Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003711/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmaladaMsaNassa pU. AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurubhyo namaH 6 nAyAdhammakahAo-chaTThe aMgasutaM Date : / / 2012 muni dIparatnasAgara Jain Aagam Online Series-6 Page #2 -------------------------------------------------------------------------- ________________ 6 gaMthANukkamo piTuko kamako ajjhayaNaM | akkhataNAe 2 saMghADe 3 aMDe kamme selage 33-41 4 1-45 Gm.com - tuMbe -0- suyakkhaMdho -0suttaM gAhA aNukkamo 1-361 - 3 1 -41 37-49 42-54 50-56 55-61 57 - 6258-67 - 63-73 68- - 7469 7570-84 4-15 7 6-109 85-95 110-140 - 141- - 142- 98-99 143-144 100-101 145-147 102-110 148-156 30 38 41 43 53 54 58 79 87 rohiNI mallI mAyaMdI caMdimA dAvaddave udagaNAe maMDukke 9697-98 11 12 98-102 32 teyalI 15 111 157 102-106 106-114 114-117 117-147 147-152 152-158 158-162 naMdIphale avarakaMkA AiNNe saMsumA puMDarIe 93 97 105 107 132 __137 142 17 19 vaggo ajjhayaNaM 145 151 112-137 158-183 138-141 33-52 1 84-207 142-146 208-212 147-153 213-219 -0- suyakkhaMdho-2 -0sattaM gAhA aNukkamo 154-155 ___- 220-224 156 - 225157 226- 158 227- 159 53-56 228-233 160 234161- - 235- 162 236163 237164-165 / 57- 238-241 piDheko - 168168-169 / 169169-170 54 | 32 170 151 152 152 153 153 153 154 154 170170- 170-171 171 9 37 [dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] Page #3 -------------------------------------------------------------------------- ________________ bAlabrahmacArI zrI neminAthAya namaH namo namo nimmaladasaNassa OM hrIM namo pavayaNassa | 6 | nAyAdhammakahAo-chaTuM aMgasuttaM / paDhamo suyakkhaMdho / * paDhama ajjhayaNaM-ukkhittaNAe . [1] OM namaH sarvajJAya, teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA-vaNNao / [2] tIse NaM caMpAe nayarIe bahiyA uttarapuratthime disIbhAe punnabhadde nAmaM ceie hotthAvaNNao / [3] tattha NaM caMpAe nayarIe koNie nAmaM rAyA hotthA-vaNNao / [4] teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhamme nAma there jAtisaMpanne kalasaMpanne bala-rUva-viNaya-nANa-daMsaNa-caritta-lAghava-saMpanne oyaMsI teyaMsI vaccaMsI jasaMsI jiyakohe jiyamANe jiyamAe jiyalohe jiiMdie jiyanidde jiyaparIsahe jIviyAsamaraNabhayavippamakke tavappahANe gaNappahANe evaM karaNa-caraNa-niggaha-nicchaya-ajjava-maddava-lAghava-khaMtigatti-matti-vijjA-maMta-baMbha-vaya-naya-niyama-sacca-soya-nANa-daMsaNa-carittappahANe orAle ghore dhoravvae dhoratavassI dhoravaMbhaceravAsI ucchUDhasarIre saMkhittaviula-teyalesse coddasapuvvI caunANovagae paMcahi aNagArasaehiM saddhiM saMparivaDe puvvANapavvi caramANe gAmANagAmaM dUijjamANe suhaMsuheNaM viharamANe jeNeva caMpA nayarI jeNeva punnabhadde ceie teNAmeva uvAgacchai uvAgacchittA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharati / [5] tae NaM caMpAe nayarIe parisA niggayA, koNio niggao, dhammo kahio, parisA jAmeva disiM pAubbhUyA tAmeva disi paDigayA / teNaM kAleNaM teNaM samaeNaM ajjasuhammassa aNagArassa jeTTe aMtevAsI ajjajaMbU nAmaM aNagAre kAsava gotteNaM sattussehe samacauraMsa-saMThANa-saMThie vairarisaha nAraya-saMghayaNe kaNaga-pulaga-nighasapamha-gore uggatave dittatave tattatave mahAtave urAle ghore jAva teyalesse ajjasuhammassa therassa adUrasAmaMte uDDhaMjANa ahosire jhANakoTTho vagae saMjameNaM tavasA appANaM bhAvemANe viharai / / tae NaM se ajjajaMbUnAme aNagAre jAyasaDDhe jAyasaMsae jAyakouhalle saMjAyasaDDhe saMjAyasaMsae saMjAyakouhalle uppannasaDDhe uppannasaMsae uppannakouhalle samuppannasaDDhe samuppannasaMsae samppannakouhalle uTThAe uDhei udvettA jeNAmeva ajjasuhamme there teNAmeva uvAgacchai uvAgacchittA ajjasuhamme there tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA ajjasuhammassa therassa naccAsaNNe nAtidUre sussUsamANe namasamANe abhimuhe paMjaliuDe viNaeNaM pajjuvAsamANe evaM vayAsI ___ jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM AigareNaM titthagareNaM sahasaMbuddhaNaM loganAheNaM logapaIveNaM logapajjoyagareNaM abhayadaeNaM saraNadaeNaM cakkhudaeNaM maggadaeNaM dhammadaeNaM dhammadesaeNaM [dIparatnasAgara saMzodhitaH] [2] [6-nAyAdhammakahAo] Page #4 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-1 dhammanAyageNaM dhammavaracAuraMtacakkavaTTiNA appaDihayavaranANadaMsaNadhareNaM jiNeNaM jANaeNaM buddhaNaM bohaeNaM mutteNaM moyageNaM tiNNeNaM tAraeNaM sivamayalamaruyamaNaMtamakkhayamavvAbAhamaNarAvattayaM sAsayaM ThANamavagaeNaM saMpatteNaM paMcamassa aMgassa ayamaDhe pannatte chahassa NaM bhaMte aMgassa nAyAdhammakahANaM ke aDhe pannatte? jaMbu tti ajjasuhamme there ajjajaMbUnAmaM aNagAraM evaM vayAsI-evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaTThassa aMgassa do sayakkhaMdhA pannattA taM jahA- nAyANi ya dhammakahAo ya / jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chahassa aMgassa do sayakkhaMdhA pannattA taM jahA- nAyANi ya dhammakahAo ya paDhamassa NaM bhaMte suyakkhaMdhassa samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM nAyANaM kai ajjhayaNA pannattA evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM nAyANaM egUNavIsaM ajjhayaNA pannattA [taM jahA] [6] ukkhittaNAe saMghADe aMDe kamme ya selage / tuMbe ya rohiNI mallI mAyaMdI caMdimA i ya / / [7] dAvaddave udagaNAe maMDukke teyalI vi ya / naMdIphale avarakaMkA AiNNe suMsumA i ya / / [8] avare ya puMDarIe nAe egUNavIsame / [9] jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM nAyANaM egUNavIsaM ajjhayaNA pannattA taM jahA- ukkhittaNAe jAva puMDarIe tti ya paDhamassa NaM bhaMte ajjhayaNassa ke aDhe pannatte? evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse dAhiNaDDhabharahe rAyagihe nAmaM nayare hotthA-vaNNao guNAsilae ceie-vannao tattha NaM rAyagihe nayare seNie nAmaM rAyA hotthA-mahatAhimavaMta-mahaMta-malaya-maMdara-mahiMdasAre vaNNao / [10] tassa NaM seNiyassa raNNo naMdA nAmaM devI hotthA-samAlapANipAyA vaNNao tassa NaM seNiyassa putte naMdAe devIe attae abhae nAma kumAre hotthA-ahINa [paDipunna-paMciMdiyasarIre lakkhaNavaMjaNa-guNovavee mANummANa-ppamANa-paDipunna-sujAya-savvaMgasuMdaraMge sasisomAkAre kaMte piyadaMsaNe] surUve sAmadaMDabheya-uvappayANanIti-suppautta-naya-vihaNNU IhA-vUha-maggaNa-gavesaNa-atthasattha-maivisArae uppattiyAe veNaiyAe kammayAe pAriNAmiyAe-cauvvihAe buddhIe uvavee seNiyassa raNNo bahUsu kajjesu ya kuTuMbesu ya maMtesu ya gujjhesu ya rahassesu ya nicchaesu ya ApucchaNijje paDipucchaNijje meDhI pamANaM AhAre AlaMbaNaM cakkhU meDhImUha pamANabhUe AhArabhUe AlaMbaNabhUe cakkhubhUe savvakajjesu savvabhUmiyAsu laddhapaccae viiNNaviyAre rajjadhuraciMtae yAvi hotthA seNiyassa raNNo rajjaM ca raTuM ca kosaM ca koTThagAraM ca balaM ca vAhaNaM ca puraM ca aMteuraM ca sayameva samupekkhamANe-samupekkhamANe viharai / [11] tassa NaM seNiyassa raNNo dhAriNI nAmaM devI hotthA jAva viharar3a / [12] tae NaM sA dhAriNI devI aNNadA kadAi taMsi tArisagaMsi-chakkaTThaga-laTThamaTTha-saMThiyakhaMbhuggaya-pavaravara-sAlabhaMjiya-ujjalamaNikaNagarayaNathUbhiya-viDakajAladdha-caMdanijjUhaMta kaNayAli caMda [dIparatnasAgara saMzodhitaH] [3] [6-nAyAdhammakahAo] Page #5 -------------------------------------------------------------------------- ________________ sAliyAvibhattikalae sarasacchadhAUvala-vaNNaraie bAhirao dUmiya-ghaTTha-maDhe abhiMtarao pasatta-vili-hiyacittakamme nANAviha-paMcavaNNa-maNirayaNa-koTTimatale pauma-layA-phullavalli-varappphajAi ulloyasyakkhaMdho-1, ajjhayaNaM-1 cittiya-tale vaMdaNa-varakaNagakalasaNimmiya-paDipUjiya-sarasa-pauma-sohaMtadArabhAe payaraga-laMbaMta-maNimattadAma-suviraiyadArasohe sugaMdha-varakusuma-madhya-pamha-lasaNayaNovayAra-maNahiyayanivvuiyare kappUra-lavaMga-malayacaMdaNa-kAlagaru-pavarakuMdurukka-turukka-dhUva-DajjhaMki-surabhi-madhamadheta-gaMdhuddhayAbhIrAme sugaMdhavara gaMdha gaMdhie gaMdhavaTTibhabhUe maNikiraNa-paNAsiyaMdhayAre kiMbahuNA juiguNehiM suravaravimANa-viDaMbiyavaradharae taMsi tArisaMgasi sayaNijjaMsi-sAliMgaNavaTTie ubhao vivvoyaNe duhao uNNae majjhe Naya gaMbhIre gaMgApuliNavAluyauddAlasAlisae oyaviya-khoma-dugullapaTTa-paDicchayaNe attharaya-malaya-navataya-kusattaliMba-sIhakesarapaccu-tthie suviraiyarayattANe rattaMsuyasaMvue suramme AiNaga-rUya-bUra-navaNIya-tullaphAse puvvarattAvarattakAlasamayaMsi sattajAgarA ohIramANI-ohIramANI egaM mahaM sattussehaM rayayakUDa-sannihaM nahayalaMsi somaM somAgAraM lIlAyaMtaM jaMbhAyamANaM muhamatigayaM gayaM pAsittA NaM paDibuddhA / tae NaM sA dhAriNI devI ayameyArUvaM urAlaM kallANaM sivaM dhaNNaM magaMllaM sassirIyaM mahAsuNamiNaM pAsittA NaM paDibuddhA samANo haTTatuTTha-cittamANaMdiya pIimaNA paramasomaNassiyA harisavasavisappamANahiyayA dhArAhaya-kalaMvapupphagaM piva samUsasiya-romakUvA taM sumiNaM ogiNhai ogiNhittA sayaNijjAo uDhei udvettA pAyapIDhAo paccorUhai paccorUhittA aturiyamacavalamasaMbhaMtAe avilaMbiyAe rAyahaMsasarisIe gaIe jeNAmeva se seNie rAyA teNAmeva uvAgacchai uvAgacchittA seNiyaM rAyaM tAhiM iTThAhi kaMtAhiM piyAhiM mannAhiM maNAmAhiM urAlAhiM kallANAhi sivAhiM dhaNNAhiM maMgallAhiM sarassirIyAhiM hiyayagamaNijjAhiM hiyayapalhAyaNijjAhiM miya-mahara-ribhiya-gaMbhIra-sassirIyAhiM girAhiM saMlavamANIsaMlavamANI paDibohei paDibohettA seNieNaM raNNA abbhaNaNNAyA samANI nANAmaNikaNagarayaNabhatticittaMsi bhaddAsaNaMsi nisIyai nisiittA AsatthA vIsatthA suhAsaNavaragayA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa seNiyaM rAyaM evaM vayAsI evaM khala ahaM devANappiyA! ajja taMsi tArasagaMsi sayaNijjaMsi sAliMgaNavaTTie jAva niyagavayaNa maivayaMtaM gayaM sumiNe pAsittANaM paDibuddhA, taM eyassa NaM devANappiyA! urAlassa kallANassa jAva sumiNassa ke maNNe kallANe phalavittivisese bhavissai / [13] tae NaM se seNie rAyA dhAriNIe devIe aMtie eyamaDhe soccA nisamma haTThataTTha-jAva hiyae dhArAhayanIvasurabhikusuma-cuMcumAlaiyataNU UsaviyaromakUve taM sumiNaM ogiNhai ogiNhittA ihaM pavisai pavisittA appaNo sAbhAvieNaM maipavvaeNaM buddhivinnANeNaM tassa sumiNassa atthoggahaM karei karettA dhAriNiM devi tAhiM jAva hiyayapalhAyaNijjAhiM miya-mahura-ribhiya-gaMbhIra-sassirIyAhiM vaggUhiM anuvUhamANe-anuvUhamANe evaM vayAsI ___ urAle NaM tume devANuppiyae! sumiNe diDhe kallANe NaM tume devANuppie sumiNe diDhe sive dhaNNe maMgalle sassirIe NaM tume devANuppie! sumiNe diDhe Arogga-tuhi-dIhAuya-kallANa-maMgallakArae NaM tame devi samiNe diDhe atthalAbho te devANappie! pattalAbho te devANappie rajjalAbho te devANappie bhoga sokkhalAbho te devANappie! evaM khala tamaM devANappie navaNhaM mAsANaM bahapaDipannANaM addhaTThamANaM rAiMdiyApa vIikkaMtANaM amhaM kulakeuM kuladIvaM kulapavvayaM kulavaDiMsayaM kulatilakaM kulakittikaraM kulavittikaraM [dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] [4] Page #6 -------------------------------------------------------------------------- ________________ kulanaMdikaraM kulajasakaraM kulAdhAraM kulapAyavaM kulavivaddhaNakaraM saka-mAlapANipAyaM jAva surUvaM dArayaM payAhisi, se vi ya NaM dArae ummakka-bAlabhAve vinnaya-pariNayamette jovvaNagamaNappatte sUre vIre syakkhaMdho-1, ajjhayaNaM-1 vikkaMte vitthiNNa-vipula-balavAhaNe rajjavaI rAyA bhavissai taM urAle NaM tume devANuppie sumiNe diDhe jAva Arogga-tuTThi-dIhAuya-kallANa-maMgallakArae NaM tume devi! sumiNe diDhe tti kaTTa bhujjo-bhujjo anuvUhei / [14] tae NaM sA dhAriNI devI seNieNaM raNNA evaM vRttA samANI hahatuTTha-cittamANaMdiyA jAva harisavasa-visappamANahiyayA karayala-pariggahiyaM [sirasAvattaM matthae] aMjaliM kaTTa evaM vayAsI ___ evameyaM devANuppiyA tahameyaM devANuppiyA avitahameyaM devANuppiyA asaMdiddhameyaM devANuppiyA icchiyameyaM devANuppiyA paDicchimeyaM devANuppiyA icchiyapaDicchiyameyaM devANuppiyA sacce NaM esamaDhe jaM NaM tubbhe vayaha tti kaTTa taM sumiNaM samma paDicchai paDicchittA seNieNaM raNNA abbhaNuNNAyA samANI nANAmaNikaNagara-yaNa-bhatticittAo bhaddAsaNAo abbhaTei ababhadvettA jeNeva sae sayaNijje teNeva uvAgacchai uvAgacchittA sayaMsi sayaNijjaMsi nisIyai nisIittA evaM vayAsI mA me se uttame pahANe maMgalle sumiNe aNNehiM pAvasumiNehiM paDihammihitti kaTu devayagurujaNasaMbaddhAhiM pasatthAhiM dhammiyAhiM kahAhiM sumiNajAgariyaM paDijAgaramANI-paDijAgaramANI viharai / [15] tae NaM se seNie rAyA paccUsakAlasamayaMsi koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! bAhiriyaM uvaTThANasAlaM ajja savisesaM paramarammaM gaMdhodaga-sitta-suiyasammajjiovalittaM paMcavaNNa-sarasasurabhi-mukka-pupphapuMjovayArakaliyaM kAlAgaru-pavarakuMdurukka-turukka-dhUvaDajjhaMta-surabhi-madhamadheta-gaMdhuddhayAbhirAmaM sugaMdhavara gaMdha gaMdhiyaM gaMdhavaTTibhUyaM kareha kAraveha ya eyamANattiyaM paccappiNaha tae NaM te koDubiyapurisA seNieNaM raNNA evaM vuttA samANA hadvatuTTha-jAva paccappiNaMti / ___ tae NaM se seNie rAyA kallaM pAuppabhAyAe rayaNIe phulluppala-kamala-komalummiliyaMmi ahApaMDure pabhAe rattAsogappagAsa-kiMsuya-suyamuha-guMjaddha baMdhujIvaga-pArAvayacalaNanaya-parahuyasurattaloyaNajAsumaNakusuma-jali-yajalaNa-tavamijjakalamasa-hiMgalayani gara-rUvAiregarahaMta-sassirIe divAyare ahakameNa udie tassa diNa-kara-karaparaMparoyArapAraddhaMmi aMdhayAre bAlAtava-kuMkumeNaM khacitevva jIvaloe loyaNavisayANyAsa-vigasaMta-visadadaMsiyammi loe kamalAgara-saMDaboeha uTThiyaMmi sUre sahassarassiMmi diNayare teyasA jalaMte sayaNijjAo udvei udvettA / jeNeva aTTaNasAlA teNeva uvAgacchada uvAgacchittA aTTaNasAlaM anupavisai anegavAyAmajogga-vaggaNa-vAmaddaNa-mallajuddhakaraNehiM saMte parissaMte sayapAgasahassapAgehiM sugaMdhavara-tellamA-diehiM pINaNijjehiM dIvaNijjehiM dappaNijjehiM mayaNijjehiM vihaNijjehiM savviMdiyagAyapalhAya-NijjehiM abbhaMgehiM abbhaMgie samANe tellacammaMsi paDipanna-pANipAya-sukumAlakomalatalehiM purisehiM cheehiM dakkhehiM paDhehiM kulasehiM mehAvIhiM niuNehiM niuNasippovagaehiM jiyaparissamehiM abbhaMgaNa-parimaddaNuvvalaNa karaNaguNanimmAehiM aTThisuhAe maMsasuhAe tayAsuhAe romasuhAecauvvihAe saMvAhaNAe saMvAhie samANe avagayaparissame nariMde aTTaNasAlAo paDinikkhamai paDiNikkhamittA / [dIparatnasAgara saMzodhitaH] [5] [6-nAyAdhammakahAo] Page #7 -------------------------------------------------------------------------- ________________ jeNeva majjaNadhare teNeva uvAgacchai uvAgacchittA majjaNadharaM anupavisai anupavisittA samattajAlAbhirAme vicitta-maNi-rayaNa- koTTimatale ramaNijje NhANamaMDavaMsi nANAmaNirayaNa-bhatticittaMsiNhANapIDhaMsi suhanisaNe suhodaehiM gaMdhodaehiM puppodaehiM suddhodaehiM ya puNo puNo kallANaga-pavara suyakkhaMdho-1, ajjhayaNaM-1 majjaNavihIe majjie tattha kouyasaehiM bahuvihehiM kallANaga-pavara-majjaNAvasANe pamhala-sukumAla gaMdhakAsAilUhiyaMge ahaya- sumahagdha- dUsarayaNa- susaMvue sarasa-surabhigosIsa caMdaNANulittagatte suimAlA-vannagavilevaNe Aviddha-maNisuvaNNe kappipaya-hAraddhahAra-tadisaraya-pAlaMba- palaMbamANakaDisuttaM-sukayasohe piNaddhagevajje-aMgulejjaga-laliyaMgaya- laliyakayA- bharaNe nAnAmaNi- kaDaga-tuDiya-thaMbhiyabhue ahiyarUvassirIe kuMDalujjoiyANaNe mauDa-dittasirae hArotthaya-sukaya- raiyavacche muddiyA piMgalaMgulIe pAlaMba - palaMbamANa - sukayapaDauttarijje nANAmaNi-kaNagarayaNa-vimalamahariha-niuNoviya- misimisiMta-viraiya-susiliTTha-visiTTha-laTThasaMThiya-pasattha aviddha-vIravalae kiM bahuNA kapparukkhae ceva sualaMkiya-vibhUsi nariMde | sakoreMTa-malladAmeNaM chatteNaM dharijjamANeNaM caucAmaravAlavIiyaMge maMgala- jaya - sadda kayAloe aNegagaNanA-yaga-daMDanAyaga- rAIsara-talavara mADaMbiya - koDuMbiya maMti- mahAmaMti-gaNaga-devAriya-amacca-ceDa-pI Dhamadda-nagara-nigama-seTThi-seNAvai-satthavAha- dUya-saMdhivAlasaddhiM saMparivuDe dhavalamahAmehanigagae viva gahagaNadippaMtarikkhatA-rAgaNANa majjhe sasi vva piyadaMsaNe naravaI majjaNagharAo paDinikkhamai paDinikkhimittA jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimuhe saNasaNe / taNaM se seNie rAyA appaNo adUrasAmaMte uttarapuratthime disIbhAe aTTha bhaddAsaNAiMseyavattha-paccutthuyAiM siddhatthaya-maMgalovayAra-kaya-saMtikammAI rayAvei rayAvettA nANAmaNirataNamaMDiya ahiyapecchaNijjarUvaM mahagdhavarapaTTaNuggayaM saNha - bahubhattisaya-cittaThANaM IhA-miya-usabha-turaya-nara-magaravihaga-vAlaga-kinnara-rUrU- sarabha- camara-kuMjara - vaNalaya-paumalaya-bhatticittaM sukhaciyavara pavaraperaMtadesabhAgaM abbhiMtariyaM javaNiyaM aMchAvei aMchAvettA atthagaraga-maua - masUraga utthaiyaM dhavalavattha-paccutthuyaM visiTTha-aMgasuhaphAsayaM sumauyaM dhAriNIe devIe bhaddAsaNaM rayAvei rayAvettA koDuMbiyapurise sadyAvei sadyAvettA evaM vayAsI khippAmeva bho devANuppiyA ! aTTaMga- mahAnimittasuttatthapADhae vivihasatthakusale sumipA saddAveha saddAvettA eyamANatiyaM khippAmeva paccappiNaha / tae NaM te koDuMbiyapurisA seNieNaM raNNA evaM vuttA samANA haTThatuTTha- ciMttamANaMdiyA jAva harisavasa-visappamANahiyayA karayala - pariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTu evaM devo ta ANAe viNaeNaM vayaNaM paDisurNeti paDisuNettA seNiyassa raNNo aMtiyAo paDinikkhamaMti (2) rAyagihassa nagarassa majjhaMmajjheNaM jeNeva sumiNapADhagagihANi teNeva uvAgacchaMti uvAgacchittA sumiNapADha | tae NaM te sumiNapADhagA seNiyassa raNNo koDuMbiyapurisehiM saddAviyA samANA haTThatuTThacittamANaMdiyA jAva harisavasa - visappamANahiyayA NhAyA kayabalikammA kaya- kouya- maMgala pAyacchittA appamahagdhAbharaNAMlakiyasarIrA hariyAliya- siddhitthava- kayamuddhANA saehiM -saehiM gehehiMto paDinikkhamaMti paDinikkhamittA rAyagihassa nagarassa majjhamajjheNaM jeNeva seNiyassa bhavaNavaDeMsagaduvAre teNeva uvAgacchaMti uvAgacchittA egayao milati milittA seNiyassa raNNo bhavaNavaDeMsagaduvAreNaM anuppavisaMti [dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] [6] Page #8 -------------------------------------------------------------------------- ________________ anuppavisittA jeNeva bAhiriyA uvaTThANasAlA jeNeva seNie rAyA teNeva uvAgacchaMti uvAgacchittA seNiyaM jaeNaM vijaeNaM vaddhAveMti seNieNaM raNNA acciya-vaMdiya-pUiya-mANiya-sakkAriya- sammANiyA samANA patteyaM-patteyaM puvvannatthesu bhaddAsaNesu nisIyaMti tae NaM se seNie rAyA javaNiyaMtariyaM dhAriNi devi Thavei ThavettA pupphasuyakkhaMdho-1, ajjhayaNaM-1 phalapaDipunnahatthe pareNaM viNaeNaM te sumiNapADhae evaM vayAsI evaM khalu devANuppiyA dhAriNI devI ajja taMsi tArisagaMsi sayaNijjaMsi jAva mahAsumi pAsittA NaM paDibuddhA taM eyassa NaM devANuppiyA urAlassa jAva sassirIyassa mahAsumiNassa ke maNNe kallANe phalavitivisese bhavissai ? taNaM te sumiNapADhagA seNiyassa raNNo aMtie eyamaTThe soccA nisammaM haTThatuTThacittamANaMdiyA jAva harisavasa visappamANahiyayA taM sumiNaM sammaM ogiNhaMti ogiNhittA IhaM anuppavisaMti anuppavisittA aNNamaNNe saddhiM saMcAleMti saMcAlettA tassa sumiNassa laddhaTThA pucchiyaTThA gahiyaTThA viNicchyaTThA abhigayaTThA seNiyassa raNNo purao sumiNasatthAiM uccAremANA-uccAremANA evaM vayAsI evaM khalu amhaM sAmI sumiNasatthaMsi bAyAlIsaM sumiNA tIsaM mahAsumiNA-bAvattaraM savvasumiNA diTThA tattha NaM sAmI arahaMtamAyaro vA cakkavaTTimAyaro vA arahaMtaMsi vA cakkavaTTisi vA gabbhaM vakkamamANaMsi eesiM tIsAe mahAsumiNANaM ime coddasa mahAsumiNe pAsittA NaM paDibujjhati taM jahA- / [16] gaya vasaha sIha abhiseya dAma sasi diNayaraM jhayaM kuMbhaM / paumasara sAgara vimANabhavaNa rayaNuccaNa sihiM ca 11 [17] vAsudevamAyaro vA vAsudevaMsi gabbhaM vakkaMmamANaMsi eesi coddasahaM mahAsumiNANaM aNNayare satta mahAsumiNe pAsittA NaM paDibujjhaMti, baladevamAyaro vA baladevaMsi gabbha vakkamamANasi eesiM coddasaNhaM mahAsumiNANaM annayare cattAri mAhAsuviNe pAsittA NaM paDibujjhaMti, maMDaliyamA vA maMDaliyaMsi gabbhaM vakkamamANaMsi eesi coddasahaM mahAsumiNANaM aNNayaraM mahAsumiNaM pAsitta NaM paDibujjhaMti, ime ya sAmI dhAriNIe devIe ege mahAsumiNe diTThe taM urAle NaM sAmI! dhAriNIe devIe sumiNe diTThe jAva Arogga-tuTThi-dIhAuya-kallANa-maMgallakArae NaM sAmI! dhAriNIe devIe sumiNe diTThe, atthalAbho sAmI! puttalAbho sAmI ! rajjalAbho sAmI ! bhogalAbho sAmI ! sokkhalAbho sAmI ! evaM khalu sAmI! dhAriNI devI navaNhaM mAsANaM bahupaDipunnANaM jAva dAragaM payAhii, se vi ya NaM dArae ummukkabAlabhAve viNNaya-pariNayamitte jovvaNagamaNuppatte sUre vIre vikkaMte vitthiNNa- vipula - balavAhaNe rajjavaI yA bhavissai aNagAre vA bhAviyappA taM urAle NaM sAmI dhAriNIe devIe sumiNe diTThe jAva Arogga-tuTThi jAva diTThe tti kaTTu bhujjo - bhujjo anuvUrheti / tae NaM se seNie rAyA tesiM sumiNapADhagANaM aMtie eyamaTThe soccA nisamma haTThatuTThacittamANaMdie jAva harisavasa - visappamANa - hiyae karayala jAva evaM vayAsI- evameyaM devANuppiyA jAva jaMNaM tubbhe vayaha tti kaTTu taM sumiNaM sammaM paDicchai te sumiNapADhae vipuleNaM asaNa- pANa- khAima- sAimeNaM vatthagaMdha-mallAlaMkAreNaM ya sakkArei sammANei sakkArettA sammANettA vipulaM jIviyArihaM pItidANaM dalayati dalaittA paDivisajjei / [dIparatnasAgara saMzodhitaH] [7] [6-nAyAdhammakahAo] Page #9 -------------------------------------------------------------------------- ________________ tae NaM se seNie rAyA sIhAsaNAo abbhuDhei abbhuDhettA jeNeva dhAriNI devI teNeva uvAgacchai uvAgacchittA dhAriNiM devi evaM vayAsI-evaM khalu devANuppie sumiNasatthaMsi bAyAlIsaM sumiNA jAva egaM mahAsumiNaM jAva bhujjo-bhujjo anuvUhei tae NaM sA dhAriNI devI seNiyassa raNNo aMtie eyamadaM soccA nisamma haTTha -tuTTha- cittamANaMdiyA jAva harisavasa-visappamANahiyayA taM sumiNaM samma sayakkhaMdho-1, ajjhayaNaM-1 paDicchati jeNeva sae vAsadhare teNeva uvAgacchai uvAgacchittA NhAyA kayabalikammA jAva viharai / [18] tae NaM tIse dhAriNIe devIe dos mAsesa vIikkaMtes taie mAse vaTTamANe tassa gabbhassa dohalakAlasamayaMsi ayameyArUve akAlamehes dohale pAubbhavittA-dhaNNAo NaM tAo ammayAo saMpaNNao NaM tAo ammayAo kayatthAo NaM tAo ammayAo kayapannAo NaM tAo ammayAo kayalakkhANao NaM tAo ammayAo kayavihavAo NaM tAo ammayAo suladdhe NaM tAsiM mANussae jammajIviyaphale jAo NaM mehesu abbhuggaesu abbhujjuesu abbhuNNaesu abbhuTThiesu sagajjiesu savijjuesu saphusiesu sathaNiesu dhaMtadhoya-rUppapaTTa-aMka-saMkha-caMda-kuMda-sAlipiTTharAsimappabhesu cikura-hariyAla-bheya-caMpagasaNa-koraMTa-sarisava-paumarayasamappabhesu lakkhArasasarasa-rattakiMsuya-jAsumaNa-rattabaMdhujIvaga-jAtihiMgulayasarasa-kuMkuma-urabbhasasaruhira-iMdagovagasamappabhesu barahiNa-nIlaguliya-sugacAsapiccha-bhiMgapatta-sAsaganIluppalaniyara-nava-sirIsakusuma-navasaddalasamappabhesu jaccaMjaNa-bhiMgabheyariTThaga-bhamarAvaligavalaguliya kajjalasamappabhesu phuraMtavijjuya-sagajjiesu vAyavasa-vipulagagaNa-cavalaparisakkiresu nimmala-varavAridhArA-payaliyapayaDamAruyasamAhaya-samottharaMta-uvariuvarituriyAvAsaM pavAlasies dhArA-pahakara-nivA-yanivvAviya meiNitale hariyagagaNakuMcae pallaviya pAyava gaNesu valliviyANesu pasariesu unnaesu sobhaggamugaesu vebhAragirippavAya-taDa-kaDavimukkesu ujjharesu turiyapahAviya-palloTTapheNAulaM sakalusaM jalaM vahaMtIsu girinadIsu sajjajjuNa-nIvakuDaya-kaMdala-siliMdha-kaliesu uvavaNesu..... ___ meharasiya-haTTha-tuTThaciTThiya-harisavasapamukkakaMThakekAravaM muyaMtesu barahiNesu uThavasa mayaja-NiyataruNasahaya-ripaNa-cciesu navasurabhi-siliMgha-kuDaya-kaMdala-kalaMba-gaMdhaddhaNiM muyaMtesu uvavaNesu parahuya ruyaribhiyasaMkulesu uddAiMta-rattaiMdagovaya-thovaya-kAruNNavilaviesu oNayataNamaMDiesu daddurapayaMpiesu saMpiM-Diyadariya-bhamara-mayaripahakara-parilita-matta-chappaya-kusumAsavalola-mahara-guMjaMtadesabhAesu uvavaNesu parisA-miya caMda-sUra-gahagaNa-paNaTThanakkhattatAragapahe iMdAuha-baddha-ciMdhapaTTammi aMbaratale uDDINabalAgapaMti-sobhaMtamehavaMde kAraMDagacakkavAya-kalahaMsa-ussayakare saMpatte pAusammi kAle NhAyAo kayabalikammAo kaya-kouya-maMgalapAyacchittAo kiM te vara-pAyapattaneura-maNimehala-hAra-rayai-oviya-kaDaga-khuDDaya-vicittavaravalayarthabhiyabhayAo kuMDala-ujjoviyANaNAo rayaNabhUsiyaMgIo nAsAnIsAsavAya-vojjhaM cakkhuharaM vaNNapharisasaMjuttaM hayalAlopelavAireyaM dhavalakaNaya-khaciyaMtakammaM AgAsaphaliha-sarisappabhaM aMsuyaM pavara parihiyAo dugUlasukumAlauttarijjAo savvouya-surabhikusuma-pavaramallasobhiyasirAo kAlAgarudhUvadhUviyAo sirIsamANavesAo seyaNaya-gaMdhahatthirayaNaM durUDhAo samANIo sakoreMTamalladAmeNaM chatteNaM dharijjamANeNaM caMdappabhavairaveruliya-vimaladaMDa-saMkhakuMda-dagarayaamayahiyapheNapuMjasannigAsa-caucAmaravAlavIjiyaM gIo seNieNaM raNNA saddhi hatthikhaMdhavaragaeNaM piTThao-piTThao samaNagacchANIo cAuraMgiNIe seNAe-mahayA hayANIeNaM gayANIeNaM rahANIeNaM pAyattANIeNaM-savviDDhIe savvajjaIe jAva-nigghosanAiyaraveNaM rAyagihaM nayaraM siMghADagatiga-caukka-caccaracaummuha-mahApahesu Asittasitta-suiya-sammajji-ovalittaM sugaMdhavaragaMdha-gaMdhiyaM [dIparatnasAgara saMzodhitaH] [8] [6-nAyAdhammakahAo] Page #10 -------------------------------------------------------------------------- ________________ gaMdhavaTTibhayaM avaloemANIo nAgarajaNeNaM abhinaMdijjamANIo guccha-layA-rukkha-gumma-valli-gucchocchAiyaM surammaM vebhAragirikaDaga-pAya-mUlaM savvao samaMtA AhiMDamANIo-AhiMDamANIo dohalaM viNiti taM jai NaM ahamavi mehes abbhaggaes jAva dohalaM viNijjAmi | [19] tae NaM sA dhAriNI devI taMsi dohalaMsi aviNijjamANaMsi asaMpattadohalA asuMpuNNasayakkhaMdho-1, ajjhayaNaM-1 dohalA asammANiyadohalA sukkA bhukkhA nimmaMsA oluggA oluggasarIrA pamailaduvvalA kilaMtA omaMthiyavayaNa-nayaNakamalA paMDuiyamahI karayalamaliya vva caMpagamAlA nitteyA dINavivaNNavayaNA jahociyapappha-gaMdha-mallAlaMkAra-hAraM aNabhilasamANI kiDDAramaNakiriyaM parihAvemANI dANA dummaNA nirANaMdA bhUmigayadiTThIyA ohayamaNasaMkappA jAva jhiyAyai / tae NaM tIse dhAriNIe devIe aMgapaDicAriyAo abhiMtariyAo dAsaceDiyAo dhAriNiM deviM oluggaM jhiyAyamANiM pAsaMti pAsittA evaM vayAsI-kiNNaM tume devANuppie oluggA oluggasarIrA jAva jhiyAyasi? tae NaM sA dhAriNI devI tAhiM aMgapaDicAriyAhiM abhiMtariyAhiM dAsaceDiyAhahiM ya evaM vRttA samANI tAo dAsaceDiyAo no ADhAi no pariyANai aNADhAyemANI apariyANamANI tusiNIyA sNcitttthi| tae NaM tAo aMgapaDicAriyAo abhiMtariyAo dAsaceDiyAo dhAriNiM deviM doccaM pi taccaM pi evaM vayAsI-kiNNaM tame devANappie olaggA olaggasarIrA jAva jhiyAyayasi tae NaM sA dhAriNI devI tAhiM aMgapaDicAriyAhiM abbhitariyAhiM dAsaceDiyAhiM doccaM pi taccaM pi evaM vuttA samANI no ADhAi no pariyANai aNADhAyamANI apariyANamANI siNIyA saMciTThai tae NaM tAo aMgapaDicAriyAo abhiMtariyAo dAsaceDiyAo dhAriNIe devIe aNADhAijjamANIo aparijANijjamANIo taheva saMbhaMtAo samANIo dhAriNIe devIe aMtiyAo paDinikkhamaMti paDinikkhamittA jeNeva seNie rAyA teNeva uvAgacchaMti uvAgacchittA karayalapariggahiyaM jAva kaTTa jaeNaM vijaeNaM vaddhAveMti vaddhAvettA evaM bayAsI-evaM khala sAmI kiMpi ajja dhAriNI devA oluggA oluggasarIrA jAva aTTajjhANovagayA jhiyAyai / [20] tae NaM seNie rAyA tAsiM aMgapaDicAriyANaM aMtie ayamaDhe soccA nisamma taheva saMbhaMte samANe sigdhaM turiyaM cabalaM veiyaM jeNeva dhAriNI devI teNeva uvAgacchai uvAgacchittA dhAriNiM deviM olaggaM olaggasarIraM jAva aTTajjhANovagayaM jhiyAyamANiM pAsai pAsittA evaM vayAsI-kiNNaM tamaM devANuppie! oluggA oluggasarIrA jAva aTTajjhANovagayA jhiyAyasi? tae NaM sA dhAriNI devI seNieNaM raNNA evaM vattA samANI no ADhAi no pariyANai jAva tusiNIyA saMciTThai / tae NaM se seNie rAyA dhAriNiM deviM doccaM pi taccaM pi evaM vayAsI-kiNNaM tuma devANuppie! oluggA ollugasarIrA jAva aTTajjhANovagayA jhiyAsasi? tae NaM sA dhAriNI devI seNieNaM raNNA doccaM pi taccaM pi evaM vuttA samANI no ADhAi no pariyANai tusiNIyA saMciTThai / tae NaM se seNie rAyA dhAriNiM deviM savahasAviyaM karei karettA evaM vayAsI-kiNNaM devANappie ahameyassa aTThassa aNarihe savaNayAe to NaM tamaM mamaM ayameyArUvaM maNomANasiyaM dukkhaM rahassI karesi, tae NaM sA dhAriNI seNieNaM raNNA savaha-sAviyA samANI seNiyaM rAyaM evaM vayAsI-evaM khala [dIparatnasAgara saMzodhitaH] [9] [6-nAyAdhammakahAo] Page #11 -------------------------------------------------------------------------- ________________ sAmI mama tassa urAlassa jAva mahAsamiNNassa tiNhaM mAsANaM bahupaDipannANaM ayameyArUve akAlamehes dohale pAubbhUe-dhannAo NaM tAo ammayAo kayatthAo NaM tAo ammayAo jAva vebhAragiri kaDagapAyamUlaM savvao samaMtA AhiMDamANIo -AhiMDamANIo dohalaM viNiti taM jar3a NaM ahamavi mehes abbhaggaes jAva dohalaM viNejjAmi tae NaM ahaM sAmI ayameyArUvaMsi akAladohalaMsi aviNijjamANaMsi olaggA jAva aTTajjhANovagayA jhiyAmi / sayakkhaMdho-1, ajjhayaNaM-1 tae NaM se seNie rAyA dhAriNIe devIe aMtie eyamahU~ soccA nisamma dhAriNiM devi evaM vayAsI-mA NaM tumaM devANuppie oluggA jAva aTTajjhANovagayA jhiyAhi ahaM NaM taha karissAmi jahA NaM tubbhaM ayameyAruvassa akAladohalassa maNorahasaMpattI bhavissai tti kaTTha dhAriNiM deviM ihAhiM kaMtAhiM piyAhiM maNannAhiM maNAmAhiM vaggUhiM samAsAsei samAsAsettA jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA sIhAsaNavaragae puratthAbhimhe saNNisaNNe dhAriNIe devIe eyaM akAladohalaM bAhiM Aehi ya uvAehi ya uppattiyAhi ya veNaiyAhi ya kammiyAhi ya pAriNAmiyAhi ya cauvvihAhiM buddhIhiM aciMtemANe-aciMtemANe tassa dohalassa AyaM vA uvAyaM vA Thii vA uppattiM vA aviMdamANe ohayamaNasaMkappe jAva jhiyAyai / tayANaMtaraM ca NaM abhae kumAre pahAe kayabalikamme jAva savvAlaMkAravi-bhUsie pAyavaMdae pahArettha gamaNAe tae NaM se abhae mAre jeNeva seNie rAyA teNeva uvAgacchai uvAgacchittA seNiyaM rAyaM ohayamaNasaMkappaM jAva jhiyAyamANaM pAsai pAsittA ayameyArUve ajjhatthie ciMtie pattie maNogae saMkapape samuppajjitthA-aNNayA mamaM seNie rAyA ejjamANaM pAsai pAsittA ADhAi pariNAi sakkArei sammANei AlAvai saMlavai addhAsaNeNaM uvanimaMtei matthayaMsi agdhAi iyANi mamaM seNie rAyA no ADhAi no pariyANai no sakkArei no sammANei AlAvai saMlavai no addhAsaNeNaM uvanimaMtei no matthayaMsi agghAi kiM pi ohayamaNasaMkappe jAva jhiyAyai, taM bhaviyavva NaM ettha