियाए बालग्गाहे जाए यावि होत्था सुसुमं दारियं कडीए गिण्हइ गिण्हित्ता बहहिं दारएहिं य दारियाहि य डिभएहि य डिभियाहि य कुमारए य कुमारियाहि य सद्धिं अभिरममाणे-अभिरममाणे विहरइ तए णं से चिलाए दासचेडे तेसिं बहणं दारयाण य० जाव अप्पेगइयाणं खल्लए अवहरइ, एवं वट्टए, आडोलियाओ, तिंदूसए, पोत्तुल्लए, साडोल्लए, अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइए आउस्सइ अवहसइ निच्छोडेइ निब्भच्छेड़ तज्जेइ तालेइ, तए णं ते बहवे दारगा य० जाव रोयमाणा य कंदमाणा य सोयमाणा य तिप्पमाणा य विलवमाणा य साणं-साणं अम्मापिऊणं निवेदेति । तए णं तेसिं बहूणं दारयाण य दारियाण य डिंभयाण य डिभियाण य कुमारयाण य कुमारियाण य अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छति उवागच्छित्ता धणं सत्थवाहं बहहिं खिज्जणियाहि य रुंटणाहि य उवलंभणाहि य खिज्जमाणा य रुंटमाणा य उवलंभमाणा य धणस्स सत्थवाहस्स एयमटुं निवेदेति, तए णं से धणे सत्थवाहे चिलायं दासचेड एयमटुं भज्जो-भज्जो निवारेइ नो चेव णं चिलाए दासचेडे उवरमइ । [दीपरत्नसागर संशोधितः] [140] [६-नायाधम्मकहाओ] Page #142 -------------------------------------------------------------------------- ________________ तए णं से चिलाए दासचेडं तेसिं बहूणं दारयाण य दारियाण य जाव अप्पेगइयाणं खुल्ल अवहरइ जाव तालेइ, तए णं ते बहवे दारगा जाव कुमारिया य रोयमाणा य जाव अम्मापिऊणं निवेदेंति, तए णं ते आसुरुत्ता जाव मिसिमिसेमाणा जेणेव घणे सत्थवाहे तेणेव उवागच्छति उवागच्छित्ता बहूहिं खिज्जणाहि जाव एयमट्ठे निवेदेंति, तए णं से धणे सत्थवाहे बहूणं दारगाणं जाव कुमारियाणं अम्मापिसुयक्खंधो-१, अज्झयणं-१८ ऊणं अंतिए एयमट्ठे सोच्चा आसुरुत्ते० जाव चलाई दासचेडं उच्चावयाहिं आउसणाहिं आउसइ उद्धसइ निब्भच्छेइ निच्छोडेइ तज्जेइ उच्चावयाहिं तालणाहिं तालेइ साओ गिहाओ निच्छुभइ । [२०९] तए णं से चिलाए दासचेडे साओ गिहाओ निच्छूढे समाणे रायगिहे नयरे सिंधाडगजाव पहेसु देवकुलेसु य सभासु य पवासु य जूयलएसु य वेसाघरएसु य पाणघरएसु य सुहंसुहेणं परिवट्टइ, तए णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मज्जप्पसंगी चोज्जप्पसंगी जूयप्पसंगी वेसप्पस्संगी परदारप्पसंगी जाए यावी होत्था । तए णं रायगिहस्स नयरस्स अदूरसामंते दाहिणपुरत्थिमे दिसीभाए सीहगुहा नामं चोरपल्ली होत्था विसम-गिरिकडगं कोलंब-सण्णिविट्ठा वंसीकलंक-पागार-परिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा एगदुवारा अणेगखंडी विदित्तजण-निग्गमप्पवेसा अब्भिंतरपाणिया सुदुल्लभजल-परंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था । तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणावई परिवसई-अहम्मिए जाव अहम्मकेऊ समुट्ठिए बहुनगरनिग्गयजसे सूरे दढप्पहारी साहसिए सद्दवेही, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरइ । तणं से विजए तक्करे चोरसेणावई बहूणं चोराण य पारदारियाण य गंढिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणघारगाण य बालघायगाण य वीसंभघायगाण य जयकाराण य खंडरक्खाण य अण्णेसिं च बहूणं छिण्ण-भिण्ण-बाहिराहयाणं कुडंगे यावि होत्था । तणं से विजए तक्करे चोरसेणावई रायगिहस्स दाहिणपुरत्थिमं जणवयं बहूहिं गामघा हि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे उवीलेमाणे विद्धंसेमाणे- विद्धंसेमाणे नित्थाणं निद्धणं करेमाणे विहरइ । तणं से चिलाए दासचेडए रायगिहे बहूहि अत्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूयकरेहि य परब्भवमाणे- परब्भवमाणे रायगिहाओ नगरीओ निग्गच्छन् निग्गच्छित्ता जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छइ उवागच्छित्ता विजयं चोरसेणावइ उवसंपज्जित्ता णं विहरइ, तए णं से चिलाए दासचेडे विजयस्स चोरसेणावइस्स अग्गे असिलट्ठिग्गाहे जाए यावि होत्था, जाहे वि य णं से विजए चोरसेणावई गामघायं वा जाव पंथकोट्टिं वा काउं वच्चइं ताहे वि य णं से चिलाए दासचेडे सुबहुपि कूवियबलं हय-महिय - जाव पडिसेहेइ, पुणरवि लट्ठे कयकज्जे अणहसमग्गे सीहगुहं चोरपल्लि हव्वमागच्छइ, तए णं से विजए चोर सेणावई चिलायं तक्करं बहूइओ चोरविज्जाओ य चोरमंते य चोरमायाओ य चोरनिगडीओ य सिक्खावेइ, तए णं से विज चोरसेणावई अण्णया कयाइ कालधम्मुणा संजुत्ते यावि होत्था, तए णं ताइं पंचचोरसयाइं विजयस्स चोरसेणावइस्स महया - महया इड्ढी सक्कारसमुदएणं नीहरणं करेंति करेत्ता बहूइं लोइयाइं मयकिच्चाइं करेंति करेत्ता जाव विगयसोया जाया यावि होत्था । [दीपरत्नसागर संशोधितः] [141] [६-नायाधम्मकहाओ] Page #143 -------------------------------------------------------------------------- ________________ तणं ताइं पंचचोरसयाइं अण्ममण्णं सद्दावेंति सद्दावेत्ता एवं वयासी एवं खलु अम्हं देवाणुप्पिया! विजए चोरसेणावई कालधम्मुणा संजुत्ते, अयं च णं चिलाए तक्करे विजएणं चोरसेणावइणा बहूइओ चोरविज्जाओ य जाव सिक्खाविए तं सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तक्करं सीहगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचित्तए त्ति कट्टु अण्णमण्णस्स एयमहं पडिसुर्णेति पडिसुणेत्ता चिलाय सुयक्खंधो-१, अज्झयणं-१८ सीलगुहाए चोरपल्लीए चोरसेणावइत्ताए अभिसिंचति, तए णं से चिलाए चोरसेणावई जाए- अहम्मिए जाव विहरइ । तए णं से चिलाए चोरसेणावई चोरनायगे जाव कुडंगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स नयरस्स दाहिणपुरत्थिमिल्लं जणवयं जाव नित्थाणं निद्धणं करेमाणे विहर। [२१०] तए णं से चिलाए चोरसेणावई अण्णया कयाइ विपुलं असण- पाण- खाइम - साइमं उवक्खडावेत्ता ते पंच चोरसए आमंतेइ जाव पसन्नं च आसाएमाणे विसाएमाणे परिभाएमाणे परिभुंजेमाणे विहरइ, जिमियभुत्तत्तरागए ते पंच चोरसए विपुलेणं धूव- पुप्फ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता एवं वयासी एवं खलु देवाणुप्पिया! रायगिहे नयरे धणे नामं सत्थवाहे अड्ढे, तस्स णं धूया भद्दा अत्तया पंचण्हं पुत्ताणं अनुमग्गजाइया सुंसुमा नामं दारिय अहीणा जाव सुरूवा, तं गच्छाओ णं देवाणुप्पिया घणस्स सत्थवाहस्स गिहं विलुंपामो तुब्भं विपुले धण-कणग-रयण-मणिमोत्तिय-संख-सिल-प्पवाले ममं सुसुमा दारिया । तए णं ते पंच चोरसया चिलायस्स एयमट्ठे पडिसुर्णेति, तए णं ते चिलाए चोरसेणावई तेहिं पंचहिं चोरसएहिं सद्धिं अल्लं चम्मं दुरुहइ दुरूहित्ता पच्चाव- रण्ह - कालसमयंसि पंचहिं चोरसएहिं सद्धिं सण्णद्ध जाव गहियाउह-पहरणे माइय-गोमुहिएहिं फलएहिं निक्किट्ठाहिं असिलट्ठीहिं असंगएहिंतोणेहिं सज्जीवेहिं धणूहिं छिप्पतूरेहिं