________________
थावच्चापुत्ते सेलगपुरे समोसढे, राया निग्गतो, धम्मकहा, धम्मं सोच्चा० - जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा उग्गपुत्ता भोगा जाव इब्भा इब्भपुत्ता चिच्चा हिरण्णं जाव पव्वइत्त सुयक्खंधो-१, अज्झयणं-५
तहा णं अहं नो संचाएमि पव्वत्तिए अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाएजाव अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ ।
पंथग- पामोक्खा पंच मंति-सया समणोवासया जाया ।
थावच्चापुत्ते बहिया जणवयविहारं विहरइं ।
[६७] तेणं कालेणं तेणं समएणं सोगंधिया नामं नयरी होत्था - वण्णओ, नीलासोए उज्जाणे वण्णओ, तत्थ णं सोगंघियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्ढे जाव अपरिभू ।
तेणं कालेणं तेणं समएणं सुए नामं परिव्वायए होत्था- रिउव्वेय-जजुव्वेय-सामवेयअथव्वणवेय-सट्ठि तंतकुसले संखसमए लद्धट्ठे पंचजम - पंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायग-धम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्त-वत्थ-पवर-परिहिए तिदंडकुंडिय-छत्त-छलु करोडिय छन्नालय-अंकुस - पवित्तय केसरि-हत्थगए परिव्वायगसहस्सेणं सद्धिं संपरिवुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ उवागच्छित्ता परिव्वायगाव -सहंसि भंडगनिक्खेवं करेइ करेत्ता संखसमएणं अप्पाणं भावेमाणे विहरइ ।
तए णं सोगंधियाए नगरीए सिंघाडग - जाव बहुजणो अण्णमण्णस्स एवमाइक्खड़, एवं खलु सुए परिव्वायए इह हव्वमागए जाव विहरइ, परिसा निग्गया, सुदंसणो विनिग्गए ।
तए णं से सुए परिव्वायए, तीसे परिसाए सुदेसणस्स य अण्णेसिं च बहूणं संखाणं परिकहेइ- एवं खलु सुदंसणा ! अम्हं सोयमूलए धम्मे पन्नत्ते से वि य सोए दुविहे पन्नत्ते तं जहादव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दब्भेहि य मंतेहि य, जं णं अम्हं देवाणुप्पिया! किंचि असुई भवइ तं सव्वं सज्जोपुढवीए आलिप्पड़ तओ पच्छा सुद्धेणं वारिणा पक्खलिज्जइ तओ तं असुई सुई भवइ, एवं खलु जीवा जलाभिसेय-पूयप्पाणो अविग्धेणं सग्गं गच्छति ।
तए णं से सुदंसणे सुयस्स अंतिए धम्मं सोच्चा हट्ठतुट्ठे सुयस्स अंतियं सोयमूलयं धम्मं गेण्हइ गेण्हित्ता परिव्वायए विउलेणं असण- पाण- खाइम - साइमेणं वत्थ० पडिलाभेमाणे जाव विहरइ । तए णं से सुए परिव्वायए सोगंधियाओ नयरीओ निग्गच्छइ निग्गच्छित्ता बहिया जणवयविहारं विहरइ ।
तेणं कालेणं तेणं समएणं थावच्चापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणो वि णीइ थावच्चापुत्तं वंदइ नमंसइ वंदित्ता नमंसित्ता एवं वयासी- तुम्हाणं किंमूलए धम्मे पन्नत्ते ?
तए णं थावच्चापुत्ते सुंदसणेणं एवं वुत्ते समाणे सुंदसणं एवं वयासी-सुंदसणा! विणयमूलए धम्मे पन्नत्ते, से वि य विणए दुविहे पन्नत्ते तं जहा- अगारविणए अणगारविणए य ।
तत्थ णं जे से अगारविणए से णं पंच अणुव्वयातिं सत्त सिक्खावयातिं एक्कारस उवासगपडिमाओ, तत्थ णं जे से अणगारविणए से णं पंचमहव्वायाइं तं जहा- सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं जाव मिच्छादंसण सल्लाओ वेरमणं, दसविह पच्चक्खाणे, बारस भिक्खुपडिमाओ, इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं आनुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता लोयग्गपइट्ठाणा भवंति । [दीपरत्नसागर संशोधितः ]
[६-नायाधम्मकहाओ ]
[48]