kAraNeNaM taM seyaM khala mamaM seNiyaM rAyaM eyamahU~ pacchittae-evaM saMpehei saMpehettA jeNAmeva seNie rAyA teNAmeva uvAgacchada uvAgacchittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa jaeNaM vijaeNaM vaddhAvei vaddAvettakA evaM vayAsI tabbhe NaM tAo aNNayA mamaM ejjamANaM pAsittA ADhAha pariyANaha jAva matthayaMsi agghAyaha iyANiM tAo tubbhe mamaM no ADhAha jAva no matthayaMsi agghAyaha kiM pi ohayamaNasaMkappA jAva jhiyAyaha taM bhaviyavvaM NaM tAo ettha kAraNeNaM tao tabbhe mama tAo eyaM kAraNaM agRhamANA asaMkamANA aniNhavemANA appacchAemANA jahAbhUtamavittahamasaMdiddhaM eyamahU~ Aikkhae tae NaM haM tassa kAraNassa aMtagamaNaM gamissAmi, tae NaM se seNie rAyA abhaeNaM kumAreNaM evaM vutte samANe abhayaM kumAre evaM vayAsI-evaM khalu puttA tava cullAmAuyAe dhAriNIdevIe tassa gabbhassa dosu mAsesu aikkaMtesu taie mAse vaTTamANe dohalakAlasamayaMsi ayameyArUve dohale pAubbhavitthA-dhaNNAo NaM tAo ammayAo taheva niravasesaM bhANiyavvaM jAva viNijjAmi tae NaM ahaM puttA dhAriNIe devIe tassa akAla-dohalassa bahUhiM Aehi ya uvAehi ya jAva uppattiM aviMdamANe ohayamaNasaMkappe jAva jhiyAmi tumaM AgayaM pi na yANAmi taM eteNaM kAraNeNaM ahaM pattA ohayamaNasaMkappe jAva jhiyAmi | tae NaM se abhae kumAre seNiyassa raNNo aMtie eyamahU~ soccA nisamma hahatuTThacittamANaMdie jAva harisavasa-visappamANahiyae seNiyaM rAyaM evaM vayAsI-mA NaM tubbhe tAo [dIparatnasAgara saMzodhitaH] [10] [6-nAyAdhammakahAo] Page #12 -------------------------------------------------------------------------- ________________ ohayamaNasaMkappA jAva jhiyAyaha ahaM NaM tahA karissAmi jahA NaM mama cullamAuyAe dhAriNI devI ayameyArUvassa akAladohalassa maNorahasaMpattI bhavissai tti kaTTu seNiyaM rAyaM tAhiM iTThAhiM ja samAsAsei tae NaM se seNie rAyA abhaeNaM kumAreNaM evaM vutte samANe haTTa - tuTTha-cittamANaMdie jAva harisavasa-visappamANahiyae abhayaM kumAre sakkArei samANei paDivisajjei / [21] taNaM se abhae kumAre sakkArie sammANaie paDivisajjie samANe seNiyassa suyakkhaMdho-1, ajjhayaNaM-1 raNNo aMtiyAo paDinikkhamai paDinikkhamittA jeNAmeva sae bhavaNe teNAmeva uvAgacchai uvAgacchittA sIhAsaNe nisaNNe tae NaM tassa abhayassa kumArassa ayameyArUve ajjhatthie jAva samuppajjitthA-no khalu sakkA mANussaeNaM uvAeNaM mama cullamAuyAe dhAriNIe devIe akAladohalamaNorahasaMpattiM karittae nannattha divveNaM uvAeNaM atthi NaM majjha sohammakappavAsI puvvasaMgaie deve mahiDDhIe jAva mahAsokkhe, taM seyaM khalu mamaM posahasAlAe posahiyassa bhacArissa ummu-kkamaNisu-vaNNassa vavagayamAlAvaNNagavilevaNassa nikkhittasatthamulassa egassa abIyassa dabbhasaMthAro - vagayassa aTThamabhattaM pagiNhittA puvvasaMgaiyaM devaM maNasI karemANassa viharita / tae NaM puvvasaMgaie deve mama cullabhAuyAe dhAraiNIe devIe ayameyArUvaM akAla me dohalaM viNehiti-evaM saMpehei saMpehettA jeNeva posahasAlA teNAmeva uvAgacchai uvAgacchittA posahasAlaM pamajjai pamajjittA uccArapAsavaNabhUmiM paDilehei paDilehettA dabbhasaMthAragaM duruhai durihittA aTThamabhataM pagiNhai pagiNhittA posahasAlAe posahie baMbhacAro jAva puvvasaMgaiyaM devaM maNasIkaremANe- maNasIkaremANe ciTThai tae NaM tassa abhayakumArassa aTThamabhatte pariNamANe puvvasaMgaiyassa devassa AsaNaM calai / tae NaM se puvvasaMgaie sohammakappavAsI deve AsaNaM caliyaM pAsai pAsittA ohiM pauMjai tae NaM tassa puvvasaMgaiyassa devassa ayameyArUve ajjhatthie jAva samuppajjitthA evaM khalu ma puvvasaMgaie jaMbuddIve dIve bhArahe vAse dAhiNaDDhabharahe rAyagihe nayare posahasAlAe posahie abhae nAmaM kumAre aTThamabhattaM pagiNhittA NaM mamaM maNasIkaremANe maNasIkaremANe ciTThai, taM seyaM khalu mama abhayassa kumArassa aMtie pAubbhavittae - evaM saMpehei saMpehettA uttarapuratthimaM disIbhAgaM avakkamai avakkamittA veuvviyasamugdhAeNaM samohaNNAi samohaNittA saMkhejjAI joyaNAiM daMDaM nisirai taM jahA - rayaNANaM vairANaM veruliyANaM lohiya-kkhANaM masAragallANaM haMsagabbhANaM pulagANaM sogaMdhiyANaM joIrasANaM aMkANaM aMjaNANaM rayayANaM jAyarUvANaM aMjaNapulAgANaM phalihANaM riTThANaM ahAbAyare poggale parisADei parisADettA ahAsuhu poggale parigiNhai parigiNhittA abhayakumAramaNukaMpamANe deve puvvabhavajaNiya-neha-pIibahumANajAyasoge tao vimANavara-puMDarIyAo rayaNuttamAo dharaNiyala-gamaNa - turiya-saMjaNiya-gamaNapayAro vAghuNNiya-vimalakaNaga-payaraga-vaDiMsagamauDukkaDADovadaMsaNijjo agamaNi - kaNagarayaNapahakarapimaMDiya-bhatticittaviNiuttaga-maNu-guNaja-Niyaharise piMkholamANavaralaliyayakuMDalujjaliya-vayaNaguNajaNiyasommarUvo sa saNiccharaMgArakujjaliyamajjhAbhAgattho yAdo sarayacaMdo divosahipajjalujjaliyadaMsaNAbhirAmo udu-lacchisamattajAyasoho paiTThagaMdhuddhayAbhirAmo merU viva nagaro viguvviyavicittaveso dIvasamuddANaM asaMkhapari mANanAmadhejjANaM majjhakAreNa vIivayamANo ujjoyaMto pabhAe vimalAe jIvaloyaM rAyagihaM puravaraM ca abhayassa pAse ovayai divvarUvadhArI / [dIparatnasAgara saMzodhitaH] [11] udioviva [6-nAyAdhammakahAo] Page #13 -------------------------------------------------------------------------- ________________ [22] tae NaM se deve aMtalikkhapaDivaNNe dasaddhavaNNAI sakhiMkhiNiyAI pavara vatthAI parihie abhayaM kumAraM evaM vayAsI-ahaM NaM devANuppiyA puvvasaMgaie sohammakappavAsI deve mahiDDhIe jaM NaM tamaM posahasAlae aTThamabhattaM pagiNhittA NaM mamaM maNasIkaremANe-maNIsakaremANe ciTThasi taM esa NaM devappiyA ahaM ihaM havvamAgae sadisAhi NaM devANappiyA kiM karemi kiM dalayAmi kiM payacchAmi kiM vA te hiyaicchiyaM tae NaM se abhae kumAre taM pavvasaMgaiyaM devaM aMtalikkhapaDivaNNaM pAsittA hahatuDhe posahaM sayakkhaMdho-1, ajjhayaNaM-1 pArei pArettA karayala jAva ajaliM kaTTa evaM vayAsI ___ evaM khalu devANuppiyA! mama cullamAuyAe dhAriNIe devIe ayameyArUve akAladohale pAubbhUe-dhannAo NaM tAo ammayAo taheva pavvagameNaM jAva vebhAragirika-Daga-pAyamalaM savvao samaMtA AhiMDamANIo-AhiMDamANIo dohalaM viNiti taM jar3a NaM ahamavi mehes abbhaggaes jAva dohalaM viNejjAmi-taM NaM tuma devANappiyA mama cullamAuyAe dhAriNIe devIe ayameyArUve akAladohalaM viNehi tae NaM se deve abhaeNaM kumAreNaM evaM vutte samANe hadvatuDhe abhayaM kumAra evaM vayAsI-tumaM devANuppiyA sunivvaya vIsatthe acchAhi ahaM NaM tava cullamAuyAe dhAriNIe devIe ayameyArUvaM akAladohalaM viNemi tti kaTu abhayassa kumArassa aMtiyAo paDinikkhamai paDinikkhamittA uttarapuratthime NaM vebhArapavvae veuvviyasamugdhAeNaM samohaNNai samohaNittA khippAmeva sagajjivayaM savijjuyaM sapharasiyaM paMcavaNNamehaniNAovasohiyaM divvaM pAusasiriM viuvvai viuvvittA jeNAmeva abhae kumAre teNAmeva uvAgacchittA abhayaM kumAraM evaM vayAsI evaM khalu devANuppiyA! mae tava piyaTThayAe sagajjiyA saphusiyA savijjuyA divvA pAusasirI viuvviyA taM viNeU NaM devANuppiyA tava cullamAuyA dhAriNI devI ayameyArUvaM akAladohalaM tae NaM se abhae mAre tassa pavvasaMgaiyassa sohammakappavAsissa devassa aMtie eyamaDhe soccA nisamma hadvatuDhe sayAo bhavaNAo paDinikkhamai paDinikkhamittA jeNAmeva seNie rAyA teNAmeva uvAgacchar3a uvAgacchittA karayala [pariggahiyaM sirasAvattaM matthae] aMjaliM kaTTa evaM vayAsI-evaM khala tAo mama pavvasaMgaieNaM sohammakappavAsiNA deveNaM khippAmeva sagajjiyA savijjayA safasiyA paMcavaNNamehaniNAovasobhiyA divvA pAusasirI viuvviyA taM viNeU NaM mama cullamAuyA dhAriNI devI akAladohalaM / tae NaM se seNie rAyA abhayassa kumArassa aMtie eyamahU~ soccA nisamma hadvatuTTe koDubiyaparise saddAvei saddAvetatA evaM yAsI-khippAmeva bho devANappiyA rAyagihaM nagaraM siMghADaga-tigacaukka-caccara-caummuha-mahApahapahesu Asittasitta-suiya-saMmajjiovalattaM jAva sugaMdhavara gaMdha gaMdhiyaM gaMdhavaTTibhUyaM kareha ya kAraveha ya eyamANattiyaM paccappiNaha tae NaM te koiMbiyaparisA jAva paccappiNaMti tae NaM se seNie rAyA doccapi koiMbiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANappiyA! haya-gaya-raha-pavarajoha-kaliyaM cAuraMgiNiM seNaM sannAheu seyaNayaM ca gaMdhahatthi parikappeha tevi taheva kareMti jAva paccappiNaMti / tae NaM se seNie rAyA jeNeva dhAriNI devI teNeva uvAgacchai ugacchittA dhAriNI deviM evaM vayAsI-evaM khala devANuppie sagajjiyA jAva pAusasirI pAubbhUyA taM gaM tu devANappie evaM akAladohalaM viNehi tae NaM sA dhAriNI devI seNieNaM raNNA evaM vRttA samANI hadvatuTTha jeNAmeva majjha-Nadhare teNeva [dIparatnasAgara saMzodhitaH] [12] [6-nAyAdhammakahAo] Page #14 -------------------------------------------------------------------------- ________________ uvAgacchai uvAgacchittA majjaNadharaM anappavisai anappavisittA aMto aMteuraMsi NhAyA kayabali-kammA kaya-kouya-maMgala-pAyacchittA kiM te varapAyapattaneura-maNimehala hAra-raiya-oviya-kaDaga-khuDDaya-vicitta varavalayathaMbhiyabhayA jAva AgAsa-phAliya-samappabhaM aMsayaM niyatthA seyaNayaM gaMdhahatthi darUDhA samANI amayamahiya-pheNapaMja-sannigAsAhiM seyacAmaravAlavIyaNIhiM vIijjamANI-vIijjamANI saMpatthiyA tae NaM se seNie rAyA pahAe kavayabalikamme jAva hatthakhaMdhavaragae sakoreMTamalladAmeNaM chatteNaM dharijjasayakkhaMdho-1, ajjhayaNaM-1 mANeNaM caucamarAhiM vIijjamANe dhAriNiM deviM piTThao anagacchar3a / tae NaM sA dhAriNI devI seNieNaM raNNA hatthikhaMdhavaragaeNaM piTThao-piTThao samaNagamma-mANamaggA haya-gaya-raha-pavarajohakaliyAe cAuraMgiNIe senAe saMddhiM saMparivaDA mahayA bhaDa-caDagara-vaMdaparikkhittA savviDDhIe savvajjuIe jAva duMdubhinigdhosanAiyaraveNaM rAyagihe nayare siMghADaga-tiga-caukka-caccara[caummaha]-mahApahapahesa nAgarajaNeNaM abhinaMdijjamANI-abhinaMdijjamANI jeNAmeva vebhAragiri-pavvae teNAmeva uvAgacchai uvAgacchittA vebhAragiri-kaDaga-taDapAyamUle ArAmesuya ujjANesu ya kANaNesu ya vaNesu ya vaNasaMDesuya rUkkhesu ya gucchesu ya gummesu ya layAsu ya vallIsu ya kaMdarAsu ya darIsu ya cuMDhIsu ya jUhesu ya kacchesu ya nadIsu ya saMgamesu ya vivaraesu ya acchamANI ya pecchamANI ya majjamANI ya pattANi ya pupphANi ya phalANi ya pallavANi ya giNhamANI ya mANemANI ya agdhAyamANI ya paribhujemANI ya paribhAemANI ya vebhAragiripAyamUle dohalaM viNe-mANI savavao samaMtA AhiMDai tae NaM sA dhAriNI devI sammANiyadohalA viNIyadohalA-saMpuNNa-dohalA saMpattadohalA jAyA yAvi hotthA / tae NaM sA dhAriNI devI seyaNayagaMdhahatthiM darUDhA samANI seNieNaM hatthakhaMdhavaragaeNaM piDaopiTThao samaNugammamANa-maggA-haya-gaya-jAva raveNaM jeNeva rAyagihe nayare teNeva uvAgacchai uvAgacchittA rAyagihaM nayaraM majjhaMmajjheNaM jeNAmeva sae bhavaNe teNAmeva uvAgacchai uvAgacchittA viulAI mANassagAI bhogabhogAI paccaNabhavamANI viharai / __[23] tae NaM se abhae kumAre jeNAmeva posahasAlA uvAgacchai uvAgacchittA puvvasaMgaiyaM devaM sakkArei sammANei sakkArettA sammANettA paDivisajjei tae NaM se deve sagajjiyaM savijjayaM saphasiyaM paMcavaNNamehovasohiyaM divvaM pAusiriM paDisAharai paDisAharittA jAmeva disi pAubbhUe tAmeva disiM paDigae / [24] tae NaM sA dhAriNI devI taMsi akAladohalaMsi viNIyaMsi sammANiyadohalA tassa gabbhassa anukaMpaNaTThAe jayaM ciTThai jayaM Asayai jayaM suvai AhAraM pi ya NaM AhAremANI-nAitittaM nAikaDyaM nAikasAyaM nAiaMbilaM nAimaharaM jaM tassa gabbhassa hiyaM miyaM patthayaM dese ya kAle ya AhAraM AhAremANI nAicittaM nAisoyaM nAimohaM nAibhayaM nAiparittAsaM vavagayaciMtA-soya-moha-bhaya-parittAsA udbhajjamANa-suhehiM bhoyaNa-cchAyaNa-gaMdha-mallAlaMkArehiM taM gabbhaM suhaMsuheNa parivahai / [25] tae NaM sA dhAriNI devI navaNhaM mAsANaM bahupaDipunnANaM addhaTThamANa ya rAiMdiyANaM vIikkaMtANaM addharattakAlasamayaMsi sukumAlapANiyApAyaM jAva savvaMgasuMdaraM dAragaM payAyA, tae NaM tAo aMgapaDiyAriyAo dhAriNiM deviM navaNhaM mAsANaM bahapaDipannANaM jAva savvaMgasuMdaraM dAragaM payAyaM pAsaMti pAsittA sigghaM turiyaM cavalaM veiyaM jeNeva seNie rAyA teNeva uvAgacchati uvAgacchittA seNiyaM rAyaM jaeNaM vijaeNaM vaddhAveMti vaddhAvettA karayalapariggahiya sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI-evaM khala [dIparatnasAgara saMzodhitaH] [13] [6-nAyAdhammakahAo] Page #15 -------------------------------------------------------------------------- ________________ devANuppiyA dhAriNI devI navaNhaM mAsANaM bahupaDipunnANaM jAva savvaMgasudaraM dAragaM payAyA taM NaM amhe devAppiyANaM payaM niveemo piyaM bhe bhavau / tae NaM sa seNie rAyA tAsiM aMgapaDiyAriyANaM aMtie eyamaTThe soccA nisammaM haTThatuTThe tAo aMgapaDiyAriyAo mahurehiM vayaNehiM viuleNa ya puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei sammANei matthayadhoyAo karei puttANuputtiyaM vittiM kappei kappettA paDivisajjei tae NaM se seNie rAyA koDuMbiya suyakkhaMdho-1, ajjhayaNaM-1 purise saddAvei saddAvettA evaM vayAsI - khippAmeva bho devANuppiyA! rAyagihaM nagaraM Asiya- jAva parigIyaM kareha kAraveha ya cAragaparisohaNaM kareha karettA mANummANavaddhaNaM kareha karettA eyamANattiyaM paccappiNaha paccapiNNati / tae NaM se seNie rAyA aTThArasaseNi-ppaseNIo saddAvei saddAvettA evaM vayAsI - gacchaha NaM tubbhe devANuppiyA! rAyagihe nagare abbhiMtaravAhirie ussukaM ukkaraM abhaDappavesaM adaMDima-kudaMDimaM adharimaM adhAraNijjaM anuddhayamuiMgaM amilAyamalladAmaM gaNiyAvaranAiDajjakaliyaM aNegatAlAyarANucariyaM pamuiyapakkIliyAbhirAmaM jahArihaM ThiivaDiyaM dasadevasiyaM kareha kAraveha ya eyamANattiyaM paccappiNaha, tevi taheva kareMti taheva paccappiNaMti, tae NaM se seNie rAyA bAhiriyAe uvaTThANasAlAe sIhAsaNavaragae puratthAbhimu saNasaNNe satiehi ya sAhassiehi ya sayasAhassiehi ya dAehiM dalayamANe dalayamANe paDicchamANe- paDicchamANe evaM ca NaM viharai / tae Na tassa ammApiyaro paDhame divase jAtakammaM kareMti, bitiya divase jAgariyaM kareMti tatie divase caMdasUradaMsaNiyaM kareMti, evAmeva nivvatte asuijAyakammakaraNe saMpatte vArasAhe vipulaM asaNapANa-khAima-sAimaM uvakkhaDAveMti uvakkhaDAvettA mitta-nAi - niyaga-sayaNa-saMbaMdhi-pariyANaM balaM ca bahave gaNanAyaga jAva AmaMteti tao pacchA NhAyA kayabalikammA kayakouya - [maMgalapAyacchittA ] savvAlaMkAravibhUsiyA mahaimahAlayaMsi bhoyaNamaMDavaMsi taM vipulaM asaNaM jAva sAimaM mittanAi gaNanAyaga jAva saddhiM AsAemANA visAemANA paribhAemANA paribhuMjemANA evaM ca NaM viharaMti jimiyabhuttuttaragayAvi ya NaM samANA AyaMtA cokkhA paramasuibhUyA taM mittanAi - niyagasayaNa-saMbaMdhi-pariyaNaM balaM ca bahave gaNanAyaga jAva saMdhivAle vipuleNaM puppha-gaMdha-mallAlaMkAreNaM sakkAreMti sammArNeti jAva evaM vayAsI jamhA NaM amhaM imassa dAragassa gabbhatthassa ceva samANassa akAlamehesu dohale pAu bhU ta hoU NaM amhaM dAre mehe nAmeNaM tassa dAragassa ammApiyaro ayameyArUvaM goNNaM guNanipphaNNaM nAmajjaM kareMti mehe i, tae NaM se mehe kumAre paMcadhAI - pariggahie taM jahA - khIradhAIe majjaNadhAIe kIlAvaNadhAI maMDaNadhAIe aMkadhAIe aNNAhi ya bahUhiM-khujjAhiM cilAIhiM vAmaNIhiM vaDabhIhiM babbarIhiM bausIhiM jomiyAhiM pallaviyAhiM IsiNi-yAhiM thArugiNiyAhiM lAsiyAhiM lausiyAhiM dAmilIhiM siMhalIhiM ArabIhiM puliMdIhiM pakkaNIhiM bahalIhiM maruMDIhiM sabarIhiM pArasIhiM - nAnAdesIhiM videsaparimaMDiyAhiM iMgiyaciMtiyapatthiya-viyANiyAhiM sadesa - nevattha-gahiya- vesAhiM niuNakulAhiM viNIyAhiM ceDiyA-cakkavAlavarisadharakaMcuijjamahayaraga-vaMda-parikkhitte hatthao hatthaM sAharijjamANe aMkAo aMka paribhujjamANe parigijjamANe uvalAlijjamANe rammaMsi maNikoTTimatalaMsi paraMgijjamANe nivvAya-nivvAdhAyasi girikaMdaramallINe va caMpagapAyave suhaMsuheNaM vaDDhai tae NaM se tassa mehassa kumArassa ammApiyaro [dIparatnasAgara saMzodhitaH] [14] [6-nAyAdhammakahAo] Page #16 -------------------------------------------------------------------------- ________________ anapavveNaM nAmakaraNaM ca pajemaNagaM ca pacaMkamaNagaM ca colovaNayaM ca mahayA-mahayA iDDhI-sakkAra-samadaeNaM kareMsu / tae NaM taM mehaM kumAraM ammApiyaro sAiregaTTha-vAsajAyagaM ceva sohaNaMsi gabbhaTThame vAse tihi karaNa-mahattaMsi kalAyariyassa uvaNeti, tae NaM se kalAyarie mehaM kumAraM lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo bAvattari kalao suttao ya atthao ya karaNao ya sehAvei sikkhAvei taM jahAlehaM gaNiyaM rUvaM narse gIyaM vAiyaM saragayaM pokkharagayaM samatAlaM jayaM jaNavAyaM pAsayaM aTThAvayaM porekavvaM syakkhaMdho-1, ajjhayaNaM-1 dagamaTTiyaM aNNavihiM pANavihiM vatthavihiM vilevaNavihiM sayaNavihiM ajjaM paheliyaM mAgahiyaM gAhaM gIiyaM siloyaM hiraNNajuttiM suvaNNajuttiM cuNNajuttiM AbharaNavihiM taruNIpaDikammaM itthilakkhaNaM purisalakkhaNaM hayalakkhaNaM gayalakkhaNaM goNalakkhaNaM kukkuDalakkhaNaM chattalakkhaNaM daMDalakkhaNaM asilakkhaNaM hayalakkhaNaM gayalakkhaNaM goNalakkhaNaM kukkuDalakkhaNaM chattalakkhaNaM daMDalakkhaNaM asilakkhaNaM maNilakkhaNaM kAgaNilakkhaNaM vatthuvijjaM khaMdhAramANaM nagaramANaM vUhaM paDivUhaM cAraM paDicAraM cakkavUhaM garulavUhaM sagaDavUhaM juddhaM nijuddhaM juddhAijuddhaM advijuddhaM muTThijuddhaM bAhujuddhaM layAjuddhaM IsatthaM charuppavAyaM dhaNuveyaM hiraNNapAgaM suvaNNapAgaM vaTTakheDDa suttakheDDaM nAliyAkheDDa pattacchejjaM kaDacchejjaM sajjIvaM nijjIvaM sauNa-rutaM ti / [26] tae NaM se kalAyarie mehaM kumAraM lehAiyAo gaNiyappahANAo sauNaruyapajjavasANAo bAvattari kalAo suttao ya atthao ya karaNao ya sehAvei sikkhAvei sehAvettA sikkhAvettA ammApiUNaM uvaNei tae NaM mehassa kumArassa ammApiyaro taM kalAyariyaM maharehiM vayaNehiM viuleNaM ya vattha-gaMdha-mallAlaMkAreNaM sakkAreMti-sammANeti sakkArettA sammANettA viulaM jIviyArihaM pIidANaM dalayaMti dalaittA paDivisajjeMti / [27] tae NaM se mehe kumAre bAvattari-kalApaMDie navaMgasattapaDibohie aTThArasa vihippagAradesIbhAsAvisArae gIyaraI gaMdhavvanaTTakusale hayajohI gayajohI rahajohI bAhujohI bAhuppamaddI alaMbhoga-samatthe sAhasie viyAlacArI jAe yAvi hotthA tae NaM tassa mehassa kumArassa ammApiyaro mehaM kumAraM bAvattarikalApaMDiyaM jAva viyAlacAriM jAyaM pAsaMti pAsitta aTTha pAsAyavaDiMsae kArate-abbhaggayamUsiya pahasie viva maNi-kaNaga-rayaNa-bhatticitte vAuddhaya-vijaya-vejayaMti-paDagA-chattAcchattakalie tuMge gagaNatalamabhilaMghamANasihare jAlaMtararayaNa paMrummilie vva maNikaNagathUbhiyAe viyasiya-sayavatta-paMDarIe tilayarayaNaddhacaMdaccie nAmAmaNimayadAmAlaMkie aMto bahiM ca saNhe tavaNijja-rUila-vAluyA-patthare suhaphAse sassirIyarUve pAsAIe jAva paDirUve, egaM ca NaM mahaM bhavaNaM kAreMti-aNegakhaMbhasayasanniviTuM lIlaTThiya-sAlabhaMji-yAgaM abbhuggaya-sukayavairaveiyAtoraNa-vararaisAlabhaMjiya-siliTTha-visiTTha-laTTha-saMThiya-pasattha-veruliya-khaMbhanANAmaNikaNagarayaNa-khaciyaujjalaMbahusama-suvibhatta-niciyaramaNijjabhUmibhAgaM IhA-miya-jAva bhatticittaM khaMbhuggayavayara veDyAparigayAbhirAmaM vijjAhara jamala juyala jaMtajuttaM piva accIsahassamAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibaabhisamANaM cakkhulloyaNalesaM suhaphAsaM sassirIyarUvaM kaMcaNamaNirayaNathUbhiyAgaM nANAviha-paMcavaNNa-ghaMTApaDAga-parimaMDi-yaggasiharaM dhavala-miricikavayaM viNimmuyaMtaM lAulloiyamahiyaM jAva gaMdhavaTTibhUyaM pAsAIyaM darisaNijjaM abhirUvaM paDirUvaM / __ [28] tae NaM tassa mehassa kumArassa ammApiyaro mehaM kumAraM sohaNaMsi tihi-karaNanakkhatta-muhuttaMsi sarisiyANaM sarivvayANaM sarittayANaM sarisalAvaNNa-rUva-jovvaNa-guNovaveyANaM [dIparatnasAgara saMzodhitaH] [15] [6-nAyAdhammakahAo] Page #17 -------------------------------------------------------------------------- ________________ sarisaehito rAyakulehito ANialliyANaM pasAhaNaTuMga-avihavavahu-ovayaNa-maMgalasujaMpiehiM aTThahiM rAyavarannAhiM saddhiM egadivaseNaM pANiM giNhAvisaM / tae NaM tassa mehassa ammApiyaro imaM eyArUvaM pIidANaM dalayaMti-aTTha hiraNNakoDIo aTTha savaNNakoDIo gAhANasAreNa bhANiyavvaM jAva pesaNakAriyAo aNNaM ca vipalaM dhaNa-kaNaga-rayaNa-maNimottiya-saMkha-sila-ppavAla-rattarayaNa-saMta-sAra-sAvaejjaM alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM pakAmaM bhottuM pakAmaM paribhAeuM / sayakkhaMdho-1, ajjhayaNaM-1 tae NaM se mehe kamAre egamegAe bhAriyAe egamegaM hiraNNakoDiM dalayai jAva egamegaM pesaNakAriM dalayai aNNaM ca viulaM dhaNa-kaNaga-jAva paribhAeuM dalayai tae NaM se mehe kumAre uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM varataruNisaMpauttehi battIsaibaddhaehiM nADaehiM uvagijjimANeuvagijjamANe uvalAlijja-mANe-uvalAlijjamANe iDhe sadda-pharisa-rasa-rUva-gaMdhe viule mANassae kAmabhoge paccaNubhavamANe viharai / [29] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNAmeva rAyagihe nayare guNasilae ceie jAva viharai / [30] tae NaM rAyagihe nayare siMdhADaga-jAva mahayA jaNasadde i vA jAva bahave uggA bhogA rAyagihassa nagarassa majjhamajjheNaM egadisiM egabhimuhA niggacchaMti imaM ca NaM mehe kumAre uppiM pAsAyavaragae phuTTamANehiM muiMgamatthaehiM jAva mANussae kAmabhoge bhuMjamANe rAyamaggaM ca oloemANeoloemANe evaM ca NaM viharai / tae NaM se mehe kumAre te bahave ugge bhoge jAva egadisAbhimuhe niggacchamANe pAsai pAsittA kaMcaijjaparisaM saddAvei saddAvettA evaM vayAsI-kiNNaM bho devAmaNappiyA ajja rAyagihe nagare iMdamahe i vA khaMdamahe i vA evaM-rUdda-siva-vesamaNa-nAga-jakkha-bhUya-naI-talAya-rukkha-ceiya-pavvayamahe i vA ujjANa-girija-ttA i vA jao NaM bahave uggA bhogA jAva egadisiM egAbhimhA niggacchaMti tae NaM se kaMcuijjapurise samaNassa bhagavao mahAvIrassa gahiyAgamaNapavittIe mehaM kumAraM evaM vayAsI no khala devANuppiyA! ajja rAyagihe nayare iMdamahe i vA jAva girijattA i vA jaM NaM ee uggA bhogA jAva egadisiM egAbhimahA nigacchaMti evaM khala devANauppiyA samaNe bhagavaM mahAvIre Aigare titthagare ihabhAe iha saMpatti samosaDhe iha ceva rAyagihe nagare gaNasilae ceie ahApaDirUvaM jAva viharai tae NaM se mehe kumAre kaMcuijjaparissa aMtie eyamahU~ soccA nisamma hajutDhe koiMbiyaparise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA cAugghaMTaM AsarahaM juttAmeva uvaTThaveha tahatti uvaNeti / tae NaM se mehe pahAe jAva savvAMlakAravibhUsie cAugghaMTaM AsarahaM durUDhe samANe sakoraMTamalladAmamaM chatteNaM dharijjamANeNaM mahayA bhaDa-caDagara-vaMda-pariyAla-saMparivaDe rAyagihassa nayarassa majjhaMmajjheNaM niggacchar3a niggacchittA jeNAmeva guNasilae ceie teNAmeva uvAgacchai uvAgacchittA samaNassa bhagavao mahAvIrassa chattAicchattaM paDAgAipaDAgaM vijjAhara-cAraNe jaMbhae ya deve ovayamANe uppayamANe pAsai pAsittA cAugghaMTAo AsarahAo paccoruhai paccorUhittA samaNaM bhagavaM mahAvIra paMcaviheNaM abhigameNaM abhigacchai taM jahA- sacittANaM davvANaM viusaraNayAe, acittANaM davvANaM aviusaraNayAe, egasADiyaMuttarAsaMgakaraNeNaM, cakkhaphAse aMjalipaggaheNaM, maNaso egattIkaraNeNaM jeNAmeva [dIparatnasAgara saMzodhitaH] [16] [6-nAyAdhammakahAo] Page #18 -------------------------------------------------------------------------- ________________ samaNe bhagavaM mahAvIre teNAmeva uvAgacchai jAva tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA samaNassa bhagavao mahAvIrassa naccAsanne nAidre sussUmANe paMjaliuDe abhimahe viNaeNaM pajjuvAsai / tae NaM samaNe bhagavaM mahAvIre mehassa kumArassa tIse ya mahaimahAliyAe parisAe majjhagae vicittaM dhammamAikkhai- jaha jIvA bujjhaMti muccaMti jahA ya saMkilissaMti dhammakahA bhANiyavvA jAva parisA paDigayA / [31] tae NaM se mehe kumAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA nisamma sayakkhaMdho-1, ajjhayaNaM-1 hadvatuTTe samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA evaM vayAsI- saddahAmi NaM bhaMte! niggaMthaM pAvayaNaM evaM pattiyAmi NaM roemi NaM abbhaTemi NaM bhaMte niggaMthaM pAvayaNaM eyameyaM bhaMte tahameyaM bhaMte avitahameyaM bhaMte icchiyameyaM bhaMte! paDicchiyameyaM bhaMte! icchiyapaDicchiyameyaM bhaMte! se jaheyaM tabbhe vayaha jaM navaraM devaNappiyA! ammAyiyaro ApacchAmi tao pacchA muMDe bhavittA NaM agArAo aNagAriyaM pavvaissAmi, ahAsahaM devANauppiyA mA paDibaMdhaM karehi / tae NaM se mehe kumAre samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA jeNAvameva cAugghaMTe Asarahe teNAmeva uvAgacchai uvAgacchittA cAugghaMTa AsarahaM durUhai mahayA bhaDa-caDagara-pahakareNaM rAyagihassa nagarassa majjhamajjheNaM jeNAmeva sae bhavaNe teNAmeva uvAgacchai uvAgacchittA cAugghaMTAo AsarahAo paccorUhai paccorUhittA jeNAmeva ammA-piyaro teNAmeva ugacchai uvAgacchittA ammApiUNaM pAyavaDaNaM karei karettA evaM vayAsI evaM khalu ammayAo mae samaNassa bhagavao mahAvIrassa aMtie dhamme nisaMte se vi ya me dhamme icchie paDicchie abhiruie, tae NaM tassa mehassa ammApiyaro evaM vayAsI- dhannosi tumaM jAyA saMpuNNo si tumaM jAyA kayattho si tumaM jAyA kayalakkhaNo si tumaM jAyA jaMNaM tume samaNassa bhagavao mahAvIrassa aMtie dhamme nisaMte se vi ya te dhamme icchie paDicchie abhirUie tae NaM se mehe kumAre ammApiyaro doccaMpi evaM vayAsI- evaM khala ammayAo mae samaNassa bhagavao mahAvIrassa aMtie dhamme ne se viya me dhamme icchie paDicchie abhirUie taM icchAmi NaM ammayAo tabbhehiM abbhaNaNNAe samANe samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA NaM agArAo aNagAriyaM pavvaittae / tae NaM sA dhAriNI devI taM aNiTuM akaMtaM appiya amaNaNNaM amaNAmaM asya pavvaM pharusaM giraM soccA nisamma imeNaM eyArUveNaM maomANasieNaM mahayA pattadukkheNaM abhibhUyA samANi seyAgayaromakUvapagalaMta-ciliNagAyA soyabhara-paveviyaMgI nitteyA dINa-vimaNa-vayaNA karayalamaliya vva kamalamAlA takkhaNaoluggadubbalasarIra-lAvaNNasunja-nicchAya-gayasirIyA pasiDhila-bhUsaNa-paiMtakhummi-yasaMcuNNiyadhavalavalaya-pabbhaTThauttarijjA sUmAla-vikiNNa-kesahatthA mucchA-vasanaTThaceya-garuI paraniyatta vva caMpagalayAnivvattamahe vva iMdalaTThI vimukka-saMdhibaMdhaNA koTTi-matalaMsi savvaMgehiM dhasatti paDiyA tae NaM sA dhAriNI devI sasaMbhamovattiyAe turiyaM kaMcaNa-bhiMgAramuhaviNiggaya-sIyalajalavimaladhArAe parisiMcamANa-nivvAviyagAyalaTThI ukkhevaya-tAva-viMTavIyaNa-jaNiyavAeNaM saphasiemaM aMteuraparijaNeNaM AsAsiyA samANI mattAvala sanni-gAsa pavaDaMta-aMsudhArAhiM siMcamANI paohare kaluNa-vimaNa-dINA royamANI kaMdamANI tippamANI soyamANI vilayamANI mehaM kumAraM evaM vayAsI- | [dIparatnasAgara saMzodhitaH] [17] [6-nAyAdhammakahAo] Page #19 -------------------------------------------------------------------------- ________________ [32] tumaM si NaM jAyA amhaM ege putte iTThe kaMte pie maNuNNe maNAme thejje vesAsie sammae bahumae anumae bhaMDakaraMDagasamANe rayaNe rayaNabhUe jIviya- ussAsie hiyaya-naMdi-jaNaNe uMbara-pupphaM va dulhe savaNayA kimaMgapuNa pAsaNayAe no khalu jAyA amhe icchAmo khaNamavi vippaogaM sahittae taM bhuMjAhi jAva jAyA vipule mANussara kAmabhoge jAva tAva vayaM jIvAmo tao pacchA amhehiM kAlagahiM pariNayavae vaDDhaya-kulavaMsataMtu- kajjammi nirAvayakkhe samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissasi / tae NaM se mehe kumAre ammApiUhi evaM vutte samANe ammApiyaro evaM vayAsI taheva NaM taM suyakkhaMdho-1, ajjhayaNaM-1 ammo jaheva NaM tubbhe mamaM evaM vayaha-tumaM si NaM jAyA amhaM ege putte taM ceva jAva nirAvayakkhe samaNassa jAva pavvaissAsi evaM khalu ammayAo mANussae bhave adhuve aNitie asAsa vasaNasaovaddavAbhibhUte vijjulayAcaMcale aNicce jalabubbhayasamANe kusaggajalabiMdusannibhe saMjhabbharAgasarise suviNadaMsaNovame saDaNa- paDaNa - viddhaMsaNa dhamme pacchA puraM ca NaM avassavippajahaNijje se ke NaM jANai ammayAo ke puvviM gamaNAe ke pacchA gamaNAe ? taM icchAmi NaM ammayAo tumbhehiM abbhaNuNNA samaNassa bhagavao jAva pavvaittae / ma tae NaM taM mehaM kumAraM ammApiyaro evaM vayAsI- imAo te jAyA sarisiyAo sarittayAo sarivvayAo sarisalAvaNNa-rUva-jovvaNa-guNovaveyAo sarisehiMto rAyakulehiMto ANilliyAo bhAriyAo taM bhuMjAhiM NaM jAyA eyAhiM saddhiM viule mANussae kAmabhoge pacchA bhuttabhoge samaNassa jAva pavvaissasi / tae NaM se mehekumAre ammApiyaraM evaM vayAsI - taheva NaM taM ammayAo jaM NaM tubhe mamaM evaM vayaha-imAo te jAyA sarisiyAo tao jAva samaNassa bhagavao jAva pavvaissasi, evaM khalu ammayAo mANussagA kAmabhoge asuI vaMtAsavA pittAsavA khelAsavA sukkAsavA soNiyAsavA duruya-ussAsanIsAsa duruya-mutta-purIsa-pUya-bahupaDipunnA uccAra pAsavaNa - khela - siMdhANaga-vataM- pittasukkasoNiyasaMbhavA adhuvA aNitiyA asAsayA saDaNa - paDaNa - viddhaMsaNadhammA pacchA puraM ca NaM avassavippajahaNijjA se keNaM jANai ammayAo! jANaMti ke puvviM gamaNAe ke pacchA gamaNAe ? taM icchAmi NaM ammayAo! jAva pavvaittaittae, tate NaM taM mehaM kumAraM ammApiyaro evaM vayAsI-ime ya te jAyA ajjaya- pajjaya-piupajjayAgae subahU hiraNNe ya suvaNNe ya kaMse ya dUse ya maNi- mottiya saMkha-sila-ppavAla-rattarayaNa-saMtasAra-sAvaejje ya alAhi jAva AsattamAo kulavaMsAo pagAmaM dAuM pagAmaM bhottu pagAmaM paribhAeuM taM anuhohI tAva jAva jAyA! vipulaM mANussagaM iDDhisakkArasamudayaM tao pacchA anubhUyakallANe samaNassa bhagavao mahAvIrassa aMti pavvaissasi / taNaM se mehe kumAre ammApiyaraM evaM vayAsI taheva NaM taM ammayAo jaM NaM tubbhe mamaM evaM vayaha-ime te jAyA ajjaga-pajjaga-jAva tio pacchA anubhUyakallANe jAva pavvaissasi, evaM khalu ammayAo hiraNNe ya jAva sAvaejje ya aggisAihie corasAhie rAyasAhie dAiyasAhie maccusAhie aggisAmaNNe jAva maccusAmaNNe saDaNa paDaNa-vidvaMsaNadhamme pacchA puraM ca avassavippajahaNijje se ke NaM jANai ammAyAo! ke [puvviM gamaNAe ke pacchA] gamaNAe ?, taM icchAmi NaM jAva pavvaittae / [dIparatnasAgara saMzodhitaH] [18] [6-nAyAdhammakahAo] Page #20 -------------------------------------------------------------------------- ________________ [33] tae NaM tassa mehassa kumArassa ammApiyaro jAhe no saMcAeMti mehaM kumAraM bahUhiM visayANalomAhiM AghavaNAhi ya pannavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya Aghavittae vA pannavittae vA saNNavittae vA viNNavittae vA tAhe visayapaDikUlAhiM saMjamabhauvveyakAriyAhiM pannavaNAhiM pannavemANA evaM vayAsI- esa NaM jAyA niggaMthe pAvayaNe sacce anuttare kevalie paDipanne neyAue saMsaddhe sallagattaNe siddhimagge muttimagge nijjANamagge nivvANamagge savvadakkhappahINamagge ahIva egaMtadiTThIe khuro iva egaMtadhArAe lohamayA iva javA cAveyavvA