वज्जमाणेहिं महया - महया उक्किट्ठ- सीहनाय - बोलकलकलरवेणं समुद्दरवभूयं करेमाणा सीहगुहाओ चोरपल्लीओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंत उवागच्छित्ता रायगिहस्स अदूरसामंते एगं महं गहणं अनुप्पविसंति अनुप्पविसित्ता दिवसं खवेमाणा चिट्ठति । तए णं से चिलाए चोरसेणावई अद्धरत्त-कालसमयंसि निसंत- पडिनिसंतंसि पचंहि चोरस हिं सद्धिं माइय-गोमुहिएहिं फलएहिं जाव मूइयाहिं ऊरुघंटियाहिं जेणेव रायगिहे नयरे पुरत्थिमिल्ले दुवारे तेणेव उवागच्छइ उदगवत्थिं परामुसइ आयंते चोक्खे परमसुइभूए तालुग्घाडणि विज्जं आवाहेइ आवाहेत्ता रायगिहस्स दुवारकवाडे उदएणं अच्छोडेर अच्छोडेत्ता कवाडं विहाडेइ विहाडेत्ता रायगहं अनुप्पविसइ अनुप्पविसित्ता महया-महया सद्देणं उग्घोसेमाणे - उग्घोसेमाणे एवं वयासी एवं खलु अहं देवाणुप्पिया! चिलाए नामं चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहाओ चोरपल्लीओ इह हव्वमागए धस्स सत्थवाहस्स गिहं घाउकामे तं जे णं नवियाए माउयाए दुद्धं पाउकामे से णं निगच्छउ त्ति कट्टु जेणेव घणस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ उवागच्छित्ता घणस्स गिहं विहाडे । तणं से धणे चिलाएणं चोरसेणावइणा पंचहिं चोरसएहिं सद्धिं गिहं घाइज्जमाणे पासइ पासित्ता भीए तत्थे तसिए उव्विग्गे संजायभए पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमइ, तए णं से चिलाए [दीपरत्नसागर संशोधितः ] [142] [६-नायाधम्मकहाओ] Page #144 -------------------------------------------------------------------------- ________________ चोरसेणावई धणस्स सत्थवाहस्स गिहं घाएइ धाएत्ता सुबहुं धण-कणग जाव सावएज्जं सुसुमं च दारियं गेण्हइ गेण्हित्ता रायगिहाओ पडिनिक्खमई पडिनिक्खमित्ता जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए । [२११] तए णं से घणे सत्यवाहे जेणेव सए गिहे तेणेव उवागच्छड़ उवागच्छित्ता सुबहुं घण-कणगं सुसुमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरिहं पाई गहाय जेणेव नगरपुत्तिया तेणेव उवागच्छइ उवागच्छित्ता तं महत्थं० पाहुडं उवणेइ उवणेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! चिलाए चोरसुयक्खंधो-१, अज्झयणं-१८ सेणावई सीहगुहाओ चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहु धणकणगं सुसुमं च दारियं गहाय जाव पडिगए तं इच्छामो णं देवाणुप्पिया! सुंसुमाए दारियाए कूवं गमित्तए, तुब्भं णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया । तए णं ते नगरगुत्तिया धणस्स एयमटुं पडिसुणेति पडिसणेत्ता सण्णद्ध- जाव गहियाउहपहरणा महया-महया उक्किट्ठ जाव समद्द-रवभूयं पिव करेमाणा रायगिहाओ निग्गच्छति निग्गच्छित्ता जेणेव चिलाए चोरसेणावई तेणेव उवागच्छति उवागच्छित्ता चिलाएणं चोरसेणावइणा सद्धि संपलग्गा यावि होत्था, तए णं ते नगरगत्तिया चिलायं चोरसेणावई हय-महिय-जाव पडिसेहेंति । तए णं ते पंच चोरसया नगरगुत्तिएहिं हय-महिय-जाव पडिसेहिया समाणा तं विप्लं धणकणगं विच्छड्डेमाणा य विप्पकिरेमाणा य सव्वओ समंता विप्पलाइत्था, तए णं ते नगरगुत्तिया तं विप्लं धण-कणगं गेण्हंति गेण्हित्ता जेणेव रागगिहे नगरे तेणेव उवागच्छंति । तए णं से चिलाए तं चोरसेन्नं तेहिं नगरगुत्तिएहिं हय-महिय-गहाय एगं महं अगामियं दीहमद्धं अडविं अनुपविटे, तए णं धन्ने सत्थवाहे सुंसुम-दारियं भीए तत्थे सुसुमं दारियं चिलाएणं अडवीमहि अवहीरमाणिं पासित्ता णं पंचहिं पत्तेहिं सद्धिं अप्पछडे सण्णद्ध-बद्ध० चिलायस्स पयमग्गविहि अभिगच्छति, अनगच्छमाणे अभिगज्जंते हक्कारेमाणे पक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठओ अनुगच्छइ । तए णं से चिलाए तं धणं सत्थवाहं पंचहिं पत्तेहिं सद्धिं अप्पछटुं सण्णद्ध-बद्धं० समणगच्छमाणं पासइ पासित्ता अत्थामे अबले अवीरिए अपरिसक्कारपरक्कमे जाहे नो संचाएइ संसमं दारियं निव्वाहित्तए ताहे संते तंते परितंते नीलुप्पलं असिं परामुसइ परामुसित्ता सुंसुमाए दारियाए उत्तमंगं छिंदइ छिंदित्ता तं गहाय तं अगामियं अडविं अनप्पविढे । तए णं से चिलाए तीसे अगामियाए अडवीए तण्हाए छुहाए अभिभूए समाणे पम्हट्ठदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए | एवामेव समणाउसो! जो अम्हं निग्गंथो० जाव पव्वइए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स जाव वण्णहेउं वा जाव आहारं आहारेड़ से णं इहलोए चेव बहूणं समणाणं० जाव सावियाण य हीलणिज्जे जाव संसारकंतारं अनुपरियट्टिस्सइ-जहा व से चिलाए तक्करे । तए णं से घणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अप्पछढे चिलायं तीसे अगामियाए अडवीए सव्वओ समंता परिधाडेमाणे-परिधाडेमाणे संते तंते परितंते नो संचाएइ चिलायं चोरसेणावइ साहत्यिं गिण्हित्तए से णं तओ पडिनियत्तइ पडिनियत्तित्ता जेणेव सा संसमा दारिया चिलाएणं जीवियाओ ववरोविया तेणेव उवागच्छइ उवागच्छित्ता संसमं दारियं चिलाएणं जिवियाओ ववरोवियं पासइ पासित्ता [दीपरत्नसागर संशोधितः] [143] [६-नायाधम्मकहाओ] Page #145 -------------------------------------------------------------------------- ________________ परनियंत्तेव चंपगपायव्वे, तए णं से धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अप्पछढे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया-महया सद्देण कुहकहस्स परुन्ने सुचिरकालं बाहप्पमोक्खं करेइ । तए णं से घणे सत्थवाहे पंचहिं पत्तेहिं सद्धिं अप्पछटे चिलायं तीसे अगामियाए अडवीए सव्वओ समंता परिघाडेमाणे तण्हाए छहाए य परिब्भंते समाणे तीसे अगामियाए अडवीए सव्वाओ समंता उदगस्स मग्गण-गवेसणं करेमाणे संते तंते परितंते निविण्णे तीसे अगामियाए अडवीए उदगं अणासाएमाणे जेणेव सुंसुमा जीवियाओ ववरोविएल्लिया तेणेव उवागच्छइ उवागच्छित्ता जेहें पुत्तं धणं सुयक्खंधो-१, अज्झयणं-१८ सद्दावेइ सद्दावेत्ता एवं वयासी- एवं खल पत्ता संसुमाए दारियाए अट्ठाए चिलायं तक्करं सव्वओ समंता परि- घाउमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे अगामियाए अडवीए उदगस्स मग्गण-गवेसणं करेमाणा नो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए तण्णं तब्भे मम देवाणप्पिया! जीवियाओ ववरोवेह, मम मंसं च सोणियं च आहारेह तेणं आहारेणं अवथद्धा समाणा तओ पच्छा इमं अगामियं अडविं नित्थरिहिह रायगिहं च संपावेहिह मित्त-नाइ० अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पन्नस्स य आभागी भविस्सह | तए णं से जेटे पुत्ते धणेणं सत्थवाहेणं एवं वुत्ते समाणे धणं सत्थवाहं एवं वयासी- तुब्भे णं ताओ! अम्हं पिया गुरुजणया देवयभूया ठवका पइट्ठवका