vAluyAkavale iva nirassAe gaMgA iva mahAnaI paDisoyagamaNAe mahAsamuddo iva bhuyAhiM duttare tikkhaM caMkamiyavvaM garuaM laMbeyavvaM asidhAravvayaM saMcariyavvaM, no khalu kappar3a jAyA! samaNANaM niggaMthANaM AhAkammie vA uddesie vA kIyagaDe vA Thavie vA raie vA dubbhikkhabhatte vA kaMtArabhatte vA vaddaliyAbhatte vA gilANabhatte vA mUlabhoyaNe vA kaMdabhoyaNe syakkhaMdho-1, ajjhayaNaM-1 phalabhoyaNe vA bIyabhoyaNe vA hariyabhoyaNe vA bhottae vA pAyae vA tamaM ca NaM jAyA! suhasamacie no ceva NaM duhasamucie nAlaM sIyaM nAlaM uNhaM nAlaM khuhaM nAlaM pivAsaM nAlaM vAiya-pittiya-siMbhiya-sannivAie vivihe rogAyaMke uccAvae gAmakaMTae bAvIsaM parIsahovasagge udiNNe samma ahiyAsittae, bhuMjAhi tAva jAyA! mANussae kAmabhoge tao pacchA bhuttabhogo samaNassa jAva pavvaissasi | tae NaM se mehe kumAre ammApiUhiM evaM vutte samANe ammApiyaraM evaM vayAsI- taheva NaM taM ammayAo jaM NaM tubbhe mamaM evaM vayaha- esa NaM jAyA! niggaMthe pAvayaNe sacce anuttare puNaravi taM ceva jAva tao pacchA bhuttabhogI samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissasi, evaM khala ammayAo! niggaMthe pAvayaNe kIvANaM kAyarANaM kAparisANaM ihalogapaDibaddhANaM paraloganippivAsANaM duraNacare pAyayajaNassa no ceva NaM dhIrassa nicchiyassavavasiyassa ettha kiM dukkara karaNayAe? taM icchAmi NaM ammayAo tubbhehiM abbhaNaNNAe samANe samaNassa jAva pavvaittae / tae NaM taM mehaM kumAraM ammApiyaro jAhe no saMcAeMti bahahiM visayANalomAhi ya visayapaDikUlAhi ya AdhavaNAhi ya pannavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya Aghavittae vA pannavittae vA saNNavittae vA viNNavittae vA tAhe akAmakAI ceva mehaM kumAraM evaM vayAsI- iccha tAva jAyA egadisamavi te rAyasiriM pAsittae, tae NaM se mehe kamAre ammApiyaramaNavattamANe tasiNIe saMciTThai, tae NaM se seNie rAyA koiMbiyaparise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANappiyA! mehassa kumArassa mahatthaM mahagdhaM maharihaM viulaM rAyAbhiseyaM uvadvaveha / tae NaM te koDubiyapurisA uvaDhevaMti, tae NaM se seNie rAyA bahUhi~ gaNanAyagehi ya jAva saMdhivAlehi ya saddhiM saMparivaDe mehaM kumAraM aTThasaeNaM sovaNiyANaM kalasANaM evaM- ruppamayANaM kalasANaM maNimayANaM kalasANaM suvaNNaruppamayANaM kalasANaM suvaNNamaNimayANaM kalasANaM ruppamaNimayANaM kalasANaM suvaNNaruppamaNimayANaM kalasANaM bhomejjANaM kalasANaM savvodaehiM savvamaTTiyAhiM savvapupphehiM savvagaMdhehiM savvamalalehiM savvosahIhiM siddhatthaehi ya savvaDhie savvajjuIe savvavaleNaM jAva duMdubhinigdhosa-nAiyaraveNaM mahayA-mahayA rAyAbhiseeNaM abhisiMcai abhisiMcittA karayala-jAva kaTTa evaM vayAsI- jaya-jaya naMdA jayajaya bhaddA jaya-jaya naMdA0 bhadaM te ajiyaM jiNAhiM jiyaM pAlayAhiM jiyamajjhe vasAhi ajiyaM jiNAhi sattupakkhaM jiyaM ca pAlehi mittapakkhaM jAva bharaho iva maNuyANaM rAyagihassa nagarassa annesiM ca bahUNaM [dIparatnasAgara saMzodhitaH] [19] [6-nAyAdhammakahAo] Page #21 -------------------------------------------------------------------------- ________________ gAmAgara-nagara-jAva saNNivesANaM AhevaccaM jAva viharAhi tti kaTTa jaya-jaya-sadaM pauMjaMti tae NaM se mehe rAyA jAe-mahayAhimavaMta jAva viharai / tae NaM tassa mehassa raNNo taM mehaM rAyaM ammApiyaro evaM vayAsI- bhaNa jAyA! kiM dalayAmo kiM payacchAmo kiM vA te hiyaicchie sAmatthe? tae NaM se mehe rAyA ammApiyaro evaM vayAsI-icchAmi NaM ammayAo kuttiyAvaNAo rayaharaNaM paDiggahaM ca ANiyaM kAsavayaM ca saddAviyaM / tae NaM se seNie rAyA koDuMbiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANappiyA sirigharAo tiNNi sayasahassAI gahAya dohiM sayasahassehiM kuttiyAvaNAo rayaharaNaM paDiggaha ca uvaNeha sayasahasseNaM kAsavayaM saddAveha / tae NaM te koDubiyapurisA seNieNaM raNNA evaM vuttA samANA hadvatuTThA sirigharAo tiNNi sayasahassAI gahAya kuttiyAvaNAo dohiM sayasahassehiM rayaharaNaM paDiggahaM ca uvaNeti sayasahasassaheNaM syakkhaMdho-1, ajjhayaNaM-1 kAsavayaM saddAveMti / tae NaM se kAsavae tehiM koDubiyapurisehiM saddAvie samANe hadvatuTTha-cittamANaMdie jAva harisasavisappamANahiyae bahAe kayabalikamme kaya-kouya-maMgala-pAyacchitte suddhappAvesAI vatthAI pavara parihie appamahagdhAbharaNAlaMkiyasarIre jeNeva seNie rAyA teNeva uvAgacchai ugacchittA seNiyaM rAyaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI- saMdisaha NaM devANuppiyA jaM mae karaNijjaM / tae NaM se seNie rAyA kAsavayaM evaM vayAsI-gacchAhi NaM tubbhe devANuppiyA! surabhiNA gaMdhodaeNaM nikke hatthapAe pakkhAlehi seyAe caupphalAe pottIe muhaM baMdhettA mehassa kumArassa cauraMgalavajje nikkhamaNa-pAugge aggakese kappehi, tae NaM se kAsavae seNieNaM raNNA evaM vRtte samANe hadvatuTTha-cittamANadie jAva harisavasa-visappamANahiyae jAva paDisuNaei paDisuNettA surabhiNA gaMdhodaeNaM nikke hatthapAe pakkhAlei pakkhAlettA suddhavattheNaM muhaM baMdhar3a baMdhittA pareNaM jatteNaM mehassa kumArassa cauraMgalavajje nikkhamaNapAugge aggakese kappeti / tae NaM tassa mehassa kumArassa mAyA mahariheNaM haMsalakkhaNeNaM paDasADaeNaM aggakese paDicchai paDicchittA surabhiNA gaMdhodaeNaM pakkhAlei pakkhAlettA saraseNaM gosIsacaMdaNeNaM caccAo dalayai dalaittA seyAe pottIe baMdhar3a baMdhittA rayaNasamaggayaMsi pakkhivai pakkhivettA maMjUsAe pakkhivai pakkhivettA hAra-vAridhAra-siMduvAra-chinnamuttAvali-ppagAsAi aMsUI viNimmuyamANI-viNimmuyamANI royamANI-royamANI kaMdamANI-kaMdamANI vilavamANI-vilavamANI evaM vayAsI- esa NaM amhaM mehassa kumArassa abbhudaelasu ya ussavesu ya pasavesu ya tihIsu ya chaNesu ya jannesu ya pavvaNIsu ya-apacchime darisaNe bhavissai tti kaTTa ussIsAmUle Thavei / tae NaM tassa mehassa kumArassa ammApiyaro uttarAvakkamaNaM sIhAsaNaM rayAti mehaM kumAraM doccaM pi taccaM pi seyApIehiM kalasehiM NhAveMti NhAvettA pamhalasUmAlAe gaMdhakAsAiyAe gAyAiM lUhaeNti lUhettA saraseNaM gosIsacaMdaNeNaM gAyAI analiMpati analiMpittA nAsA-nIsAsavAya-vojjhaM jAva haMsalakkhaNaM paDasADagaM niyaMseMti niyaMsettA hAraM piNakheMti addhahAraM pinaTuMti evaM-egAvaliM mattAvaliM kaNagAvaliM rayaNavaliM pAlaMbaM pAyapalaMbaM kaDagAI tuDigAI keUrAI aMgAyAI dasamuddiyANaMtayaM kaDisuttayaM kuMDalAI [dIparatnasAgara saMzodhitaH] [20] [6-nAyAdhammakahAo] Page #22 -------------------------------------------------------------------------- ________________ cUDAmaNi rayaNukkaDaM mauDaM-piNaddheti pinaddhettA gaMthima - veDhima- pUrima- saMghAimeNaM- cauvviheNaM mallaNaM kapparukkhagaM piva alaMkiya-vibhUsiyaM kareMti / taNaM se seNie rAyA koDuMbiyapurise sadyAvei sadyAvettA evaM vayAsI- khippAmeva bho devANuppiyA! aNegakhaMbhasaya-saNNiviTTaM lIlaTThiya-sAlabhaMjiyAgaM IhAmiyausabha-turaya-nara-magara- vihaga-vAlagakinnara-ruru-sarabha-camara-kuMjara-vaNa-laya-paThamalaya-bhattittaM ghaMTAvali - mahura-maNaharasaraM subha-kaMta-darisaNijjaM niuNoviya- misimiseMta maNirayaNaghaMDiyAjAlaparikkhittaM abbhuggaya-vairaveDyA-parigayAbhirAmaM vijjAharajamala-jaMtajuttaM piva accIsahassamAlaNIyaM rUvagasahassakaliyaM bhisamANaM bhibbhimANaM cakkhulloyaNasellaM suhaphAsaM sassirIyarUvaM sigdhaM turiyaM cavalaM veiyaM purisasahassavAhiNIyaM sIyaM uvaTThaveha tae NaM te koDuMbiyapurisA haTThatuTThA aNegakhaMbhasaya-saNNiviTThe jAva sIyaM uvaTThava~ti / tae NaM se mehe kumAre sIyaM duruhai duruhittA sIhAsaNavaragae puratthAbhimuhe saNasaNe NaM tassa mehassa kumArassa mAyA NhAyA kaya-balikammA jAva appamahagghAbharaNAlaMkiyasarIrA sIyaM duruhai suyakkhaMdho-1, ajjhayaNaM-1 duruhittA mehassa kumArassa dAhiNepAse bhaddAsaNaMsi nisIyai, tae NaM tassa mehassa kumArassa aMbadhAI rayaharaNaM ca paDiggahaM ca gahAya sIyaM durihai duruhittA mehassa kumArassa vAmapAse bhaddAsaNaMsi nisIyai / taNaM tassa mehassa kumArassa piTThao egA varataruNI siMgArAgaracAruvesA saMgaya-gaya- hasiyabhaNiya-ceTThiya-vilAsa-saMlAvullAvaniuNajuttovayAra kusalA Amelagajamala-juyalavaTTiya-abbhuNNaya- pINaraiya-saMThiya-paoharA hima- raiya- kuMdedupagAsaM sakoreMTamalladAmaM dhavalaM AyavattaM gahAya salIlaM ohAremANIohAremANI ciTThai, tae NaM tassa mehassa kumArassa duve varataruNIo siMgArarAgAracAruvesAo jAva kusalAo sIyaM duruhaMti duruhittA mehassa kumArassa ubhao pAsaM nANAmaNikaNaga-rayaNamaharihatavaNijjujjala-vicittadaMDAo cilliyAo sukumavaradIhavAlAo saMkhakuMdadagaraya-amayamahiyapheNapuMjasaNagAsAo cAmarAo gahAya salIlaM ohAremANIo - ohAremANIo ciTThati / tae NaM tassa mehassa kumArassa egA varataruNI siMgArA- jAva kusalA sIyaM durUhai durUhitA mehassa kumArassa purao puratthime NaM caMdappabhavaira-veruliya- vimaladaMDaM tAliyaMTaM gahAya ciTThai tae NaM tassa mehassa kumArassa egA varataruNI jAva kusalA sIyaM duruhai durihittA mehassa kumArassa puvvadakkhiNe NaM seyaM rayayAmayaM vimalasali punnaM mattagayamahAmuhAkitisamANaM bhiMgAraM gahAya ciTThai tae NaM tassa mehassa kumArassa piyA koDuMbipurise saddAvei sadyAvettA evaM vayAsI khippAmeva bho devaNuppiyA ! sarisayANaM sarittayANaM sarivvayANaM egAbharaNa-gahiya-nijjoyANaM koDuMbiyavarataruNANaM sahassaM saddAveha jAva saddAveMti, tae NaM te koDuMbiyavarataruNapurisA seNiyassa raNo koDuMbiyapurisehiM saddAviyA samANA haTThA NhAyA jAva savvAlaMkAravibhUsiyA egAbharaNa-gahiyaNijjoyA jeNAmeva seNie rAyA teNAmeva uvAgacchiMti uvAgacchittA seNiyaM rAyaM evaM vayAsI - saMdisaha NaM devANuppiyA jaM NaM amhehiM karaNijjaM / taNaM se seNi rAyA taM koDuMbiya varataruNasahassaM evaM vayAsI- gacchaha NaM tubbhe devANuppiyA mehassa kumArassa purisasahassavAhiNIyaM sIyaM parivaheha tae NaM taM koDuMbiyavarataruNasahassaM seNieNa raNNA evaM vattaM saMtaM haTThe mehassa kumArassa purisasahassavAhiNIyaM sIyaM parivahai, tae NaM tassa mehassa kumArassa purisasahassavAhiNIyaM sIyaM durUDhassa samANassa ime aTThaTThamaMgalayA tappaDhamayAe purao [dIparatnasAgara saMzodhitaH] [21] [6-nAyAdhammakahAo] Page #23 -------------------------------------------------------------------------- ________________ ahANupuvvIe saMpatthiyA taM jahA- sovatthiya- sirivaccha- naMdiyAvatta-vaddhamANaga-bhaddAsaNa- kalasa-maccha-dappaNayA jAva bahave atthatthiyA jAva tAhiM iTThAhiM jAva aNavarayaM abhinaMdaMtA ya abhithuNaMtA ya evaM vayAsI- jayajaya-naMdA jaya-jaya bhaddA jaya-jaya naMdA bhaddaM te ajiyaM jiNAhi iMdiyAiM jiyaM ca pAlehi samaNadhammaM jiyaviggho'vi ya vasAhi taM deva! siddhimajjhe nihaNAhi rAgadosamalle taveNaM dhii-dhaNiya-baddhakaccho maddAhi ya aTThakammasattU jhANeNaM uttameNaM sukkeNaM appamatta pAvaya vitimiramaNuttaraM kevalaM nANaM gaccha ya mokkhaM paramaM paya sAsayaM ca ayalaM haMta parIsahacamUNaM abhIo parIsahovasaggANaM dhamme te avigdhaM bhavautti kaTTu puNo-puNo maMgala-jayasaddaM paraMjaMti tae NaM se mehe kumAre rAyagihassa nagarassa majjhaMmajjheNaM niggacchai niggacchittA jeNeva guNasilae ceie teNAmeva uvAgacchai uvAgacchittA purisasahassavAhiNIo sIyAo paccorUhai / [34] tae NaM tassa mehassa kumArassa ammApiyaro mehaM kumAraM purao kaTTu jeNAmeva samaNe bhagavaM mahAvIre teNAmeva uvAgacchaMti uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNasuyakkhaMdho-1, ajjhayaNaM-1 payAhiNaM kareMti karettA vaMdaMti namaMsaMti vaMdittA namaMsittA evaM vayAsI esa NaM devANuppiyA! mehe kumAre amhaM ege putte iTThe kaMte jAva jIviyausAsae hiyayanaMdijaNa uMbarapupphaM piva dullahe savaNayAe kimaMga puNa darisaNayAe? se jahAnAmA uppale ti vA paume ti vA kumude ti vA paMke jAe jale saMvaDDhi novalippai paMkaraeNaM novalippar3a jalaraeNaM evAmeva mehe kumAre kAmesu jAe bhogesu saMvaDDhie novalippai kAmaraeNaM novalippai jalaraeNaM evameva mehe kumAre kAmesu jAe bhogesu saMvaDDhie novalippar3a kAmaraNaM novalippai bhogaraeNaM, esa NaM devANuppiyA ! saMsArabhauvvigge bhIe jammaNa- jara maraNANaM icchai devANauppiyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaittae, amhe NaM devANappiyANaM sissabhikkhaM dalayAmo paDicchaMtu NaM devANuppiyA! sissabhikkhaM / taNaM samaNe bhagavaM mahAvIre mehassa kumArassa ammApiUhiM evaM vutte samANe eyamaTThe sammaM paDisuNei tae NaM se mehe kumAre samaNassa bhagavao mahAvIrassa aMtiyAo uttarapuratthimaM bhAgaM avakkamai sayameva AbharaNa - mallAlaMkAraM omuyai, tae NaM tassa mehassa kumArassa mAyA haMsalakkhaNeNaM paDasADaeNaM AbharaNa-mallAlaMkAraM paDicchai paDicchittA hAra - vAridhAra - siMduvAra chinnamuttAvalippagAsAiM aMsUNi viNimmuyamANI - viNimmuyamANI royamANI royamANI kaMdamANI-kaMdamANI vilavamANI-vilavANI evaM vayAsI- jaiyavvaM jAyA ghaDiyavvaM jAyA! parakkamiyavvaM jAyA! assiM ca NaM aTThe no pamAeyavvaM amhaMpi NaM eseva magge bhavau tti kaTTu mehassa kumArassa ammApiyaro samaNaM bhagavaM mahAvIraM vaMdaMti namaMsaMti vaMdittA namaMsittA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / [35] taNaM se mehe kumAre sayameva paMcamuTThiyaM loyaM karei karettA jeNAmeva samaNe bhagavaM mahAvIre teNAmeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdaD namaMsai vaMdittA namaMsittA evaM vayAsI- Alitte NaM bhaMte! loe palitte NaM bhaMte! loe Alitta-palitte NaM bhaMte! loe jarAe maraNeNa ya, se jahAnAmae kei gAhAvaI agAraMsi jhiyAyamANaMsi je tattha bhaMDe bhavai appabhAre mollagarue taM gahAya AyAe egaMtaM avakkamai esa me nitthArie samANe pacchA purA ya loe hiyAe suhAe khamAe nissesAe AnugAmiyattAe bhavissai evAmeva mama vi ege A iTThe kaMte pie maNuNNe maNAme esa me nitthArie samANe saMsAravoccheyakare bhavissai taM icchAmi NaM [dIparatnasAgara saMzodhitaH ] [6-nAyAdhammakahAo] [22] Page #24 -------------------------------------------------------------------------- ________________ devANappiehiM sayameva pavvAviyaM sayameva maMDAviyaM sayameva sehAviyaM sayameva sikkhAviyaM sayameva AyAragoyara-viNaya-veNaiya-caraNa-karaNa-jAyAmAyAvattiyaM dhammamAikkhiyaM / / tae NaM samaNe bhagavaM mahAvIraM mehaM kumAraM sayameva pavvAvei sayameva AyAra jAva dhammamAikkhar3a evaM devANappiyA! gaMtavvaM evaM ciTThiyavvaM evaM nisIyavvaM evaM tyaTTiyavvaM evaM bhaMjiyavvaM evaM bhAsiyavvaM evaM uThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamiyavvaM assiM ca NaM ahe no pamAeyavvaM, tae NaM se mehe kumAre samaNassa bhagavao mahAvIrassa aMtie imaM eyArUvaM dhammiyaM uvaesaM samma paDivajjai-tamANAe taha gacchai taha ciTThai taha nisIyai taha tyadRi taha bhaMjai taha bhAsai taha uTThAe uTThAya pANehiM bhUehiM jIvehiM sattehiM saMjameNaM saMjamai / [36] jaddivasaM ca NaM mehe kumAre muMDe bhavittA agArAo aNagAriyaM pavvaie tassa NaM divassa paccAvaraNhakAlasamaMyasi samaNANaM niggaMthANaM ahArAiNiyAe sejjA-saMthAraes vibhajjamANes mehakumArassa dAramUle sejjA-saMthArae jAe yAvi hotthA, tae NaM samaNA niggaMthA puvvarattAvarattakAlasamayaMsi suyakkhaMdho-1, ajjhayaNaM-1 vAyaNAe pucchaNAe pariyaTTaNAe dhammANujogaciMtAe ya uccArassa vA pAsavaNassa vA aigacchamANA ya niggacchamANA ya appegaiyA mehaM kumAraM itthehiM saMgharTeti evaM pAehiM sIse poTTe kAyaMsi appegaiyA olaMDeMti appegaiyA polaMDeMti appegaiyA pAya-raya-reNa-guMDiyaM kareMti, emahAliyaM ca rayaNiM mehe kumAre no saMcAei khaNamavi acchiM nimIlittae / tae NaM tassa mehassa kumArassa ayameyArUve ajjhatthie jAva samuppajjitthA-evaM khalu ahaM seNiyassa raNNo putte dhAriNIe devIe attae mehe jAva savaNayAe taM jayA NaM ahaM agAramajjhe vasAmi tayA NaM mama samaNA niggaMthA ADhAyaMti pariyANaMti sakkAreMti sammANeti aTThAI heUiM pAsiNAiM kAraNAI vAgaraNAI AikkhaMti iTThAhiM kaMtAhiM vaggRhiM Alaveti saMlaveMti, jappabhiraM ca NaM ahaM muMDe bhavittA agArAo aNagAriyaM pavvaie tappabhiI ca NaM mamaM samaNA niggaMthA no ADhAyaMti jAva saMlavaMti, adttaraM ca NaM mamaM samaNA niggaMthA rAo pavvarattAvarattakAlasamayaMsi vAyaNAe pacchaNAe jAva emahAliyaM ca NaM rattiM no saMcAemi acchiM nimillAvettae, taM seyaM khala majjhaM kallaM pAuppabhAyAe rayaNIe jAva teyasA jalaMte samaNaM bhagavaM mahAvIre ApacchittA pUNaravi agAramajjhe vasittae tti kaTTa evaM saMpehei saMpehettA aTTa-vasaTTa-mANasagae nirayapaDirUviyaM ca NaM taM rayaNiM khavei khavettA kallaM pAuppabhAyAe savimalAe rayaNIe jAva teyasA jalaMte jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchada uvAgacchitA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM-payAhiNaM karei karettA vaMdai namasai jAva pajjuvAsai / [37] tae NaM mehA i samaNe bhagavaM mahAvIre mehaM kumAraM evaM vayAsI-se naNaM tuma mehA rAo puvvarattAvarattakAlasamayaMsi samaNehiM niggaMthehiM vAyaNAe pucchaNAe jAva emahAliyaM ca NaM rAiM tumaM no saMcAesi mahattamavi acchiM nimillAvettae tae NaM tujjha mehA imeyArUve ajjhatthie jAva samppajjitthA- jayA NaM ahaM agAramajjhAvasAmi tayA NaM mamaM samaNA niggaMthA ADhAyaMti jAva pariyANaMti, jappabhiI ca NaM muMDe bhavittA agArAo aNagAriyaM pavvayAmi tappabhiI ca NaM mamaM samaNA niggaMthA no ADhAyaMti jAva no pariyANaMti aduttaraM ca NaM mamaM samaNA niggaMthA rAo appegaiyA vAyaNAe jAva pAya-raya-reNa-gaMDiyaM kareMti, taM seyaM khalu mama kallaM pAuppabhAyAe jAva samaNaM bhagavaM mahAvIraM [dIparatnasAgara saMzodhitaH] [23] [6-nAyAdhammakahAo] Page #25 -------------------------------------------------------------------------- ________________ ApucchittA puNaravi agAramajjhe Avasittae tti kaTTu evaM saMpehesi saMpehettA aTTa-duhaTTa-vasaTTa-mANasa jAva rayaNiM khavesiM khavettA jeNAmeva ahaM teNAmeva havvamAgae? se nUNaM mehA esa atthe samatthe ?, haMtA atthe samatthe / evaM khalu mehA! tumaM io tacce aIe bhavaggahaNe veyaDDhagiripAyamUle vaNayarehiM nivvattiyanAma-dhejje see saMkha - ujjala - vimala nimmala - dahighaNa- gokhIra- pheNa-rayaNiyarappayAse sattussehe navAyae dasapariNAhe sattaMgapaTThie soma - sammie suruve purao udagge samUsiyasire suhAsaNe piTThao varAhe aiyAkucchI acchiddakucchI alaMbakucchI palaMbalaMvodarAhakare dhaNupaTThAgiti-visiTThapuTThe allINa-pamANajuttavaTTiya-pIvara-gattAvare allINa- pamANajuttapucche paDipunna- sucArukumacalaNe paMDura-suvisuddha - niddha-niruvahayaviMsatinahe chaddaMte sumeruppabhe nAmaM hatthirAyA hotthA tattha NaM tumaM mehA bahUhiM hatthIhi ya hatthiNiyAhi ya loTTaehi ya loTTiyAhi ya kalabhehi ya kalabhiyAhi ya saddhiM saMparivuDe hatthisahassanAyae desae pAgaTThI paTThava jUhavaI vaMdaparivaDDhae aNNesiM ca bahUNaM ekallANaM hatthikalabhANaM AhevaccaM jAva viharasi / taNaM tumaM mehA! niccappamatte saI palalie kaMdapparaI mohaNasIle avitaNhe kAmabhogatisuyakkhaMdho-1, ajjhayaNaM-1 sie bahUhiM hatthIhi ya jAva saMparivuDe veyaDDhagiripAyamUle girIsu ya darIsu ya kuharesu ya kaMdarAsu ya ujjharesu ya nijjharesu ya viyaraesu ya gaDDAsu ya pallalesu ya cillalesu ya kaDagesu ya kaDayapallalesu ya taDIsu ya viyaDIsu ya TaMkesu ya kUDesu ya siharesu ya pabbhAresu ya maMcesu ya mAlesu ya kANaNesu ya vaNesu ya vaNasaMDesu ya vaNarAIsu ya nadIsu ya nadIkacchesu ya jahesu ya saMgamesu ya vAvIsu ya pokkharaNIsu ya dIhiyAsu ya guMjAliyAsu ya saresu ya sarapaMtiyAsu ya sarapaMtiyAsu ya vaNayarehiM dinnaviyAre bahUhiM hatthIhi ya jAva saddhiM ya saMparivuDe bahuvihatarupallava-paTharapANiyataNe nibbhae niruvvigge suhaMsuheNaM viharisa tae tumaM mehA-aNNayA kayAI pAusa-varisAratta- sarada hemaMta vasaMtesu kameNa paMcasu uUsu samaikkaM su gimhakAlasamayaMsi jeTThAmUle mAse pAyavaghaMsasamuTThieNaM sukkataNa-patta-kayavara mAruya-saMjogadI - vieNaM mahAbhayaMkareNaM huyabaheNaM vaNadava-jAla- saMpalittesu vaNaMtesu dhUmAulAsu disAsu mahAvAya vegeNaM saMghaTTiesu chiNNajAlesu AvayamANesu pollarukkhesu aMto- aMto jhiyAyamANesu maya-kuhiya-viNaTTha-kimiya-kaddamanaIviyaragajjhINapANIyaMtesu vaNaMtesu bhiMgAraka dINakaMdiyaravesu kharapharusa-aNiTTha-riTTha-vAhitta-viddumaggasu dumesu tamhAvasamukkapakkha-pAyaDiyajibbhatAluya-asaMpuDiyatuMDapakkhisaMghesu sasaMtesu gimhumha uNhavAyakharapharusacaMDamAruya-sukkataNapattakayavaravAuli-bhamaMtadittasaMbhaMtasAvayAula-migataNhAbaddha-ciMdhapaTTesu girivaresu saMvaTTaiesu tatthamiya-samaya- sarIsivesu avadAliyavayaNavivara nillAliyaggajIhe mahaMtatuMbaiya-punnakaNNe saMkuciya thora-pIva-rakare-Usiya- naMgUle pINAiya- virasaraDiya - saddeNaM phoDayaMteva aMbaratalaM pAyadaddaraeNaM kaMpayaMteva meiNitalaM viNimmuyamANe ya sIyaraM savvao samaMtA valliviyANAiM chiMdamANe rukkhasahassAiM tattha subahU nollayaMte viNaTTharaTThevva naravariMde vAyAiddhevva poe maMDalavAevva paribbhamaMte abhikkhaNaM- abhikkhaNaM liMDaniyaraM pahuMcamANe- pahuMcamANe bahUhiM hatthIhiM ya jAva saddhiM disodisiM vippalAitthA / tattha NaM tumaM mehA! juNNe jarA jajjariya-dehe Aure jhaMjhie pivAsie dubbale kilaMte naTThasuie mUDhadisAe sayAo jUhAo vippahUNe vaNadavajAlAparaddhe uNheNa ya taNhAe ya chuhAe ya parabbhAha samANe bhIe tatthe tasie uvvigge saMjAyabhae savavAo samaMtA AdhAvamANe paridhAvamANeegaM ca NaM mahaM saraM appodagaM paMkabahulaM atittheNaM pANiyapAe oiNNe, tattha NaM tumaM mehA! tIramaigae pANiyaM asaMpattaaMtarA [dIparatnasAgara saMzodhitaH] [24] [6-nAyAdhammakahAo] Page #26 -------------------------------------------------------------------------- ________________ ceva seyaMsi visaNNe tattha NaM tumaM mehA pANiyaM pAissAmi tti kaTTu hatthaM pasAresi se vi ya te hatthe udagaM na pAvai, tae NaM tumaM mehA puNaravi kAyaM paccuddharissAmi tti kaTTu baliyatarAyaM paMkaMsi khutte tae NaM tumaM mehA aNNayA kayAi ege ciranijjUDhae gayavarajuvANae sagAo jUhAo kara caraNa- daMta- musalappahArehiM vipparaddhe samANe taM ceva mahaddahaM pANIyapAe samoyarai tae NaM se kalabhae tumaM pAsai pAsittA taM puvvaveraM sumarai sumarittA Asuratte ruTThe kuvie caMDikkie misimisemANe jeNeva tumaM teNeva uvAgacchai uvAgacchittA tumaM tikkhehiM daMtamusalehiM tikkhutto piTThao uDubhai uDDubhittA puvvaM veraM nijjAei nijjAettA haTThatuTThe pANIyaM pibar3a pibittA jAmeva disiM paubbhUe tAmeva disiM paDigae / tae NaM tava mehA sarIragaMsi veyaNA pAubbhavitthA - ujjalA viulA kakkhaDA [pagADhA caMDA dukkhA] durahiyAsA pittajjaraparigayasarIre dAhavakkaMta yAvi viharitthA tae NaM tumaM mehA taM ujjalaM jAva durahiyAsaM sattarAiMdiyaM veyaNaM vedesi savIsaM vAsasayaM paramAuyaM pAlaittA aTTa-duhaTTa-vasaTTe kAlamAse kAlaM kiccA iheva jaMbuddIve dIve bhArahe vAse dAhiNaDDhabharahe gaMgAe mahAnaIe dAhiNe kUle viMjhagiripAyamUle egeNaM mattavaragaMdhahatthiNA egAe gayavarakareNUe kucchiMsi gayakalabhae jaNie, tae NaM sA gayakalabhiyA navahaM suyakkhaMdho-1, ajjhayaNaM-1 mAsANaM vasaMtamAsaMsi tumaM payAyA, tae NaM tumaM mehA gabbhavAsAo vippamukke samANe gayakalabhae vi hotthA, rattuppala-parattasUmAlae jAsumaNArattapAliyattaya-lakkhArasa-sarasakuM- kuma- saMjhabbharAgavaNe iTThe niyagassa jUhavaiNo gaNiyAra- kaNeru-kottha- hatthI aNegahatthisayasaMparivuDe rammesu girikAnanesu suhaMsuheNaM viharasi / tae NaM tumaM mehA ummukkabAlabhAve jovvaNagamaNupapatte jUhavaiNA kAladhammuNA saMjutteNaM taM jUhaM sayameva paDivajjasi tae NaM tumaM mehA vaNayarehiM nivvattiyanAmadhejje jAva caudaMte meruppa hatthirayaNe hotthA, tattha NaM tumaM mehA sattaMga paiTThie taheva jAva paDirUve, tattha NaM tumaM mehA! sattasaiyassa jUhassa AhevaccaM jAva abhirametthA / tae NaM tuma mehA aNNayA kayAi gimhakAlasamayaMsi jeTThAmUle vaNadava-jAlA-pali vaNaMtesu sudhUmAulAsu disAsu jAva maMDalavAevva paribbhamaMte bhIe tatthe [tasie uvvigge] saMjAyabhae bahUhiM hatthIhi ya jAva kalabhiyAhi ya saddhiM saMparivuDe savvao samaMtA disodisiM vippalAitthA, tae NaM tavA taM vaNadavaM pAsittA ayemAyerUve ajjhatthie jAva samuppajjitthA - kahi NaM manne mae ayameyArUve aggisaMbhame anUbhUyapuvve? | tae NaM tava mehA lessAhiM visujjhamANIhiM ajjhavasANeNaM sohaNeNaM subheNaM pariNAmeNaM tayAvaraNijjANaM kammANaM khaovasameNaM IhA - pUha-maggaNa - gavesaNaM karemANassa sannipuvve jAIsaraNe samuppajjitthA tae NaM tumaM mehA eyamahaM sammaM abhisamesi evaM khalu mayA aIe docce bhavaggahaNe iheva jaMbuddIve dIve bhArahe vAse veyaDDhagiripAyamUle jAva sumeruppabhe nAma hatthirAyA hotthA tattha NaM mayA ayamevArUve aggisaMbhame samaNubhUe tae NaM tumaM mehA tasseva divasassa paccAvaraNhakAlasamayaMsi niNaM jUheNaM saddhiM samaNNAgae yAvi hotthA tae NaM tumaM mehA sattussehe jAva sannijAIsaraNe caudaMte meruppa nAmaM hatthi hotthA tae NaM tujjhaM mehA ayameyArUve ajjhatthie jAva samuppajjitthA - seyaM khalu mama i gaMgAe mahAnaIe dAhiNillaMsi kUlaMsi viMjhagiripAyamUle davaggisaMtANakAraNaTThA saeNaM jUheNaM mahaimahAlayaM maMDalaM ghAittae tti kaTTu evaM saMpehettA suhaMseheNaM viharasi / [dIparatnasAgara saMzodhitaH] [25] [6-nAyAdhammakahAo] Page #27 -------------------------------------------------------------------------- ________________ tae NaM tuma mehA annayA kayAi paDhamapAusaMsi mahADikAyaMsi sannivayaMsi gaMgAe mahAnaIe adUrasAmaMte bahUhiM hatthIhi ya jAva kalabhiyAhi ya sattahi ya hatthisaehiM saMparivur3e egaM mahaM joyaNaparimaMDalaMmahaimahAlayaM maMDalaM ghAesi-jaM tattha taNaM vA pattaM vA kaTuM vA kaMTae vA layA vA vallI vA khANuM vA rukkhe vA khuve vA taM savvaM tikkhuto AhuNiya-AhuNiya pAeNaM uTThavesi hatteNaM giNhasi egaMte eDesi tae NaM tuma mehA tasseva maMDalassa adUrasAmaMta gaMgA mahAnaie dAhiNille kUle viMjhagiripAyamUle girIsu ya jAva suhaMsuheNaM viharasi / tae NaM tuma mehA aNNayA kayAi majjhimae-varisArattaMsi mahADikAyaMsi sannivaiyaMsi jeNeva se maMDale teNeva uvAgacchasi uvAgacchittA doccaM pi maMDalaghAyaM karesi evaM-carimavarisArattaMsi mahAvahikAyaMsi sannivayamANaMsi jeNeva se maMDale teNeva uvAgacchasi uvAgacchittA taccaM pi maMDalaghAyaM karesi jAva sahasaheNaM viharasi / tae NaM tamaM mehA aNNayA kayAi kameNaM paMcas uUs samayaikkaMtes gimhakAlasamayaMsi jeTThAmUle mAse pAyava-ghasasamuTThieNaM jAva saMvaTThaiesu miyapasupaMkhisarIsivesu disodisiM vippalAyamANesu suyakkhaMdho-1, ajjhayaNaM-1 tehiM bahahiM itthIhi ya saddhiM jeNeva se maMDale teNeva pahArettha gamaNAe tattha NaM aNNe bahave sIhA ya vagdhA ya vigA ya dIviyA ya acchA ya taracchA ya parAsarA ya siyAlA ya virAlA ya suNahA ya kolA ya sasA ya kotiyA ya ciccA ya cillalA ya pavvapaviTThA aggibhayaviddayA egayao biladhammeNaM ciTThati / tae NaM tuma mehA jeNeva se maMDale teNeva uvAgacchasi uvAgacchittA tehiM bahUhiM sIhehi ya jAva cillalehi ya egayao biladhammeNaM ciTThasi tae NaM tume mehA pAeNaM gahattaM kaMDUissAmI ti kaTTa pAe ukkhitte taMsiM ca NaM aMtaraMsi aNNehiM balavaMtehiM sattehiM paNolijjamANe-paNolijjamANe sasae anuppaviDhe tae NaM tume mehA gAyaM kaMDUittA puNaravi pAyaM paDinikkhevissAmi tti kaTTa taM sasayaM anupaviDhe pAsasi pAsittA pANANukaMpayAe bhUyANukaMpayAe jIvANukaMpayAe sattANukaMpayAe se pAe aMtarA ceva saMdhArie no ceva NaM nikkhitte tae NaM tuma mehA tAe pANANukaMpayAe jAva sattANukaMpayAe saMsAre parittIkae mANussAue nibaddhe tae NaM se vaNadave aDDhAijjAiM rAiMdiyAiM taM vaNaM jhAmei jhAmettA niTThieuvarae uvasaMte vijjhAe yAvi hotthA / tae NaM te bahave sIhA ya jAva cillalA ya taM vaNadavaM niTThiyaM [uvarayaM uvasaMtaM] vijjhAyaM pAsaMti pAsittA aggibhayavippamukkA taNhAe ya chuhAe ya parabbhAhayA samANA tao maMDalAo paDinikkhamaMti paDinikkhamittA savvao samaMtA vippasaritthA tae NaM te bahave hatthI jAva chuhAe ya parabbhAhayA samANA tao maMDalAo paDinikkhamaMti paDinikkhamittA disadisiM vippasaritthA tae NaM tuma mehA jaNNe jarA-jajjariya-dehe siDhila-valitaya-piNiddhagatte dubbale kilaMte jaMjie pivAsie atthAme abale aparakkame ThANukaDe vegeNaM vippasarissAmi tti kaTTa pAe pasAremANe vijjuhae viva rayaNagiri-pabbhAre dharaNitalaMsi savvaMgehiM saNNivaie, tae NaM tava mehA! sarIragaMsi veyaNA pA-ubbhUyA-ujjalA jAva dAhavakkaMtIe yAvi viharasi, tae NaM tuma mehA! taM ujjalaM jAva durahiyAsaM tiNNi rAiMdiyAI veyaNaM veemANe viharittA egaM vAsasayaM paramAuM pAlaittA iheva jaMbuddIve dIve bhAraha vAse rAyagihe nayare seNiyassa raNNo dhAriNIe devIe kacchiMsi kumArattAe paccAyAe | [dIparatnasAgara saMzodhitaH] [26] [6-nAyAdhammakahAo] Page #28 -------------------------------------------------------------------------- ________________ [38] taNaM tumaM mehA ANupuvveNaM gabbhavAsAo nikkhaMte samANe ummukkabAlabhAve jovvaNagamaNuppatte mama aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie taM jai tAva tume tirikkhajoNiyabhAvamuvagaeNaM apaDiladdha-sammattarayaNalaMbheNaM se pAe pANANukaMpayAe jAva sattANukaMpayAe aMtarA ceva saMdhArie no ceva NaM nikkhitte kimaMga puNa tumaM mehA! iyANi vipulakulasamubbhave NaM niruvahayasarIra-daMtaladdhapaMcidie NaM evaM uTThANa - bala-vIriya-purisagAra parakkamasaMjutte NaM mama aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe samaNANaM niggaMthANaM rAo puvvarattAvarattakAlasamayaMsi vAyaNAe jAva dhammaNuogaciMtAe ya uccArassa vA pAsavaNassa vA aigacchAmANANa ya niggacchamANANa ya hatthasaMghaTTaNANi ya pAyasaMghaTTaNANi ya jAva raya-reNu-guMDaNANi ya no sammaM sahasi khamasi titikkhasi ahiyAsesi? tae NaM tassa mehassa aNagArassa samaNassa bhagavao mahAvIrassa aMtie eyamaTThe soccA nisamma subhehiM pariNAmehiM pasatthehiM ajjhavasANehiM lesAhiM visujjhamANIhiM tayAvaraNijjANaM kammANaM khaova-sameNaM IhApUha-maggaNa - gavesaNaM karemANassa saNNipuvve jAIsaraNe samuppanne eyamahaM sammaM abhisamei / tae NaM se mehe kumAre samaNeNaM bhagavayA mahAvIreNaM saMbhAriyapuvvabhave duguNANIyasaMvege ANaMdasuyakkhaMdho-1, ajjhayaNaM-1 aMsupunnamuhe harisavasa - visappamANa hiyae dhArAhayakalaMbakaM piva samUsasiyaromakUve samaNaM bhagavaM mahAvIraM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI - ajjappabhittI NaM bhaMte mama do acchINi mottUNaM avasese kAe samaNANaM niggaMthANaM nisaTTe tti kaTTu puNaravi samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA maMsittA evaM vayAsI- icchAmi NaM bhaMte iyANi doccaMpi sayameva pavvAviyaM sayameva muMDAviyaM sayameva sehAviyaM sayameva sikkhAviyaM sayameva AyAra-goyaraM jAyAmAyAvattiyaM dhammamAikkhiyaM / taNaM samaNe bhagavaM mahAvIre mehaM kumAraM sayameva pavvAveiM jAva karaNajAyAmAyAvattiyaM dhammamAikkhai- evaM devANuppiyA gaMtavvaM evaM ciTThiyavvaM evaM nisIyatvaM evaM tuyaTTiyavvaM evaM bhuMjiyavvaM evaM bhAsiyavvaM evaM uTThAe uTThAya pANANaM bhUyANaM jIvANaM sattANaM saMjameNaM saMjamiyavvaM / taNaM se mehe samaNassa bhagavao mahAvIrassa ayameyArUvaM dhammiyaM uvaesaM sammaM paDicchai paDicchittA taha gacchai taha ciTThai jAva saMjameNaM saMjamai, tae NaM se mehe aNagAre jAe- iriyAsamie aNagAra-vaNNao bhANiyavvo, tae NaM se mehe aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijjai ahijjittA bahUhiM chaTThaTThamadasama duvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANe viharai, tae NaM samaNe bhagavaM mahAvIre rAyagihAo nayarAo gumasilAo ceiyAo paDiNikkhamai paDiNikkhamittA bahiyA jaNa vayavihAraM viharai / [39] tae NaM se mehe aNagAre aNNayA kayAi samaNa bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- icchAmi NaM bhaMte tubbhehiM abbhaNuNNAe samANe mAsiyaM bhikkhupaDimaM uvasaMpajjittA NaM viharittae, ahAsuhaM devANuppiyA! mA paDibaMdhaM karehi, tae NaM se mehe aNagAre samaNeNa bhagavayA mahAvIreNaM abbhaNuNNAe samANe mAsiyaM bhikkhupaDimaM uvasaMpajjittANaM viharai mAsiyaM bhikkhupaDimaM ahAsuttaM ahAkappaM ahAmaggaM sammaM kAeNaM phAsei pAlei sobhei tIrei kiTTei sammaM kAraNaM phAsettA pAlettA sobhettA tIretA kiTTettA puNaravi samaNaM bhagavaM mahAvIraM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI [dIparatnasAgara saMzodhitaH] [27] [6-nAyAdhammakahAo] Page #29 -------------------------------------------------------------------------- ________________ icchAmi NaM bhaMte tabbhehiM abbhaNaNNAe samANe domAsiyaM bhikkhupaDimaM uvasaMpajjittA NaM viharittae, ahAsuhaM devANuppiyA! mA paDibaMdha kareha, jahA paDhame abhilAvo tahA doccAe taccAe cautthAe paMcamAe chammAsiyAe sattamAsiyAe paDhamasattarAiMdiyAe doccasattarAiMdiyAe tacca sattarAiMdiyAe ahorAiyAe egarAiyAe vi, tae NaM se mehe aNagAre bArasa bhikkhupaDimAo samma kAeNaM phAsettA pAlettA sobhettA tIrettA kiTTettA pUNaravi vaMdai namasai vaMdittA namaMsittA evaM vayAsI-icchAmi NaM bhaMte tabbhehiM abbhaNuNNAe samANe guNarayaNasaMvaccharaM tavokamma uvasaMpajjittA NaM viharittae ahAsuhaM devANuppiyA mA paDibaMdhaM kareha / tae NaM se mehe aNagAre paDhamaM mAsaM cautthaM-cauttheNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avAuDaeNaM doccaM mAsaM chaTuM-chaTTeNaM0 taccaM mAsaM aTThama-aTThameNaM0 cautthaM mAsaM dasamaMdasameNaM aNikkhitteNaM tavokammeNaM diyA ThANakkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avAuDaeNaM paMcamaM mAsaM duvAlasamaM-dvAlasameNaM aNikkhitteNaM tavokammeNaM diyA ThANukkuDue sUrAbhimuhe AyAvaNabhUmIe AyAvemANe rattiM vIrAsaNeNaM avADaueNaM, evaM eeNaM abhilAveNaM chaDhe coddasama-coddasameNaM sattame solasamaM-solasameNaM aTThame aTThArasamaMaTThArasameNaM navame vIsaima-vIsaimeNaM dasame bAvIsaima-bAvIsaimeNaM ekkArasame cauvvIsaima-cauvvIsaimeNaM bArasame chavvIsaima-chavvIsaimeNaM terasame aTTAvIsaima-aTThAvIsaimeNaM coddasame tIsaimasyakkhaMdho-1, ajjhayaNaM-1 tIsaimeNaM paMcadasame battIsaima-battIsaimeNaM solame cauttIsaima-cauttIsaimeNaM-aNikkhitteNaM tavokammemaM diyA ThANakkar3ae surAbhimahe AyAvaNabhamIe AyAvemANe vIrAsaNeNaM avAuDaeNaM ya, tae NaM se mehe aNagAre guNarayasaMvaccharaM tavokammaM ahAsuttaM jAva sammaM kAeNaM phAsei pAlei sobhei tIrei kiTTei ahAsattaM ahAkappaM jAva kiTTettA samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA ba chaThThahamadasama-dvAlasehiM mAsaddhamAsakhamaNehiM vicittehiM tavokammehiM appANaM bhAvemANe viharai / [40] tae NaM se mehe aNagAre teNaM orAleNaM vipleNaM sassirIeNaM payatteNaM paggahieNaM kallANeNaM siveNaM dhanneNaM maMgalleNaM udaggeNaM udAreNaM uttameNaM mahANabhAveNaM tavokammeNaM sakke lukkhe nimmaMse kiDikiDiyAbhUe advicammAvaNaddhe kise dhamaNisaMtae jAe yAvi hotthA jIvaMjIveNaM gacchar3a jIvaMjIveNaM ciTThai bhAsaM bhAsittA gilAi bhAsaM bhAsamANe gilAi bhAsaM bhAsissAmi tti gilAi se jahAnAmaeiMgAlasagaDiyA i vA kaTThasagaDiyA i vA pattasagaDiyA i vA tilaMDAsagaDiyA i vA eraMDasagaDiyA i vA uNhe dinnA sukkA samANI sasadaM gacchai sasadaM ciTThi evAmeva mehe bhAsarAsiraparicchanne taveNaM teeNaM tavateyasirIe aIva-aIva uvasobhemANe-uvasobhemANe ciTThai / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre Aigare titthagare jAva puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNAmeva rAyagihe nayare jeNAmave guNasilae ceie teNAmeva uvAgacchai uvAgacchittA ahApaDirUvaM ugahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe vihri| tae NaM tassa mehassa aNagArassa rAo pavvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva samappajjitthA- evaM khala ahaM imeNaM orAleNaM taheva jAva bhAsaM bhAsissAmi tti gilANi taM atthi tA me uhANe kamme bale vIrie parisakAra-parakkame saddhA-dhii [dIparatnasAgara saMzodhitaH] [28] [6-nAyAdhammakahAo] Page #30 -------------------------------------------------------------------------- ________________ saMvege taM jAva tA me atthi uTThANe kamme bale vIrie parisagAra parakkame saddhA dhiI saMvege jAva ime dhammAyarie dhammovaesae samaNe bhagavaM mahAvIre jiNe sahatyi viharai tAva tA me seyaM kallaM pAuppabhAyAe rayaNIe jAva uTThiyaMmi sUre sahassarassiMmi diNayare teyasA jalaMte samaNaM bhagavaM mahAvIraM vaMdittA namaMsittA samaNeNaM bhagavayA mahAvIreNaM abbhaNaNNAyassa samANassa sayameva paMca mahavvayAI AruhittA goyamAdIe samaNe niggaMthe niggaMthIo ya khAmettA tahArUvehiM kaDAIhiM therehiM saddhiM viulaM pavvayaM saNiyaM-saNiyaM duhittA sayameva mehaghaNasaNNigAsaM puDhavisilApaTTayaM paDilehittA saMlehaNA-jhUsaNA-jhUsiyassa bhattapANapaDiyAikkhi-yassa pAovagayassa kAlaM aNavakaMkhamANassa viharittae / evaM saMpehei saMpehettA kallaM pAuppabhAyAe rayaNIe jAva udviyaMmi sUre sahassassiMmi diNayare teyasA jalaMte jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNa-pAyAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA naccAsaNNe nAidUre sussUsamANe namasamANe abhimuhe viNaeNaM paMjaliuDe pajjvAsai mehA i samaNe bhagavaM mahAvIre mehaM aNagAraM evaM vayAsI- se nUNaM tava mehA rAo pavvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa ayameyArUve ajjhatthie jAva saMkappe samuppajjitthA- evaM khalu ahaM imeNaM orAleNaM tavokammeNaM sukke jAva jeNeva ihaM teNeva havvamAgae se nUNaM mehA aDhe samaDhe? haMtA atthi, ahAsuhaM devANappiyA mA paDibaMdhaM karehi / tae NaM se mehe aNagAre samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe hadvatuTThacittamANaMdie jAva harisavasa-visappamANahiyae uDhe uDhei udvettA samaNaM bhagavaM mahAvIraM tikhutto AyAsyakkhaMdho-1, ajjhayaNaM-1 hiNa-payAhiNaM karei karetA vaMdai namasai vaMdittA namaMsittA sayameva paMca mahavvayAiM Aruhei AruhettA goyamAdIe samaNe niggaMthe niggaMthIo ya khAmei khAmettA tahArUvehiM kaDAdIhiM therehiM saddhiM vipulaM pavvayaM saNiyaM-saNiyaM duruhai duruhittA sayameva mehaghaNaMsaNNigAsaM paDhavisilApaTTayaM paDilehei paDilehettA uccArapAsavaNabhUmi paDilehai paDilehettA dabbhasaMtharAgaM saMtharai saMtharittA dabbhasaMthAragaM duruhai duruhittA puratthAbhimuhe saMpaliyaMkanisaNNe karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI namotthu NaM arahatANaM jAva siddhigainAmadhejjaM ThANaM saMpattANaM, namotthu NaM samaNassa jAva siddhigainAmadhejjaM ThANaM saMpAviukAmassa mama dhammAyariyassa vaMdAmi NaM bhagavaMtaM tatthagayaM ihagae pAsau me bhagavaM tatthaghae ihagayaM ti kaTTa vaMdaI namaMsaha vaMdittA namaMsittA evaM vayAsI- pavviM pi ya NaM mae samaNassa bhagavao mahAvIrassa aMtie savve pANAivAe paccakkhAe masAvae adinnAdANe mehaNe pariggahe kohe mANe mAyA lohe pejje dose kalahe abbhakkhANe pesunne paraparivAe arairaI mAyAmose micchAdasaNasalle paccakkhAe / iyANiM pi NaM ahaM tasseva aMtie savvaM pANAivAyaM paccakkhAmi jAva micchadasaNasallaM paccakkhAmi savvaM asaNa-pANa-khAima-sAimaM cauvvihaMpi AhAraM paccakkhAmi jAvajjIvAe jaMpi ya imaM sarIraM iha kaMtaM piyaM jAva vivihA rogAyaMkA parIsahovasaggA phusaMtIti kaTTa eyaM pi ya NaM caramehiM UsAsa-nIsAsehiM vosirAmi tti kaTT saMlehaNA-jhUsaNA-jhUsie bhattapANa-paDiyAi-kkhie pAovagae kAlaM aNavakaMkhamANe viharar3a / tae NaM te therA bhagavaMto mehassa aNagArassa agilAe veyAvaDiyaM kareMti tae NaM se mehe aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasaaMgAI ahijjitta vAlasa varisAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM [dIparatnasAgara saMzodhitaH] [29] [6-nAyAdhammakahAo] Page #31 -------------------------------------------------------------------------- ________________ jhosettA saDhi bhattAiM aNasaNAe cheettA Aloiya-paDikkaMte uddhiyasalle samAhipatte anapavveNaM kAlagae tae NaM te therA bhagavaMto mehaM aNagAraM anapavveNaM kAlagayaM pAsaMti pAsittA parinivvANavattiyaM kAussaggaM kareMti karettA mehassa AyArabhaMDagaM geNhaMti viulAo pavvayAo saNiyaMsaNiyaM paccoruhaMti paccoruhittA jeNAmeva gaNasilae ceie jeNAmeva samaNe bhagavaM mahAvare teNAmeva uvAgacchaMti uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdaMti namasaMti vaMdittA namaMsittA evaM vayAsI- evaM khala devANappiyANaM aMtevAsI mehe nAmaM aNagAre pagaibhaddae jAva viNIe se NaM devANappiehiM abbhaNaNNAe samANe goyamAie samaNe niggaMthe niggaMthIo ya khAmettA amhehiM saddhiM vipalaM pavvayaM saNiyaM-saNiyaM duruhai sayameva meghaghaNasaNNigAsaM puDhavisilaM paDilehei paDilehittA bhattapANapaDiyAikkhie anapavveNaM kAlagae, esa NaM devANuppiyA mehassa aNagArassa AyArabhaMDae / [41] bhaMte tti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- evaM khala devANuppiyANaM aMtevAsI mehe nAmaM aNagAre se NaM bhaMte! mehe aNagAre kAlamAse kAlaM kiccA kahiM gae kahiM uvavaNNe? goyamAi samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI- evaM khala goyamA! mama aMtevAsI mehe nAmaM aNagAre pagaibhaddae jAva viNIe se NaM tahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijjati ahijjittA bArasa bhikkhupaDimAo guNarayaNa-saMvaccharaM tavokammaM kAeNaM phAsettA jAva kiTTettA mae abbhaNNNAe samANe goyamAi there khAmettA tahArUvehi jAva vipalaM pavvayaM saNiyaM-saNiyaM duruhittA dabbhaMthAragaM saMtharittA dabbhasaMthArovagae sayameva paMcamahavvae uccArettA sayakkhaMdho-1, ajjhayaNaM-1 bArasa vAsAiM sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe appANaM jhusittA saddhiM bhattAI aNasaNAe chedettA caMdima-sUra-gahagaNa-nakkhatta-tArArUvANaM bahuiM joyaNAI bahuI joyaNasayAI bahuiM joyaNasahassAI bahaiM joyaNasayasahassAI bahao joyaNakoDIo bahao joyaNakoDAkoDIo uDDhaM dUraM uppaittA sohammIsANa-saNaMkamAra-mAhiMdabaMbha-laMtaga-mahAsakka-sahassArANaya-pANayAraNaccae tiNNi ya aTThArasuttare gevejjavimANavAsasae vIIvaittA vijae mahAvimANe devattAe uvavaNNe tattha NaM atthegaiyANaM devANaM tettIsaM sAgarovamAI ThiI pannattA tattha NaM mehassa vi devassa tettIsaM sAgarovamAiM ThiI, esa NaM bhaMte mehe deve tAo devaloyAo AukkhaeNaM ThiikkhaeNaM bhavakkhaeNaM anaMtaraM cayaM caittA kahiM gacchihii kahiM uvavajjihii? goyamA! mahAvidehe vAse sijjhihii bajjhii maccihii parinivvAhii savvadukkhANamaMtaM kAhii, evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM AigareNaM titthagareNaM jAva siddhigainAmadhejjaM ThANaM saMpatteNaM appopAlaMbha-nimittaM paDhamassa nAyajjhayaNassa ayamaDhe pannatte, tti bemi / * paDhame suyakkhaMdhe paDhama ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . * bIyaM ajjhayaNaM-saMghADe . [dIparatnasAgara saMzodhitaH] [30] [6-nAyAdhammakahAo] Page #32 -------------------------------------------------------------------------- ________________ [42] jai NaM bhaMte samaNaM bhagavayA mahAvIreNaM paDhamassa nAyajjhayaNassa ayamaTThe pannatte bitiyassa NaM bhaMte nAyajjhayaNassa ke aTThe pannatte? evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA-vaNNao, tassa NaM rAyagihassa nayarassa bahiyA uttarapuratthime disIbhAe guNasilae nAmaM ceie hotthA, vaNNao tassa NaM guNasilayassa ceiyassa adUrasAmaMte ettha NaM mahaM egaM jiNNujjANe yAvi hotthA - viNaTThadevaule parisaDiyatoraNaghare nANAvahaguccha gumma-layA- valli - vacchacchAie aNega-vAlasaya-saMkaNijje yAvi hotthA, tassa NaM jiNNujjANassa bahumajjhadesabhAe ettha NaM mahaM ege bhaggakUve yAvi hotthA, tassa NaM bhaggakUvassa adUrasAmaMte ettha NaM mahaM ege mAluyAkacchae yAvi hotthA, kiNhe kiNhobhAse jAva ramme mahAmehaniuraMbabhUe bahUhiM rukkhehi ya gucchehi ya gummehi ya layAhi ya vallIhi ya taNehi ya kusehi ya khaNNuehi yachaNe palicchaNNe aMto jhusire bAhiM gaMbhIre aNega-vAlasaya-saMkaNijje yAvi hotthA / [43] tattha NaM rAyagihe nayare dhaNe nAmaM satthavAhe aDDhe ditte jAva viula-bhattapANe, tassa NaM dhaNassa satthavAhassa bhaddA nAmaM bhAriyA hotthA - sukumAlapANipAyA ahINapaDipunna-paMcidiyasarIrA lakkhaNa-vaMjaNa-guNovaveyA mANummANa ppamANa- paDipunna- sujAya - savvaMgasuMdaraMgI sasisomAgAra kaMta-piyadaMsaNA surUvA karayala-parimiya-tivaliya-valiyamajjhA kuMDulullihiyagaMDalehA komui-rayaNiyara-paDipunna- somavayaNA siMgArAgAra-cAruvesA jAva paDirUvA vaMjhA aviyAurI jANukopparamAyA yAvi hotthA / [44] tassa NaM dhaNassa satthavAhassa paMthae nAmaM dAsaceDe hotthA, savvaMgasuMdaraMge soci bAlakIlAvaNakusale yAvi hotthA tae NaM se dhaNe satthavAhe rAyagihe nayare bahUNaM nagara-nigama-seTThisatthavAhANaM aTThArasaNha ya seNippaseNINaM bahUsu kajjesu ya maMtesu ya jAva cakkhubhUe yAvi hotthA niyagassa vi ya NaM kuDuMbassa bahUsu kajjesu ya jAva cakkhubhUe yAvI hotthA / suyakkhaMdho-1, ajjhayaNaM-2 [45] tattha NaM rAyagihe nayare vijae nAma takkare hotthA- pAve caMDAla rUve bhImatararudda kamme Arusiya-ditta-rattanayaNe kharapharusa -mahalla- vigaya-bhacchadADhie asuMpuDiyauTThe uddhaya-paiNNa-laMbatamuddha bhamara-rAhuvaNNaM niraNukkose niraNutAve dAruNe paibhae saMsaie niraNukape ahIva egaMtadiTThIe khureva egaMtadhArAe giddheva Amisatallicche aggimiva savvabhakkhI jalamiva savvaggAhI ukkaMcaNa-vaMcaNa - mAyAniyaDi-kUDa-kavaDa-sAi-saMpaoga-bahule ciranagaraviNaTTha-duTTha-sIlAyAra-caritte jUyappasaMgI majjappasaMgI bhojjappasaMgI maMsappasaMgI dAruNe hiyavadArae sAhasie saMdhiccheyae uvavahie vissaMbhaghAI AlIvagatitthabheya-lahuhatthara pautte parassa davvaharaNammi niccaM anubaddhe tivvavere rAyagihassa nagarassa bahUNa ahagamaNANi ya niggamaNANi ya bArANi ya avabArANi ya chiMDIo ya khaMDIo ya nagaranaddhamaNANi ya saMvaTTaNANi ya nivvaTTaNANi ya jUyakhalayANi ya pANAgArANi ya vesAgArANi ya takkaraTThANANi ya takkaradharANi ya siMdhADagANi ya tigANi ya caukkANi ya paccarANi ya nAgagharANi ya bhUyagharANi ya jakkhadeulANi ya sabhANi ya pavANi ya paNiyasAlANi ya sunnagharANi ya / AbhoemANe AbhoemANe maggamANe gavesamANe bahujaNassa chiddesu ya visamesu ya vihare ya vasaNesu ya abbhudaesu ya ussavesu ya pasavesu ya dihIsu ya chaNesu ya jaNNesu ya pavvaNIsu ya mattapamattassa ya vakkhittassa ya vAulassa ya suhiyassa ya duhiyassa ya videsatthassa ya vippavasiyassa ya maggaM ca chiddaM ca virahaM ca aMtaraM ca maggamANe gavesamANe evaM ca NaM viharai bahiyA vi ya NaM [dIparatnasAgara saMzodhitaH] [31] [6-nAyAdhammakahAo] Page #33 -------------------------------------------------------------------------- ________________ rAyagihassa nagarassa ArAmesu ya ujjANesu ya vAvi-pokkharaNi-dIhiya-guMjAliya-sara-sarapaMtiya sarasarapaMtiyAsu ya jiNNujjANesu ya bhaggakUvesu ya mAluyAkacchaesu ya susANesu ya girikaMdaresu ya leNesu ya uvahANes ya bahujaNassa chiddes ya jAva aMtaraM ca maggamAme gavesamANe evaM ca NaM viharar3a / [46] tae NaM tIse bhaddAe bhAriyAe aNNayA kayAi puvvarattAvarattakAlasamaMyaMsi kuDuMbajAgAriyaM jAgaramANIe ayameyArUve ajjhatthie jAva samppajjitthA- ahaM dhaNeNaM satthavAheNaM saddhiM bahuNi vAsANi sadda-pharisa-rasa-gaMdha-rUvANi mANussagAiM kAmabhogAiM paccaNubbhavamANI viharAmi, no ceva NaM ahaM dAragaM vA dAriyaM vA payAmi taM dhaNNAo NaM tAo ammayAo jAva suladdhe NaM mANussae jammajIviyaphale tAsiM ammayANaM jAsiM maNNe niyagakucchisaMbhUyAiM thaNaduddha-luddhayAI maharasamullAvagAiM mammaNapayaMpiyAI thaNamUlA kakkhadesabhAgaM abhisaramANAI muddhayAiM thaNayaM piyaMti tao ya komalakama-lovamehiM hatthehiM giNhiUNaM ucchaMga-nivesiyANi deti samullAvae pie sumahure puNo-puNo maMjulappabhaNie, taM NaM ahaM adhaNNA apuNNA akayalakkhaNA etto egamavi na pattA, taM seyaM mama kallaM pAuppabhAe rayaNIe jAva uhi~mi sUre sahassarassiMmi diNayare teyasA jalaMte dhaNaM satyavAhaM ApucchittA dhaNeNaM satthavAheNaM abbhaNuNNAyA samANI subahaM vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvettA subaha puppha-vattha-gaMdha-mallAlaMkAraM gahAya bahuhiM mitta-nAi-niyaga-sayaNasaMbaMdhi-pariyaNa-mahilAhiM saddhiM saMpariDA jAiM imAI rAyagihassa nayarassa bahiyA nAgANi ya bhUyANi ya jakkhANi ya iMdANi ya khaMdANi ya ruddANi ya sivANi ya vesamaNANi ya tattha NaM bahaNaM nAgapaDimANa ya jAva vesamaNapaDimANaM ya maharihaM papphaccaNiyaM karettA jannapAyapaDiyAe evaM vaittae-- jai NaM ahaM devANuppiyA dAragaM vA dAriyaM vA payAyAmi to NaM ahaM tubbaM jAyaM ca dAyaM ca bhAyaM ca akkhayanihiM ya aNavaDDhemi tti kaTTa uvAiyaM uvAittae, evaM saMpehei saMpehettA kallaM jAva jalaMte sayakkhaMdho-1, ajjhayaNaM-2 jeNAmeva dhaNe satthavAhe teNAmeva uvAgacchai uvAgacchittA evaM vayAsI- evaM khalu ahaM devANuppiyA tubbhehiM saddhiM bahUI vAsAiM jAva deMti samullAvae sumahure pie puNo-puNo maMjulappabhaNie taM NaM ahaM adhaNNA apuNNA akayava-lakkhaNA etto egamavi na pattA taM icchAmi NaM devANuppiyA! tubbehiM abbhaNuNNAyA samANI vipulaM asaNaM jAva anuvaDDhemi uvAiyaM karittae / tae NaM dhanne satthavAhe bhadaM bhAriyaM evaM vayAsI-mama pi ya NaM devANappie esa ceva manorahekahaM NaM tamaM dAragaM vA dAriyaM vA payAejjAsi?, bhaddAe satthavAhIe eyamaTuM anajANai, tae NaM sA bhaddA satthavAhI dhaNeNaM satthavAheNaM abbhaNaNNAyA samANI hadvatuTTha-cittamANaMdiyA jAva harisavasa-visappamANahiyaya viplaM asaNa-pANa-khAima-sAimaM uvakkhaDAvei uvakkhaDAvettA subaha puppha-vattha-gaMdhamallAlaMkAra geNhai geNhittA sayAo gihAo niggacchada niggacchittA rAyagihaM nayaraM majjhaMmajjheNaM niggacchii niggacchittA jeNeva pokkhariNI teNeva uvAgacchai uvAgacchittA pukkhariNIe tIre subaha puppha-[vattha-gaMdha]mallAlaMkAraM Thavei ThavettA pukkhariNiM ogAhei ogAhittA jalamajjaNaM karei karettA jalakIDaM karei karettA NhAyA kayabalikammA ullapaDasADigA jAiM tattha uppalAI jAva sahassapattAiM tAiM giNhai giNhittA pakkhariNIo paccoruhai paccoruhittA taM subaha puppha-vattha-gaMdha-mallaM mallAlaMkAraM geNhai geNhittA jeNAmeva nAgagharae ya jAva vesamaNagharae ya teNAmeva uvAgacchaDa uvAgacchittA tattha NaM nAgapaDimANa ya jAva vesamaNapaDimANa ya Aloe paNAmaM karei IsiM paccuNNamai paccuNNamittA [dIparatnasAgara saMzodhitaH] [32] [6-nAyAdhammakahAo] Page #34 -------------------------------------------------------------------------- ________________ lomahatthagaM parAmusai parAmusittA nAgapaDimAo ya jAva vesamaNapaDimAo ya lomahatthaeNaM pamajjai pamajjittA udagadhArAe abbhukkhei abbhukkhettA pamhala - sUmAlAe gaMdhakAsAIe gAyAiM lUhei lUhettA maharihaM vatthAruhaNaM ca mallAruhaNaM ca gaMdhAruhaNaM ca karei karettA dhUvaM Dahai DahittA jannupAyapaDiyA paMjaliuDA evaM vayAsI jai NaM ahaM dAragaM vA dAriyaM vA payAmi to NaM ahaM jAyaM ca jAva anuvaDDhemi tti kaTTu uvAiyaM karei karettA jeNeva pokkhariNI teNeva uvAgacchai uvAgacchittA taM vipulaM asaNaM pANaM khAimaM sAimaM AsAemANI jAva viharai, jimiyA jAva suibhUyA jeNeva sae gihe teNeva uvAgayA aduttaraM caNaM bhaddA satthavAhacAudda-samuddiTThapunnamAsiNIsu vipulaM asaNaM-pANaM - khAimaM sAimaM uvakkhaDei uvakkhaDettA bahave nAgA ya jAva samaNA ya uvAyamANI namaMsamANI jAva evaM ca NaM viharai / [47] taNaM bhaddA satthavAhI aNNayA kayAi keNai kAlaMtareNaM AvaNNasattA jAyA yAvi hotthA, tae NaM tIse bhaddAe satthavAhIe tassa gabbhassa dosu mAsesu vIikkaMtesu taie mAse vaTTamANe imeyArUve dohale pAubbhUe-dhannAo NaM tAo ammayAo jAva kayalakkhaNAo NaM tAo ammayAo jAo NaM viulaM asaNaM pANaM khAimaM sAimaM subahuyaM puppha-vattha-gaMdha-mallAlaMkAraM gahAya mitta-nAi - niyaga-sayaNasaMbaMdhi-pariyaNa-mahiliyahi saddhi saMparivuDAo rAyagihaM nayaraM majjhamajjheNaM niggacchaMti niggacchittA jeNeva pukkhariNI teNeva uvAgacchaMti uvAgacchittA pokkhariNi ogarheti ogAhittA hAyao kayabalikammAo savvAlaMkAra- vibhUsiyAo vipalaM asaNaM pANaM khAimaM sAimaM AsAemANIo jAva paribhuMjemANIo dohalaM viNeMti evaM saMpehei saMpehettA kallaM jAva jalate jeNeva ghaNe satthavAhe teNeva uvAgacchaD uvAgacchittA dhannaM satthavAhaM evaM vayAsI- evaM khalu devANuppiyA! mama tassa gabbhassa jAva viNeMti, taM icchAmi NaM devANuppiyA! tubbhehiM abbhaNuNNAyA samANI jAva viharat / ahAsuhaM devANuppiyA! mA paDibaMdhaM karehiM, tae NaM sA bhaddA dhaNeNaM satthavAheNaM a suyakkhaMdho-1, ajjhayaNaM-2 samANI haTThatuTTha-cittamANaMdiyA jAva harisavasa - visappamANahiyayA vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei uvakkhaDAvettA jAva NhAyA jAva ullaga - paDasADagA jeNeva nAgagharate jAva dhUvaM dahati, dahittA paNAmaM karei, karettA jeNeva pokkhariNI teNeva uvAgacchai / taNaM tAo mitta-nAi jAva, nagaramahilAo bhaddaM satthavAhiM savvAlaMkAravibhUsiya kareMti, tae NaM sA bhaddA satthavAhI tAhiM mitta-nAi - niyaga-sayaNa-saMbaMdhi- pariyama-nagaramahiliyAhiM saddhiM taM vipulaM asaNaM pANaM khAimaM sAimaM AsAemANI jAva paribhuMjemANI dohalaM viNei viNettA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM sA bhaddA satthavAhI saMpuNNadohalA jAva taM gabbhaM suhaMsuheNaM parivahai tae NaM sA bhaddA satthavAhI navaNhaM mAsANaM bahupaDipunnANaM addhaTThamANa ya rAiMdiyANaM vIikkaMtANaM sukumAlapANipAyaM jAva dAragaM payAyA, tae NaM tassa dAragassa ammApiyaro paDhame divase jAyakammaM kareMti taheva jAva vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti taheva mitta- nAi0 bhoyAvettA ayameyArUvaM goNNaM guNanipphaNNaM nAmadhejjaM kareMti- jamhA NaM amhaM ime dArae bahUNaM nAga-paDimANa ya jAva vesamaNapaDimANa ya uvAiyaladdhe taM hou NaM amhaM ime dArae devadinne nAmeNaM, tae NaM tassa dAragassa ammApiyaro nAmadhejjaM kareMti devadinne tti tae NaM tassa dAragassa ammApiyaro jAyaM ca dAyaM ca bhAyaM ca akkhayanihiM ca anuvaDDheMti / [dIparatnasAgara saMzodhitaH] [33] [6-nAyAdhammakahAo] Page #35 -------------------------------------------------------------------------- ________________ [48] tae NaM se paMthae dAsaceDae devadinnassa dAragassa bAlaggAhI jAe, devadinnaM dAragaM kaDIe geNhai geNhittA bahahiM DibhaehiM ya DibhiyAhi ya dAraehiM ya dAriyAhi ya kumAraehi ya kumAriyAhi ya saddhiM saMparivaDe abhiramai / tae NaM sA bhaddA satthavAhI aNNayA kayAi devadinnaM dArayaM NhAyaM kayabalikammaM kaya-kouyamaMgala-pAyacchittaM savvAlaMkAravibhUsiyaM karei karettA paMthayassa dAsaceDagassa hatthayaMsi dalayai / tae NaM se paMthae dAsaceDae bhaddAe sattavAhIe hatthAo devadinnaM dAragaM kaDIe geNhii geNhittA sayAo gihAo paDinikkhamai bahahiM DibhaehiM ya DibhiyAhi ya jAva kumAraehi ya kumAriyAhi ya saddhiM saMparivaDe jeNeva rAyamagge teNeva uvAgacchai uvAgacchittA devadinnaM dAragaM egate ThAvei ThAvettA bahahiM Dibhaehi ya jAva kumAriyAhi ya saddhiM saMparivUDe pamatte yAvi viharai / imaM ca NaM vijae takkare rAyagihassa nagarassa bahUNi aigamaNANi ya niggamaNANi ya vArANi ya avavArANi ya taheva jAva sunnagharANi ya AbhoemANe maggemANe gavesamANe jeNeva devadinne dArae teNeva uvAgacchar3a uvAgacchittA devadinnaM dAragaM savvAlaMkAravibhUsiyaM pAsai pAsittA devadinnassa dAragassa AbharaNAlaMkAres macchie gaDhie giddhe ajjhovavaNNe paMthayaM dAsaceDayaM pamattaM pAsai pAsittA disAloyaM karei karettA devadinna dAragaM geNhai geNhittA kakkhaMsi alliyAvei alliyAvettA uttarijjeNaM pihei pihettA sigghaM turiyaM cavalaM ceiyaM rAyagihassa nagarassa avaddAreNaM niggacchar3a niggacchittA jeNeva jiNNujjANe jeNeva bhaggakUvae teNeva uvAgacchai uvAgacchittA devadinnaM dArayaM jIviyAo vavarovei vavarovettA AbharaNAlaMkAraM geNhai geNhittA devadinnassa dAragassa sarIraM nippANaM nicceTuM jIvavippajaDhaM bhaggakavae pakkhivai pakkhivittA jeNeva mAlyAkacchae teNeva uvAgacchar3a uvAgacchittA mAlyAkacchayaM anappavisai anappavisittA niccale nippaMde tasiNIe divasaM khavemANe ciTThai / ___ [49] tae NaM se paMthae dAsaceDae tao muhuttaMtarassa jeNeva devadinne dArae Thavie teNeva syakkhaMdho-1, ajjhayaNaM-2 uvAgacchai uvAgacchittA devadinnaM dAragaM taMsi ThANaMsi apAsamANe royamANe kaMdamANe vilavamANe devadinnassa dAragassa savvao samaMtA maggaNa-gavesaNaM karei devadinnassa dAragassa katthai suI vA khuiM vA pauttiMvA alabhamANe jeNeva sae gihe jeNeva dhaNe satthavAhe teNeva uvAgacchai uvAgacchittA dhaNaM satyavAhaM evaM vayAsI- evaM khala sAmI bhaddA satthavAhI devadinnaM dArayaM NhAyaM jAva savvAlaMkAravibhUsiyaM mama hatthaMsi dalayai tae NaM ahaM devadinnaM dArayaM kaDIe giNhAmi giNhittA jAva maggaNa-gavesaNaM karemi taM na najjai NaM sAmI! devadinne dArae keNai nIte vA avahite vA akkhitte vA- pAyavaDie dhaNassa satthavAhassa eyamaDheM nivedei / tae NaM se dhaNe satthavAhe paMthassa dAsaceDagassa eyamaDhe soccA nisamma teNaM ya mahayA puttasoeNAbhibhUe samANe paras-niyatte va caMpagapAyave dhasatti dharaNIyalaMsi savvaMgehiM saNNivaie tae NaM se dhaNe satthavAhe tao muhuttarassa Asatthe paccAgayapANe devadinnassa dAragassa savvao samaMtA maggaNagavesaNaM karei devadinnassa dAragassa katthai suI vA khuiM vA pauttiM vA alabhAmANe jeNeva sae gihe teNeva uvAgacchada uvA-gacchittA mahatthaM pAhaDaM geNhai geNhittA jeNeva nagaragattiyA teNeva uvAgacchar3a uvAgacchittA taM mahatthaM pAhuDaM uvaNei uvaNettA evaM vayAsI [dIparatnasAgara saMzodhitaH] [34] [6-nAyAdhammakahAo] Page #36 -------------------------------------------------------------------------- ________________ evaM khalu devAppiyA mama putte bhaddAe bhAriyAe attae devadinne nAmaM dArae iTThe jAva uMbarapupphaM piva dullahe savaNayAe kimaMga puNa pAsaNayAe ? tae NaM sA bhaddA devadinnaM hAyaM savvAlaMkAravibhUsiyaM paMthagassa hatthe dalAi jAva pAyavaDie taM mama nivedei taM icchAmi NaM devANuppiyA! devadinnassa dAragassa savvao samaMtA maggaNa - gavesaNaM kayaM, tae NaM te nagaragottiyA dhaNeNaM satthavAheNaM evaM vuttA samANA saNNaddha-baddha-vammiya-kavayA uppIliya-sarAsaNa-vaTTiyA jAva gahiyA- uha-paharaNA dhaNeNaM satthavAheNaM saddhiM rAyagihassa nagarassa bahusu aigamaNesu ya jAva pavAsu ya maggaNa - gavesaNaM karemANA rAyagihAo nagarAo paDinikkhamaMti paDinikkhamittA jeNeva jiNNujjANe jeNeva bhaggakUvae teNeva uvAgacchaMti uvAgacchittA devadinnassa dAragassa sarIragaM nippANaM niccedaM jIvavippajaDhaM pAsaMti pAsittA hA hA aho akajjamitti kaTTu devadannaM dAragaM bhaggakUvAo uttAreMti dhaNassa satthavAhassa hatthe dalayaMti / [50 ] taNaM te nagaraguttiyA vijayassa takkarassa payamaggamaNugacchamANA jeNeva mAluyA-kacchae teNeva uvAgacchaMti uvAgacchittA mAluyAkacchagaM anuppavisaMti anuppavisittA vijayaM takkaraM sasakkhaM sahoDhaM sagevejjaM jIvaggAhaM geNhaMti geNhittA aTThi- muTThi-jANukoppara-pahAra-saMbhagga-mahiyagattaM kareMti karettA avauDA baMdhaNaM kareMti karettA devadinnassa dAragassa AbharaNaM geNhaMti geNhittA vijayassa takkarassa gIvAe baMdhati baMdhittA mAluyAkacchagAo paDiNikkhamaMti paDinikkhamittA jeNeva rAyagihe nayare teNeva uvAgacchaMti uvAgacchittA rAyagihaM nayaraM anuppavisaMti anuppavisittA rAyagihe nare siMghADaga-tiga-caukka-caccara - caummuha - mahApahapahesu kasappahAre ya chivApahAre ya layApahAre ya nivAemANAnivAemANA chAraM ca dhUliM ca kayavaraM ca uvariM pakiramANA-pakiramANA mahayA - mahayA saddeNaM ugghosemANA evaM vayaMti esa NaM devANuppiyA vijae nAmaM takkare jAva giddhe viva AmisabhakkhI bAlaghAyae bAlamArae, taM no khalu devANuppiyA! eyassa kei rAyA vA rAyaputte vA rAyamacce vA avarajjhai etthaTTe appaNo sayAiM kammAiM avarajjhati tti kaTTu jeNAmeva cAragasAlA teNAmeva uvAgacchaMti uvAgacchittA haDi suyakkhaMdho-1, ajjhayaNaM-2 baMdhaNaM kareMti karettA bhattapANanirohaM kareMti karettA tisaMjhaM kasappahAre ya chivApahAre ya layApahAre ya nivAemANA viharaMti tae NaM se dhaNe satthavAhe mittanAi - niyaga-sayaNa-saMbaMdhi-pariyaNeNaM saddhiM royamANe [kaMdamANe] vilavamANe devadinnassa dAragassa sarIrassa mahayA iDDhIsakkAra - samuddaeNaM nIharaNaM kareti karettA bahUiM loiyAiM mayagakiccAI kareti karettA keNai kAlaMtareNaM avagayasoe jAe yAvi hotthA / [51] tae NaM se dhaNe satthavAhe aNNayA kayAiM lahusayaMsi rAyAvarAhaMsi saMpalitte jAe yAvi hotthA, tae NaM se nagaraguttiyA dhaNaM satthavAhaM geNhaMti geNhittA jeNeva cArae teNeva uvAgacchaMta uvAgacchittA cAragaM anuppavesaMti anuppavesittA vijaeNaM takkareNaM saddhiM eyagao haDibaMdhaNaM kareMti / taNaM sA bhaddA bhAriyA kallaM jAva jalate vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDeD (2) bhoyaNapiDayaM karei karettA bhoyaNAiM pakkhivai laMchiya - muddiyaM karei karettA egaM ca surabhiM vAripanniM dagavArayaM karei karetA paMthayaM dAsaceDayaM saddAvei sadyAvettA evaM vayAsI - gacchaha NaM tumaM devANuppiyA imaM vipulaM asaNaM pANaM khAimaM sAimaM hAya cAragasAlAe dhaNassa satthavAhassa uvaNehi / [dIparatnasAgara saMzodhitaH] [35] [6-nAyAdhammakahAo] Page #37 -------------------------------------------------------------------------- ________________ taNaM se paMtha bhaddAe satthavAhIe evaM vRtte samANe haTThatuTTe taM bhoyaNapiDayaM taM ca surabhivaravAripaDipunnaM dagavArayaM geNhai geNhittA sayAo gihAo paDiNikkhamai paDiNikkhamittA rAyagihaM nagara majjhaMmajjheNaM jeNeva cAragasAlA jeNeva dhaNe satthavAhe teNeva uvAgacchai uvAgacchittA bhoyaNapiDayaM Thavei ThavettA ullaMcher3a ullaMchettA bhAyaNAI geNhai geNhittA bhAyaNAI ThAvai ThAvittA hatthasoyaM dalayai dalaittA ghaNaM satthavAhaM teNaM vipuleNaM asaNa- pANa- khAima - sAimeNaM parivesei / tae NaM se vijae takkare dhaNaM