संरक्खगा संगोवगा तं कहण्णं अम्हे ताओ! तुब्भे जीवियाओ ववरोवेमो तुब्भं णं मंसं च सोणियं च आहारेमो? तं तुब्भे णं ताओ ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं नित्थरिहिह तं चेव सव्वं भणइ जाव अत्थस्स य धम्मस्स य पुन्नस्स य आभागी भविस्सह । तए णं धणं सत्थवाहं दोच्चे पत्ते एवं वयासी- मा णं ताओ! अम्हे जेटुं भायरं गुरुं देवयं जीवियाओ ववरोवेमो० तब्भे णं ताओ ममं जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पत्ते, तए णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्ते एवं वयासी- मा णं अम्हे पत्ता! एगमवि जीवियाओ ववरोवेमो एस णं संसुमाए दारियाए सरीरे निप्पाणे निच्चेटे जीवविप्पजढे, तं सेयं खलु पुत्ता! अम्हं सुसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तए णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तए णं ते पंचपत्ता धणेणं सत्थवाहेणं एवं वृत्ता समाणा एयमदं पडिसुणेति । तए णं धणे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अरणिं करेइ करेत्ता सरगं करेइ करेत्ता सरएणं अरणिं महेइ महेत्ता अग्गिं पाडेइ पाडेत्ता अग्गिं संघुक्केइ संघुक्केत्ता दारुयाई पक्खिवेइ पक्खिवित्ता अग्गिं पज्जालेइ संसमाए दारियाए मंसं च सोणियं च आहारेइ, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरं संपत्ता मित्त-नाइ० अभिसमण्णया, तस्स य विउलस्स धण-कणग-रयण जाव आभागी जाया, तए णं से धणे सत्थवाहे सुसुमाए दारियाए बहुइं लोइयाइं जाव विगयसोए जाए यावि होत्था । [२१२] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नयरे गणसिलए चेइए समोसढे, तए णं घणे सत्थवाहे सपत्ते धम्म सोच्चा पव्वइए, एक्कारसंगवी, मासियाए संलेहणाए, सोहम्मे कप्पे उववण्णे, महाविदेहे वासे सिज्झिहिइ, [दीपरत्नसागर संशोधितः] [144] [६-नायाधम्मकहाओ] Page #146 -------------------------------------------------------------------------- ________________ जहा वि य णं जंब! धणेणं सत्थवाहेणं नो वण्णहे वा नो रूवहे वा नो बलहे वा नो विसयहउँ वा संसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिह-संपावणट्ठयाए, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव इमस्स ओरालियसरीस्स वंतासवस्स पित्तासावस्स खेलासवस्स सक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्सं वा नो वण्णहे वा नो रूयहउँ वा नो बलहे वा नो वियसहे वा आहारं आहारेइ नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए, से णं इहभवे चेव बहणं समणाणं, बहणं समणीणं, बहणं सावयाणं, बहणं सावियाणं य स्यक्खंधो-१, अज्झयणं-१८ अच्चणिज्जे जाव चाउरंतं संसारकंतारं वीईवइस्सइ जहा व से सपुत्ते धणे सत्यवाहे । एवं खल जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते । त्ति बेमि | • पढमे सयक्खंधे अहारसमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठारसमं अज्झयणं समत्तं . ० एगूणवीसइमं अज्झयणं - पूंडरीए . [२१३] जड़ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स णं भंते नायज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे पुव्विविदेहे सीयाए महानईए उत्तरिल्ले कूले नीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरिल्लस्स सीयामहवणसंडस्स पच्चत्थिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं पुक्खलावई नामं विजए पन्नत्ते तत्थ णं पुंडरीगिणी नामं रायहाणी पन्नत्ता-नवजोयणवित्थिण्णा दुवालस जोयणायामा जाव पच्चक्खं देवलोगभूया पासाईया दरिसणीया अभिरूवा पडिरूवा ।। तीसे णं पंडरीगिणीए नयरीए उत्तरपुरत्थिमे दिसीभाए नलिनिवने नामं उज्जाणे, तत्थ णं पंडरीगिणीए रायहाणीए महापउमे नामं राया होत्था, तस्स णं पउमावई नामं देवी होत्था, तस्स णं महापउमस्स रण्णो पुत्ता पठमावईए देवीए अत्तया दुवे कुमारा होत्था तं जहापुंडरीए य कंडरीए य-सुकुमालपाणिपाया, पुंडरीए जुवराया । तेणं कालेणं तेणं समएणं थेरागमणं महापउमे राया निग्गए धम्म सोच्चा पुंडरीयं रज्जे ठवेत्ता पव्वइए, पुंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोद्दसपुव्वाइं अहिज्जइ, तए णं थेरा बहिया जणवयविहारं विहरति, तए णं से महापउमे बहणि वासाणि जाव सिद्धे। [२१४] तए णं थेरा अण्णया कयाइ पुणरवि पंडरीगिणीए रायहाणीए नलिनवने उज्जाणे समोसढा, पंडरीए राया निग्गए, कंडरीए महाजणसई सोच्चा जहा महाबलो जाव पज्ज्वासइ, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगए । तए णं कंडरीए. उट्ठाए उढेइ उद्वेत्ता० जाव से जहेयं तब्भे वयह जं नवरं-पुंडरीयं रायं आपुच्छामि तए णं जाव पव्वयामि, अहासुहं देवाणुप्पिया । [दीपरत्नसागर संशोधितः] [145] [६-नायाधम्मकहाओ] Page #147 -------------------------------------------------------------------------- ________________ तए णं से कंडरीए जाव थेरे वंदइ नमसइ० अंतियाओ पडिनिक्खमइ तमेव चाउग्घंट आसरहं दुरूहइ जाव पच्चोरूहइ पच्चोरूहित्ता जेणेव पंडरीए राया तेणेव उवागच्छइ उवागच्छित्ता करयल. पुंडरीयं जाव एवं वयासी । एवं खल देवाणप्पिया! मए थेराणं अंतिए जाव धम्मे निसंते से धम्मे इच्छिए पडिच्छिए अभिरूइए तए णं देवाणप्पिया! जाव पव्वइत्तए । तए णं से पुंडरीए राया कंडरीयं एवं वयासी-मा णं तुम देवाणुप्पिया! इयाणिं मुंडे जाव पव्वयाहि अहं णं तुमं महारायाभिसेएणं अभिसिंचामि । सयक्खंधो-१, अज्झयणं-१९ तए णं से कंडरीए पुंडरीयस्स रण्णो एयमद्वं नो आढाइ नो परियाणाइ तुसिणीए संचिट्ठइ, तए णं से पुंडरीए राया कंडरीयं दोच्चंपि तच्चंपिं एवं वयासी-जाव तुसिणीए संचिट्ठइ । ___ तए णं पुंडरीए कंडरीयं कुमारं जाहे नो संचाएइ बहूहिं आघवणाहिं य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य, आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामए चेव एयमटुं अनमन्नित्था जाव निक्खमणाभिसेएणं अभिसिंचइ जाव थेराणं सीसभिक्खं दलयइ, पव्वइए अणगारे जाए, एक्कारसंगविऊ, तए णं थेरा भगवंतो अण्णया कयाइं पुडरीगिणीओ नयरीओ नलिनिवणाओ उज्जाणाओ पडिनिक्खमंति बहिया जणवयविहारं विहरति । [२१५] तए णं तस्स कंडरीयस्स अणगारस्स तेहिं अंतेहि य पंतेहि य जहा सेलगस्स जाव दाहवक्कंतीए यावि विहरइ, तए णं थेरा अण्णया कयाइ जेणेव पोंडरीगिणी नयरी तेणेव उवागच्छति उवाग्गच्छित्ता नलिणीवणे समोसढा । पुंडरीए निग्गए धम्म सुणेइ तए णं पुंडरीए राया धम्म सोच्चा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ उवागच्छित्ता कंडरीयं वंदइ नमसइ वंदित्ता नमंसित्ता कंडरीयस्स अणगारस्स सरीरगं सव्वाबाहं सरोगं पासइ पासित्ता जेणेव थेरा भगवंतो