satthavAhaM evaM vayAsI- tubbhe NaM devANuppiyA mamaM eyAo vipulAo asaNa-pANa- pANa- khAima sAimAo saMvibhAgaM karehi, tae NaM se dhaNe satthavAhe vijayaM takkaraM evaM vayAsI- aviyAiM ahaM vijayA eyaM vipulaM asaNaM pANaM khAimaM sAimaM kAyANaM vA suNagANaM vA dalaejjA ukkuruDiyAe vA NaM chaDDejjA no cevaNaM tava puttaghAyagassa puttamAragassa arissa veriyassa paDiNIyassa paccAmittassa etto vipulAo asaNapANa-khAima-sAimAo saMvibhAgaM karejjAmi, tae NaM se dhaNe satthavAhe taM vipulaM asaNaM pANaM khAimaM sAimaM AhArei taM paMthayaM paDivisajjei, tae NaM se paMthae dAsaceDae taM bhoyaNapiDagaM giNhai giNhittA jAmeva disiM pAubbhUe tAmeva disiM paDigae / tae NaM tassa dhaNassa satthavAhassa taM vipulaM asaNaM pANaM khAimaM sAimaM AhAriyassa samANassa uccAra-pAsavaNe NaM uvvAhitthA, tae NaM se dhaNe satthavAhe vijayaM takkaraM evaM vayAsI- ehi tAva vijayA egaMtamavakkAmo jeNaM ahaM uccAra pAsavaNaM pariTThavemi, tae NaM se vijae takkare dhaNaM satthAhaM evaM vayAsI- tujjhaM devANuppiyA ! vipulaM asaNaM pANaM khAimaM sAimaM AhAriyassa atthi uccAre vA pAsavaNe vA mamaM NaM devANuppiyA! imehiM bahUhiM kasappahArehi ya chivApahArehi ya layApahArehi ya taNhAe ya chuhAe ya parabbhavamANassa natthi kei uccAre vA pAsavaNe vA taM chaMdeNaM tumaM devANuppiyA ! egaMte avakkamittA uccAra- pAsavaNaM pariTThavehi / tae NaM se dhaNe satthavAhe vijaeNaM takkareNaM evaM vRtte samANe tusiNIe saMciTThai, tae NaM se dhaNe satthavAhe muhuttaMtarasasa baliyatarAgaM uccAra pAsavaNeNaM uvvAhijjamANe vijayaM takkaraM evaM vayAsIehiM tAva vijayA! egaMtamakkamANo jeNaM ahaM uccAra pAsavaNaM pariTThavemi, tae NaM se vijae takkare dhaNaM suyakkhaMdho-1, ajjhayaNaM-2 satthavAhaM evaM vayAsI- jai NaM puNaM devANuppiyA! tAo vipulAo asaNa- pANa- khAima sAimAo saMvibhAgaM karehi tato'haM tumehiM saddhiM egaMtaM avakkamAmi / taNaM se dhaNe satthavAhe vijayaM takkaraM evaM vayAsI- ahaM NaM tubbhaM tAo vipulAo asaNapANa- khAima- sAimAo saMvibhAgaM karissAmi, tae NaM se vijae takkare dhaNassa satthavAhassa eyamaTTha paDisuNei / taNaM se dhaNe satthavAhe vijaeNaM takkareNaM saddhiM egaMte avakkamai uccArapAsavaNaM pariTThavei AyaMte cokkhe paramasuibhUe tameva ThANaM uvasaMkamittA NaM viharai, tae NaM sA bhaddA kallaM jAva jalate vipulaM asaNaM0 jAva parivesei / taNaM se dhaNe satthavAhe vijayassa takkarassa tAo vipulAo asaNa- pANa-khAimasAimAo saMvibhAgaM karei, tae NaM se dhaNe satthavAhe paMthagaM dAsaceDayaM visajjei / [dIparatnasAgara saMzodhitaH ] [36] [6-nAyAdhammakahAo] Page #38 -------------------------------------------------------------------------- ________________ taNaM se paMthae bhoyaNapiDayaM gahAya cAragAo paDiNikkhamai paDinaNikkhamittA rAyagihaM nayaraM majjhaMmajjheNaM jeNeva sae gihe jeNeva bhaddA satthavAhI teNeva uvAgacchai uvAgacchittA bhaddaM satthavAhiM evaM vayAsI- evaM khalu devANuppie dhaNe satthavAhe tava puttaghAyagassa paccAmittassa tAo vipulAo asaNa-pANa-khAima-sAimAo saMvibhAgaM karei / [52] taNaM sA bhaddA satthavAhI paMthagassa dAsaceDagassa aMtie eyamaTThe soccA AsuruttA ruTThA [kuviyA caMDikkiyA] misimisemANI dhaNassa satthavAhassa paosamAvajjai / tae NaM se dhaNe satthavAhe aNNayA kayAiM mitta-nAi - niyaga-sayaNa-saMbaMdhi-pariyaNeNaM saeNa ya atthasAreNaM rAyakajjAo appANaM moyAvei moyAvettA cAragasAlAo paDiNikkhamai paDiNikkhamittA jeNeva alaMkAriyasabhA teNeva uvAgacchai uvAgacchittA alaMkAriyakammaM karei karettA jeNeva pokkhariNi teNeva uvAgacchai uvAgacchittA aha dhoyamaTTiyaM geNhai geNhittA pokkhariNI ogAhai ogAhittA jalamajjaNaM karei karettA pahAe kayabalikamme jAva rAyagihaM nagaraM anuppavisai anuppavisittA rAyagihassa nagarassa majjhaMmajjheNaM jeNeva sae gihe teNeva paharettha gamaNAe / tae NaM taM dhaNaM satthavAhaM ejjamANaM pAsittA rAyagihe nayare bahave nagaranigama-seTThisatthavAha-pabhiio ADhaMti parijANaMti sakkAreMti sammArNeti abbhuTTheti sarIrakusalaM pucchaMti, tae NaM se dhaNe satthavAhe jeNeva sae gihe teNeva uvAgacchai jAvi ya se tattha bAhiriyA parisA bhavai taMjahA- dAsAi vA pessAi vA bhayagA i vA bhAillagA i vA, sA vi ya NaM dhaNaM satthavAhaM ejjamANaM pAsai pAyavaDiyA khemakusalaM pucchai, jAvi ya se tattha abbhaMtariyA parisA bhavai taMjahA - mAyA i vA piyA i vA bhAyA ivA bhaiNI i vA sAvi ya NaM dhaNaM satthavAhaM ejjamANaM pAsai AsaNAo abbhuTThei kaMThAkaMThiyaM avayAsiya bAhappamokkhaNaM karei / tae NaM sA bhaddA dhaNaM satthavAhaM ejjamANaM pAsai pAsittA no ADhAi no parijAyai aNADhAyamANI aparijANamANI tusiNIyA parammuhI saMciTThai, tae NaM se dhaNe satthavAhe bhaddaM bhAriyaM evaM vayAsI- kiNNaM tujjhaM devANuppie! na tuTThI vA na hariso vA nANaMdo vA jaM mae saeNaM atthasAreNaM rAyakajjAo appA vimoie / taNaM sA bhaddA dhaNaM satthavAhaM evaM vayAsI- kahaM NaM devANuppiyA mama tuTThI vA [hariso suyakkhaMdho-1, ajjhayaNaM-2 vA] ANaMdo vA bhavissai jeNaM tumaM mama puttaghAyagassa jAva paccAmittassa tAo vipulAo asaNa-pANakhAima - sAimAo saMvilabhAgaM karesi / tae NaM se dhaNe satthavAhe bhaddaM bhAriyaM evaM vayAsI- no khalu devANuppie! dhammo tti vA tavotti vA kaya-paDikayA i vA logajattA i vA nAyae i vA ghADiyae i vA sahAe i vA suhita vA vijayassa takkarassa tAo vipulAo asaNa- pANa- khAima - sAimAo saMvibhAge kae naNNattha sarIraciMtAe, tae NaM sA bhaddA dhaNeNaM satthavAheNaM evaM vuttA samANI haTThatuTTha-jAva AsaNAo ab abbhaTThettA kaMThAkaMThiM avayAsei khemakusalaM pucchai pucchittA NhAyA jAva - pAyacchittA vipulAI bhogabhogAI bhuMjamANI viharai / [dIparatnasAgara saMzodhitaH ] [37] [6-nAyAdhammakahAo] Page #39 -------------------------------------------------------------------------- ________________ taNaM se vijae takkare cAragasAlAe tehiM baMdhehiM ya vahehiM ya kasappahArehi ya jAva taNhAe ya chuhAe ya parajjhamANe kAlamAse kAlaM kiccA naraesu neraiyattAe uvavaNNe / se NaM tattha neraie jAe kAle kAlobhAse jAva veyaNaM paccaNubbhavamANe vihr| se NaM tao uvvaTTittA aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtaM saMsArakaMtAraM anupariyaTTissai evAmeva jaMbU! je NaM amhaM niggaMtho vA niggaMthI vA Ayariya uvajjhAyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe vipulamaNi - mottiya-dhaNa-kaNaga-rayaNasAreNaM lubbhai seviya evaM ceva / [53] teNaM kAleNaM teNaM samaeNaM therA bhagavaMto jAisaMpannA jAva puvvANupuviM caramANe jAva jeNeva rAyagihe nayare jeNeva guNasilae ceie jAva ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANA viharaMti parisA niggayA dhammo kahio, tae NaM tassa dhaNassa satthavAhassa bahujaNassa aMtie eyamaTThe soccA nisamma imeyArUve ajjhatthie jAva samuppajjitthA evaM khalu therA bhagavaMto jAisaMpaNNA ihamAgayA ihasaMpattA taM icchAmi NaM there bhagavaMte vaMdAmi nama'sAmi evaM saMpehei saMpehettA hAe jAva suddhappAvesAiM maMgallAiM vatthAiM pavara parihie pAyavihAracAreNaM jeNeva guNasilae ceie jeNeva therA bhagavaMto teNeva uvAgacchittA vaMdai namasai taNaM therA bhagavaMto dharaNassa vicittaM dhammamAikkhati / tae NaM se dhaNe satthavAhe dhammaM soccA evaM vayAsI - saddahAmi NaM bhaMte niggaMthaM pAvayaNe jAva pavvaie jAva bahUNi vAsANi sAmaNNa-pariyAgaM pAuNittA bhattaM paccakkhAittA mAsiyAe saMhA appANaM jhosettA saTThi bhattAiM aNasaNAe chedittA kAlamAse kAlaM kiccA sohamme kappe devattAe uvavaNNe, tattha NaM atthegaiyANaM devANe cattAri paliovamAiM ThiI pannattA tassa NaM dhaNassa devassa cattAri paliovamAI ThiI / seNaM dhaNe deve tAo delalogAo AukkhaeNaM ThiikkhaeNaM bhavakkhaeNaM anaMtaraM cayaM caittA mahAvidehe vAse sijjhihii jAva savvadukkhANamaMtaM karehii / [54] jahA NaM jaMbU! dhaNeNaM satthavAheNaM no dhammo tti vA jAva vijayassa takkarassa tAo vipulAo asaNa-pANa- khAima - sAimAo saMvibhAge kae naNNattha sarIrasArakkhaNaTThAe, evAmeva jaMbU! je NaM amhaM niggaMthe vA niggaMthI vA jAva pavvaie samANe vavagaya- NhANumaddaNa-puppha-gaMdha-mallAlaMkAra-vibhUse imassa orAliyasarIrassa no vaNNaheuM vA no rUvaheThaM vA no halaheuM vA no visayaheuM vA taM vipulaM asaNaM pANaM khAimaM sAimaM AhAramAhArei, naNNattha nANadaMsaNacarittANaM vahaNaTThayAe, se NaM ihaloe ceva bahUNaM suyakkhaMdho-1, ajjhayaNaM-2 samANANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAviyANaM ya accaNijje jAva pajjuvAsaNijje bhavai, paraloe vi ya NaM no bahUNi hatthaccheyaNANi ya kaNNaccheyaNANi ya nAsAcheyaNANi ya evaM hiyayauppAyaNANi ya vasaNuppAyaNANi ya ullaMbaNANi ya pAvAhii puNo aNAiyaM ca NaM aNavadaggaM dIhamaddhaM [cAuraMtaM saMsArakaMtAraM] vIIvaissai- jahA va se dhaNe satthavAhe, evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM doccassa nAyajjhayaNassa ayamaTThe pannatte -tti bemi / * paDhame suyakkhaMdhe bIaM ajjhayaNaM samattaM * [dIparatnasAgara saMzodhitaH ] [38] [6-nAyAdhammakahAo] Page #40 -------------------------------------------------------------------------- ________________ muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIiaM ajjhayaNaM samattaM * taiaM ajjhayaNaM- aMDe * [ 55 ] jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM doccassa ajjhayaNassa nAyAdhammakahANaM ayamaTThe pannatte taccassa NaM bhaMte nAyajjhayaNassa ke aTThe pannatte? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA-vaNNao, tIse NaM caMpAe nayarIe bahiyA utarapuratthime disIbhAe subhUmibhAge nAmaM ujjANe hotthA, savvauya-puppha-phala-samiddhe suramme naMdanavaNe iva suha-surabhi - sIyalacchAyAe samaNubaddhe, tassa NaM subhUmi bhAgassa ujjANassa uttarao egadesaMmi mAluyAkacchae hotthA-vaNNao, tattha NaM egA vaNamayUrI do puTThe pariyAgae piDuMDI-paMDure nivvaNe niruvahae bhiNNamuTThippamANe mayUrI- aMDae pasavai pasavittA saeNaM pakkhavAeNaM sArakkhaemANI saMgovemANI saMvidvemANI viharai / tattha NaM caMpAe nayarIe duve satthavAhadAragA parivasaMti taM jahA- jiNadattaputte ya sAgaradattapute ya sahajAyayA sahavaDDhiyayA sahapaMsukIliyayA sahadAradarisI aNNamaNNamaNurattayA aNNamaNNamaNuvvayayA aNNamaNNacchaMdANuvattayA aNNamaNNahiya icchiyakArayA aNNamaNNesu gihesu kiccAI karaNijjAiM paccaNubbhavamANA viharaMti / [56] tae NaM tesiM satthavAhadAragANaM aNNayA kayAI egayao sahiyANaM samuvAgayANaM saNNisaNNANaM saNNividvANaM imeyArUve mihokahAsamullAve samuppajjitthA - jaNNaM devANuppiyA! amhaM suhaM vA dukkhaM vA pavvajjA vA videsagamaNaM vA samuppajjai taNNaM amhehiM egayao sameccA nitthariya ti kaTTu aNNamaNNameyArUvaM saMgAraM paDisuNetiM paDisuNettA sakammasaMpauttA jAyA yAvi hotthA / 0 o [57] tattha NaM caMpAe nayarIe devadattA nAmaM gaNiyA parivasai- aDDhA jAva-bhattapANA causaTThikalApaMDiyA causaTThi gaNiyAguNovaveyA auNattIsaM visese ramamANI ekkavIsa - raiguNappahANa battIsapurisovayArakusalA navaMgasuttapaDibohiyA aTTharasadesIbhAsAvisArayA siMgArAgAracAruvesA saMgaya-gaya- hasiya[bhaNiya-ceTThaya-vilAsasaMlAvullAva- niuNa-juttovayArakusalA ] UsiyajjhayA sahassalaMbhA vidiNNachatta cAmarabAlavIyaNiyA kaNNIrahuppayAyA vi hotthA bahUNaM gaNiyAsahassANaM AhevaccaM jAva viharai / tae NaM tesiM satthavAhadAragANaM aNNA kayAi puvvavaraNhakAlasamayaMsi jimiyabhuttuttarAgayANaM samANANaM AyaMtANaM cokkhANaM paramasuibhUyANaM suhAsaNavaragayANaM imeyArUve mihokahAsamullAve samuppajjitthA - seyaM khalu amhaM devANuppiyA kallaM jAva jalate vipulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvettA taM vipulaM asaNaM pANaM khAimaM sAimaM dhUva - puppha-gaMdha-vattha-mallAlaMkAraM gahAya devadattA gaNi suyakkhaMdho-1, ajjhayaNaM-3 yAe saddhiM subhUmibhAgassa ujjANassa ujjANasiriM paccaNubbhavamANANaM viharittae tti kaTTu aNNamaNa eyamadvaM paDisurNeti paDisuNettA kallaM pAuppabhAyAe rayaNIe jAva koDuMbiyapurise saddAveMti saddAvettA evaM vayAsI gacchaha NaM devANuppiyA vipulaM asaNa-pANaM-khAima - sAimaM uvakkhaDeha uvakkhaDettA taM vipulaM asaNa-pANa-khAima-sAimaM dhUva - puppha-gaMdha-vattha- mallAlaMkAra gahAya jeNeva subhUmi-bhAge ujjANe jeNeva naMdA pukkhariNI teNeva uvAgacchaha uvAgacchittA naMdAe pokkhariNIe adUrasAmaMte thUNAmaMDava AhANaha[dIparatnasAgara saMzodhitaH ] [39] [6-nAyAdhammakahAo] Page #41 -------------------------------------------------------------------------- ________________ Asiyasammajjio-valittaM sugaMdha jAva kaliyaM kareha karettA amhe paDivAlemANA-paDivAlemANA ciTThaha jAva ciTThati / ___ tae NaM te sattavAhadAragA doccaMpi koDuMbiyapurise saddAveMti saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! lahukaraNa-jutta-joiyaM samakhura-vAlihANa-samalihiya-tikkhaggasiMgaehiM rayayAmaya-ghaMTasuttarajju-pavarakaMcaNa khaciya-natthapaggahoggahiyaehiM nIluppalakayAmelaehiM pavara-goNa-juvANaehiM nAnA-maNirayaNa-kaMcaNa-ghaMhiyAjAlaparikkhittaM pavaralakkhaNovaveyaM juttAmeva pavahaNaM uvaNeha, te vi taheva uvaNeti tae NaM te satthavAhadAragA bahAyA jAva sarIrA pavahaNaM duruhaMti duruhittA jeNeva devadattAe gaNiyAe gihe teNeva uvAgacchaMti uvAgacchittA pavahaNAo paccoruhaMti paccoruhittA devadattAe gaNiyAe gihaM anappavisaMti / tae NaM sA devadattA gaNiyA te satthavAhadArae ejjamANe pAsai pAsittA hadvaTThA AsaNAo abbhuDhei abbhuTettA sattaTThapayAI anugacchar3a anugacchittA te satthavAhadArae evaM vayAsI-saMdisaMt NaM devANuppiyA! kimihAgamaNappaoyaNaM? tae NaM te satthavAhadAragA devadattaM gaNiyaM evaM vayAsi icchAmo NaM devANuppie! tume saddhiM subhUmi bhAgassa ujjAvAssa ujjANasiriM paccaNubbhavamANA viharittae tae NaM sA devadattA tesiM satthavAhadAragANaM eyamadvaM paDisaNei paDisaNettA NhAyA kayakiccA kiM te pavara jAva sirI-samANavesA jeNeva satthavAhadAragA teNeva samAgayA / tae NaM te satthavAhadAragA devattAe gaNiyAe saddhiM jANaM duruhaMti durihittA capAe nayarIe majjhaMmajjheNaM jeNeva sabhUmibhAge ujjANe jeNeva naMdA pokkhariNI teNeva uvAgacchaMti uvAgacchittA pavahaNAo paccoruhaMti paccoruhittA naMdaM pokkhariNiM ogAheMti ogAhettA jalamajjaNaM kareMti karettA jalakiDDaM kareMti karettA NhAyA devadattAe saddhiM naMdAo pokkhariNIo paccattaraMti jeNeva thUNAmaMDave teNeva uvAgacchaMti uvAgacchittA thUNAmaMDavaM anuppavisaMti anuppavisittA savvAlaMkAra-bhUsiyA AsatthA vIsatthA suhAsaNavaragayA devadattAe saddhiM taM vipulaM asaNaM-pANaM-khAima-sAimaM dhUva-puppha-vattha-gaMdha-mallAlaMkAraM AsAemANA visAemANA paribhAemANA paribhujemANA evaM ca NaM viharaMti, jimiya-bhuttuttaragayA vi ya NaM samANA devadattAe saddhiM vipulAI kAmabhogAiM bhuMjamANA viharati / / [58] tae NaM te satthavAhadAragA puvvAraNhakAlasamayaMsi devadattAe gaNiyAe saddhiM thUNAmaMDavAo paDiNikkhaMmati paDiNikkhamittA hatthasaMgellIe subhUmibhAge ujjANe bahUsu Aligharaesu ya [kayaligharaesu ya latAragharaesu acchaNagharaesu ya pecchagharaesu ya pasAhaNagharaesu ya mohaNagharaesu ya sAlagharaesu ya jAlagharaesu ya] kusumagharaesu ya ujjANasiriM paccaNabbhavamANA viharaMti / [59] tae NaM te satthavAhadAragA jeNeva se mAlyAkacchae teNeva pahArettha gamaNAe, tae NaM suyakkhaMdho-1, ajjhayaNaM-3 sA vaNamayUrI te satthavAhadArae ejjamANe pAsai pAsittA bhIyA tatthA mahayA-mahayA saddeNaM kekArevaM viNimmuyamANI-viNimmuyamANI mAluyAkacchao paDiNikkhamai paDiNikkhamittA egasi rukkhaDAlayaMsi ThiccA te satthavAhadArae mAlyAkacchaMga ca aNimisAe diTThIe pecchamANI ciTThai / tae NaM te satthavAhadAragA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI- jahA NaM devANappiyA esA vaNamayUrI amhe ejjamANe pAsittA bhIyA tatthA tasiyA uvviggA palAyA mahayA-mahayA saddeNaM jAva amhe mAlyAkacchayaM ca aNimisAe diTThIe pecchamANI ciTThai taM bhaviyavvamettha kAraNeNaM ti kaTTa [dIparatnasAgara saMzodhitaH] [40] [6-nAyAdhammakahAo] Page #42 -------------------------------------------------------------------------- ________________ mAlayAkacchayaM aMto anuppavisaMti tattha NaM do puDhe pariyAgae jAva pAsittA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI-seyaM khalu devANuppiyA amhaM ime vaNamayUrI-aMDae sANaM jAtimaMtANaM kukkuDiyANaM aMDaes pakkhivAlittae tae NaM tAo jAtimaMtAo kukkuDiyAo ee aMDae sae ya aMDae saeNaM paMkhavAeNaM sArakkhamANIo saMgovemANIo viharissaMti tae NaM amhaM ettha do kIlAvaNagA mayUrI-poyagA bhavissaMti tti kaTTa aNNamaNNassa eyama paDisuNeti paDisuNettA sae sae dAsaceDae saddAveMti saddAvettA evaM vayAsI gacchaha NaM tubbhe devANuppiyA ime aMDae gahAya sagaNaM jAtimaMtANaM kukkuDINaM aMDaesu pakkhivae jAva te vi pakkhiveMti tae NaM te satthavAhadAragA devadattAe gaNiyAe saddhiM sabhUmibhAgassa ujjANassa ujjANasiriM paccaNabbhavamANA viharittA tameva jANaM durUDhA samANA jeNeva caMpA nayarI jeNeva devadattAe gaNiyAe gihe teNeva uvAgacchaMti uvAgacchittA devadattAe gihaM anappavisaMti anappavisittA devadattAe gaNiyAe viulaM jIviyArihaM pIidANaM dalayaMti dalaittA sakkAreMti sammANeti sakkArettA sammANettA devadattAe gihAo paDiNikkhamaMti paDiNikkhamittA jaNeva sayAI sayAI gihAI teNeva uvAgacchaMti uvAgacchittA sakammasaMpattA jAyA yAvi hotthA / [60] tattha NaM je se sAgaradattapatte satthavAhadArae se NaM kallaM jAva jalaMte jeNeva se vaNamayUrI aMDae teNeva uvA-gacchada uvAgacchittA taMsi mayUrI-aMDayaMsI saMkie kaMkhie vitigiMchasamAvaNNe bheyasamAvaNNe kalusasamAvaNNe kiNNaM mamaM ettha kIlAvaNae mayUrI-poyae bhavissai udAha no bhavissai tti kaTTa taM mayUrI-aMDayaM abhikkhaNaM-abhikkhaNaM uvvattei pariyattei AsAreti saMsArei cAlei phaMdei ghaTTei khobhei abhikkhaNaM-abhikkhaNaM kaNNamUlaMsi TiTTiyAvei / tae NaM se mayUrI-aMDae abhikkhaNaM-abhikkhaNaM uvvattijjamANe TiTTiyAvejjamANe poccaDe jAe yAvi hotthA / tate NaM se sAgaradattapatte satthavAhadArae aNNayA kayAiM jeNeva se mayUrI-aMDae teNeva uvAgacchai uvAgacchar3a taM mayUrI-aMDayaM poccaDameva pasai aho NaM mamaM ettha kIlAvaNae mayUrI-poyae na jAe tti kaTTa ohayamaNa jAva jhiyAyai, evAmeva samaNAuso jo amhaM niggaMtho vA niggaMthI vA AyariyauvajjhAyANaM aMtie pavvaie samANe paMcamahavvaes chajjIvanikAesa niggaMthe pAvayaNe saMkie jAva kalusasamAvaNNe se NaM iha bhave ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAviyANaM ya hIlaNijje niMdaNijje khiMsaNijje garahaNijje paribhavaNijje paraloe vi ya NaM Agacchai bahuNi daMDaNANi ya jAva anupariyaTTissai / / [61] tae NaM se jiNadattaputte jeNeva se mayUrI-aMDae teNeva uvAgacchai uvAgacchittA taMsi mayUrI-aMDayaMsi nissaMkie nikkaMkhie nivvitigiMche, suvvattae NaM mama ettha kIlAvaNae mayUrI-poyae suyakkhaMdho-1, ajjhayaNaM-3 bhavissai tti kaTTha taM mayUrI-aMDayaM abhikkhaNaM-abhikkhaNaM no uvvattei jAva no TiTTiyAvei, tae NaM se mayUrI-aMDae anuvvattijjamANe jAva aTiTTiyAvijjamANe kAleNaM samaeNaM ubbhinne mayUrI-poyae ettha jAe tae NaM se jiNadattapatte taM mayUrI-poyayaM pAsai pAsittA haTTatuTe mayUra-posae saddAver3a saddAvettA evaM vayAsI- tubbhe NaM devANuppiyA! imaM mayUra-poyagaM bahUhiM mayUraposaNa-pAoggehiM davvehiM anupuvveNaM sArakkhamANA saMgovemaNA saMvaDDheha naTTallagaM ca sikkhAveha te NaM te mayUra-posagA [dIparatnasAgara saMzodhitaH] [41] [6-nAyAdhammakahAo] Page #43 -------------------------------------------------------------------------- ________________ mayUra - jiNadattaputtassa eyamahaM paDisurNeti taM mayUra - poyagaM geNhaMti jeNeva sae gihe teNeva uvAgacchaMti taM pogagaM jAva naTTullagaM ca sikkhAveMti / tae NaM se mayUra-poyae ummukka-bAlabhAve viNNaya-pariNayamette jovvaNagamaNupatte lakkhaNavaMjaNa-guNovave mANummANappamANa- paDipunnapakkha-pehuNakalAve vicittapicche satacaMda nIlakaMTha naccaNasIlae egAe cappuDiyAe kayAe samANIe aNegAI nadullagasayAI kekAravasayANi ya karemANe viharai tae NaM te mayUra-posagA taM mayUra-poyagaM ummukkabAlabhAvaM jAva kekAiyasayANi ya karemANaM pAsittA NaM taM mayUra-poyagaM geNhaMti geNhittA jiNadattaputtassa uvarNeti / tae NaM se jiNadattaputte satthavAhadArae mayUra-poyagaM ummukkabAlabhAvaM jAvaM kekAiyasayANi ya karemANaM pAsittA haTThatuTThe tesiM vipulaM jIviyArihaM pIidANaM dalayai dalaittA paDivisajjei / taNaM se mayUra-poyagaM jiNadattaputteNaM egAe cappuDiyAe kayAe samANIe naMgolA-bhaMgasirodhare seyAvaMge oyAriyaM paiNNapakkhe ukkhittacaMda kAiya-kalAve kekkAiyasayANi muMcamANe naccai | tae NaM se jiNadattaputte teNaM mayUra - poyaeNaM caMpAe nayarIe siMghADaga - jAva pahesu sahi ya sAhassiehi ya sayasA - hassiehi ya paNiehiM jayaM karemANe viharai evAmeva samaNAuso jo amhaM niggaMtho vA niggaMthI vA Ayariya-uvajjhAyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe paMcamahavvaesu chajjIvanikAesa niggaMthe pAvayaNe nisakie nikkaMkhie nivvitigiMche se NaM ihabhave ceva bahUNa samaNANaM bahUNaM samaNINaM jAva vIIvaissai evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM AigareNaM titthagareNaM jAva siddhigainAmadhejjaM ThANaM saMpatteNaM taccassa nAyajjhaNassa ayamaTThe pannatteti bemi / * paDhame suyakkhaMdhe taiaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiaM ajjhayaNaM samattaM cautthaM ajjhayaNaM- kumme * [62] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM taccassa nAyajjhayaNassa ayamaTThe pannatte cautthassa NaM bhaMte! nAyajjhayaNassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM vANArasI nAmaM nayarI hotthA vaNNao, tIse NaM vANArasIe nayarIe bahiyA - uttarapuratthime disIbhAe gaMgAe mahAnaI mayaMgatIraddahe nAma dahe hotthA, anupuvvasujAyavappa-gaMbhIrasIyalajale accha - vimala - salila-palicchaNNe saMchaNNaMpatta- puppha- palAsa bahuuppala-pauma-kumuya-naliNa- subhaga- sogaMdhiya-puMDarIya mahApuMDarIya sayapattasahassapatta- kesarapupphovacie pAsAIe darisaNijje abhirUve paDirUve tattha NaM bahUNaM macchANa ya kacchabhANa ya gAhANa ya magarANa ya suMsumArANa ya sayANi ya sahassANi ya sayasahassANi ya jUhAI nibbhayAiM niru suyakkhaMdho-1, ajjhayaNaM-4 0 O [dIparatnasAgara saMzodhitaH ] vviggAiM suhaMsuheNaM abhiramamANAiM- abhiramamANAiM viharaMti, tassa NaM mayaMgatIraddahassa adUrasAmaMte ettha mahaMge mAlakaccha hotthA-vaNNao, tattha NaM duve pAvasiyAlagA parivasaMti- pAvA caMDA ruddA tallicchA sAhasiyA lohiyapANI AmisatthI AmisAharA AmisappiyA AmisalolA AmisaM gavesamANA rattiviyAla cAriNo diyA pacchannaM yA vi ciTThati / o [42] [6-nAyAdhammakahAo] Page #44 -------------------------------------------------------------------------- ________________ tae NaM tAo mayaMgatIraddahAo aNNayA kayAiM sUriyaMsi ciratthamiyaMsi luliyAe saMjhAe paviralamANusaMsi nisaMta- paDiniyaMtaMsi samANaMsi duve kummagA AhAratthI AhAraM gavesamANA saNiyaM-saNiyaM uttaraMti tasseva mayaMgatIraddahassa pariperaMteNaM savvao samaMta parigholamANA - parigholamANA vittiM kappemANA viharaMti, tayANaMtaraM ca NaM te pAvasiyAlagA AhAratthI AhAraM gavesamANA mAluyAkacchagAo paDiNikkhamaMti paDiNikkhamittA jeNeva mayaMgatIraddahe teNeva uvAgacchaMti uvAgacchittA tasseva mayaMgatIraddahassa pariperateNaM parigholamANA-parigholamANA vittiM kappemANA viharaMti / tae NaM te pAvasiyAlagA te kummae pAsaMti pAsittA jeNeva te kummae teNeva pahArettha gamaNAe tae NaM te kummagA te pAvasiyAlae ejjamANe pAsaMti pAsittA bhIyA tatthA tasiyA uvviggA saMjAyabhayA hatthe ya e ya gIhao ya saehiM saehiM kAehi sAharaMti sAharittA niccalA nipphaMdA tusiNIyA saMciTTheti / tae NaM te pAvasiyAlagA jeNeva te kummagA teNeva uvAgacchaMti uvAgacchittA te kumma savvao samaMtA uvvatteMti pariyatteMti AsAreMti saMsAreMti cArleti ghaTTeti phaMdeti khorbheti nihehi AlupaMti daMtehi ya akkhorDeti no ceva NaM saMcAeMti tesiM kummagANaM sarIrassa kiMci AbAhaM vA vAbAhaM vA uppAittae chaviccheyaM vA karettae / tae NaM te pAvasiyAlagA te kumme doccaMpi taccaMpi savvao samaMtA uvvatteMti jAva no ceva NaM saMcAeMti karettae tAhe saMtA taMtA paritaMtA nivviNNA samANA saNiyaM-saNiyaM paccosakkaMti egaMtamavakkamaMti niccalA nipphaMdA tusiNayA saMciTThati / tae NaM ege kumme te pAvasiyAlae ciragae dUraMgae jANittA saNiyaM-saNiyaM egaM pAyaM nicchubhai tae NaM te pAvasiyAlagA teNaM kummaeNaM saNiyaM saNiyaM egaM pAyaM nINiyaM pAsaMti pAsitA ukkiTThAe gaIe sigghaM turiyaM cavalaM caMDa jaiNaM vegiyaM jeNeva se kummae teNeva uvAgacchaMti uvAgacchittA tassa NaM kummagassa taM pAyaM nakkhehiM AluMpati daMtehiM akkhoDeMti tao pacchA maMsaM ca soyaM ca AhA AhArettA taM kummagaM savvao samaMtA uvvatrtteti jAva no ceva NaM saMcAeMti tassa kummagassa sarIrassa kiMci AbAhaM vA vAbAhaM vA uppAittae chaviccheI vA karettae jAva tAhe cAleMti ghaTTeti phaMdeMti khobheMti nahiM AluMpati daMtehi ya akkhoDeMti no ceva NaM saMcAeMti tassa kummagassa sarIrassa kiMci AbAhaM vA vAbAhaM doccaMpi egaMtamavakkamaMti evaM cattAri vi pAyA jAva saNiyaM-saNiyaM gIvaM nINer3a | tae NaM te pAvasiyAlagA teNe kummaeNaM saNiyaM-saNiyaM gIvaM nINiyaM pAsaMti pAsittA sigghaM turiyaM cavalaM caMDaM jaiNaM vegiyaM jAva tassa NaM kummagassa taM gIvaM nahehiM AluMpati daMtehiM kavAlaM vihADeMti vihADettA taM kummagaM jIviyAo vavaroveMti vavarovettA maMsaM ca soNiyaM ca AhAreMti / evAmeva samaNAuso jo amhaM niggaMtho vA niggaMthi vA Ayariya-uvajjhAyANaM aMtie pavvaie samANe paMca iMdiyA aguttA bhavaMti se NaM ihabhave ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvasuyakkhaMdho-1, ajjhayaNaM-4 gANaM bahUNaM sAviyANaM ya hIlaNijje jAva paraloe vi ya NaM Agacchai- bahUNi daMDaNANaM jAva anupariyaTTissai- jahA va se kummae aguttiMdie, [dIparatnasAgara saMzodhitaH ] [43] [6-nAyAdhammakahAo] Page #45 -------------------------------------------------------------------------- ________________ tae NaM te pAvasiyAlagA jeNeva se docce kummae teNeva uvAgacchaMti uvAgacchittA taM kummagaM savvao samaMtA uvvatrtteti jAva daMtehi ya akkhoDeMti no ceva NaM saMcAeMti tassa kummassa sarIrassa kiMci AbAhaM vA vAbAhaM vA uppAittae vA karettae / tae NaM te pAvasiyAlagA taM kummagaM doccaMpi taccaMpi uvvatrtteti jAva no saMcAyati tassa kummagassa sarIrassa kiMci AbAhaM vA vAbAhaM vA jAva chaviccheyaM vA karettae tAhe saMtA taMtA paritaMtA nivviNNA samANA jAmeva disaM pAubbhUyA tAmeva disaM paDigayA / tae NaM se kummae te pAvasiyAlae ciraMgae dUraMgae jANittA saNiyaM-saNiyaM gIvaM nINei nIttA disAvaloyaM karei karettA jamagasamagaM cattAri vi pAe nINei nINettA tAe ukkiTThAe jAva kummagaIe vII-vayamANe-vIIvayamANe jeNeva mayaMgatIraddahe teNeva uvAgacchai uvAgacchittA mitta-nAiniyaga-sayaNa-saMbaMdhi-pariyaNeNaM saddhiM abhisamaNNAgae yAvi hotthA / evAmeva samaNAuso jo amhaM samaNo vA samaNI vA Ayariya uvajjhAyANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaie samANe paMca ya se iMdiyAi guttAiM bhavaMti jAva jahA va se kumma taM / tti bemi / 0 evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM cautthassa nAyajjhayaNassa ayamaTThe pannatte * paDhame suyakkhaMdhe cautthaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM * paMcamaM ajjhayaNaM- selage * 0 [ 63 ] jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM cautthassa nAyajjhayaNassa ayamaTThe pannatte paMcamassa NaM bhaMte nAyajjhayaNassa ke aTThe pannatte? evaM khalu jaMbU teNaM kAleNaM teNe samaeNaM bAravatI nAmaM nayarI hotthA-pAINapaDINAyayA udINadAhiNavitthiNNA navajoyaNavitthiNNA duvAlasajoyaNAyAmA dhaNavai-mai-nimmiyA cAmIyara-pavarapAgArA nANAmaNi- paMcavaNNa-kavisIsaga-sohiyA alakA-puri-saMkAsA pamuiya pakkIliyA paccakkhaM devalogabhUyA tIse NaM bAravaIe nayarIe bahiyA uttapuratthime disIbhAe revatage nAmaM pavva hotthA-tuMge gagaNatalamaNulihaMtasihare nANAvihaguccha - gumma - layA - valli - parigae haMsa - miga- mayUra - koMca-sArasa-cakkavAyamayaNasAla-koilakulo-vavee aNegataDa- kaDaka - viyara ujjara-pavAyapabbhArasiharapaure accharagaNa devasaMgha-cAraNavijjA-haramihuNa-saMviciNNe niccacchaNae dasAravara-vIrapurisa-telokkabalavagANaM some subhage piyadaMsaNe surUve pAsAIe darisaNIe abhiruve paDirUve / tassa NaM revayagassa adUrasAmaMte ettha NaM naMdanavaNe nAmaM ujjANe hotthA, savvouya- pupphaphala-samiddhe ramme naMdaNavaNappagAse pAsAIe darisaNIe abhirUve paDirUve / tassa NaM ujjANassa bahumajjhadesabhAe surappie nAmaM jakkhAyayaNe hotthA, divve vaNNao suyakkhaMdho-1, ajjhayaNaM-5 tattha NaM bAravaIe nayarIe kaNhe nAmaM vAsudeve rAyA parivasai, se NaM tattha samuddavijayapAmokkhANaM dasahaM dasArANaM baladevapAmokkhANaM paMcaNhaM mahAvIrANaM uggaseNapAmokkhANaM solasaNhaM rAIsAhassINaM pajjunna[dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] [44] Page #46 -------------------------------------------------------------------------- ________________ pAmokkhANaM aTThANaM kumArakoDINaM saMbapAmokkhANaM saTThIe daMtasAhassINaM vIraseNapAmokkhANaM ekka-vIsAe vIrasAhassINaM mahAseNapAmokkhANaM chappaNNAe balavagasAhassINaM ruppiNippAmokkhANaM battIse mahilAsAhassINaM aNaMgaseNApAmokkhANaM aNegANaM gaNiyAsahassINaM aNNesiM ca bahaNaM Isara-talavara jAvasatthavAhapabhiINaM veyaDDhagiri-sAgaraperaMtassa ya dAhiNaDDha bharahassa bAravaIe nayarIe AhevaccaM jAva pAlemANe viharai / [64] tattha NaM bAravaIe nayarIe thAvaccA nAma gAhAvaiNI parivasai - aDDhA jAva aparibhUyA, tIse NaM thAvaccAe gAhAvaiNIe putte thAvaccAputte nAmaM satthavAhadArae hotthA, sukumAlapANie jAva surUve / tae NaM sA thAvaccA gAhAvaiNI taM dAragaM sAiregaaTThavAsajAyayaM jANittA sohaNaMsi tihikaraNa-nakkhatta-mahattaMsi kalAyariyassa uvaNei jAva bhogasamatthaM jANittA battIsAe ibbhakulabAliyANaM egadivaseNaM pANiM geNhAvei battIsao dAo jAva battIsAe ibbhakulabAliyAhiM saddhiM vipale sadda-pharisarasa-rUva-gaMdhe jAva bhaMjamANe viharai / teNaM kAleNaM teNaM samaeNaM arahA arihanemI Aigare titthagare so ceva vaNNao dasadhaNussehe nIluppala-gavalaguliya-ayasikusumappagAse aTThArasahiM samaNa-sAhassIhiM cattAlIsAe ajjiyAsAhassIhiM saddhiM saMpariDe puvvANupuvviM caramANe jAva jeNeva bAravai nAmaM nagarI jeNeva revatagapavvae jeNeva naMdaNavaNe ujjANaM jeNeva surappiyassa jakkhassa jakkhAyayaNe jeNeva asogavarapAyave teNeva uvAgacchai uvAgacchittA ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai, parisA niggayA, dhammo kahio / tae NaM se kaNhe vAsudeve imIse kahAe laddhaDhe samANe koDuMbiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! sabhAe suhammAe meghogharasiyaM gaMbhIramaharasadaM komuiyaM bheriM tAleha / ___ tae NaM te koDubiyapurisA kaNheNaM vAsudeveNaM evaM vuttA samANA hadvatuTThA- jAva matthae aMjaliM kaTTha- evaM sAmI taha tti [ANAe viNaeNaM vayaNaM] paDisuNeti paDisuNettA kaNhassa vAsudevassa aMtiyAo paDinikkhamaMti paDinikkhamittA jeNeva sabhA suhammA jeNeva komuiyA bherI teNeva uvAgacchaMti uvAgacchittA taM meghogharasiyaM gaMbhIraM maharasaI komaiyaM bheriM tAleti / tao niddha-mahara-gaMbhIra-paDisueNaM piva sAraieNaM balAhaeNaM anurasiyaM bherIe, tae NaM tIse komuiyAe bherIe tAliyAe samANIe bAravaIe nayarIe navajoyaNavitthiNNAe davAlasajoyaNAyAmAe siMghADaga-tiya-caukka-caccara-kaMdara-darI-vivara-kaharagiri-sihara-nagaragoura-pAsAya-duvAra-bhavaNa-deula-paDissuyA-sayahasahassa saMkulaM karemANe bAravattiM nayarI sabbhiMtara-bAhiriyaM savvao samaMtA sadde vippasaritthA / tae NaM bAravaIe nayarIe navajoyaNavitthiNNAe bArasajoyaNAyAmAe samadada vijayapAmokkhA dasa dasArA jAva gaNiyAsahassAI komaIyAe bherIe saI soccA nisamma hadvatuTTha-cittamANaMdiyA jAva NhAyA Aviddha-vagghAriya-malladAma-kalAvA ahayavattha-caMdaNo-kinnagAyasarIrA appegaiyA hayagayA evaM gayagayA rahasIyA-saMdamANIgayA appegaiyA pAyavihAracAreNaM purisavaggurAparikkhittA kaNhassa vAsudevassasyakkhaMdho-1, ajjhayaNaM-5 aMtiyaM pAubbhavitthA / [dIparatnasAgara saMzodhitaH] [45] [6-nAyAdhammakahAo] Page #47 -------------------------------------------------------------------------- ________________ tae NaM se kaNhe vAsudeve samuddavijayapAmokkhe dasa dasAre jAva aMtiyaM pAubbhavamANe pAsittA haTThatuTTha-cittamANaMdie jAva harisavasa - visappamANahiyae koDuMbiyapurise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! cAuraMgiNi seNaM sajjeha vijayaM ca gaMdhahatthiM uvaTThaveha tevi taha uvaTThaveMti, jAva pajjuvAsai / [65] thAvaccAputte vi niggae jahA mehe taheva dhammaM soccA nisamma jeNeva thAvaccA gAhAvaiNI teNeva uvAgacchai uvAgacchittA pAyaggahaNaM karei jahA mehassa tahA ceva niveyaNA [tae NaM taM thAvaccAputtaM thAvaccA gAhAvaiNI] jAhe no saMcAei visayANulomAhi ya visayapaDikUlehi ya bahUhiM AghavaNAhi ya pannavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya Aghavittae vA pannavittae vA saNNavittae vA viNNavittae vA tAhe akAmiyA ceva thAvaccAputtassa dAragassa nikkhamaNamaNumannitthA navaraM nikkhamaNA-bhiseyaM pAsAmo, tae NaM se thAvaccAputte tusiNIe saMciTThai | tae NaM sA thAvaccA gAhAvaiNI AsaNAo abbhuTThei abbhuTThettA mahatthaM mahagghaM mahariyaM rAyArihaM pAhuDaM geNhai geNhittA mitta-jAva saMparivuDA jeNeva kaNhassa vAsudevassa bhavaNavarapaDiduvAradesabhAe teNeva uvAgacchai uvAgacchittA paDihAradesieNaM maggeNaM jeNeva kaNhe vAsudeve teNeva uvAgacchai uvAgacchittA karayala-jAva vaddhAvei vaddhAvettA taM mahatthaM mahagghaM maharihaM rAyArihaM pAhuDaM uvaNei uvaNettA evaM vayAsI evaM khalu devANuppiyA! mama ege putte thAvaccAputte nAmaM dArae-iTThe jAva se NaM devANuppiyA! saMsArabhayauvvigge icchai arahao ariTThanemissa jAva pavvaittae, ahaNNaM nikkhamaNasakkAraM karemi, taM icchAmi NaM devANuppiyA! thAvaccAputtassa nikkhamamANassa chattamauDacAmarAo ya vidinnAo / tae NaM kaNhe vAsudeve thAvaccaM gAhAvaiNiM evaM vayAsI- acchAhi NaM tumaM devANuppie! sunivvayA-vIsatthA, ahaNNaM sayameva thAvaccAputtassa dAragassa nikkhamaNasakkAraM karissAmi / tae NaM se kaNhe vAsudeve cAuraMgiNIe seNAe vijayaM hatthirayaNaM durUDhe samANe jeNeva thAvaccAe gAhAvaiNIe bhavaNe teNeva uvAgacchai uvAgacchittA thAvaccAputtaM evaM vayAsI- mA NaM tuma devANuppiyA! muMDe bhavittA pavvayAhi bhuMjAhi NaM devANuppiyA! vipule mANussara kAmabhoge mama bAhucchAyapariggahie, kevalaM devANuppiyassa ahaM no saMcAemi vAukAyaM uvarimeNaM gacchamANaM nivArittae, aNNo NaM devANuppiyassa jaM kiMci AbAhaM vA vAbAhaM vA uppAeD taM savvaM nivAremi / tae NaM se thAvaccAputte kaNheNaM vAsudeveNaM evaM vutte samANe kaNhaM vAsudevaM evaM vayAsI ja NaM tumaM devANuppiyA! mama jIviyaMtaraM maccuM ejjamANaM nivAresi jaraM vA sarIrarUvaviNAsaNi sarIraM aivayamANiM nivAresi tae NaM ahaM tava bAhucchAya-pariggahie viule mANussae kAmabhoge bhuMjamANe viharAmi / tae NaM se kaNhe vAsudeve thAvaccAputteNaM evaM vutte samANe thAvaccAputtaM evaM vayAsI- ee NaM devANuppiyA! duraikkamaNijjA no khalu sakkA subalieNAvi deveNa vA dANaveNa vA nivArittae naNNattha appaNo kammakkhaeNaM, taM icchAmi NaM devANuppiyA! aNNANa-micchatta-avirai - kasAya - saMciyassa attaNo kammakkhayaM karittae / tae NaM se kaNhe vAsudeve thAvaccAputteNaM evaM vutte samANe koDuMbiyapurise saddAvei saddAvettA evaM vayAsI- gacchaha NaM devANuppiyA! bAravaIe nayarIe siMghADaga-tiga- caukka - caccara- jAva hatthikhaMdhavaragayA [dIparatnasAgara saMzodhitaH ] [46] [6-nAyAdhammakahAo] Page #48 -------------------------------------------------------------------------- ________________ sayakkhaMdho-1, ajjhayaNaM-5 mahayA-mahayA saddeNaM ugghosemANA-ugghosemANA ugghosaNaM kareha- evaM khala devANappiyA! thAvaccApatte saMsArabhauvvigge bhIe jammaNa-jara-maraNANaM icchaDa arahao aridvanemissa aMtie maMDe bhavittA pavvaittae taM jo khalu devANuppiyA! rAyA vA juvarAyA vA devI vA kumAre vA Isare vA talavare vA koDubiya-mAiMbiyaibbha-sehi-seNAvai-satthavAhe vA thAvaccAputtaM pavvayaMtamaNupavvayai tassa NaM kaNhe vAsudeve anujANai pacchAurassa vi ya se mitta-nAi jAva jogakhema-vaTTamANI paDivahai tti kaTTa dhosaNaM dhoseha jAva dhosaMti tate NaM thAvaccAputtassa anurAeNaM purisasahassaM nikkhamaNAbhimuhaM pahAyaM savvAlaMkAravibhUsiyaM patteyaM-patteyaM purisasahassavAhiNIsu sibiyAsu durUDhaM samANaM mitta-nAi-parivuDaM thAvaccAputtassa aMtiyaM pAubbhUyaM / ___ tae NaM se kaNhe vAsudeve purisasahassaM aMtiyaM pAubbhavamANaM pAsai pAsittA koDubiyapurise saddAvei saddAvettA evaM vayAsI- jahA mehassa nikkhamaNAbhiseo taheva seyApIehiM pahAveti jAva arahao arihanemisas chattAichattaM par3AgAipaDAgaM pAsaMti pAsittA vijjAharacAraNe jAva pAsittA sIyAo pccoruuhi| tae NaM se kaNhe vA sudeve thAvaccAputtaM purao kAuM jeNeva arahA ariTThanemi savvaM taM ceva AbharaNaM0 / tae NaM sA thAvaccA gAhAvaiNI haMsalakkhaNeNaM paDasADaeeNaM AbharaNa-mallAlaMkAraM paDicchar3a hAra-vAridhAra-siMduvApara-chinnamuttAvali-ppagAsAiM aMsUNi viNimmuyamANI-viNimmuyamANI jAva evaM vayAsI- jaiyavvaM jAyA! ghaDiyavvaM jAyA! parakkamiyavvaM jAyA! assiM ca NaM aDhe no pamAeyavvaM jAmeva disiM pAubbhUyA tAmeva disiM paDigayA, tae NaM se thAvaccApatte risasahassehiM saddhiM sayameva paMcamaTThiyaM loyaM karei karettA jeNAmeva arahA ariTThanemi teNAmeva uvAgacchai uvAgacchittA arahaM ariTThanemiM di kkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai jAva pavvaie / tae NaM se thAvaccApatte aNagAre jAe- IriyAsamie bhAsAsamie jAva viharai / tae NaM se thAvaccApatte arahao ariTTha-nemissa tahArUvANaM therANaM aMtie sAmAiyamAjhyAI coddasapuvvAI ahijjai ahijjittA bahUhiM [cauttha-chaTThama-dasama-duvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANe] viharai / tae NaM arahA arihanemi thAvaccAputtassa aNagArassa taM inbhAiyaM aNagArasahassaM sIsattAe dalayai / tae NaM se thAvaccAputte aNNayA kayAiM arahaM arihanemi vaMdai namasai vaMdittA namaMsittA evaM vayAsI-icchAmi NaM bhaMte tubbhehiM abbhaNuNNAe samANe ahAsuhaM tae NaM se thAvaccAputte aNagArasahasseNaM saddhiM bahiyA jaNavayavihAraM viharai / [66] teNaM kAleNaM teNaM samaeNaM selagapure nAmaM nagare hotthA, subhUmibhAge ujjANe, selae rAyA, paumAvaI devI, maMDae kumAre javarAyA tassa NaM selagassa paMthagapAmokkhA paMca maMtisayA0 hotthAuppattiyAe veNaiyAe kammiyAe pAriNAmiyAe uvaveyA rajjadhuraM ciMtayaMti / [dIparatnasAgara saMzodhitaH] [47] [6-nAyAdhammakahAo] Page #49 -------------------------------------------------------------------------- ________________ thAvaccAputte selagapure samosaDhe, rAyA niggato, dhammakahA, dhammaM soccA0 - jahA NaM devANuppiyANaM aMtie bahave uggA uggaputtA bhogA jAva ibbhA ibbhaputtA ciccA hiraNNaM jAva pavvaitta suyakkhaMdho-1, ajjhayaNaM-5 tahA NaM ahaM no saMcAemi pavvattie ahaM NaM devANuppiyANaM aMtie paMcANuvvaiyaM jAva samaNovAsae jAejAva abhigayajIvAjIve jAva appANaM bhAvemANe viharai / paMthaga- pAmokkhA paMca maMti-sayA samaNovAsayA jAyA / thAvaccAputte bahiyA jaNavayavihAraM viharaiM / [67] teNaM kAleNaM teNaM samaeNaM sogaMdhiyA nAmaM nayarI hotthA - vaNNao, nIlAsoe ujjANe vaNNao, tattha NaM sogaMghiyAe nayarIe sudaMsaNe nAmaM nayaraseTThI parivasai aDDhe jAva aparibhU / teNaM kAleNaM teNaM samaeNaM sue nAmaM parivvAyae hotthA- riuvveya-jajuvveya-sAmaveyaathavvaNaveya-saTThi taMtakusale saMkhasamae laddhaTThe paMcajama - paMcaniyamajuttaM soyamUlayaM dasappayAraM parivvAyaga-dhammaM dANadhammaM ca soyadhammaM ca titthAbhiseyaM ca AghavemANe pannavemANe dhAuratta-vattha-pavara-parihie tidaMDakuMDiya-chatta-chalu karoDiya channAlaya-aMkusa - pavittaya kesari-hatthagae parivvAyagasahasseNaM saddhiM saMparivuDe jeNeva sogaMdhiyA nayarI jeNeva parivvAyagAvasahe teNeva uvAgacchai uvAgacchittA parivvAyagAva -sahaMsi bhaMDaganikkhevaM karei karettA saMkhasamaeNaM appANaM bhAvemANe viharai / tae NaM sogaMdhiyAe nagarIe siMghADaga - jAva bahujaNo aNNamaNNassa evamAikkhar3a, evaM khalu sue parivvAyae iha havvamAgae jAva viharai, parisA niggayA, sudaMsaNo viniggae / tae NaM se sue parivvAyae, tIse parisAe sudesaNassa ya aNNesiM ca bahUNaM saMkhANaM parikahei- evaM khalu sudaMsaNA ! amhaM soyamUlae dhamme pannatte se vi ya soe duvihe pannatte taM jahAdavvasoe ya bhAvasoe ya, davvasoe ya udaeNaM maTTiyAe ya, bhAvasoe dabbhehi ya maMtehi ya, jaM NaM amhaM devANuppiyA! kiMci asuI bhavai taM savvaM sajjopuDhavIe Alippar3a tao pacchA suddheNaM vAriNA pakkhalijjai tao taM asuI suI bhavai, evaM khalu jIvA jalAbhiseya-pUyappANo avigdheNaM saggaM gacchati / tae NaM se sudaMsaNe suyassa aMtie dhammaM soccA haTThatuTThe suyassa aMtiyaM soyamUlayaM dhammaM geNhai geNhittA parivvAyae viuleNaM asaNa- pANa- khAima - sAimeNaM vattha0 paDilAbhemANe jAva viharai / tae NaM se sue parivvAyae sogaMdhiyAo nayarIo niggacchai niggacchittA bahiyA jaNavayavihAraM viharai / teNaM kAleNaM teNaM samaeNaM thAvaccAputtassa samosaraNaM, parisA niggayA, sudaMsaNo vi NIi thAvaccAputtaM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI- tumhANaM kiMmUlae dhamme pannatte ? tae NaM thAvaccAputte suMdasaNeNaM evaM vutte samANe suMdasaNaM evaM vayAsI-suMdasaNA! viNayamUlae dhamme pannatte, se vi ya viNae duvihe pannatte taM jahA- agAraviNae aNagAraviNae ya / tattha NaM je se agAraviNae se NaM paMca aNuvvayAtiM satta sikkhAvayAtiM ekkArasa uvAsagapaDimAo, tattha NaM je se aNagAraviNae se NaM paMcamahavvAyAiM taM jahA- savvAo pANAivAyAo veramaNaM savvAo musAvAyAo veramaNaM savvAo adinnAdANAo veramaNaM savvAo mehuNAo veramaNaM savvAo pariggahAo veramaNaM jAva micchAdaMsaNa sallAo veramaNaM, dasaviha paccakkhANe, bArasa bhikkhupaDimAo, icceeNaM duviheNaM viNayamUlaeNaM dhammeNaM AnupuvveNaM aTThakammapagaDIo khavettA loyaggapaiTThANA bhavaMti / [dIparatnasAgara saMzodhitaH ] [6-nAyAdhammakahAo ] [48] Page #50 -------------------------------------------------------------------------- ________________ tae NaM thAvaccAputte sudaMsaNaM evaM vayAsI- tubbhaNNaM sudaMsaNA! kiMmUlae dhamme pannatte? amhANaM devANuppiyA! soyamale dhamme pannatte saggaM gacchati / syakkhaMdho-1, ajjhayaNaM-5 tae NaM thavaccAputte suMdasaNaM evaM vayAsI- sudaMsaNA se jahAnAmae kei parise egaM mahaM ruhirakayaM vatthaM ruhireNaM ceva dhovejjA tae NaM sudaMsaNA! tassa ruhirakayassa vatthassa ruhikareNa ceva pakkhAlijjamANassa atthi kAi sohI? no iNaDhe samaDhe, evAmeva sudaMsaNA! tubbhaM pi pANAivAeNaM jAva micchAdasaNa-salleNaM natthi sohI jahA tassa ruhirakayassa vatthassa ruhireNaM ceva pakkhAlijjamANassa natthi sohI, sudaMsaNA / se jahAnAmae kei parise egaM mahaM ruhirakayaM vatthaM sajjiya-khAreNaM AliMpai AliMpittA payaNaM Aruhei AruhettA umhaM gAhei gAhettA tao pacchA suddheNaM vAriNA dhovejjA, se nUNaM sudaMsaNA! tassa ruhirakayassa vatthassa sajjiya-khAreNaM analittassa payaNaM Aruhiyassa uNhaM gAhiyassa suddheNaM vAriNA pakkhA-lijjamANassa sohI bhavai? haMtA bhavai, evAmeva sudaMsaNA! amhaM pi pANAivAyaveramaNeNaM jAva micchAdasaNasalla veramaNeNaM atthi sohI, jahA bIyassa ruhirakayassa vatthassa jAva suddhaNaM vAriNA pakkhAlijjamANassa atthi sohI, tattha NaM sudaMsaNe saMbuddhe thAvaccApattaM vaMdai namasai, vaMdittA namaMsittA evaM vayAsI- icchAmi NaM bhaMte tubbhaM aMtie dhamma soccA jANittae jAva samaNovAsae jAe, abhigaya jIvAjIve jAva samuppajjitthA ___ evaM khalu sudaMsaNeNaM soyadhammaM vippajahAya viNayamUle dhamme paDivaNNe, taM seyaM khalu mama sudaMsaNassa dihi vAmettae0 puNaravi soyamUlae dhamme Aghavittae tti kaTTa evaM saMpehei saMpehettA parivvAyagasahasseNaM saddhiM jeNeva sogaMdhiyA nagarI jeNeva parivvAyagAvasahe teNeva uvAgacchai uvAgacchittA parivvAyagAvasahaMsi bhaMDaganikkhevaM karei karettA dhAuratta-vattha-pavara-parihie pavirala-parivvAyageNaM saddhi saMparivar3e parivvAyagAvasahAo paDinikkhamai paDinikkhamittA sogaMdhiyAe nayarIe majjhaMmajjheNaM jeNeva suMdasaNassa gihe jeNeva sudaMsaNe teNeva uvAgacchai / tae NaM se sudaMsaNe taM suyaM ejjamANe pAsai pAsittA no abbhuDhei na puccuggacchar3a no ADhAi no pariyANAi no vaMdai tusiNIe saMciTThai tae NaM se sue parivvAyae sudaMsaNaM aNabbhuTTiyaM0 pAsittA evaM vayAsI- tumaM NaM sudaMsaNA aNNAyA mamaM ejjAmANaM pAsittA evaM vayAsI-tumaM NaM sudaMsaNA aNNayA mamaM ejjamANaM pAsittA abbhaTesi jAva vaMdasi iyANiM sadasaNA! tamaM mamaM ejjamANaM pAsittA no vaMdasi taM kassa NaM tume sudaMsaNA! imeyArUve viNayamUle dhamme paDivaNNe | tae NaM se sudasaMNe sueNaM parivvAyageNaM evaM vutte samANe AsaNAo abbhuDhei abbhuDhettA karayala0 syaM parivvAyagaM evaM vayAsI- evaM khalu devANuppiyA! arahao ariTThanemissa aMtevAsI thAvaccAputte nAmaM aNAgAre jAva ihamAgae iha ceva nIlAse ujjANe viharai, tassa NaM aMtie viNayamUle dhamme paDivaNNe / tae NaM se sue parivvAyae sudaMsaNaM evaM vayAsI- taM gacchAmo NaM sudaMsaNA! tava dhammAyariyassa thAvaccApattassa aMtiyaM pAubbhavAmo imAiM ca NaM eyArUvAiM aTThAI heUiM pasiNAiM kAraNAI vAgaraNAI pucchAmo, taM jar3a me se imAiM aTThAI jAva vAgarei tao NaM ahaM vaMdAmi namasAmi aha me se imAiM aTThAMi jAva no se vAgarei tao NaM ahaM eehiM ceva aDehiM heuhiM nippaTTha-pasiNavAgaraNaM karissAmi / [dIparatnasAgara saMzodhitaH] [49] [6-nAyAdhammakahAo] Page #51 -------------------------------------------------------------------------- ________________ tae NaM se sue parivvAyagasahasseNaM sudaMsaNeNa ya seTThiNA saddhiM jeNeva nIlAsoe ujjANe suyakkhaMdho-1, ajjhayaNaM-5 jeNeva thAvaccAputte aNagAre teNeva uvAgacchai uvAgacchittA thAvaccAputtaM evaM vayAsI - jattA te bhaMte! javaNNijjaM te bhaMte! avvAbAhaM te bhaMte phAsUyaM vihAraM ?, tate bhaMte! NaM se thAvaccAputte aNagAre sueNaM parivvAyageNaM evaM vutte samANe suyaM parivvAyagaM evaM vayAsI- suyA jattAvi me javaNijjaM pi me avvAbAha pi me phAsUyaM vihAraM pi me / taNaM se sue thAvaccAputtaM evaM vayAsI- kiM te bhaMte! jattA, suyA! jaNNaM nANa-dasaMNacaritta-tava-saMjamamAiehiM joehiM jayaNA se taM jattA, se kiM te bhaMte! javaNijjaM ? suyA ! javaNijje duvihe pannatte taM jahA- iMdiyajavaNijje ya noiMdiyajavaNijje ya / se kiM taM iMdiyajavaNijje ? suyA ! jaNNaM mamaM sotiMdiya- cakkhiMdiya- ghANiMdiya-jibbhiMdiyaphAsiMdiyAiM niruvahayAiM vase vaTTaMti se taM iMdiyajavaNijje / se kiM taM noiMdiyajavaNijje ? suyA ! jaNNaM mama koha- mANa- mAyA lobhA khINA uvasaMtA udayaMti se taM noiMdiyajavaNijje | se kiM te bhaMte! avvAbAhaM ? suyA! jaNNaM mama vAiya- pittiya-siMbhiya-sannivAiyA vivihA rogA kA no udIreMti se taM avvAbAhaM ? se kiM te bhaMte! phAsuyaM vihAraM ? suyA! jaNNaM ArAmesu ujjANesu devaulesu sabhAsu pavvAsu itthI-pasu-paMDaga-vivajjiyAsu vasahIsu pADihAriyaM pIDha - phalaga - sejjA - saMthArayaM ogiNhittA NaM viharAmi se ttaM phAsUyaM vihAraM / sarisavayA te bhaMte! kiM bhakkheyA abhakkheyA ? suyA! sarisavayA bhakkheyA vi abhakkheyA vi / se keNadveNaM bhaMte! evaM vaccai ? sarisavayA bhakkheyA vi abhakkheyA vi? suyA! sarisavayA duvihA pannattA taM jahA- mittasarisavayA ya dhaNNasarisavayA ya, tattha NaM je te mittasarisavayA te tivihA pannattA taM jahA- sahajAyayA sahavaDDhiyayA sahapaMsukIliyayA, te NaM abhakkheyA, tattha NaM je te dhaNNasarisavayA te duvihA pannattA taM jahA - satthapariNayA ya asatthapariNayA ya, tattha NaM je te asatthapariNayA te NaM samaNANaM niggaMthANaM abhakkheyA, tattha NaM je te satthapariNayA te duvihA pannattA taM jahA- phAsuyA ya aphAsuyA ya, aphAsuyA NaM suyA! no bhakkheyA, tattha NaM je te phAsuyA te duvihA pannattA taM jahA- esaNijjA ya aNesaNijjA ya, tattha NaM je te aNesaNijjA te NaM abhakkheyA, tattha NaM je te esaNijjA te duvihA pannattA taM jahA- jAiyA ya ajAiyA ya tattha NaM je te ajAiyA te NaM abhakkheyA tattha NaM je te jAiyA te duvihA pannattA jahA- laddhA ya aladdhA ya, tattha NaM je te aladdhA te NaM abhakkheyA, tattha NaM je te laddhA te NaM samaNANaM niggaMthANaM bhakkheyA, eeNaM aTTheNaM suyA! evaM vuccaisarisavayA bhakkheyA vi abhakkheyA vi / evaM kulatthAvi bhANiyavvA, navari imaM nANattaM itthi - kulatthA ya dhaNNa-kulatthA ya, itthikulatthA tivihA pannattA taM jahA - kulavahuyA i ya, kulamAuyA i ya, kuladhUyA i ya, dhanna-kulatthA taheva / [dIparatnasAgara saMzodhitaH ] [50] [6-nAyAdhammakahAo] Page #52 -------------------------------------------------------------------------- ________________ evaM mAsAvi, navari imaM nANattaM- mAsA tivihA pannattA, taM jahA- kAlamAsA ya atthamAsA ya ghaNNamAsA ya, tattha NaM je te kAlamAsA te dvAlasavihA pannattA taM jahA sAvaNe bhaddavae Asoe kattie syakkhaMdho-1, ajjhayaNaM-5 maggasire pose mAhe phaggaNe cette vaisAhe jeTThAmale AsADhe, te NaM abhakkheyA, atthamAsA hiraNNamAsA ya suvaNNamAsA ya, te NaM abhakkheyA, dhaNNamAsA taheva| ege bhavaM ve bhavaM anege bhavaM akkhae bhavaM avvae bhavaM avaTThie bhavaM aNegabhUya bhAvebhavievi bhavaM? syA! ege vi ahaM dehiM ahaM jAva aNegabhUya-bhAva-bhavivi ahaM se keNaTeNaM bhaMte! ege vi ahaM jAva bhavie vi ahaM? syA! davvaTThayAe ege vi ahaM nANadaMsaNaTThayAe duve vi ahaM paesaTThayAe akkhae vi ahaM avvae vi ahaM avaTThie vi ahaM uvaogaTThAyAe aNegabhUya bhAva-bhavie vi ahaM, ettha NaM se sue saMbaddha thAvaccApattaM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- icchAmi NaM bhaMte! tabbhaM aMtie kevalipannattaM dhamma nisAmittae dhammakahA bhANiyavvA / tae NaM se sue parivvAyae thAvaccAputtassa aMtie dhamma socca nisamma evaM vayAsIicchAmi NaM bhaMte! parivvAyagasahasseNaM saddhiM saMparivuDe devANuppiyAmaM aMtie muMDe bhavittA pavvaittae, ahAsuhaM devANuppiyA! jAva sue parivvAyae uttarapuratthime disIbhAge avakkamai, tidaMDayaM ya jAva dhAurattAo ya egate eDei, sayameva sihaM uppADei uppADettA jeNeva thAvaccAputte0 aMtie muMDe bhavittA jAva pavvaie sAmAiyamAiyAiM coddasapuvvAiM ahijjai / tae NaM thAvaccAputte suyassa aNagArasahassaM sIsattAe viyarai / tae NaM thAvaccAputte sogaMdhiyAo nayarIo nIlAsoyAo ujjANAo paDiNikkhamai paDiNikkhamittA bahiyA jaNavayavihAraM viharai tae NaM se thAvaccApatte aNagArasahasseNaM saddhiM saMparivaDe jeNeva puMDarIe pavvae teNeva uvAgacchai uvAgacchittA puMDarIyaM pavvayaM saNiyaM-saNiyaM duruhai duruhittA meghaghaNasannigAsaM devasannaviyaM paDhavisilApaTTayaM jAva pAovamaNaM Nvanne / tae NaM se thAvaccAputte bahUNi vAsANi sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe attANaM jhasittA saDhi bhattAiM aNasaNAe chedittA jAva kevalavaranANadaMsaNaM samappADettA tao pacchA siddhe jAva ppahINe / [68] tae NaM se sue aNNayA kayAi jeNeva selagare nagare jeNeva sabhUmibhAge ujjANe teNeva samosaraNaM, parisA niggayA, selao niggacchai, dhamma soccA jaM navaraM devANappiyA! paMthagapAmokkhAiM paMca maMtisayAiM ApucchAmi maMDuyaM ca kumAraM rajje ThAvemi, tao pacchA devANuppiyANaM aMtie muMDe bhavittA agarAo aNagAriyaM pavvayAmi, ahAsuhaM / tae NaM se selae rAyA selagapuraM nayaraM anuppavisai anuppavisittA jeNeva sae gihe jeNeva bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA sIhAsaNe saNNisaNNe, tae NaM se selae rAyA paMthapAmokkhe paMca maMtisae saddAvei saddAvettA evaM vayAsI-evaM khalu devANuppiyA! mae suyassa aMtie dhamme nisaMte se vi ya me dhamme icchie paDicchie abhiruie, tae NaM ahaM devANuppiyA saMsArabhauvvigge jAva pavvayAmi, tubbhe NaM devANuppiyA! kiM kareha kiM vavasaha kiM vA bhe hiyaicchie? [dIparatnasAgara saMzodhitaH] [51] [6-nAyAdhammakahAo] Page #53 -------------------------------------------------------------------------- ________________ tae NaM te paMthagapAmokkhA paMca maMtisayA selagaM rAyaM evaM vayAsI- jai NaM tabbhe devANappiyA saMsArabhauvviggA jAva pavvayaha, amhaM NaM devANappiyA! ke aNNe AhAre vA AlaMbe vA amhe vi ya NaM devANuppiyA saMsArabhauvviggA jAva pavvayAmo, jahA NaM devANuppiyA! amhaM bahUsu kajjesu ya kAraNesu ya suyakkhaMdho-1, ajjhayaNaM-5 jAva tahA NaM pavvaiyANa vi samANANaM bahasa kajjes ya jAva cakkhubhUe, tae NaM se selage paMthagapAmokkhe paMca maMtisae evaM vayAsI- jai NaM devANuppiyA tubbhe saMsArabhauvviggA jAva pavvayai taM gacchaha NaM devANuppiyA! saesu-saesu kuTuMbesu jeTTaputte kuTuMbamajjhe ThAvettA parisasahassavAhaNIo sIyAo durUDhA samANA mama aMtiyaM pAubbhavaha, te vi taheva pAubbhavati / tae NaM se selae rAyA paMca maMtisayAI pAubbhavamANAI pAsai pAsittA hadvatDhe koDubiyapurise saddAvei saddettA evaM vayAsI- khippAmeva bho devANuppiyA! maMDuyassa kumArassa mahatthaM jAva rAyAbhiseyaM uvadvaveha koiMbiyaparisA maMDyassa kumArassa jAva rAyAbhiseeNaM abhisiMha, maMDae rAyA jAva viharai / tae NaM se selae maMDuyaM rAyaM Apucchar3a tae NaM maMDue rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! selagapuraM nayaraM Asiya jAva gaMdhavaTTibhUyaM kareha ya kAraveha ya eyamANattiyaM paccappiNaha, tae NaM se maMDue doccaM pi koDubipurise evaM vayAsI- khippAmeva bho devANappiyA! selagassa raNNo mahatthaM jAva nikkhamaNAbhiseyaM kareha jaheva mehassa taheva navaraM-paumAvatI devI aggakese paDicchai sacceva paDiggahaM gahAya sIyaM durUiha avasesaM taheva jAva sAmAiyamAiyAI ekkArasa aMgAI ahijjai ahijjittA bahUhiM cauttha-jAva viharai / / tae NaM se sue selagassa aNAgArassa tAI paMthagapAmokkhAiM paMcaM aNagArasayAI sIsattAe viyarai, tae NaM se sue aNNayA kayAi selagapurAo nagarAo subhUmibhAgAo ujjANAo paDinikkhamai paDinikkhamittA bahiyA jaNavayavihAraM viharai / tae NaM se sue aNagAre aNNayA kayAi teNaM aNagArasahasseNaM saddhiM saMparivuDe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suMhasuheNaM viharamANe jeNeva puMDarIyappavae jAva savvadukkhappahINe-siddhe / [19] tae NaM tassa selagassa rAyarisissa tehiM aMtehi ya paMtehi ya tacchihi ya lUhehi ya arasehi ya virasehi ya sIehi ya uNhehi ya kAlAikkaMtehi ya pamANAikkaMtehi ya niccaM pANabhoyaNehiM ya payai-sukumAlassa suhociyassa sarIragaMsi veyaNA pAubbhUyA-ujjalA jAva durahiyAsA kaMDu-dAha-pittajjaraparigayasarIre yAvi viharai, tae NaM se selae teNaM royAyaMkeNaM sakke bhakkhe jAe yAvi hotthA / tae NaM se selae aNNayA kayAi puvvANupuvviM caramANe jAva subhUmibhAge ujjANe jAva viharai, parisA niggayA, maMio vi niggao, selagaM aNagAraM vaMdai namasai pajjuvAsai / tae NaM se maMDue rAyA selagassa aNagArassa sarIragaM sukkaM bhukkhaM savvAbAhaM sarogaM pAsai pAsittA evaM vayAsI- ahaNNaM bhaMte! tubbhaM ahApavittehiM tegicchiehiM ahApavitteNaM osahabhesajjabhattapANeNaM tegicchaM AuTTAvemi, tubbhe bhaMte! mama jANasAlAs samosaraha phAsuaM esaNijjaM pIDhaphalaga-sejjA-saMthAragaM ogiNhittANaM viharaha / / tae NaM se selae aNagAre maMDuyassa raNNo eyamadvaM taha tti paDisuNei / [dIparatnasAgara saMzodhitaH] [52] [6-nAyAdhammakahAo] Page #54 -------------------------------------------------------------------------- ________________ tae NaM se maMDue selagaM vaMdai namasai vaMdittA namaMsittA jAmeva disiM pAubbhUe tAmeva disiM pddige| tae NaM se selae kallaM jAva jalaMte sa-bhaMDa-mattoravagaraNamAyAe paMthagamapAmokkhehiM paMcahiM aNagArasaehiM saddhiM selagapuramaNuppavisai anupavisittA jeNeva maMDuyassa jAva jANasAlA teNeva uvAgacchar3a sayakkhaMdho-1, ajjhayaNaM-5 uvAgacchittA phAsyaM esaNijja pIDha- jAva viharai / tae NaM se maMDue tegicchie saddAvei saddAvettA eyaM vayAsI- tubbhe NaM devANuppiyA! selagassa phAsu-esaNijjeNaM jAva tegicchaM AuTTeha, tae NaM te tegicchiyA maMDueNaM raNNA evaM vuttA samANA hadvatuTThA selavagassa ahApavittehiM osaha-bhesajja-bhattapANehiM tegicchaM AuTuMti, majjhapANagaM ca se uvadisaMti / tae NaM tassa selagassa ahApavittehiM jAva majjapANaeNa ya se rogAyaMke uvasaMte yAvi hotthA, haTe mallasarIre jAe vavagayarogAyaMke, tae NaM se selae taMsi rogAyakasi uvalaMtaMsi samANaMsi taMsi viple asaNa-pANa-khAima-sAime majjapANae ya macchie gaDhie giddhe ajjhovavanne osanne osannavihArI pAsatthe pAsatthavihArI kusIle kusalavihArI pamatte pamattavihArI saMsatte saMsattavihArI uubaddha-pIDha-phalagasejjA-saMthArae pamatte yAvi viharai, no saMcAei phAsa-esaNijjaM pIDhaM jAva paccappiNittA maMDyaM ca rAyaM ApacchittA bahiyA jaNavayavihAraM viharittae / [70] tae NaM tesiM paMthagavajjANaM paMcaNhaM aNagArasayANaM aNNayA kayAi egayao sahiyANaM jAva puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANANaM ayameyArUve ajjhatthie jAva samuppajjitthA- evaM khalu selae rAyarisI caittA rajjaM jAva pavvaie, viule asaNa-pANa-khAima-sAime majjapANae ya mucchie no saMcAei jAva viharittae, no khala kappai devANappiyA! samaNANaM jAva pamattANaM viharittae, taM seyaM khalu devANuppiyA! amhaM kallaM selagaM rAyarisiM ApucchittA pADihAriyaM pIDhaphalaga-sejjA-saMtharayaM paccappiNittA selagassa aNagArassa paMthayaM aNagAraM veyAvaccakaraM ThAvettA bahiyA abbhajjaeNaM jaNavayavihAreNaM viharittae, evaM saMpehetti saMpehettA kallaM jeNeva selae. ApacchittA pADihAriyaM pIDha-phalaga-sejjA-saMthArayaM paccappiNaMti paccappiNittA paMthayaM aNagAraM veyAvaccakaraM ThAveMti ThAvettA bahiyA jaNavayavihAraM viharati / [71] tae NaM se paMthae selagassa sejjA-saMthAraya-uccAra-pAsavaNa-khella-siMghANamatta-osahabhesajja-bhattapANaeNaM agilAe viNaeNaM veyAvaDiyaM kare / tae NaM se selae aNNayA kayAi kattiyaM-cAummAsiyaMsi viulaM asaNa-pANa-khAima-sAimaM AhAramAhArie subahaM ca majjapANayaM pIe paccAvaraNhakAlasamayaMsi suhappasutte / tae NaM se paMthae kattiya-cAummAsiyaMsi kayakAussagge devasiyaM paDikkamaNaM paDikkamaMte cAummAsiyaM paDikkamiukAme selagaM rAyarisiM khAmaNaTThAyAe sIseNaM pAes saMghaTTei / tae NaM se selae paMthaeNaM sIseNaM pAes saMghaTTie samANe Asurutte jAva misimisemANe udvei udvettA evaM vayAsI- se kesa NaM bho esa apatthiyapatthae jAva pari- vajjie je NaM mamaM suhapasuttaM pAesu saMghaTTei? tae NaM se paMthae selaeNaM evaM vRtte samANe bhIe tatthe tasie karayala-pariggahiyaM0 aMjaliM vayAsI- ahaM NaM bhaMte! paMthae kayakAussagge devasiyaM paDikkamaNaM paDikkaMte cAummAsiyaM khAmemANe [dIparatnasAgara saMzodhitaH] [53] [6-nAyAdhammakahAo] Page #55 -------------------------------------------------------------------------- ________________ devANuppiyaM vaMdamANe sIseNaM pAesu saMghaTTemi, taM khAmemi NaM tubbhe devANuppiyA! khamaMtuM NaM devANuppiyA! khaMtumarahaMti NaM devANuppiyA! nAi bhujjo evaM karaNayAe tti kaTTa selayaM aNagAraM eyama9 samma viNaeNaM bhujjo-bhujjo khAmei / syakkhaMdho-1, ajjhayaNaM-5 tae NaM tassa selagassarAyarisissa paMthaeNaM evaM vRttassa ayameyArUve ajjhatthie jAva samppajjitthA-evaM khala ahaM caittA rajjaM jAva pavvaie, osanne jAva uubaddha-pIDha0 viharAmi, taM no khala kappai samaNANaM niggaMthANaM apasatthANaM jAva viharittae, taM seyaM khala me kallaM maMDyaM rAyaM ApacchittA pADihAriyaM pIDha-phalaga-sejjA-saMthAragaM paccappiNittA paMthaeNaM aNagAreNaM saddhi bahiyA abbhajjaeNaM jaNavayavihAreNaM viharittae- evaM saMpehei saMpehettA kallaM jAva viharar3a / [2] evAmeva samaNAuso je niggaMthe vA niggaMthI vA osanne osannavihArI jAva saMthArae pamatte viharai, se NaM ihaloe ceva bahaNaM samaNANaM bahaNaM samaNINaM bahaNaM sAvayANaM bahaNaM sAviyANa ya hIlaNijje jAva saMsAro bhANiyavvo / tae NaM te paMthagavajjA paMca aNagArasayA imIse kahAe laddhaTThA samANA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI- evaM khala devANappiyA! selae rAyarisI paMthaeNaM saddhiM vahiyA jAva viharai, taM seyaM khala devANuppiyA! amhaM selagaM rAyarisiM uvasaMpajjittA NaM viharittae, evaM saMpeheMti saMpehettA selagaM rAyarisiM uvasaMpajjittA NaM viharaMti / [73] tae NaM se selae pAmokkhA paMca aNagArasayA bahUNi vAsANi sAmanna pariyAgaM pAuNittA jeNeva puMDarIe pavvae teNeva uvAgacchaMti uvAgacchittA jaheva thAvaccAputte taheva siddhA / evAmeva samaNAuso! jo niggaMtho vA niggaMthI vA abbhujjaeNaM jaNavayavihAreNaM viharai, se NaM ihaloe ceva bahaNaM samaNANaM jAva accaNijje jAva pajjavAsaNijje bhavai, paraloe vi ya jAva cAurataM saMsArakaMtAraM vIivaissai / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM paMcamassa nAyajjhayaNassa ayamaDhe pannatte, tti bemi | * paDhame sayakkhaMdhe paMcamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . * chahU~ ajjhayaNaM-tuMbe * [74] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM paMcamassa nAyajjhayaNassa ayamaDhe pannatte chahassa NaM bhaMte! nAyajjhayaNassa ke aDhe pannatte? evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM, parisA niggayA, teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTe aMtevAsI iMdabhUI nAmaM aNagAre samaNassa bhagavao mahAvIrassa adUrasAmaMte jAva sakkajjhANovagae viharai, tae NaM se iMdabhUI nAmaM aNagAre jAyasaDDhe jAva evaM vayAsi- kahaNNaM bhaMte! jIvA garuyattaM vA lahayattaM vA havvamAgacchaMti? goyamA! se jahAnAmae kei purise egaM mahaM sukkaM tuMba nicchidaM niruvahayaM dabbhehiM ya kusehiM ya veDhe veDhettA maTTiyAleveNaM liMpai liMpittA uNhe dalayai dalayittA sakkaM samANaM doccapi dabbhehi ya [dIparatnasAgara saMzodhitaH] [54] [6-nAyAdhammakahAo] Page #56 -------------------------------------------------------------------------- ________________ kusehi ya veDhei veDhettA maTTiyAleveNaM liMpai liMpittA uNhe sakkaM samANaM taccapi dabbhehi ya kusehi ya veDhei maTTiyAleveNaM liMpai0 evaM khalu eeNuvAeNaM aMtarA veDhemANe aMtarA liMpamANe aMtarA sukkavemANe jAva aTThahiM maTTiyAlevehiM AliMpai, atyAhamatAramaporisiyaMsi udagaMsi pakkhivejjA, se nUNaM goyamA! se tuMbe syakkhaMdho-1, ajjhayaNaM-6 tesiM aTThaNhaM maTTiyAleveNaM garuyayAe bhAriyayAe garuya-bhAriyayAe uppiM salilamaivaittA ahe dharaNiyalapaiTThANe bhavai, evAmeva goyamA! jIvA vi pANAivAeNaM jAva micchAdasaNasalleNaM anapavveNaM aTTha kammapagaDIo samajjiNittA, tAsiM garuyayAe bhAriyayAe garuya-bhAriyayAe kAlamAse kAlaM kiccA dharaNiyalamaivaittA ahe naragatala-paiTThANA bhavaMti, evaM khala goyamA! jIvA garuyattaM havvamAgacchati / aha NaM goyamA! se taMbe taMsi paDhamillagaMsi maTTiyAlevaMsi tittaMsi kuhiyaMsi parisaDiyaMsi IsiM dharaNiyalAo uppatittA NaM ciTThai, tayANaMtaraM doccaM pi maTTiyAleve jAva uppattittA NaM ciTThai, evaM khalu eeNaM uvAeNaM tesu aTThasu maTTiyAlevesu tinnesu jAva vimukkabaMdhaNe ahe dharaNiyalamaivaittA uppiM salilatalaM-paihANe bhavai, evAmeva goyamA jIvA pANAivAyaveramaNeNaM jAva micchAdasaNasalla veramaNeNaM anapavveNaM aTThakammapagaDIo khavettA gagaNatalamuppaittA uppiM loyagga-paiTThANA bhavaMti evaM khala goyamA! jIvA lahyattaM havvamAgacchati / evaM khalaM jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chahassa nAyajjhayaNassa ayamaDhe pannatte tti bemi / * paDhame sayakkhaMdhe charTa ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cha8 ajjhayaNaM samattaM . 