तेणेव उवागच्छइ उवागच्छित्ता थेरे भगवंते वंदइ नमंसई वंदित्ता नमंसित्ता एवं वयासी-अहण्णं भंते कंडरीयस्स अणगारस्स अहापवत्तेहिं ओसह-भेसज्जजाव तेगिच्छं आउंटामि तं तुब्भे णं भंते मम जाणसालास् समोसरह, तए णं थेरा भगवंतो पंडरीयस्स एयमटुं पडिसणेति जाव उवसंपज्जित्ता णं विहरंति । तए णं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तए णं थेरा भगवंतो पुंडरीयं रायं आपुच्छंति आपुच्छित्ता बहिया जणवयविहारं विहरंति । तए णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणण्णंसि असण-पाणखाइम-साइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे नो संचाएइ पुंडरीयं आपुच्छित्ता बहिया अब्भुज्जएणं जणवयविहारेणं विहरित्तए, तत्थेव ओसन्ने जाए । तए णं से पुंडरीए इमीसे कहाए लद्धढे समाणे ण्हाए अंतेउरपरियाल-संपरिवुडे जेणेव कंडरीए अणगारे तेणेव उवागच्छइ उवागच्छित्ता कंडरीयं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- धन्नेसि णं तुमं देवाणुप्पिया कयत्थे कयपुन्ने कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्म-जीविय-फले जे णं तुमं रज्जं च जाव अंतेउरं च विछड्डेत्ता विगोवइत्ता जाव पव्वइए, अहण्णं अधन्ने अकयत्थे अकयपन्ने अकयलक्खणे रज्जे जाव अंतेउरे य [दीपरत्नसागर संशोधितः] [146] [६-नायाधम्मकहाओ] Page #148 -------------------------------------------------------------------------- ________________ माणुस्सएस् कामभोगेस् मच्छिए जाव अज्झोववण्णे नो संचाएमि जाव पव्वइत्तए, तं धन्नेसि णं तुम देवाणप्पिया! जाव जम्मजीवियफले । तए णं से कंडरीए अणगारे पंडरीयस्स एयमद्वं नो आढाइ नो परियाणाई तसिणीए संचिट्ठइ तए णं से कंडरीए अणगारे पोंडरीएणं दोच्चंपि तच्चपि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पुंडरीयं आपच्छइ आपच्छित्ता थेरेहिं सद्धिं बहिया जणवयविहारं विहरड़, तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गं उग्गेणं विहरित्ता, तओ पच्छा समणत्तण-परितंते समण-त्तण निव्विसयक्खंधो-१, अज्झयणं-१९ ण्णे समणत्तण-निब्भिच्छए समणगणमक्कजोगी थेराणं अतियाओ सणियं-सणियं पच्चोसक्कड़ पच्चोसक्कित्ता जेणेव पंडरीगिणी नयरी जेणेव पड़रीयस्स भवणे तेणेव उवागच्छद उवागच्छित्ता असोगवणियाए असोगवरपायवस्स अहे पढविसिलापट्टगंसि निसीयइ नीसिइत्ता ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ उवागच्छित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाण पासइ पासित्ता जेणेव पुंडरीए राया तेणेव उवागच्छड़ उवागच्छित्ता पुंडरीय रायं एवं वयासी- एवं खल देवाणुप्पिया! तव पिउभाइए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमहूँ सोच्चा निसम्म तहेव संभंते समाणे उट्ठाए उढेइ उद्वेत्ता अंतेउर-परियालसंपरिवडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं वयासी-धन्नेसि णं तमं देवाणप्पिया! जाव पव्वइए, अहं णं अधन्ने० जाव नो संचाएमि पव्वइत्तए, तं धन्नेसि णं तुम देवाणुप्पिया! जाव जिवियफले तए णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ दोच्चंपि तच्चपि जाव संचिट्ठइ । तए णं पुंडरीए कंडरीयं एवं वयासी-अट्ठो भंते! भोगेहिं? हंता! अट्ठो, तए णं से पुंडरीए राया कोंडुबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कंडरीयस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । [२१६] तए णं से पहुंरीए सयमेव पंचमुट्ठियं लोयं करेइ, सयमेव चाउज्जामं धम्म पडिवज्जइ पडिवज्जित्ता कंडरीयस्स संतियं आयारभंडगं गेण्हइ गेण्हित्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पड़ मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ता णं तओ पच्छा आहारं आहा-रित्तए तिकट्ट, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरिगिणीए पडिनिक्खमति पडिनिक्खमित्ता पव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए । [२१७] तए णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अइजागरएणं य अइभोयप्पसंगेण य से आहारे नो सम्मं परिणमइ, तए णं तस्स कंडरीयस्स रण्णो तंसि [दीपरत्नसागर संशोधितः] [147] [६-नायाधम्मकहाओ] Page #149 -------------------------------------------------------------------------- ________________ आहारंसि अपरिणम्माणंसि पुव्वरत्तावरत्तकालयमंयसि सरीरगंसि वेयणा पाउब्भूया - उज्जला विउला पगढा जाव दुरहियासा पित्तज्जर परिगय सरीरे दाहवक्कंतीए यावि विहरइ । तणं सेकंडरी राया रज्जे य रट्ठे य अंतेउरे य जाव अजझोववणे अट्टदुहवसट्टे अकागए अवसवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववण्णे | एवामेव समणाउसो ! जो अम्हं निग्गंथो० जाव पव्वइए समाणे पुणरवि माणुस्सर कामभोए आसाएइ जाव अनुपरियट्टस्सइ - जहा व से कंडरी राया । [२१८] तए णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छइ उवागच्छित्ता थेरे भगवंते वंदनमंसइ वंदित्ता नमंसित्ता थेराणं अंतिए दोच्चंपि चाउज्जामं धम्मं पडिवज्जइ, छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेइ पडिगाहेत्ता सुयक्खंधो-१, अज्झयणं- १९ अहापज्जत्तमित्ति कट्टु पडिनियत्तेइ, जेणेव थेरा भगवंतो तेणेव उवागच्छइ उवागच्छित्ता भत्तपाणं पडिदंसेइ पडिदंसेत्ता थेरेहिं भगवंतेहिं अब्भणुण्णाए समाणे अमुच्छिए अगिद्धे अगढिए अणज्झोववणे बिलमिव पन्नगभूएणं अप्पाणेणं तं फासु-एसणिज्जं असणं० जाव सरीरकोट्ठगंसि पक्खिवइ । तणं तस्स पुंडरीयस्स अणगारस्स तं कालाइक्कतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्त-कालसयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्म परिणमइ तए णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा पित्तज्जर-परिगय- सरीरे दाहवक्कंतीए विहरइ । तए णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल० जाव एवं वयासी नमोत्थु णं अरहंताणं भगवंताणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्ताणं, नमोत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुव्विं पि य ण मए थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जाव मिच्छादंसणसल्ले पच्चक्खाए जाव आलोइय पडिक्कंते कालमासे कालं किच्चा सव्वट्ठ-सिद्धे उववणे तओ अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहइ जाव सव्वदुक्खाणमंतं काहिइ । एवामेव समणाउसो! जाव पव्वइए समाणे माणुस्सएहिं कामभोगेहिं नो सज्जइ नो रज्जइ जाव नो विप्पडिघायमावज्जइ, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं य अच्चणिज्जे वंदणिज्जे नम॑सणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ परलोए वि य णं नो आगच्छइ बहूणि दंडणाणि य मुंडणा य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं वीईवइस्सइ-जहा व से पुंडरीए अणगारे । एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते । एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयखंधस्स अयमट्ठे पन्नत्ते त्ति बेमि । • पढमे सुयक्खंधे एगुणवीसइमं अज्झयणं समत्तं • [दीपरत्नसागर संशोधितः ] [148] [६-नायाधम्मकहाओ] Page #150 -------------------------------------------------------------------------- ________________ o मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणवीसइमं अज्झयणं समत्तं [२१९] तस्स णं सुयखंधस्स एगूणवीसं अज्झयणाणि एक्कासरगाणि एगूणवीसार दिवसे समप्पेंति । • पढमो सुयक्खंधो समत्तो • [] बीओ सुयक्खंधो [] • पदम adj. • पढमं अज्झयणं-काली O ० ० [२२०] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स सुयक्खंधो-१, वग्गो-१, अज्झयणं-१ नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं गुणसिलए नामं चेइए होत्था-वण्णओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मा नामं थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चोद्दसपुव्वी चउनाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव संजमेण तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स जेट्ठे अंतेवासी अज्जजंबू नामं अणगारे जाव पज्जुवासमाणे एवं वयासी- जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स नायाणं अयमट्ठे पन्नत्ते दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाण समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते? एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता- तं जहा- चमरस्स अग्गमहिसीणं पढमे वग्गे बलिस्स अग्गमहिसीणं पढमेवग्गे बलिस्स वइरोयणिंदस्स वइरोयणरण्णो अग्गमहिसीणं बीएवग्गे, असुरिंदवज्जियाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तईए वग्गे, उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठे वग्गे, चंदस्स अग्गमहिसीणं सत्तमे वग्गे, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे, सक्कस्स अग्गमहिसीणं नवमे वग्गे ईसाणस्स य अग्गमहिसीणं दसमेवग्गे । [149] जइ णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता, पढमस्स णं भंते! वग्गस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? एवं खलु जंबू! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता तं जहाकाली राई रयणी विज्जू मेहा । जड़ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता, पढमस्स णं भंते! अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? [दीपरत्नसागर संशोधितः ] [६-नायाधम्मकहाओ ] Page #151 -------------------------------------------------------------------------- ________________ एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, चेल्लणा देवी, सामी समोसढे, परिसा निग्गया जाव परिसा पज्ज्वासइ । तेणं कालेणं तेणं समएणं काली नामं देवी, चमरचंचाए रायहाणीए कालिवडेंसगभवणे कालंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं महयरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहहिं कालिवडिंसयभवणवासीहिं असुरकुमारेहिं देवेहिं देविहि य सद्धिं संपरिवुडा महयाहय-जाव विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी-आभोएमाणी पासइ । तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे, रायगिहे नयरे, गुणसिलए चेइए, अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासइ पासित्ता हद्वतुट्ठ-चित्तमाणंदिया पीइमणा जाव हयहियया सीहासणाओ अब्भुढेइ अब्भुढेत्ता पायपीढाओ पच्चोरूहइ पच्चोरूहित्ता पाउयाओ ओमुयइ ओमुइत्ता तित्थगराभिमुही सत्तट्ठ पयाई अनुगच्छड़ अनुगच्छित्ता वामं जाणुं अंचेइ सुयक्खंधो-१, वग्गो-१ अज्झयणं-१ अंचेत्ता दाहिणं जाणुं धरणियलंसि निह१ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ, ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडग-तुडिय-थंभियाओ भुयाओ साहरइ साहरित्ता करयल जाव कट्टु एवं वयासी नमोत्थु णं अरहताणं जाव संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स जाव सिद्धिगइनामधेज्जं ठाणं संपाविउकामस्स वंदामि णं भगवंतं तत्थगयं इहगया पासउ मे समणे भगवं महावीरे तत्थगए इहगयं ति कट्ठ वंदइ नमसइ वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुहा निसण्णा तए णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पज्जित्था- सेयं खलु मे समणं भगवं महावीरे वंदित्तए जाव पज्जुवासित्तए त्ति कट्ट एवं संपेहेइ संपेहेत्ता आभिओगिए देवे सद्दावेइ सद्दावेत्ता एवं वयासी- एवं खल देवाणप्पिया! समणे भगवं महावीरे एवं जहा सूरियाभो तहेव आणत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं करेह जाव पच्चप्पिणह, ते वि तहेव करेत्ता जाव पच्चप्पिणंति नवरं जोयणसहस्सवित्थिण्णं जाणं सेसं तेव तहेव नामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया । भंते ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीकालीए णं भंते! देवीए सा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणभाए कहिं गए कहिं अनप्पविठे? कुडागारसाला दिलुतो, अहो णं भंते! काली देवी महिइढिया० कालीए णं भंते! देवीए सा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणभागे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए । एवं जहा सूरियाभस्स जाव एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पा नामं नयरी होत्था-वण्णओ, अंबसालवणे चेइए, जियसत्तू राया, तत्थ णं आमलकप्पाए नयरीए काले नाम गाहावई होत्था-अड्ढे जाव अपरिभूए तस्स णं कालस्स गाहावइयस्स कालसिरी नामं भारिया होत्था-सुकुमालपाणिपाया जाव सुरूवा तस्स णं कालस्स गाहावइस्स धूया कालसिरीए भारियाए अत्तया काली नामं दारिया होत्था, वड्डा वड्डकुमारी जुण्णा जुण्णकुमारी पडियप्यत्थणी निविण्णवरा वरगपरिवज्जिया वि होत्था । [दीपरत्नसागर संशोधितः] [150] [६-नायाधम्मकहाओ] Page #152 -------------------------------------------------------------------------- ________________ तेणं कालेणं तेणं समएणं पासे अरहा परिसादाणीए आइगरे जहा वद्धमाणसामी नवरं सोलसाहिं समणसाहस्सीहिं अकृत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिडे जाव अंबसालवणे समोसढे परिसा निग्गया जाव पज्ज्वासइ । तए णं सा काली दारिया इमीसे