0 sattamaM ajjhayaNaM-rohiNI . [75] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM0 chaTThassa nAyajjhayaNassa ayamaDhe pannatte sattamassa NaM bhaMte! nAyajjhayaNassa ke aDhe pannatte? evaM khala jaMba! teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA, sabhUmibhAge ujjANe, tattha NaM rAyagihe nayare dhaNe nAmaM satthavAhe parivasai, aDDhe jAva aparibhUe, bhaddA bhAriyAahINapaMciMdiyasarIrA jAva suruvA, tassa NaM dhaNassa satthavAhassa pattA bhaddAe bhAriyAe attayA cattAri satthavAhadAragA hotthA taM jahA- dhaNapAle dhaNadeve dhaNagove dhaNarakkhie tassa NaM dhaNassa satthavAhassa cauNhaM pattANaM bhAriyAo cattAri suNhAo hotthA taM jahA- ujjhiyA bhogavaiyA rakkhiyA rohiNiyA / tae NaM tassa dhaNassa satthavAhassa aNNayA kayAi pavvarattAvarattakAlasamayaMsi imeyArUve jAva samuppajjitthA-evaM khalu ahaM rAyagihe nayare bahUNaM Isara jAva pabhitINaM sayassa ya kuTuMbassa bahUsu kajjesu ya kAraNesu ya koDubesu ya maMtesu ya gujjhesu ya rahassesu ya nicchaesu ya vavahAresu ya ApucchaNijje paDipucchaNijje meDhI pamANaM AhAre AlaMbaNe cakkhU meDhIbhUtte pamANabhUte AhArabhUte AlaMvaNabhUte cakkhUbhUe savvakajjavaDDhAvae taM na najjar3a NaM mae gayaMsi vA curyasi vA mayaMsi vA bhaggaMsi [dIparatnasAgara saMzodhitaH] [55] [6-nAyAdhammakahAo] Page #57 -------------------------------------------------------------------------- ________________ va laggasi vA saDiyaMsi vA paDiyaMsi vA videsatthaMsi vA vippavasiyaMsi vA imassa kuDuvassa ke manne AhAre vA AlaMbe vA paDibaMdhe vA bhavissai? taM seyaM khalu mama kallaM jAva diNayare teyasA jalaMte vipalaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvettA mitta-nAi-niyaga-sayaNa-saMbaMdhi-pariyaNaM cauNha ya saNhANaM kulagharavaggaM AmaMtettA taM mittasyakkhaMdho-1, ajjhayaNaM-7 nAi-niyaga-sayaNa-saMbaMdhi-pariyaNa cauNha ya suNhANaM kulagharavaggaM vipleNaM asaNa-pANa-khAima-sAimeNaM dhUvapuppha-vattha-gaMdha-mallAlaMkAreNaM ya sakkArettA sammANettA tasseva mitta-nAi-jAva cauNha ya suNhANaM kulagharavaggassa purao cauNhaM suNhANaM parikkhaNaTThayAe paMca-paMca sAliakkhae dalaittA jANAmi tAva kA kiha vA sArakkhei vA saMgovei vA saMvaDDhei vA? evaM saMpehei saMpehettA kallaM pAuppabhAyAe jAva mitta-nAti0 jAva cauNhaM ya saNhANaM kulagharavaggaM AmaMtei AmaMtettA viplaM asanaM0 uvakkhaDAvei tao pacchA pahAe bhoyaNamaMDavaMsi suhAsaNavaragae teNaM mitta nAi0 cauNha ya saNhANaM kulagharavaggeNaM saddhiM taM viplaM asaNaM pANaM khAima sAimaM AsAdemANe jAva sakkArei, sakArettA tasseva mitta-nAi0 jAva cauNha ya suNhANaM kulagharavaggassa parao paMca sAliakkhae geNhai geNhittA jehu~ saNhaM ujjhiyaM saddAvei saddAvettA evaM vayAsI- tuma NaM pattA mama hatthAo ime paMca sAlikkhae geNhAhi anupavveNaM sArakkhemANI saMgovemANI viharAhi, jayA NaM ahaM puttA tuma ime paMca sAliakkhae jAejjA tayA NaM tumaM mama ime paMca sAliakkhae paDinijjhAejjAsi tti kaTTa suNhAe hatthe dalayai dalaittA paDivisajjei / tae NaM sA ujjhiyA dhaNassa taha tti eyamaDhe paDisuNei paDisuNettA dhaNassa satthavAhassa hatthAo taM paMca sAliakkhae geNhai geNhittA egatamavakkamai egaMtamavakkamiyAe imeyArUve : jAva samappijjitthA- evaM khala tAyANaM kohAgAraMsi bahave pallA sAlINaM paDipaNNA ciTuMti, taM jayA NaM mama tAo ime paMca sAliakkhae jAessai tayA NaM ahaM pallaMtarAo aNNe paMca sAliakkhae gahAya dAhAmi tti kaTTa evaM saMpehei saMpahettA te paMca sAliakkhae egaMte eDei sakammasaMjuttA jAyA yAvi hotthA evaM bhogavaiyAe vi, navaraM-sA chollei chollettA anugilai anugilittA sakammasaMjuttA jAyA yAvi hotthA / evaM rakkhiyAe vi, navaraM-geNhai geNhittA egaMtamavakkamiyAe imeyArUve ajjhatthie jAva samppajjitthA- evaM khala mamaM tAo imassa mitta-nAi-jAva cauNha ya saNhANaM kulagharavaggassa parao saddAvettA evaM vayAsI-tumaM NaM puttA mama hatthAo ime paMca sAliakkhae geNhAhi anapavveNaM sArakkhamANI saMgovemANI viharAhi, jayA NaM ahaM puttA tumaM [ime paMca sAliakkhae jAejjA tayA NaM tuma mama ime paMca sAliakkhae] paDinijjAejjAsi tti kaTTa mama hatthaMsi paMca sAliakkhae dalayai taM bhaviyavvamettha kAraNeNaM ti kaTTa evaM saMpehei saMpehettA te paMca sAliakkhae suddhe vatthe baMdhar3a baMdhittA rayaNakaraMDiyAe pakkhivei pakkhivittA usIsAmUle ThAvei ThAvettA tisaMjhaM paDijAgaramANI-paDijAgaramANI viharai / tae NaM se dhaNe satthavAhe taheva mitta-nAi0 jAva cautthaM jAva taM bhaviyavvaM ettha kAraNeNaM taM seyaM khala mama ee paMca sAliakkhae sArakkhamANIe saMgovemANIe saMvaDDhemANIe tti kaTTa evaM saMpehei saMpehettA kulaghara-purise sadAvei saddAvettA evaM vayAsI[dIparatnasAgara saMzodhitaH] [56] [6-nAyAdhammakahAo] Page #58 -------------------------------------------------------------------------- ________________ tubbhe NaM devANuppiyA ee paMca sAliakkhae geNhai geNhittA paDhamapAusaMsi mahADikAyaMsi nivaiyaMsi samANaMsi khuDDAgaM keyAraM saparikammiyaM kareha karettA ime paMca sAliakkhae vAveha vAvettA doccaM pi taccaM pi ukkhayanihae kareha karettA vADipakkhevaM kareha karettA sArakkhamANA saMgovemANe AnupuvveNaM saMvaDDheha / tae NaM te koDubiyA rohiNie eyamaDheM paDisuNeti te paMca sAliakkhae gehaMti anupuvveNaM sayakkhaMdho-1, ajjhayaNaM-7 sArakkhaMti saMgoviMti, tae NaM koDu-biyA paDhamapAusaMsi mahAvuDhikAyaMsi nivaiyaMsi samANaMsi khuDDAgaM keyAraM saparikammiyaM kareMti te paMca sAliakkhae vavaMti doccaM pi taccaM pi ukkhae-nihae kareMti vADiparikkhevaM kareMti anapavveNaM sArakkhemANA saMgovemANA saMvaDDhemANA viharaMti / / tae NaM te sAlI anapavveNaM sArakkhijjamANA saMgovijjamANA saMvaDhijjamANA sAlI jAyA-kiNhA kiNhobhAsA jAva niuraMbabhayA pAsAIyA darisaNijjA abhirUvA paDirUvA / tae NaM te sAlI pattiyA vattiyA gabbhiyA pasUiyA AgayagaMdhA khIrAiyA baddhaphalA pakkA pariyAgayA sallaiyA pattaiyA hariya-pavakkaMDA jAyA jAyA yAvi hotthA, tae NaM te koiMbiyA te sAlI pattie jAva pariyAgae sallaiya-pattaie jANittA tikkhehiM navapajjaNaehiM asiyaehiM luNaMti luNittA karayalamalie kareMti karettA puNaMti, tattha NaM cokkhANaM sUiyANaM akhaMDANaM aphur3iyANaM chaDDachaDApUyANa sAlINaM mAgahae patthae jAe / tae NaM te koiMbiyA te sAlI navaesa ghaDaes pakkhivaMti pakkhivittA oliMpati oliMpittA laMchiya-muddie kareMti karettA koTThAgArassa egadesaMsi ThAveMti ThAvettA sArakkhemANA saMgovemANA viharaMti / tae NaM iMbiyA doccaMsi vAsArattaMsi paDhamapAusaMsi mahAvaTTikAyaMsi nivaiyaMsi samANaMsi khuDDAgaM keyAraM suparikammiyaM kareMti te sAlI vavaMti doccaMpi ukkhAya-nihae kareMti jAva asiehiM luNaMti luNittA calaNatalamalie kareMti karettA puNaMti tattha NaM sAlINaM bahave kuDavA jAva egadesaMsi ThAveMti ThAvettA sArakkhamANA saMgovemANA viharaMti / tae NaM te koDubiyA taccaMsi vAsArattaMsi mahAvuTTikAyaMsi bahave keyAre suparikammie kareMti jAva luNaMti luNittA saMvahati saMvahittA khalayaM kareti, maleti jAva bahave kuMbhA jAyA, tae NaM te koiMbiyA te sAlI koTThAgAraMsi pallaMsi pakkhivaMti jAva viharaMti, cautthe vAsAratte bahave kabhasayA jAyA / tae NaM tassa dhaNassa paMcamayaMsi saMvaccharaMsi pariNamamANaMsi pavvarattAvaratta-kAlasamayaMsi imeyArUve ajjhatthie jAva samuppajjitthA- evaM khalu mae io atIte paMcame saMvacchare cauNhaM suNhANaM parikkhaNavAyAe te paMca-paMca sAliakkhayA hatthe dinnA, taM seyaM khalu mama kallaM jAva jalaMte paMca sAliakkhae parijAittAe jAva jANAmi tAva kAe kiha sArakkhiyA vA saMgoviyA vA saMvaDhiyA vA tti kaTTa evaM saMpehei saMpehettA kallaM jAva jalate vipulaM asaNaM0 jAva mitta-nAi0 cauNha ya suNhANaM kulagharavaggaM jAva sammANittA tasseva mitta-jAva pariyaNassa cauNha ya suNhANaM kulagharavaggassa purao jehUM ujjhiyaM saddAvei saddAvettA evaM vayAsI ____ evaM khalu ahaM puttA! io atIte paMcamaMmi saMvacchare imassa mitta-jAva pariyaNassa cauNhaM ya suNhANaM kulagharavaggassa ya purao tava hatthaMsi paMca sAliakkhae dalayAmi jayA NaM ahaM puttA ee paMca [dIparatnasAgara saMzodhitaH] [57] [6-nAyAdhammakahAo] Page #59 -------------------------------------------------------------------------- ________________ sAli-akkhae jAejjA tayA NaM tamaM mama ime paMca sAli-akkhae paDinijjAesi ttikaTTa taM hatthaMsi dalayAmi, se naNaM pattA! aDhe samaDhe? haMtA atthi, taM NaM tuma pattA mama te sAliakkhae paDinijjAesi| tae NaM sA ujjhiyA eyamaDhe dhaNassa satyavAhassa paDisaNei jeNeva koTThAgAraM teNeva uvAgacchai uvAgacchittA pallAo paMca sAliakkhae geNhai geNhittA jeNeva dhaNe satthavAhe teNeva uvAgacchada uvAgacchittA dhaNaM satthavAhaM evaM vayAsI- ee NaM tAo paMca sAliakkhae ti kaTTa dhaNassa hatthaMsi te paMca sAliakkhae dalayai / sayakkhaMdho-1, ajjhayaNaM-7 tae NaM dhaNe satthavAhe ujjhiyaM savaha-sAviyaM karei karettA evaM vayAsI- kiNNaM puttA te ceva paMca sAliakkhae udAha aNNe? / tae NaM ujjhiyA dhaNaM satthavAhaM evaM vayAsI- evaM khala tubbhe tAo! io atIe paMcame saMvacchare imassa mitta0 jAva viharAhi, tae NaM'haM tubbhaM eyamadaM paDisuNemi, te paMca sAliakkhe geNhAmi egaMtamavakkamAmi tae NaM mama imeyArUve ajjhathie saMkappe samappajjitthA-evaM khala tAyANaM koTThAgAraMsi0 sakkamasaMjuttA yAvi bhavAmi, taM no khala tAo te ceva paMca sAliakkhae, ee NaM aNNe, tae NaM se dhaNe satthavAhe ujjhiyAe aMtie eyamahU~ soccA nisammA Asurutte jAva misimisemANe ujjhiyaM tassa mittanAi0 cauNhaM suNhANaM kulagharavaggassa ya purao tassa kulagharassa chArujjhiyaM ca chANujjiyaM ca kayavarujjhiyaM ca saMpucchiyaM ca sammajjiyaM ca pAovadAiyaM ca NhANovadAiyaM va bAhira-pesaNakAriyaM ca Thavei / / evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie paMca ya se mahavvayAI ujjhiyAI bhavaMti se NaM iha bhave ceva bahaNaM samaNANaM bahaNaM samaNINaM bahaNaM sAvayANaM bahaNaM sAviyANa ya hIlaNijje jAva saMsAra-kaMtAraM0 anapariyaTTissai- jahA sA ujjhiyA / evaM bhogavaiyA vi navaraM- tassa kaMDiMtiyaM ca koTeMtiyaM ca pIsatiyaM ca evaM-ruMdhatiyaM raMdhatiya parivesatiyaM paribhAyaMtiyaM abhiMtariyaM pesaNakAriM mahANasiNiM ThaveiM, evAmeva samaNAuso! jo amhaM samaNo0 paMca ya se mahavvayAiM phoDiyAI bhavaMti se NaM iha bhave ceva bahaNaM samaNANaM bahaNaM samaNINaM0 jAva hIlaNijje jAva cAuraMta-saMsAra-katAra anapariyaTTissai-jahA va sA bhogavaiyA / evaM rakkhiyA vi navaraM- jeNeva vAsaghare teNeva uvAgacchai uvAgacchittA maMjasaM vihADei vihADettA rayaNakaraMDagAo te paMca sAliakkhae geNhai geNhittA jeNeva dhaNe satthavAhe teNeva uvAgacchar3a uvAgacchaittA paMca sAliakkhae dhaNassa hatthe dalayai / tae NaM se dhaNe satthavAhe rakkhiyaM evaM vayAsI-kiM NaM pattA! te ceva ee paMca sAliakkhae udAhu aNNe? tae NaM rakkhiyA dhaNaM satthavAhaM evaM vayAsI-te ceva tAo ee paMca sAliakkhae no anne kahaNNaM puttA! evaM khalu tAo! tubbhe io atIte paMcame jAva bhaviyavvaM ettha kAraNeNaM ti kaTTa te paMca sAliakkhae suddhe vatthe baMdhemi jAva tisaMjhaM paDijAgaramANI yAvi viharAmi, tao eeNaM kAraNeNaM tao te ceva paMca sAliakkhae no anne / [dIparatnasAgara saMzodhitaH] [58] [6-nAyAdhammakahAo] Page #60 -------------------------------------------------------------------------- ________________ taNaM se dhaNe satthavAhe rakkhiyAe aMtiyaM eyamaTThe soccA haTThatuTThe tassa kulagharassa hiraNNassa ya kaMsa-dUsa- vipula dhaNa - jAva- sAvaejjassa ya bhaMDAgAriNI Thavei / evAmeva samaNAuso! jAva paMca ya se mahavvayAiM rakkhiyAiM bhavaMti se NaM iha bhave ceva bahUNaM samaNANaM0 accaNijje jahA jAva sA rakkhiyA, rohiNIyA vi evaM ceva navaraM tubbhe tAo mama subahuyaM sagaDi - sAgaDaM dalAhi jeNaM ahaM bhaM te paMca sAliakkhe paDinijjAemi ? tae NaM se dhaNe satthavAhe rohiNiM evaM vayAsI- kahaM NaM tumaM puttA te paMca sAliakkhae sagaDi - sagaDeNaM nijjAissasi ? suyakkhaMdho-1, ajjhayaNaM-7 taNaM sA rohiNI ghaNaM satthavAhaM evaM vayAsI evaM khalu tAo! tubbhe io atIte paMca saMvacchare imassa mitta- jAva bahave kuMbhasayA jAyA teNeva kameNa evaM khalu tAo! tubbhe te paMca sAliakkhae sagaDisAgaDeNaM nijjAmi tae NaM se dhaNe satthavAhe rohiNIyAe subahuyaM sagaDi-sAgaDaM dalAti tae NaM se rohiNI subahuM sagaDi - sAgaDaM gahAya jeNeva sae kulaghare teNeva uvAgacchan uvAgacchittA koTThAgAre vihADei vihADittA palle ubbhiMdai ubbhiMdittA sagaDi - sAgaDaM bharei bharettA rAyagihaM nagaraM majjhaMmajjheNaM jeNeva sae gihe jeNeva ghaNe satthavAhe teNeva uvAgacchai tae NaM rAyagihe nayare siMdhADagajAva pahesu bahujaNo aNNamaNNaM evamAikkhai-dhaNe NaM devANuppiyA! dhaNe satthavAhe jassaNaM rohiNIyA suNhA paMca sAliakkhae sagaDi - sAgaDeNaM nijjAei / taNaM se dhaNe satthavAhe te paMca sAliakkhae sagaDi - sAgaDeNaM nijjAie pAsai pAsittA haTThatuTThe paDicchai paDicchittA tasseva mitta-nAi0 cauNha ya suNhANaM kulagharavaggassa purao rohiNIyaM suNhaM bahU kajjesu ya jAva rahassesu ya ApucchaNijjaM jAva vaDDhAviyaM pamANabhUyaM Thavei / . evAmeva samaNAuso! jAva paMca se mahavvayA saMvaDDhiyA bhavaMti se NaM ihabhave ceva bahUNaM samaNAMNaM0 jAva cAuraMtaM saMsArakaMtAraM vIivaissai jahA va sA rohiNIyA / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM sattamassa nAyajjhayaNassa ayamaTThe pannatte, tti bemi / * paDhame suyakkhaMdhe sattamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamaM ajjhayaNaM samattaM * aTThamaM ajjhayaNaM [ 76 ] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM0 sattamassa nAyajjhayaNassa ayamaTThe pannatte aTThamassa NaM bhaMte! ke aTThe pannatte? evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve mahAvidehe vAse maMdarassa pavvayassa paccatthimeNaM nisaDhassa vAsaharapavvayassa uttareNaM sIodAe mahAnadIe dAhiNeNaM suhAvahassa vakkhArapavvayassa paccatthimeNaM paccatthimala-vaNasamuddassa puratthimeNaM ettha NaM salilAvaI nAmaM vija pannatte tattha NaM salilAvaIvijae vIyasogA nAmaM rAyahANI navajoyaNavitthiNNA jAva paccakkhaNaM devalogabhUyA / [dIparatnasAgara saMzodhitaH ] 0 [59] 0 o [6-nAyAdhammakahAo] Page #61 -------------------------------------------------------------------------- ________________ tIse NaM vIyasogAe rAyahANIe uttarapuratthime disIbhAe iMdakuMbhe nAmaM ujjANe, tattha NaM vIyasogAe rAyahANIe bale nAmaM rAyA, tassa dhAriNIpAmokkha devIsahassaM uvarohe hotthA / tae NaM sA dhAriNI devI aNNayA kayAi sIhaM sumiNe pAsittA NaM paDibuddhA jAva mahabba dAe jAe, ummukkabAlabhAve jAva bhogasamatthe, tae NaM taM mahabbalaM ammApiyaro sarisiyANaM kamalasiripAmokkhANaM paMcaNhaM rAyavarakannAsayANaM egadivaseNaM pANiM geNhAveMti, paMca pAsAyasayA paMcasao dAo jAva mANussae kAmabhoge paccaNubbhavamANe viharai / teNaM kAleNaM teNaM samaeNaM iMdakuMbhe ujjANe therA samosaDhA, parisA niggayA, balo vi niggao, dhammaM soccA, nisammaM jaM navaraM mahabbalaM kumAraM rajje ThAvemi jAva ekkArasaMgavI bahUNi vAsa suyakkhaMdho-1, ajjhayaNaM-8 sAmaNNa pariyAyaM pAuNittA jeNeva cArupavvae teNeva mAsieNaM bhatteNaM siddhe / taNaM sA kamalasirI aNNayA sIhaM sumiNe pAsittA NaM paDibuddhA jAva balabhaddo kumAro jAo, juvarAyA yAvi hotthA, tassa NaM mahabbalassa raNNo ime chappi ya bAlavayasaMgA rAyANo hotthA taM jahA- ayale dharaNe pUraNe vasU vesamaNe abhicaMde sahajAyayA jAva saMhiccAte nitthariyavve tti kaTTu aNNamaNNassa ema paDaNeM / teNaM kAleNaM teNaM samaeNaM iMdakuMbhe ujjANe therA samosaDhA, parisA niggayA mahabbale NaM dhammaM soccA jaM navaraM- chappi ya bAlavayaMsae ApucchAmi, balabhaddaM ca kumAraM rajje ThAvemi jAva te chappiya bAlavayaMsae Apucchai tae NaM te chappi ya bAlavayaMsagA mahabbalaM rAyaM evaM vayAsI jar3a NaM devANuppiyA tubhe pavvayaha amhaM ke aNNe AhAre vA jAva pavvayAmo / tae NaM se mahabbale rAyA te chappi ya bAlavayaMsae evaM vayAsI- jai NaM tubbhe mae saddhiM pavvayaha taM gacchaha jeTThaputte saehiM-saehiM rajjehiM ThAveha purisasahassavAhiNIo sIyAo duruDhA pAubbhavaMti, tae NaM se mabbale rAyA chappi ya bAlavayaMsae pAubbhUe pAsai pAsittA haTThatuTThe koDuMbiyapurise saddAvei jAva balabhaddassa abhiseo jAva balabhaddaM rAyaM Apucchai / tae NaM se mahabbale [chahiM bAlavayaMsagehiM saddhiM] mahayA iDDhIe pavvaie ekkArasaMgavI bahUhiM cauttha- jAva bhAvemANe viharai / taNaM tesiM mahabbalapAmokkhANaM sattaNhaM aNagArANaM aNNayA kayAi egayao sahiyANaM imeyArUve mihokahA- samullAve samuppajjitthA - jaNaNaM amhe devANuppiyA ege tavokammaM uvasaMpajjittANaM viharai, taNNaM amhehiM savvehiM tavokammaM uvasaMpajjittA NaM viharittae tti kaTTu aNNamaNmassa eyama paDisurNeti paDisuNettA bahUhiM cautthaM jAva viharati / tae NaM se mahabbale aNagAre imeNaM kAraNeNaM itthinAmagoyaM kammaM nivvattiMsu- jai NaM te mahabbalavajjA cha aNagArA cautthaM uvasaMpajjittA NaM viharaMti, tao se mahabbale aNagAre chaTuM uvasaMpajjittA NaM viharar3a, jai NaM te mahabbalavajjA cha aNagArA chaTTha uvasaMpajjittA NaM viharaMti tao se mahabbale aNagAre aTThamaM uvasaMpajjittA NaM viharai, evaM aha aTThamaM to dasamaM aha dasamaM to duvAlasamaM, imehi ya NaM vIsAe NaM kAraNehiM Aseviya-bahulIkarahiM titthayaranAmagoyaM kammaM nivvattiMsu [taM jahA][77] arahaMta-siddha-pavayaNa- guru thera bahussuya-tavassIsu I [dIparatnasAgara saMzodhitaH] [60] [6-nAyAdhammakahAo] Page #62 -------------------------------------------------------------------------- ________________ vacchallayA ya tesi abhikkha nANovaoge ya / / [ 78 ] daMsaNa-viNae Avassae ya sIlavvae niraiyAro / khaNalava tavacciyA veyAvacce samAhI || [79] apuvvanAgaNe suyabhattI pavayaNa- pahAva I eehiM kAraNehiM titthayarattaM lahai so u || [80] tae NaM te mahabbalapAmokkhA satta aNagArA mAsiyaM bhikkhupiDamaM uvasaMpajjittANaM viharaMti jAva egarAiyaM uva0, tae NaM te mahabbalapAmokkhA satta aNagArA khuDDAgaM sIhanikkIliyaM tavokammaM uvasaMpajjittA NaM viharaMti taM jahA- cautthaM kareMti savvakAmaguNiyaM pAreMti, chaTTaM kareti cautthaM suyakkhaMdho-1, ajjhayaNaM-8 kareMti, aTThamaM kareMti, chaTuM kareMti dasamaM kareMti aTThamaM kareMti, duvAlasamaM kareMti dasamaM kareMti cAuddasamaM kareMti, duvAlasamaM kareMti, solasamaM kareMti coddasamaM kareMti, aTThArasamaM kareMti solasamaM kareMti, vIsaimaM kareMti, aTThArasamaM karetti vIsaimaM kareMti solasamaM kareMti, aTThArasamaM kareMti coddasamaM kareMti, solasamaM kareMti, duvAlasamaM kareMti coddasamaM kareMti dasamaM kareMti, duvAlasamaM kareMti aTThamaM kareMti dasamaM kareMti chaTuM kareMti, aTThamaM kareMti cautthaM kareMti, chaTuM kareMti cautthaM kareMti, karettA savvattha savvakAmaguNieNaM pAreMti / evaM khalu esA khuDDAgasIhanikkIliyassa tavokammassa paDhamA parivADI chahiM mAsehiM sattahi ya ahorattehiM ahAsuttaM jAva ArAhiyA bhavai tayANaMtaraM doccAe parivADIe cautthaM kareMti navaraM vigaivajjai pAreMti, evaM taccA vi parivADI navaraM pAraNae alevADaM pAreMti evaM cautthA vi parivADI navaraMpAraNae AMbileNaM pAreMti / tae NaM te mahabbalapAmokkhA satta aNagArA khuDDAgaM sIha nikkIliyaM tavokammaM dohiM saMvaccharehiM aTThavIsAe ahorattehiM ahAsuttaM jAva ANAe ArAhettA jeNeva there bhagavaMte teNeva uvAgacchaMta uvAgacchittA there bhagavaMte vaMdaMti namaMsaMti vaMdittA namaMsittA evaM vayAsI- icchAmo NaM bhaMte! mahAlayaM sIhanikkIliyaM taheva jahA khuDDAgaM navaraM cottIsaimAo niyattai egAe parivADIe kAlo egeNaM saMvacchareNaM chahiM mAsehiM aTThArasahi ya ahorattehiM samappei savvaMpi mahAlayaM sIhanikkIliyaM chahiM vAsehiM dohiM mAsehiM bArasahiM ya ahorattehiM samappe | tae NaM te mahabbalapAmokkhA satta aNagArA mahAlayaM sIhanikkIliyaM ahAsutaM jAva ArAhittA jeNeva there bhagavaMte teNeva uvAgacchaMti uvAgacchittA there bhagavaMte vaMdaMti namaMsaMti vaMdittA namaMsittA bahUNi cauttha jAva viharati / tae NaM te mahabablapAmokkhA satta aNagArA teNaM urAleNaM tavokammeNaM sukkA bhukkhA0 jahA khaMdao navaraM there ApucchittA cArupavvayaM duruhaMti jAva domAsiyAe saMlehaNAe savIsaM bhattasayaM aNasaNAe cheettA caturAsIiM vAsasayasahassAiM sAmaNNapariyAgaM pAuNittA culasIiM puvvasayasahassAiM savvAuyaM pAlaittA jayaMte vimANe devattAe uvavaNNA / [81] tattha NaM atthegaiyANaM devANaM battIsaM sAgarovamAI ThiI pannattA, tattha NaM mahabbalavajjANaM chaNhaM devANaM desUNAI battIsaM sAgarovamAiM ThiI mahabbalassa devassa ya paDipuNNAiM battIsaM sAgarovamAiM ThiI, [dIparatnasAgara saMzodhitaH ] [61] [6-nAyAdhammakahAo] Page #63 -------------------------------------------------------------------------- ________________ tae NaM te mahabbalavajjA chappi devA jayaMtAo devalogAo AukkhaeNaM bhavakkhaeNa ThitikkhaeNaM aNaMtaraM cayaM caittA iheva jaMbuddIve dIve bhArahe vAse visuddhapiimAivaMses rAyaklesa patteyaMpatteyaM kumArattAe paccAyAyA taM jahA- paDibuddhI ikkhAgarAyA caMdacchAe aMgarAyA saMkhe kAsirAyA ruppI kuNAlAhivaI adINasattUM karAyA jiyasattu paMcalAhivaI / tae NaM se mahabbale deve tehiM nANehiM samagge uccATThANagaesu gahesuM somAsu disAsu vitimirAsu visuddhAsu jaiesu sauNesu payAhiNANukUlaMsi bhUmisappaMsi mAruyaMsi pavAyaMsi nipphaNNa-sassameiNIyaMsi kAlaMsi pamuipakkIliesu jaNavaesu addharattakAlasamayaMsi assiNInakkhatteNaM jogamuvAgaeNaM je se hemaMtANaM cautthe mAse aTThame pakkhe tassa NaM phagguNasuddhassa cautthIpakkheNaM jayaMtAo vimANAo syakkhaMdho-1, ajjhayaNaM-8 battIsaM sAgarovamaviiyAo aNaMtaraM cayaM caittA iheva jaMbuddIve dIve bhArahe vAse mihilAe rAyahANIe kaMbhassa raNNo pabhAvatIe devIe kRcchiMsi AhAravakkaMtIe bhavakkaMtIe sarIvakkaMtIe gabbhattAe vakkaMte, taM rayaNiM ca NaM coddasa mahAmiNA vaNNao, bhattAra-kahaNaM, sumiNapADhagapacchA jAva viharai / tae NaM tIse pabhAvaIe devIe tiNhaM mAsANaM bahupaDipunnANaM imeyArUve Dohale pAubbhUedhaNNAo NaM tAo ammayAo jAo NaM jala-thalaya-bhAsarappabhUeNaM dasaddhavaNNeNaM malleNaM atthyapaccatthyaMsi sayaNijjasi saNNisaNNAo nivvaNNAo ya viharaMti egaM ca mahaM siridAmagaMDaM pADalamalliyacaMpaga-asoga-punnAga-nAga-maruyaga-damaNaga-aNojjakojjaya-paraM paramasuhaphAsaM darisaNijjaM mahayA gaMdhaddhaNiM muyaMtaM agghAyamANIo DohalaM viNeti tae NaM tIse pabhAvaIe imaM eyArUvaM DohalaM pAubbhUyaM pAsittA ahasaNNihiyA vANamaMtarA devA khippAmeva jala-thalaya-[bhAsarappabhUyaM dasaddhavaNNaM] mallaM kuMbhaggaso ya bhAraggaso ya kuMbhassa raNNo bhavaNaMsi sAharaMti, egaM ca NaM mahaM siridAmagaMDaM jAva gaMdhaddhaNiM muyaMtaM uvaNeti tae NaM sA pabhAvaI devI jala-thalaya-jAva malleNaM dohalaM viNei, tae NaM sA pabhAvaI devI pasatthadohalA jAva viharai / tae NaM sA pabhAvaI devI navaNhaM mAsANaM bahupaDipuNNANaM aTThamANa ya rAiMdiyANaM vIikkaMtANaM je se hemaMtANaM paDhame mAse docce pakkhe maggasirasuddhe tassa NaM ekkArasIe puvvarattAvarattakAlasamayaMsi assiNInakkhatteNaM jogamuvAgaeNaM uccaTThANagaesu gahesu jAva pamuiya-pakkIliesu jaNavaesu AroyaroyaM egaNavIsaimaM titthayaraM payAyA / [82] teNaM kAleNaM teNaM samaeNaM ahelogavatthavvAo aTTha disAkumArI mahayariyAo jahA jaMbuddIvapannattIe jammaNussavaM navaraM- mihilAe kuMbhassa pabhAvaIe abhilAo saMjoeyavvo jAva naMdIsaravaradIve mahimA tayA NaM kuMbhae rAyA bahuhiM bhavaNavai-jAva vemANiehiM devehiM titthayara-jammaNAbhiseyamahiyAe kayAe, jAva jAyakammaM jAva nAmakaraNaM-jamhA NaM amhaM imIse dAriyAe mAUe mallasayaNijjaMsi Dohale viNIe taM hou NaM amha dAriyA nAmeNaM mallI, jahA mahAbale nAma jAva parivaDhiyA / [83] sA vaDDhaI bhagavaI diyaloyacyA aNovamasirIyA / dAsI dAsa parivuDA parikiNNA pIDhamaddehiM / / [84] asiyasirayA sunayaNA biMboTThI dhavaladaMtapaMtIyA / varakamala komalaMgI phullappala gaMdha nIsAsA / / [dIparatnasAgara saMzodhitaH] [62] [6-nAyAdhammakahAo] Page #64 -------------------------------------------------------------------------- ________________ [85] tae NaM sA mallI videharAyavarakannA ummakkabAlabhAvA jAva rUveNa ya jovvaNeNa ya lAvaNNeNa ya aIva-aIva ukkiTThA ukkiTThasarIrA jAyA yAvi hotthA, tae NaM sA mallI desUNavAsayajAyA te chappi ya rAyANa viuleNaM ohiyA AbhoemANI-AbhoemANI viharai taM jahA- paDibuddhiM jAva jiyasattuM paMcAlAhivai / tae NaM sA mallI koDubiyapurise saddAvei0 tubbhe NaM devANuppiyA asogavaNiyAe egaM mahaM mohaNaghare kareha aNegakhaMbhasayasaNNividvaM, tassa NaM mohaNagharassa bahamajjhadesabhae jAlagharayaM kareha tassa NaM jAlagharayassa bahamajjhadesabhAe maNipeDhiyaM kareha jAva paccappiNaMti / tae NaM sA mallI maNipeDhiyAe uvariM appaNo sarisiyaM sarittayaM sarivvayaM sarisa-lAvaNNarUva-jovvaNa-gaNovaveyaM kaNagAmaiM matthayacchiDDaM paumappala-pihANaM paDimaM karei karettA jaM viulaM asaNasyakkhaMdho-1, ajjhayaNaM-8 pANa-khAima-sAimaM AhArei tao maNaNNAo asaNa-pANa-khAima-sAimAo kallAkallaM egamegaM piMDaM gahAya tIse kaNagAmaIe matthayachiDDAe jAva paDimAe matthayaMsi pakkhimANI-pakkhivamANI viharai / tae NaM tIse kaNagAmaIe matthayachir3aDAe paDimAe egamegaMsi piMDe pakkhippamANepakkhippamANe tao gaMdhe pAubbhavei, se jahANanAmae-ahimaDe i vA jAva etto aNidvatarAe ceva jAva amaNAmatarAe ceva / [86] teNaM kAleNaM teNaM samaeNaM kosalA nAmaM jaNavae, tattha NaM sAgee nAmaM nayare tassa NaM uttarapuratthime disIbhAe ettha NaM mahege nAgagharae hotthA-divve sacce saccovAe saNNihiya-pADihere tattha NaM sAgee nayare paDibuddhI nAmaM ikkhAgarayA parivasai-paumAvaI devI subuddhI amacce sAma-daMDa-bhayauvappayANa-nIti-supautta-naya-vihaNNU viharaI] / tae NaM paumAvaIe devIe aNNayA kayAi nAgajaNNae yAvi hotthA tae NaM sA paumAvaI devI nAgajaNNamavaTThiyaM jANittA jeNeva paDibuddhi rAyA karalapariggahiyaM0 evaM vayAsI- evaM khalu sAmI! mama kallaM nAgajaNNae yAvi bhavissai taM icchAmi NaM sAmI! tubbhehiM abbhaNuNNayA samANI nAgajaNNayaM gamittae, tubbhe vi NaM sAmI! mama nAgajaNNayaMsi samosaraha, tae NaM paDibuddhI paumAvaIe eyamadvaM paDisuNei / ___ tae NaM paramAvaI paDibuddhiNA raNNA abbhaNuNNAyA samANI haTTatuTThA koDubiya-purise saddAvei saddAvettA evaM vayAsI- evaM khala devANappiyA! mama kallaM nAgajaNNae bhavissai taM tabbhe mAlAgAre saddAveha saddAvettA evaM vadaha-evaM khala paumAvaIe devIe kallaM nAgajaNNae bhavissai taM tabbhe NaM devANappiyA! jalathalaya0 dasaddhavaNNaM mallaM nAgagharayaMsi sAharaha egaM ca NaM mahaM siridAmagaMDaM uvaNeha / / tae NaM jala-thalaya0 dasaddhavaNNeNaM malleNaM nANAviha-bhatti viraiyaM haMsa-miya-mayUra-koMcasArasa-cakkavAya-mayaNasAla-koila-kalovaveyaM IhAmiya-jAva bhatticittaM mahagdhaM maharihaM viulaM pupphamaMDavaM viraeha, tassa NaM bahumajjhadesabhAe egaM mahaM siridAmagaMDaM jAva gaMdhaddhaNiM mayaMtaM ulloyaMsi olaMbeha, paumAvaI deviM paDivAlemANA ciTThai, tae NaM te koDubiyA jAva paumAvatiM deviM paDivAlemANA citi / tae NaM sA paThamAvaI devI kallaM0 jAva koiMbiya parise saddAvettA evaM vayAsI- khippAmeva bho devANappiyA! sAgeyaM nayaraM sabbhitarabAhiriyaM Asiya-sammajjiovalittaM jAva paccapiNaMti, tae NaM sA paumAvaI devI doccaMpi koDuMbiya-purise saddAvettA evaM vayAsI-khippAmeva lahukaraNajuttaM jAva dhammiyaM jANappavaraM uvaTThaveha, te vi taheva uvaTThati / [dIparatnasAgara saMzodhitaH] [63] [6-nAyAdhammakahAo] Page #65 -------------------------------------------------------------------------- ________________ tae NaM sA paumAvaI devI aMto aMteuraMsi bahAyA jAva dhammiyaM jANaM duruDhA, tae NaM sA paumAvaI devI niyaga-pariyAla-saMparivaDA sAgeyaM nayaraM majjhamajjheNaM nijjAi jeNeva pokkharaNI teNeva uvAgacchada uvAgacchittA pokkharaNiM ogAhati ogAhittA jalamajjaNaM karei jAva paramasuibhUyA ullapaDasADayA jAiM tattha uppalAiM jAva tAI geNhai, jeNeva nAgagharae teNeva pahArettha gamaNAe, tae NaM paumAvaIe devIe dAsaceDIo bahUo pupphapaDalaga-hatthagayAo dhUvakaDacchuya-hatthagayAo piTThao samaNugacchaMti / tae NaM paumAvaI devI savviDDhIe jeNeva nAgagharae teNeva uvAgacchai uvAgacchittA nAgagharaM anappavisai lomahatthagaM parAmasai jAva dhUvaM Dahai paDibuddhiM paDivAlemANI-paDivAlemANI ciTThai / tae NaM se paDibuddhi bahAe hatthikhaMdhavaragae sakoreMTa jAva seyavaracAmarAhiM vIijjamANe hayasyakkhaMdho-1, ajjhayaNaM-8 gaya-raha-pavarajohakaliyAe0 mahayA bhaDacaDagara-raha-pahakara-viMdaparivikkhatte sAgeyaM nagaraM majjhaMmajjheNaM niggacchai niggacchittA jeNeva nAgagharae teNeva uvAgacchai uvAgacchittA hatthikhaMdhAo