कहाए लद्धट्ठा समाणी हट्ठ-जाव हियया जेणेव अम्मा-पियरो तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव एवं वयासी- एवं खल अम्मयाओ पासे अरहा परिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाया समाणी पासस्स णं अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए, अहासुहं देवाणुप्पिए! मा पडिबंधं करेहि । तए णं सा काली दारिया अम्मापिईहिं अब्भणुण्णाया समाणी हट्ट जाव हियया ण्हाया कयबलिकम्मा कयकोउय-मंगल-पायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाइ पवर परिहिया अप्पमहग्घाभरणालंकियसरीरा चेडिया-चक्कवाल-परिकिण्णा साओ गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ उवागच्छित्ता धम्मियं जाणपवरं दुरूढा । तए णं सा काली दारिया धम्मियं जाणप्पवरं एवं जहा दोवई जाव पज्जुवासइ, तए णं पासे अरहा परिसादणीए कालीए दारियाए तीसे य महइमहालियाए परिसाए धम्म कहेइ, तए णं सा काली सुयक्खंधो-१, वग्गो-१ अज्झयणं-१ दारिया पासस्स अरहओ परिसादाणीयस्स अंतिए धम्म सोच्चा निसम्म हट्ठ-जाव हियया पासं अरहं परिसादाणीयं तिक्खत्तो. वंदड नमंसद्ध वंदित्ता नमंसित्ता एवं वयासी- सहामि गं भंते! निग्गंथं पावयणं जाव से जहेयं तुब्भे वयह, जं नवरं-देवाणुप्पिया! अम्मापियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवाणुप्पिया! ते णं सा काली दारिया पासेणं अरहया परिसादाणीएणं एवं वत्ता समाणी हट्ठ-जाव हियया पासं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ दुरुहित्ता पासस्स अरहओ परिसादाणीयस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव आमलकप्पा नयरी तेणेव उवागच्छड़ उवागच्छित्ता आमलकप्पं नयरिं मज्झंमज्झेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उगच्छइ उवाग्चछित्ता धम्मियं जाणप्पवरं ठवेइं ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरूहइ पच्चोरूहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता करयल० एवं वयासी । एवं खल अम्मयाओ! मए पासस्स अरहओ अंतिए धम्मे निसंते से वि य धम्मे इच्छिए पडिच्छिए अभिरूइए, तए णं अहं अम्मयाओ! संसारभउव्विग्गा भीया जम्मण-मरणाणं इच्छामि णं तुब्भेहिं अब्भणण्णाया समाणी पासस्स अरहओ अंतिए मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, अहासूहं देवाणुप्पिए! मा पडिबंधं कहेहि । तए णं से काले गाहावई विउलं असण-पाण-खाइम-साइमं उवक्खडावेइ उवक्खडावेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणं आमंतेइ आमंतेत्ता तो पच्छा बहाए जाव विप्लेणं पुप्फवत्थ-गंधमल्लालंकारेणं सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-नाइ-नियग-सयण-संबंधिपरियणस्स परओ कालिं दारियं सेयाणपीएहिं कलसेहिं ण्हावेइ ण्हावेत्ता सव्वालंकार-विभूसियं करेइ करेत्ता परिससहस्सवाहिणिं सीयं दुरूहेइ दुरूहेत्ता मित्त-नाइ-नियग-सयण-संबंधि-परियणेणं सद्धिं संपरिवडे सव्विड्ढीए जाव रवेणं आमलकप्पं नयरिं मज्झंमज्झेणं निग्गच्छद निग्गच्छित्ता जेणेव अंबसालवणे चेइए [दीपरत्नसागर संशोधितः] [151] [६-नायाधम्मकहाओ] Page #153 -------------------------------------------------------------------------- ________________ तेणेव उवागच्छइ उवागच्छित्ता छत्ताईए तित्थगराइसए पासइ पासित्ता सीयं ठवेइ ठवेत्ता कालिं दारियं सीयाओ पच्चोरूहेइ । तए णं तं कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छंति उवागच्छित्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी-एवं खल दे प्पिया! काली दारिया अम्हं धूया इट्ठा कंता जाव किमंग पुण पासणयाए? एस णं देवाणुप्पिया! संसार-भठव्विग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया! मा पडिबंध करेहि । तए णं सा काली कुमारी पासं अरहं वंदइ नमसइ जाव उत्तरपुरत्थिमं दिसीभागं अवक्कमइ अवक्कमित्ता सयमेव आभरणमल्लालंकारं : ओमइत्ता सयमेव लोयं करेइ करेत्ता जेणेव पासे अरहा तेणेव उवागच्छित्ता पासं अरहं तिक्खतो. वंदइ नमसइ जाव एवं वयासी-आलित्ते णं भंते! लोए एवं जहा देवाणंदा जाव सयमेव पव्वावियं, तए णं पासे अरहा परिसादाणीए कालिं सयमेव पुप्फचूलाए अज्जाए सिस्सिणियताए दलयइ, तए णं सा पुप्फचूला अज्जा कालिं कुमारि सयमेव पव्वावेइ जाव उवसंपज्जित्ताणं विहरति । सुयक्खंधो-१, वग्गो-१ अज्झयणं-१ तए णं सा काली पुप्फचूलाए अज्जा कालिं कुमारि सयमेव पव्वावेइ जाव उवसंपज्जित्ता णं विहरइ, तए णं सा काली अज्जा जाया- इरियासमिया जाव गुत्तबंभयारिणी तए णं सा काली अज्जा पुप्फचूलाए अज्जाए अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जइ, बहूहिं चउत्थ० जाव वि तए णं सा काली अज्जा अण्णया कयाइं सरीरबाउसिया जाया यावि होत्था, अभिक्खणंअभिक्खणं हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराणि धोवेइ कक्खंतराणि धोवेइ गुज्झंतराणि धोवेइ जत्थ-जत्थ वि य णं ठाणं वा सेज्जं वा निसीहियं वा चेएइ तं पुव्वामेव अब्भुक्खित्ता तओ पच्छा आसयइ वा सयइ वा । तए णं सा पुप्फचूला अज्जा कालिं अज्जं एवं वयासी-नो खल कप्पड़ देवाणुप्पिए! समणीणं निग्गंथीणं सरीरबाउसियाणं होत्तए तुमं च णं देवाणुप्पिए! सरीरबाउसिया जाया अभिक्खणंअभिक्खणं हत्थे धोवसि जाव आसयसि वा सयसि वा तं तुमं देवाणुप्पिए एयस्स ठाणस्स आलोएहि जाव पायच्छित्ता पडिवज्जाहि । तए णं सा काली अज्जाए पुप्फचूलाए अज्जाए एय९ नो आढाइ जाव तसिणीया संचिट्ठइ, तए णं ताओ पुप्फचूलाओ अज्जाओ कालिं अज्जं अभिक्खणं-अभिक्खणं हीलेंति निंदंति खिंसंति गरहंति अवमन्नंति अभिक्खणं-अभिक्खणं एयमद्वं निवारेंति, तए णं तीसे कालीए अज्जाए समणीहिं निग्गंथीहिं अभिक्खणं-अभिक्खणं हीलिज्जमाणीए जाव निवारिज्जमाणीए इमेयारूवे अज्झथिए जाव समुप्पज्जित्थाजया णं अहं अगारमज्झे वसित्था तया णं अहं सयंवसा जप्पभियं च णं अहं मुंडा भवित्ता अगाराओ अणगारियं पव्वइया तप्पभियं च णं अहं परवासा जाया, तं सेयं खलु ममं कल्लं पाउप्पभायाए रयणीए जाव जलंते पाडिक्कयं उवस्सयं उवसंपज्जित्ता णं विहरित्तए त्ति एवं संपेहेइ संपेहेत्ता कल्लं जाव जलंते पाडिएक्कं उवस्सयं गेण्हइ, तत्थ णं अणिवारिया अणोहट्टिया सच्छंदमई अभिक्खणं-अभिक्खणं हत्थे धोवेइ जाव आसयइ वा सयइ वा | [दीपरत्नसागर संशोधितः] [1521 [६-नायाधम्मकहाओ] Page #154 -------------------------------------------------------------------------- ________________ तए णं सा काली अज्जा पासत्था पासत्थिविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा आहारछंदविहारी संसत्ता संसत्तविहारी बहबणि वासाणि सामण्णपरियागं पाउणइ पाउणित्ता अद्धमासियाए संलेहणाए अप्पाणं झूसेइ झूसेत्ता तीसं भत्ताई अणसणाए छेएइ छेएत्ता तस्स ठाणस्स अणालोइय पडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालिवडिंसए भवणे उववायसभाए देवसयणिज्जसि देवदूसंतरिया अंगलस्स अंसेखेज्जाए भागमेत्ताए ओगाहणाए कालीदेवित्ताए उववण्णा तए णं सा काली देवी अहणोववण्णा समाणी पंचविहाए पज्जत्तीए जहा सूरियाभो जाव भासमण-पज्जत्तीए । तए णं सा काली देवी चउण्हं सामाणिय-साहस्सीणं जाव अण्णेसिं च बहणं कालिवडेंसगभवणवासीणं असुरकुमाराणं देवाणं य देवीणं य आहेवच्चं जाव विहरइ । ___ एवं खलु गोयमा! कालीए देवीए सा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए, कालीए णं भंते! देवीए केवइयं कालं ठिई पन्नत्ता? गोयमा! अड्ढाइज्जाइं पलिओवमाइं ठिई पन्नत्ता, काली णं भंते! देवीए ताओ देवलोगाओ अणंतरं उव्वट्टित्ता कहिं गच्छिहिइ कहिं उववज्जिहिइ ? गोयमा! महाविदेहे वासे सिज्झिहिइ० सुयक्खंधो-१, वग्गो-१ अज्झयणं-१ एवं खलु जंबू समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते त्ति बेमि | • बीए सयक्खंधे पढमे वग्गे पढमं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं अज्झयणं समत्तं . .बीअं अज्झयणं-राई . [२२१] जइ णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते बिइयस्स णं भंते अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पन्नत्ते ? एवं खल जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सामी समोसढे, परिसा निग्गया जाव पज्जुवासइ । तेणं कालेणं तेणं समएणं राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया, नट्टविहि उवदंसित्ता पडिगया, भंतेति भगवं गोयमे! पव्वभव पच्छा, एवं खल गोयमा! तेणं कालेणं तेणं समएणं आमलकप्पा नयरी, अंबसालवणे चेइए, जियसत्तू राया, राई गाहावई, रायसिरी भारिया, राई दारिया, पासस्स समोसरणं, राई दारिया जहेव काली तहेव निक्खंता, तहेव सरीरबाउसिया जाया तं चेव सव्वं जाव अंतं काहिइ । एवं खलु जंबू! बिइयज्झयणस्स निक्खेवओ | . बीए सुयक्खंधे पढमे वग्गे बीअं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीअं अज्झयणं समत्तं . [दीपरत्नसागर संशोधितः] [153] [६-नायाधम्मकहाओ] Page #155 -------------------------------------------------------------------------- ________________ • तइयं अज्झयणं-रयणी . [२२२] जइ णं भंते! तइयस्स अज्झयणस्स उक्खेवओ, एवं खल जंबू! रायगिहे नयरे, गुणसिलए चेइए, एवं जहेव राई तहेव रयणी वि नवरं आमलकप्पा नयरी, रयणी गाहावई, रयणसिरी भारिया, रयणी दारिया सेसं तहेव जाव अंतं काहिइ । बीए सयक्खंधे पढमे वग्गे तइयं अज्झयणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइयं अज्झयणं समत्तं . • चउत्थं अज्झयणं-विज्जू • [२२२] एवं विज्जू वि-आमलकप्पा नयरी, विज्जू गाहावई, विज्जूसिरी भारिया, विज्जू दारिया, सेसं तहेव । • बीए सयक्खंधे पढमे वग्गे चउत्थं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं अज्झयणं समत्तं . • पंचमं अज्झयणं-मेहा . [२२४] एवं मेहा वि-आमलकप्पाए नयरीए मेहे गाहावई, मेहसिरी भारिया, मेहा दारिया, सेसं सुयक्खंधो-१, वग्गो-२ तहेव, एवं समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमढे पन्नत्ते । • बीए सुयक्खंधे पढमे वग्गे पंचमं अज्झयणं समत्तं . ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं अज्झयणं समत्तं . ०बीओ वग्गो . ० अज्झयणाणि-१-५० [२२५] जइ णं भंते! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स उक्खेवओ, एवं खलु जंबू! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स पंच अज्झयणा पन्नत्ता तंजहा-संभा निसंभा रंभा निरंभा मदणा, जइ णं भंते समणेणं भगवया महावीरेणं धम्मकहाणं दोच्चस्स वग्गस्स पंच अज्झयणा पन्नत्ता दोच्चस्स णं भंते वग्गस्स पढमज्झयणस्स के अढे पन्नत्ते ? एवं खल जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सामी समोसढे, परिसा निग्गया जाव पज्जवासइ । तेणं कालेणं तेणं समएणं सुंभा देवी बलि चंचाए रायहाणीए, सुंभवडेंसए भवणे, सुंभंसि सीहासणंसि विहरइ, काली गमएणं जाव नट्टविहिं उवदंसेत्ता पडिगया, पव्वभवपच्छा, सावत्थी नयरीए, कोट्ठए चेइए, जियसत्तू राया, संभे गाहावई, संभसिरी भारिया, संभा दारिया, सेसं जहा कालीए नवरं अद्भुट्ठाइं पलिओवमाइं ठिई । एवं खलं जंबू! अज्झयणस्स, एवं-सेसा वि चत्तारि अज्झयणा सावत्थीए नवरं-माया पिया सरिसनामया । [दीपरत्नसागर संशोधितः] [154] [६-नायाधम्मकहाओ] Page #156 -------------------------------------------------------------------------- ________________ पन्नत्ते । ० एवं खलु जंबू! समणेणं भगवया महावीरेणं धम्मकहाणं बिइयस्स वग्गस्स अयमट्ठे • बीए सुयक्खंधे बीओ वग्गो समत्तो • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बीओ वग्गो समत्तो • तइओ वग्गो • अज्झयणं-१-५४ ० [२२६] उक्खेवओ, तइयवग्गस्स एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्ताणं तइयस्स वगस्स चउपण्णं अज्झयणा पन्नत्ता, तं जहा- पढमे अज्झयणे जाव चउपन्नइमे अज्झणे । जइ णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउपन्नं अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? o ० एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे, गुणसिलए चेइए, सामी समोसढे, परिसा निग्गया, जाव पज्जुवासइ । तेणं कालेणं तेणे समएणं इला देवी, धरणीए रायहाणीए, इलावडेंसए भवणे, इलसिं सीहासणंसि एवं कालीगमएणं जाव नट्टविहिं उवदंसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए नयरीए, काममहावणे चेइए, इले गाहावाई, इलसिरी भारिया, इला दारिया, सेसं सुयक्खंधो-१, वग्गो-३ O जहा कालीए नवरं-धरण अग्गमहिसित्ताए उववाओ साइरेगं अद्धपलिओवमं ठिई सेसं तहेव, एवं खलु निक्खेवओ पढमज्झयणस्स, एवं कमा सतेरा सोयामणी इंदा धणा विज्जुया वि सव्वाओ एयाओ धरणस्स अग्गमहिसीओ, एएछ अज्झणा वेणुदेवस्स वि अविसेसिया भाणियव्वा, एवं जाव घोसस्स वि एए चेव छ-छ अज्झयणा, एवमेते दाहिणिल्लाणं चउपन्नं अज्झयणा भवंति, सव्वाओ वि वाणारसीए काममहावणे चेइए तइयस्स वग्गस्स निक्खेवओ । • बीए सुयक्खंधे तइओ वग्गो समत्तो ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तइओ वग्गो समत्तो • • चउत्थो वग्गो • अज्झयणाणि-१-५४ ० [२२७] चउत्थस्स उक्खेवओ, एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थस्स वग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अज्झयणे जाव चउप्पन्नइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ, गोयमा ! एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ | तेणं कालेणं तेणं समएणं रूया देवी, रूयाणंदा रायहाणी, रूयगवडेंसए भवणे, रूयगंसि सीहासणंसि जहा कालीए तहा नवरं - पुव्वभवे चंपाए पुन्नभद्दे चेइए, रूयगगाहावई, रूयगसिरी भारिया, रूया दारिया सेसं तहेव, नवरं भूयाणंद अग्गमहिसित्ताए उववाओ देसूणं पलिओवमं ठिई निक्खेवओ, एवं खलु [दीपरत्नसागर संशोधितः ] [155] [६-नायाधम्मकहाओ] Page #157 -------------------------------------------------------------------------- ________________ सुरूयावि, रूयंसावि, रूयगावईवि, रूयकंतावि, रूयप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाधोसस्स, निक्खेवओ- चउत्थस्स वग्गस्स । . बीए सयक्खंधे चउत्थो वग्गो समस्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थो वग्गो समत्तो . ० पंचमो वग्गो . • अज्झयणाणि-१-३२ . [२२८] पंचमस्स वग्गस्स उक्खेवओ, एवं खल जंबू! बत्तीसं अज्झयणा पन्नत्ता तं जहा[२२९] कमला कमलप्पभा चेव उप्पला य सुदंसणा । रूववई वहरूवा सुरूवा सुभगावि य ।। [२३०] पुण्णा बहुपुत्तिया चेव उत्तमा तारयावि य । पउमा वसुमई चेव कणगा कणगप्पभा ।। [२३१] वडेंसा केउमई चेव वइरसेणा रइप्पिया । रोहिणी नवमिया चेव हिरी पप्फवईवि य ।। [२३२] भुयगा भुयगावई चेव महाकच्छा फुडा इय । सुघोसा विमला चेव सस्सराय सरस्सई ।। स्यक्खंधो-१, वग्गो-५ [२३३] उक्खेवओ पढमज्झयणस्स, एवं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं कमला देवी, कमलाए रायहाणीए, कमलवडेंसए भवणे, कमलंसि सीहासणंसि, सेसं जहा कालीए तहेव नवरं पुव्वभवे नागपुरे नयरे, सहसंबवणे उज्जाणे, कमलस्स गाहावइस्स, कमलसिरीए भारियाए, कमला दारिया, पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिंदस्स अग्गमहिसी, अद्धपलिओवमं ठिई, एवं सेसा विअज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं भाणियव्वाओ सव्वाओ नागपरे सहसंबवणे उज्जाणे, मायापियरो ध्या-सरिनामया, ठिई अद्धपलिओवमं । . बीए सयक्खंधे-पंचमो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमो वग्गो समत्तो • ० छट्टो वग्गो • अज्झयणाणि-१-३२ . [२३४] छट्ठो वि वग्गो पंचमवग्ग-सरिसो, नवरं-महाकालईणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ, पुव्वभवे सागेए नगरे, उत्तरकुरु-उज्जाणे, मायापियरो धूया-सरिनामया, सेसं तं चेव । • बीए सुयक्खंधे-छट्टो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छट्टो वग्गो समत्तो • ० सत्तमो वग्गो . [दीपरत्नसागर संशोधितः] [156] [६-नायाधम्मकहाओ] Page #158 -------------------------------------------------------------------------- ________________ • अज्झयणाणि-१-४ . [२३५] सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पन्नत्ता तं जहा- सूरप्पभा आयवा अच्चिमाली पंभकरा | एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ । तेणं कालेणं तेणं समएणं सूरप्पभादेवी, सूरंसि विमाणंसि, सूरप्पभंसि सीहासणंसि, सेसं जहा कालीए तहा नवरं-पव्वभवो अरक्खीए नयरीए, सूरप्पभस्स गाहावइस्स, सूरसिरीए भारियाए, सूरप्पभा दारिया, सूरस्स अग्गमहिसी, ठिई अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं सेसं जहा कालीए एवं- सेसाओ वि सव्वाओ अरक्खीए नयरीए । • बीए सयक्खंधे सत्तमो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमो वग्गो समत्तो • • अहमो वग्गो . • अज्झयणाणि-१-४ ० [२३६] अट्ठमस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पननत्ता तं जहाचंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, सयक्खंधो-१, वग्गो-८ पढम अज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्ज्वासइ, तेणं कालणं तेणं समएणं चंदप्पभा देवी, चंदप्पभंसी विमाणंसि, चंदप्पभंसि सीहासणंसि, सेसं जहा कालीए नवरं पव्वभवो महराए नयरीए, भंडिवडेंसए उज्जाणे, चंदप्पभे गाहावई, चंदसिरी भारिया, चंदप्पभा दारिया, चंदस्स अग्गमहिसी ठिई अद्धपलिओवमं पन्नासवासहस्सेहिं अब्भहियं, एवं सेसाओवि, महुराए नयरीए, मायापियरोवि, धूया-सरिसनामा । • बीए सयक्खंधे अहमो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमो वग्गो समत्तो ० ० नवमो वग्गो . • अज्झयणाणि-१-८ . [२३७] नवमस्स उक्खेवओ, एवं खल जंबू! अट्ठ अज्झयणा पन्नत्ता तं जहा- पउमा सिवा सई अंजू रोहिणी नवमिया अयला अच्छरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए एवं अट्ठ वि अज्झयणा काली-गमएणं नायव्वा, नवरंसावत्थीए दो जणीओ हत्थिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ साएए दो जणीओ पउमे पियरो विजया मायराओ सव्वाओ वि पासस्स अंतियं पव्वइयाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलिओवमाइं महाविदेहे वासे अंतं काहिंति । [दीपरत्नसागर संशोधितः] [157] [६-नायाधम्मकहाओ] Page #159 -------------------------------------------------------------------------- ________________ * बीए सयक्खंधे नवमो वग्गो समत्तो . 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमो वग्गो समत्तो 0 0 दसमो वग्गो * अज्झयणाणि-१-८ . [237] नवमस्स उक्खेवओ, एवं खल जंब! जाव अट्ठ अज्झयणा पन्नत्ता तं जहा- | [239] कण्हा य कण्हराई रामा तह रामरक्खिया / वसू या वसुगुत्ता वसुमित्ता वसुंदरा चेव ईसाणे / / [240] पढमज्झयणस्स उवखेवओ, एवं खल जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं कण्हा देवी, ईसाणे कप्पे, कण्हवडेंसए विमाणए, सभाए सुहम्माए, कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ठ वि अज्झयणा काली-गमएणं नेयव्वा, नवरंपव्वभवो वाणारसीए नयरीए दो जणीओ, रायगिहे नयरे दो जणीओ, सावत्थीए दो जणीओ, कोसंबीए नयरीए दो जणीओ, रामे पिया, धम्मा माया, सववाओ वि पासस्स अरहओ अंतिए पव्वइयाओ, पुप्फचूलाए अज्जाए सिस्सिणियत्ताए, ईसाणस्स अग्गमहिसी, ठिई नवपलिओवमाइं, महाविदेहे वासे सज्झिहिंति स्यक्खंधो-१, वग्गो-१० बुज्झिहिंति मुच्चिहिंति सव्वदुक्खाणं अंतं काहिंति / एवं खलु जंबू [समणेणं भगवया महावीरेणं धम्मकहाणं दसमस्स वग्गस्स अयमढे पन्नत्ते] [241] एवं खलु जंबू समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबद्धणं परिसोत्तमेणं जाव संपत्तेणं धम्मकहाणं अयमढे पन्नत्ते / धम्मकहा-सुयक्खंधो समत्तो दसहिं वग्गेहिं नायाधम्मकहाओ समत्ताओ / . बीए सयक्खंधे दसमो वग्गो समत्तो . मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च “नायाधम्मकहाओ" सम्मत्तो नायाधम्मकहाओ - छटुं अंगसुतं समत्तं [दीपरत्नसागर संशोधितः] [158] [६-नायाधम्मकहाओ]