paccoruhai paccoruhittA Aloe paNAmaM karei karettA pupphamaMDavaM anuppavisai anuppavisittA pAsai taM egaM mahaM siridAmagaMDaM / tae NaM paDibuddhI taM siridAmagaMDaM suciraM kAlaM nirikkhar3a taMsi siridAmagaMDaMsi jAyavimhae subuddhiM amaccaM evaM vayAsI-tumaM devANuppiyA mama docceNaM bahUNi gAmAgara jAva saNNivesAI AhiDaMsi bahaNaM ya rAIsara jAva satthavAhapabhiINaM gihAI anappavisasi taM atthi NaM tume kahiMci erisae siridAmagaMDe didvapavve jArisae NaM ime paumAvaIe devIe siridAmagaMDe? tae NaM subuddhI paDibuddhiM rAyaM evaM vayAsI- evaM khala sAmI ahaM aNNayA kayAi tabbhaM docceNaM mihilaM rAyahANiM gae tattha NaM mae kaMbhayassa raNNo dhUyAe pabhAvaIe devIe attayAe mallIe saMvaccharapaDilehaNagaMsi divve siridAmagaMDe diTThapavve tassa NaM siridAmagaMDassa ime paumAvaIe devIe sirIdAmagaMDe sayasahassa-imaMpi kalaM na agghai, tae NaM paDibuddhI sabuddhiM amaccaM evaM vayAsI- kerisiyA NaM devANappiyA! mallI videharAyavarakannA jassa NaM saMvacchara-paDilehaNayaMsi siridAmagaMDassa paumAvaIe devIe siridAmagaMDe sayasahassaimaMpi kAlaM na agghai tae NaM subuddhI paDibuddhiM ikkhAgarAyaM evaM vayAsI-evaM khalu sAmI mallI videharAyavarakannA supaiTThiyakummuNNaya-cArucaraNA jAva paDirUvA / tae NaM paDibuddho subuddhissa amaccassa aMtie eyamahU~ soccA nisamma siridAmagaMDaMjaNiyahAse dUyaM saddAvei saddAvettA evaM vayAsI- gacchAhi NaM tamaM devANappiyA! mihilaM rAyahANiM tattha NaM kaMbhagassa raNNo dhUyaM pabhAvaIe attayaM malliM videharAyavarakannaM mama bhAriyattAe varehi jai vi ya NaM sA sayaM rajjasuMkA, tae NaM se dUe paDibuddhiNA raNNA evaM vutte samANe hadvatuDhe paDisuNei paDisuNettA jeNeva sae gihe jeNeva cAugghaMTe Asarahe teNeva uvAgacchada uvAgacchittA cAugdhaM AsarahaM paDikappAvei paDikappAvettA durUDhe haya-gaya-jAva mahayA bhaDa-vaDagareNaM sAeyAo niggacchada niggacchittA jeNeva videhajaNavae jeNeva mihilA rAyahANI teNeva pahArettha gamaNAe / 87] teNaM kAleNaM temaM samaeNaM aMganAmaM jaNavae hotthA, tattha NaM caMpA nAmaM nayarI hotthA, tatthaM NaM caMpAe nayarIe caMdacchAe aMgarAyA hotthA, tatthaM NaM caMpAe nayarIe arahaNNagapAmokkhA bahave [dIparatnasAgara saMzodhitaH] [64] [6-nAyAdhammakahAo] Page #66 -------------------------------------------------------------------------- ________________ saMjattA-nAvAvANiyagA parivasaMti- aDDhA jAva bahujaNassa aparibhUyA, tae NaM se arahaNNage samaNovAsa yAvi hotthA-ahigayajIvAjIve vaNNao / tae NaM tesiM arahaNNagapAmokkhANaM saMjattA - nAvAvANiyagANaM aNNayA kayAi egayao sahiyANaM imeyArUve mihokahA samullAve samuppajjittA seyaM khalu amhaM gaNimaM ca dharimaM ca mejjaM ca pAricchejjaM ca bhaMDagaM gahAya lavaNasamudde poyavahaNeNaM ogAhittae tti kaTTu aNNamaNNassa eyamaTThe paDisurNeti paDisuNettA gaNimaM ca dharimaM ca mejjaM ca pAricchejjaM ca bhaMDagaM gaNhaMtiM geNhittA sagaDIsAgaDayaM sajjeMti sajjettA gaNimassa dharimassa mejjassa pAricchejjassa ya bhaMDagassa sagaDIsAgaDIyaM bharreti bharettA sohaNaMsi tihi-karaNa-nakkhatta-muhuttaMsi viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti uvakkhaDAvettA mitta- nAi0 bhoyaNavelAe bhuMjAveMti jAva ApucchaMti ApucchittA sagaDIsAgaDiyaM joyaMti suyakkhaMdho-1, ajjhayaNaM-8 joitA caMpAe naya majjhaMmajjheNaM niggacchaMti niggacchittA jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchaMti uvAgacchittA sagaDIsAgaDiyaM moyaMti, poyavahaNaM sajjeMti sajjettA gaNimassa ya jAva cauvihassa bhaMDagassa poyavahaNaM bhareMti, taMdulANa ya samiyassa ya telassa ya ghayassa ya gulassa ya gorasassa ya cauvvihassa udagassa ya bhAyaNANa ya osahANa ya bhesajjANa ya taNassa ya kaTThassa ya AvaraNANa ya paharaNANa ya aNNesiM ca bahUNaM poyavahaNapAuggANaM davvANaM poyavahaNaMbhareMti, sohaNaMsi tihi-karaNa - nakkhatta-muhuttaMsi viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti uvakkhaDAvettA mitta-nAi - niyaga-sayaNa-saMbaMdhi-pariyaNaM bhoyaNavelAe bhuMjAveMta bhuMjAvettA mitta- jAva pariyaNaM ApucchaMti jeNeva poyaTThANe teNeva uvAgacchaMti / tae NaM tesiM arahaNNaga jAva vANiyagANaM pariyaNo jAva tAhiM iTThAhiM vaggUhiM abhinaMdaMtA ya abhisaMthuNamANA ya evaM vayAsI- ajja tAya bhAya mAula bhAiNejja bhagavayA samuddeNaM anabhikkhijjamANAanabhikkhijjamANA ciraM jIvaha bhaddaM ca bhe puNaravi laddhaTThe kayajje aNahasamagge niyagaM gharaM havvamAga pAsAmo tti kaTTu tAhiM somAhiM niddAhiM dIhAhiM sappivAsahiM pappuyAhiM diTThIhiM nirikkhamANA muhuttamettaM saMciTTheti tao samANaiesa pupphabalikammesu dinnesu sarasa-ratta - caMdaNa - daddara - paMcagulitalesu anuki dhUvaMsi pUiesu samu-ddavAesa saMsAriyAsu balayAsu Usiesa sisu jhayaggesu paDDappavAiesa tUresu jaie savvasauNesu gahiesu rAyavarasAsaNesu mahayA ukkiTTha-sIhanAya-jAva raveNaM pakkhubhiya- mahAsamudda-ravabhUyaM piva meiNiM karemANA egidisiM vANiyagA nAvAe durUDhA tao pussamANavo vakkamudAhu-haM bho! savvesimeva bhe atthasiddhI uvaTThiyAiM kallANAI paDigahayAiM savvapAvAiM jutto pUso vijao muhutto ayaM desakAlo, tAo pussamANaveNaM vakkamudAhie haTThatuTThA kaNNadhAra - kucchidhAra gabbhijja-saMjattA nAvAvANiyagA vAvA-risuM taM nAvaM punnucchaMgaM punnamuhiM baMdhaNehiMto muMcati / tae NaM sA nAvA vimukkabaMdhaNA pavaNabala-samAhayA UsiyasiyA vitatapakkhA iva garulajuvaI gaMgAsalilatikkha-soyavegehiM saMkhubbhamANI-saMkhubbhamANI ummI-taraMga - mAlAsahassAiM samaicchamANIsamaicchamANI kaivaehiM ahorattehiM lavaNasamudde aNegAI joyaNasayAI ogADhA, tae NaM tesiM arahaNNagapAmokkhANaM saMjuttA-nAvANiyagANaM lavaNasamudde agAI joyaNasayAiM ogADhANaM samANANaM bahUiM uppAiyasayAI pAubbhUyAiM taM jahA akAle gajjhie akAle vijjue akAle thaNiyasadde abbhikkhaNaM-abbhikkhaNaM AgAse devayAo naccaMti, egaM ca NaM mahaM tAlapisAyaM pAsaMti[dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] [65] Page #67 -------------------------------------------------------------------------- ________________ tAlajaMghaM divaM gayAhiM bAhAhiM masimasaga-mahisakAlagaM bhariya-mehavaNNaM laMboTuM niggayadaMtaM nillAliyajamala jayalajIhaM AUsiyavayaNagaMDadesaM cINacipiTanAsiyaM vigayabhaggabhaggabhamayaM khajjoyagadittacakkhurAgaM uttAsaNagaM visAlavacchaM visAlakacchiM palaMbakacchiM pahasiyapayaliyapayaDiyagattaM paNaccamANaM apphoDataM abhivayaMtaM abhigajjaMtaM bahuso bahuso aTTahAse viNimmuyaMtaM nAluppalagavalaguliya ayasikusumappagAsaM khuradhAraM asiM gahAya abhimuhamAvayamANaM pAsaMti / / tate NaM te arahaNNagavajjA saMjuttAnAvA vANiyagA egaM ca NaM mahaM tAlapisAyaM pAsaMti, pAsaMti tAlajaMghaM divaM gayAhiM bAhAhiM phaTTasiraM bhamara nigara varamAsarAsi-mahisakAlagaM bhariyamehavannaM suppaNahaM phAlasarisajIhaM laMboTuM dhavalavaTTa-asiliTThatikkhathira-pINa-kuDila-dADhovagUDhavayaNaMvikosiyadhArasijuyala-samasa-risa-taNuya-caMcala-galatarasalola-cavala-phuruphurata-nillAliyagga jIhaM avayatthiya-mahallavigaya-bIbhaccha- lAlapagalaMta-rattatAluyaM hiMgaluya-sagabbha-kaMdarabilaM va aMjaNagirissa aggijjAluggilaMtasyakkhaMdho-1, ajjhayaNaM-8 vayaNaM AUsiya-akkhacammau-iTThagaMDadesaM cINa-cimiDha-vaMka-bhagganAsaM rosAgaya-dhamadhameMta-mAruya-nihara-kharapharusajhusiraM obhugga-nAsiyapuDaM dhADubbhaDaraiya-bhIsaNamuhaM uddhamuhakaNNasakkuliya-mahaMtavigaya-lomasaMkhA-laga laMbaMta-caliyakaNNaM piMgala-dippaMtaloyaNaM miuDi-taDiyaniDAlaM narasiramAla-pariNaddhaciMdhaM vicittagoNasasubaddhaparikaraM avaholaMta-phupphuyAyaMta-sappa-vicchuya-godhuMdura-naula-saraDa-viraiya-vicitta-veyacchamaliyAgaM bhogakUra-kaNhasappa-dhamadhameMta-laMbaMtakaNNapUraM majjAra-siyAlalaiyakhaMdhaM ditta-ghughuyaMta-dhUya-kaya-kuMtalarasiraM ghaMTAraveNaM bhIma-bhayaMkaraM- kAyara-jaNahiyayaphoDaNaM dittaM aTTahAsaM viNiMmmuyaMtaM vasAruhira-pUya-maMsa-malamaliNa-poccaDataNuM uttAsaNayaM visAlavacchaM pecchaMttA bhinnanakhamuha-nayaNakaNNaM varavaggha-citta-kattIniyaMsaNaM sarasa-ruhira gayacamma vitata Usaviya bAhajuyalaM tAhi ya khara pharusa asiNiddha aNiTTha-asubhaappiya-akaMta-vaggahi ya tajjayaMtaM pAsaMti taM tAlapisAyarUvaM ejjamANaM pAsaMti pAsittA bhIyA saMjAyabhayA annamaNassa kAyaM samaraMgemANA-samaturaMgemANA bahaNaM iMdANaM ya khaMdANaM ya rUddANaM ya sivANa ya vesamaNANaM ya nAgANa ya bhUyANa ya jakkhANa ya ajja-koTTakiriyANa ya bahaNi uvAiyasayANi ovAtiyamANA ovAtiyamANA ciTuMti / tae NaM se arahannae samaNovAsae taM divvaM pisAyarUvaM ejjamANaM pAsai pAsittA abhIe atatthe acalie asaMbhaMte aNAule anavvigge abhiNNamaharAganayaNavaNNe adINa-vimaNa-mANase poyavahaNassa egadesaMsi vattheNaM bhUmi pamajjai pamajjittA ThANaM ThAi ThAittA karayala0 evaM vayAsInamotthu NaM arahaMtANaM jAva saMpattANaM, jai NaM haM etto uvasaggAo maMcAmi to me kappar3a pArittae aha NaM etto uvasaggAo na muMcAmi to me tahA paccakkhAeyavve tti kaTTa sAgAraM bhatta paccakkhAi / tae NaM se pisAyarUve jeNeva arahaNNage samaNovAsae teNeva uvAgacchada uvAgacchittA arahaNNagaM evaM vayAsI- haM haMbho! arahaNNagA apatthiyapatthayA jAva parivajjiyA no khalu kappar3a tava sIlavvaya-guNa-veramaNa-paccakkhANa-posahovavAsAiM cAlittae vA khobhittae vA khaMDittae vA bhaMjittae vA ujjhittae vA pariccaittae vA taM jar3a NaM tuma sIla-vvayaM-jAva na pariccayasi to te ahaM eyaM poyavahaNaM dohiM aMguliyAhiM geNhAmi geNhittA sattaTThalatalappamANettAI uDDhe vehAsaM uvvihAmi aMto jalaMsi niccholemi jeNaM tamaM aTTa-dahaTTa-vasaTTe asamAhipatte akAle ceva jIviyAo vavarovijjasi / [dIparatnasAgara saMzodhitaH] [66] [6-nAyAdhammakahAo] Page #68 -------------------------------------------------------------------------- ________________ tae NaM se arahaNNage samaNovAsae taM deva maNasA ceva evaM vayAsI-ahaM NaM devANappiyA arahaNNae nAmaM samaNovAsae ahigayajIvAjIve no khalu ahaM sakke keNai deveNa vA jAva niggaMthAo pAvayaNAo cAlittae bhattae vA vipariNAmittae vA tumaM NaM jA saddhA taM karehi tti kaTTa abhIe jAva abhinnamaharAganayaNavaNNe adINa-vimaNa-mANase niccale nipphaMde tusiNIe dhammajjhANovagae viharai / tae NaM se divve pisAyarUve arahaNNagaM samaNovAsagaM doccaMpi taccapi evaM vayAsI-haM bho arahaNNagA!0 jAva adInavimaNa mANase niccale nippaMde tusINIe dhammajjhANovagae viharai / tae NaM se divve pisAyarUve arahaNNagaM dhammajjhANovagayaM pAsai pAsittA baliyatarAgaM Asuratte taM poyavahaNaM dohiM aMguliyAhiM geNhai geNhittA sattadvatalAI jAva arahaNNagaM evaM vayAsI- haM bho arahaNNagA! apatthiyapatthayA no khala kappati tava sIlavvaya taheva jAva dhammajjhANovagae viharati / tae NaM se pisAyarUve arahaNNagaM jAhe no saMcAei niggaMthAo pAvayaNAo cAlittae vA jAva tAhe uvasaMte jAva niviNNe taM poyavahaNaM saNiyaM-saNiyaM uvariM jalassa Thavei ThavettA taM divvaM pisAyarUvaM suyakkhaMdho-1, ajjhayaNaM-8 paDisAharei paDisAharettA divvaM devarUvaM viuvvai viuvvittA aMtalikkha paDivanne sakhikhiNIyAiM jAva parihie arahaNNagaM samaNovAsagaM evaM vayAsI-haM bho arahaNNagA samaNovAsayA dhannosi NaM tumaM devANuppiyA! jAva jIviyaphale jassa NaM tava niggaMthe pAvayaNe imeyArUvA paDivattI laddhA pattA abhisamaNNAgayA / evaM khalu devANuppiyA sakke deviMde devarAyA sohamme kappe sohammavaDiMsae vimANe sabhAe suhammAe bahUNaM devANaM majjhagae mahayA-mahayA saddeNaM evaM Aikkhar3a evaM bhAsei evaM pannavei evaM parUveievaM khalu devA jaMbuddIve dIve bhArahe vAse caMpAe nayarIe arahaNNae samaNovAsae abhigayajIvAjIve no khalu sakke keNai deveNa vA dANaveNa vA jAva niggaMthAo pAvayaNAo cAlittae vA khobhittae vA jAva vipariNA-mittae vA / tae NaM ahaM devANappiyA! sakkassa deviMdassa devaraNNo no eyamadvaM saddahAmi pattiyAmi roemi te NaM mama imeyArUve ajjhatthie jAva samappajittha gacchAmi NaM ahaM arahaNNagassa aMtiyaM pAubbhavAmi jANAmi tAva ahaM arahaNNagaM-kiM piyadhamme no piyadhamme? daDhadhamme no daDhadhamme? sIla-vvayagaNe kiM cAlei jAva no pariccayai tti kaTTa, evaM saMpehemi saMpehettA ohiM pauMjAmi pauMjittA devANappiyaM! ohiNA Abhoemi AbhoettA uttarapatthimaM disIbhAgaM avakkamAmi uttaraveuvviyaM rUvaM viuvvittA tAe ukkiTThAe devagaIe jeNeva lavaNasamadde jeNeva devANappie teNeva uvAgacchAmi uvAgacchittA devANapiyassa uvasaggaM karemi, no ceva NaM devANappiyA bhIe vA jAva taM jaM NaM sakke deviMde devarAyA evaM vayai sacce NaM esamaDhe taM diDhe NaM devANuppiyassa iDDhI juI jase jAva parakkame laddhe patte abhisamaNNAgae, taM khAmemi NaM devANuppiyA! khamesu NaM devANuppiyA! nAibhujjo (2) evaM karaNayAe tti kaTTa paMjaliuDe pAyavaDie eyamaTuM viNaeNaM bhajjo-bhujjo khAmei arahaNNagassa ya duve phuDalajye dalayai dalaittA jAmeva disiM pAubbhUe tAmeva disi paDigae / [88] tae NaM se arahaNNae niruvasaggamiti kaTTa paDimaM pArei, tae NaM te arahannagapAmokkhA jAva vANiyagA dakkhiNANakUleNaM vAeNaM jeNeva gaMbhIrae poyaTThANe teNeva uvAgacchati uvAgacchittA poyaM laMbeMti laMbettA sagaDi-sAgaDaM sajjeMti taM gaNimaM dharimaM mejjaM paricchejjaM ca [dIparatnasAgara saMzodhitaH] [67] [6-nAyAdhammakahAo] Page #69 -------------------------------------------------------------------------- ________________ sagaDisAgaDaM saMkAmeMti saMkAmettA sagaDi-sAgaDaM joviMti jovittA jeNeva mihilA teNeva uvAgacchaMti uvAgacchittA mihilAe rAyahANIe bahiyA aggujjANaMsi sagaDi - sAgaDaM moeMti moeMttA mahatthaM mahagghaM maharihaM viulaM rAyarihaM pAhuDaM divvaM kuMDalajulaM ca geNhaMti geNhittA mihilAe rAyahANIe anuppavisaMti anuppavisittA jeNeva kuMbhae rAyA teNeva uvAgacchaMti uvAgacchittA karayala0 taM mahatthaM0 divvaM kuMDalajuyalaM ca varNeti / tae NaM kuMbhae rAyA tesiM saMjattagANaM jAva paDicchai paDicchittA malliM videhavararAyakannaM saddAvei saddAvettA taM divvaM kuMDalajuyalaM mallIe videha rAyakannagAe piNaddhei piNaddhettA paDivisajjei / tae NaM se kuMbhae rAyA te arahannagapAmokkhe jAva vANiyage vipuleNaM asana vattha-gaMdhaussukkaM viyarai viyarittA rAyamaggamogADhe ya AvAse viyarai viyarittA paDivisajjei / tae NaM arahaNNaga saMjattagA jeNeva rAyamaggamogADhe AvAse teNeva uvAgacchati uvAgacchittA bhaMDavavaharaNaM kareMti paDibhaMDe geNhaMti geNhittA sagaDI - sAgaDaM bhareMti bharettA jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchaMti uvAgacchittA poyavahaNaM sajjeMti sajjettA bhaMDa saMkAmeMti saMkAmettA dakkhiNANukUleNaM vAeNaM jeNeva caMpAe poyaTThANe teNeva uvAgaccheti uvAgacchittA poyaM laMbeMti laMbettA sagaDI-sAgaDaM sajjeti sajjettA suyakkhaMdho-1, ajjhayaNaM-8 taM gaNimaM dharimaM mejjaM paricchejjaM ca sagaDI-sAgaDaM saMkAmeMti saMkAmettA jAva pAhuDaM divvaM ca kuMDalajuyalaM geNhaMti geNhittA jeNeva caMdacchAe aMgarAyA teNeva uvA0 taM mahatthaM jAva uvarNeti / tae NaM caMdacchAe aMgarAyA taM mahatthaM pAhuDaM divvaM ca kuMDalajuyalaM paDicchai paDicchittA te arahannagapAmokkhe evaM vayAsI- tubbhe NaM devANuppiyA! bahUNi gAmAgAra jAva saNNivesAI AhiMDaha lavaNasamuddaM ca abhikkhaNaM abhikkhaNaM poyavahaNehiM ogAheha taM atthiyAiM bhe kei kahiMci accherae diTThapuvve? taNaM te arahannagapAmokkhA caMdacchAyaM aMgarAyaM evaM vayAsI evaM khalu sAmI! amhe iheva caMpAe nayarIe arahannagapAmokkhA bahave saMjattagA-nAvAvANiyagA parivasAmo tae NaM amhe annayA kayAi gaNimaM ca dharimaM ca mejjaM ca paricchejjaM ca geNhAmo taheva ahINaM airittaM jAva kuMbhagassa raNNo uvaNemo, tate NaM se kuMbhae mallIe videharAyavarakannAe taM divvaM kuMDalajuyalaM piNaddhei piNaddhettA paDivisajjei, taM esa NaM sAmI ! amhehiM kuMbhagarAya bhavaNaMsi mallI videharAyavarakannA accherae diTThe taM na khalu aNNA kAvi tArasiyA devakannA vA jAva jArisiyA NaM mallI videharAyavarakannA tae NaM caMdacchAe arahaNNagapAmokkhe sakkArei sammANei sakkArettA sammANettA jAva paDivisajjei / tae NaM caMdacchAe vANiyaga-jaNiyahAse dUyaM saddAvei saddAvettA jAva jai vi ya NaM sA sayaM rajjasukA, tae NaM se dUe haTThatuTThe jAva pahArettha gamaNAe / [89] teNaM kAleNaM teNaM samaeNaM kuNAlA nAma jaNavae hotthA, tattha NaM sAvatthI nAmaM nayarI hotthA tattha NaM rUppI kuNAlAhivaI nAma rAyA hotthA, tassa NaM rUppissa ghUyA dhAriNIe devIe attayA subAhU nAma dAriyA hotthA-sukumAla pANipAyA ruveNa ya jovvaNeNa ya lAvaNNeNa ukkiTThA [dIparatnasAgara saMzodhitaH ] [68] [6-nAyAdhammakahAo ] Page #70 -------------------------------------------------------------------------- ________________ ukkiTThasarIrA jAyA yAvi hotthA tIse NaM subAhUe dAriyAe aNNayA cAummAsiya-majjaNae jAe yAvi hatthA tae NaM se rUppI kuNAlAhivaI subAhUe dAriyAe cAummAsiya-majjaNayaM uvaTThiyaM jANai jANittA koDuMbiyapurise saddAvei saddAvettA evaM vayAsI evaM khalu devANuppiyA subAhUe dAriyAe kallaM cAummAsiya-majjaNae bhavissai taM tubbhe NaM rAyamaggamogADhaMsi caukkaMsi jala-thalaya- dasaddhavaNNaM mallaM sAharaha jAva siridAmagaMDaM olayaMti / taNaM se rUppI kuNAlAhivaI suvaNNagAra-seNiM saddAvei sadyAvettA evaM vayAsI khippAmeva bho devANuppiyA! rAyamaggamogADhaMsi pupphamaMDavaMsi nANavihapaMcavaNNehiM taMdulehiM nagaraM Alihaha tassa bahumajjhadesabhAe paTTayaM raeha jAva paccappiNaMti / tae NaM se rUppI kuNAlAhivaI hatthikhaMdhavaragae cAuraMgiNIe seNAe mahayA bhaDa - [ caDagara-rahapahakara-viMdaparikkhitte] aMteura-pariyAla - saMparivuDe subAhuM dAriyaM purao kaTTu jeNeva rAyamagge jeNeva pupphamaMDave teNeva uvAgacchai uvAgacchittA hatthikhaMdhAo paccorUhar3a paccorUhittA pupphamaMDave anuppavisa anuppavisittA sIhAsaNavaragae puratthAmuhe saNNisaNe / tae NaM tAo aMteuriyAo subAhuM dAriyaM paTTayaMsi dururheti duruhettA seyApIyaehiM kalasehiM NhANeMti NhANettA savvAlaMkAravibhUsiyaM kareMti karettA piuNo pAyavaMdiyaM uvarNeti, tae NaM subAhU dAriyA suyakkhaMdho-1, ajjhayaNaM-8 jeNeva rUppI rAyA teNeva uvAgacchai uvAgacchittA pAyaggahaNaM karei / tae NaM se rUppI rAyA subAhU dAriyaM aMke nivesei nivesittA subAhUe dAriyAe ruveNa ya jovvaNeNa ya lAvaNNeNa ya jAva vimhae varisadharaM saddAvei sadyAvettA evaM vayAsI tumaM NaM devANuppiyA mama docceNaM bahUNi gAmagAra-nagara gihANi anuppavisasi taM atthi yAiM te kassai raNNA vA Isarassa vA kihiMci eyArisae majjaNa diTThapuvve jArisae NaM imIse subAhUe dAriyAe majjaNae ? tae NaM se varisaghare rUppiM rAyaM karayala pariggahiyaM0 evaM vayAsI evaM khalu sAmI ahaM aNNayA tubbhaM docceNaM mihilaM gae tattha NaM mae kuMbhagassa raNNo dhUyAe pabhAvaIe devIe attayA mallIe videharAyavarakannagAe majjaNae diTThe tassa NaM majjaNagassa ime subAhUe dAriyAe majjaNae sayasahassaimaMpi kalaM na agghei, tae NaM se rUppI rAyA varisadharassa aMtiyaM eyamaTThe soccA nisamma sesaM taheva majjaNagajaNiya- hAse dUyaM saddAvei sadyAvettA evaM vayAsI- jAva jeNeva mihilA nayarI teNeva pahArettha gamaNAe / [90] teNaM kAleNaM teNaM samaeNaM kAsI nAmaM jaNavae hotthA, tattha NaM vANArasI nAmaM nayarI hotthA, tattha NaM saMkhe nAmaM kAsIrAyA hotthA, tae NaM tIse mallIe videhavararAyakannAe aNNayA kayAI tassa divvassa kuMDalajuyalassa saMdhI visaMghaDie yAvi hotthA / taNaM se kuMbha rAyA suvaNNagAraseNiM saddAvei saddAvettA evaM vayAsI - tubbhe NaM devANuppiyA ! imassa divasa kuMDalajuyalassa saMdhiM saMghADeha, tae NaM sA suvaNNagAraseNI eyamahaM tahatti paDaNe paDisuNettA taM divvaM kuMDalajuyalaM geNhai geNhittA jeNeva suvaNNagAra- bhisiyAo teNeva uvAgacchai uvAgacchittA suvaNNagAra- bhisiyAsu nivesei nivesettA bahUhiM Aehi ya jAva pariNAmemANA icchaMti tassa divvassa kuMDalajuyalassa saMdhiM ghaDittae, no ceva NaM saMcAei ghaDittae / [dIparatnasAgara saMzodhitaH] [69] [6-nAyAdhammakahAo ] Page #71 -------------------------------------------------------------------------- ________________ tae NaM sA suvaNNagAraseNI jeNeva kuMbhae rAyA teNeva uvAgacchai uvAgacchittA karayala0 jAva vaddhAvettA evaM vayAsI evaM khalu sAmI ! ajja tumhe amhe saddAveha jAva saMdhiM saMdhADettA eyamANattiyaM paccappiNaha, tae NaM amhe taM divvaM kuMDalajuyalaM geNhAmo geNhittA jeNeva suvaNNage- bhisiyAo jAva no saMcAemo saMdhiM saMdhADettae, tae NaM amhe sAmI ! eyassa divvassa kuMDalajuyalassa aNNaM sarisayaM kuMDalajuyalaM ghaDemo / tae NaM se kuMbhae rAyA tIse suvaNNagAraseNIe aMtie eyamaTThe soccA nisamma AsurU ruTThe0 tivaliyaM bhiuDiM niDAle sAhaTTu evaM vayAsI- kesa NaM tubbhe kalAyANaM bhavaha? je NaM tubbhe imassa divvassa kuMDalajuyalassa no saMcAeha saMdhi saMdhADittae ? te suvaNNagAre nivvisa ANavei / taNaM te suvaNagArA kuMbhageNaM raNNA nivvisayA ANattA samANA jeNeva sAiM sAiM gihAI teNeva uvAgacchaMti uvAgacchittA sabhaMDamattovagaraNamAyAe mihilAe rAyahANIe majjhaMmajjheNaM nikkhamaMti nikkhamittA videhassa jaNavayassa majjhamajjheNaM0 jeNeva kAsI jaNavae jeNeva vANArasI nayarI teNeva uvAgacchaMti uvAgacchittA aggujjANaMsi sagaDI - sAgaDaM moeMti moettA mahatthaM jAva pAhuDaM gehaMti geNhittA vANArasIe nayarIe majjhaMmajjheNaM jeNeva saMkhe kAsIrAya teNeva uvAgacchaMti uvAgacchittA karayala0 jAva evaM vayAsI amhe NaM sAmI! mihilAo kuMbhaeNaM raNNA nivvisayA ANattA samANA ihaM havvamAgayA taM sukkhaMdho-1, ajjhayaNaM-8 icchAmo NaM sAmI tubbhaM bAhucchAyApariggahiyA nibbhayA niruvviggA suhaMsuheNaM parivasiuM, tae NaM saMkhe kAsIrAyA te suvaNNagAre evaM vayAsI- kiM NaM tubbhe devANuppiyA kuMbhaeNaM raNNA nivvisayA ANattA? taNaM te suvaNagArA saMkhaM kAsIrAyaM evaM vayAsI- evaM khalu sAmI! kuMbhagassa raNNo ghUyAe pabhAvaIe devIe attarAya mallIe kuMDalajuyalassa saMdhI visaMghaDie, tae NaM se kuMbhae rAyA suvaNNagArasejiM saddAvei jAva nivvisayA ANattA, taM eeNaM kAraNeNaM sAmI ! amhe kuMbhaeNaM raNNA nivvisayA ANattA / taNaM se saMkhe kAsIrAyA suvaNNagAre evaM vayAsI- kerisiyA NaM devANuppiyA kuMbhagassa raNNo ghUyA pabhAvaIdevIe attayA mallI videharAyavarakannA ? tae NaM te suvaNNagArA saMkhaM kAsIrAyaM evaM vayAsI- no khalu sAmI aNNA kAvi tArisiyA devakannA vA gaMdhavvakannA vA jAva jArisiyA NaM mallI videhavararAyakannA / taNaM se saMkhe kAsIrAyA kuMDala-jaNiya-hAse dUyaM saddAvei jAva teNeva pahArettha gamaNAe / [91] teNaM kAleNaM teNaM samaeNaM kuru nAmaM jaNavae hotthA, hatthiNAure nayare, adINasattU nAmaM rAyA hotthA jAva viharai, tattha NaM mihilAe tassa NaM kuMbhagassa raNNo putte pabhAvaIe devIe attae mallIe anumaggajAyae malladinne nAmaM kumAre jAva juvarAyA yAvi hotthA / tae NaM malladinne kumAre annayA kayAi koDuMbiyapurise saddAvei sadyAvettA evaM vayAsIgacchaha NaM tubbhe mama pamadavaNaMsi egaM mahaM cittasabhaM kareha- aNega-khaMbhasayasaNNiviTThe jAva paccappiNaMti, tae NaM se malladinne kumAre cittagara-seNiM saddAvei saddAvettA evaM vayAsI- tubbhe NaM devANuppiyA! cittasamaM hAva-bhAva-vilAsa-bibboyakaliehiM rUvehiM citteha cittettA eyamANattiyaM paccappiNaha / tae NaM sA cittagara-seNI eyamaTThe tahatti paDisuNei paDisuNettA jeNeva sayAi gihAI teva uvAgacchai uvAgacchittA tUliyAo vaNNae ya geNhai geNhittA jeNeva cittasabhA teNeva anuppavisai [dIparatnasAgara saMzodhitaH] [70] [6-nAyAdhammakahAo] Page #72 -------------------------------------------------------------------------- ________________ anappavisittA bhUmibhAge viracaMti viraciMttA bhUmi sajjei sajjettA citasabhaM hAva-bhAva-jAva citte payattA yAvi hotthA / tae NaM egassa cittagarassa imeyArUvA cittagara-laddhI-laddhA pattA abhisamaNNAgayA-jassa NaM dupayassa vA cauppayassa vA apayassa vA egadesamavi pAsai tassa NaM desANasAreNaM tayANarUvaM nivvattei, tae NaM se cittagare mallIe javaNiyaMtariyAe jAlaMtareNa pAyaMgaTuM pAsai, tae NaM tassa cittagarassa imeyArUve ajjhatthie jAva samappajjitthA- seyaM khalu mamaM mallIe videharAyavara-kannAe pAyaguTThANusAreNaM sarisagaM jAva guNovaveyaM rUvaM nivvattittae- evaM saMpehei saMpehettA bhUmibhAgaM sajjei sajjettA mallIe videharAyavarakannAe pAyaMguTThANusAreNaM sarisagaM jAva rUvaM nivvattei / tae NaM sA cittagara-seNI cittasabhaM hAva-bhAva jAva cittei cittettA jeNeva malladinne kumAre teNeva uvAgacchai uvAgacchittA eyamANattiyaM paccappiNai / / tae NaM se malladinne kumAre cittagara-seNiM sakkArei sammANei sakkArettA sammANettA vipulaM jIviyArihaM pIidANaM dalayai dalaittA paDivisajjei tae NaM se malladinne kumAre NhAe aMteurapariyAla-saMparivaDe ammadhAIe saddhiM jeNeva cittasabhA teNeva uvAgacchaDa uvAgacchittA cittasabhaM anuppavisai anuppavi-sittA hAva-bhAva-vilAsa-bibboyakaliyAI rUvAiM pAsamANe-pAsamANe jeNeva mallIe videharAya-varakanne tayANarUve ruve nivvattie teNeva pahArettha gamaNAe tae NaM se malladinne kumAre mallIe videharAsayakkhaMdho-1, ajjhayaNaM-8 yavara-kannAe tayANurUve rUvaM nivvattiyaM pAsai pAsittA imeyArUve ajjhatthie jAva samuppajjitthA-esa NaM mallI videharAyavarakanne tti kaTTa lajjie vilie veDDe saNiyaM-saNiyaM paccosakkai / tae NaM taM malladinnaM kumAraM ammadhAI saNiyaM-saNiyaM paccosakkaMtaM pAsittA evaM vayAsIkiNNaM tamaM pattAM lajjie vilie veDDe saNiyaM-saNiyaM paccosakkasi? tae NaM se malladinne kumAre ammadhAI evaM vayAsI- juttaM NaM ammo! mama jeTThae bhagiNIe guru-vedayabhUyAe lajjaNijjAe mama cittasabhaM anupavisittae? tae NaM ammadhAI malladinnaM kumAraM evaM vayAsI- no khala ttA esa mallI videharAyavara-kannA esa NaM mallIe videharAyavarakannAe cittagaraeNaM tayANarUve rUve nivvattie / tae NaM se malladinne kumAre ammadhAIe eyamaDhe soccA nisamma Asurutte evaM vayAsIkesa NaM bho! se cittArae apatthiya patthae jAva parivajjie je NaM mama jedvAe bhagiNIe guru-devayabhUyAe jAva nivvattie tti kaTTa taM cittagaraM vajjhaM ANavei / tae NaM sA cittagara-seNI imIse kahAe laddhaTThA samANA jeNeva malladinne kumAre teNeva uvAgacchada uvAgacchittA karayalapariggahiyaM jAva vaddhAvei vaddhAvettA evaM vayAsI- evaM khalu sAmI! tassa cittagarassa imeyArUvA cittagara-laddhI laddhA pattA abhisamaNNAgayA- jassa NaM dupayassa vA jAva nivvattei, taM mA NaM sAmI! tubbhe taM cittagaraM vajjhaM ANaveha, taM tubbhe NaM sAmI! tassa cittagarassa aNNaM tayANarUvaM daMDaM nivvattehaM, tae NaM se malladinne kumAre tassa cittagarassa saMDAsagaM chiMdAvei chiMdAvettA nivvisayaM ANavei / tae NaM se cittagare malladinneNaM kumAreNaM nivvisae ANatte samANe sabhaMDamatto vagaraNamAyAe mihilAo nayarIo nikkhamai nikkhamittA videhassa jaNavayassa majjhaMmajjheNaM jeNeva [dIparatnasAgara saMzodhitaH] [71] [6-nAyAdhammakahAo] Page #73 -------------------------------------------------------------------------- ________________ kurujaNavae jeNeva hatthiNAure nayare jeNeva adINasattUrAyA teNeva uvAgacchada uvAgacchittA bhaMDanikkhevaM karei, karettA cittaphalagaM sajjei, sajjettA mallIe videharAyavarakannAe pAyaMguTThANusAreNa evaM nivvattei nivvattettA kakkhaMtaraMsi chubbhai chubbhittA mahatthaM jAva pAhuDaM geNhai geNhittA hatthiNAurassa nayarassa majjhamajjheNaM jeNeva adINa-sattUM rAyA teNeva uvAgacchai uvAgacchittA karayala jAva vaddhAvei, vaddhAvettA pAhuDaM uvaNei uvaNettA evaM vayAsI- evaM khalu ahaM sAmI mihilAo rAyahANIo kuMbhagassa raNNo putteNa pabhAvaIe devIe attaeNaM malladinneNaM kumAreNaM nivvisae ANatte same ihaM havvamAgae, taM icchAmi NaM sAmI! tubbhaM bAhucchAyA-pariggahie jAva parivasittae / tae NaM se adINasattU rAyA taM cittagaraM evaM vayAsI- kiNNaM tuma devANappiyA! malaldinneNaM nivvisae ANatte? tae NaM se cittagare adINasattU rAyaM evaM vayAsI-evaM khalu sAmI malledinne kumAra aNNayA kayAi cittagara-seNiM saddAvei saddAvettA evaM vayAsI- tubbhe NaM devANappiyA mama cittasabhaM0 taM ceva savvaM bhANiyavvaM jAva mama saMDAsagaM chiMdAvei chiMdAvettA nivvisayaM ANavei evaM khala ahaM sAmI! malladinneNaM kumAreNaM nivvisae ANatte / tae NaM adINasattU rAyA taM ciMttagaraM evaM vayAsI- se kerisae NaM devANappiyA tume mallIe videharAyavarakannAe tayANurUve rUve nivvattie? tae NaM se cittagare kakkhaMtarAo cittaphalagaM nINei nINettA adINasattussasa uvaNei uvaNettA evaM vayAsI- esa NaM sAmI! mallI videharAyavarakannAe tayANuruvassa rUvassa kei AgAra-bhAva-paDoyAre nivvattie no khalu sakkA keNai deveNa vA jAva mallIe videharAya-varakannAe tayANarUve rUve nivvattittae / sayakkhaMdho-1, ajjhayaNaM-8 tae NaM se adINasattU paDirUvaM-jaNiya-hAse dUyaM saddAvei saddAvettA evaM vayAsI- taheva jAva pahArettha gamaNAe / [12] teNaM kAleNaM teNaM samaeNaM paMcAle jaNavae kaMpillare nayare jiyasattU nAmaM rAyA paMcAlAhivaI tassa NaM jiyasattussa dhAriNIpAmokkhaM devIsahassaM orohe horathA, tattha NaM mihilAe cokkhA nAma parivvAiyA-riuvveya jAva supariNiTThiyA yAvi hotthA / tae NaM sA cokkhA parivvAiyA mihilAe bahUNaM rAIsara jAva satthavAhapabhiINaM purao dANadhammaM ca soyadhammaM ca titthAbhiseyaM ca AghavemANI pannavemANI parUvemANI uvadaMsemANI viharai tae NaM sA cokkhA annayA kayAI tidaMDaM ca kuMDiyaM ca jAva dhAurattAo ya geNhai geNhittA parivvAigAvasahAo paDinikkhamai paDinikkhamittA paviralaparivvAiyA-saddhiM saMparivaDA mihilaM rAyahANiM majjhaMmajjheNaM jeNeva kuMbhagassa raNNo bhavaNe jeNeva kannaMteure jeNeva mallI videharAyavarakannA teNeva uvAgacchai uvAgacchittA udayapariphAsiyAe dabbhovari paccatthyAe bhisiyAe nisIyai nisIittA malle videharAyavarakanne purao dANadhammaM ca jAva viharar3a / tae NaM mallI videharAyavarakannA cokkhaM parivvAiyaM evaM vayAsI- tubbhaNNaM cokkhe kiMmUlae dhamme pannatte? tae NaM sA cokkhA parivvAiyA malliM videharAyavarakannaM evaM vayAsI- amhaM NaM devANuppiyA! soyamUlae dhamme pannavemi, jaM NaM amhaM kiMci asuI bhavai taM NaM udaeNaM ya maTTiyAe jAva aviggheNaM saggaM gacchAmo / [dIparatnasAgara saMzodhitaH] [72] [6-nAyAdhammakahAo] Page #74 -------------------------------------------------------------------------- ________________ tae NaM mallI videharAyavarakannA cokkhaM parivvAiyaM evaM vayAsI- cokkhe! se jahAnAmae keI parise rUhirakayaM vatthaM rUhireNaM ceva dhovejjA atthi NaM cokkhe! tassa rUhirakayassa vatthassa rUhireNaM dhovvamANassa kAi sohI no iNaDhe samaDhe, evAmeva cokkhe! tabbhaNNaM pANAivAeNaM jAva micchAdasaNasalleNaM natthi kAi sohI, jahA tassa rUhirakayassa vatthassa rUhireNaM ceva dhovvamANassa tae NaM sA cokkhA parivvAiyA mallIe videha0 evaM vRttA samANI saMkiyA kaMkhiyA vitigichiyA bheyasamAvaNNA jAyA yAvi hotthA, mallIe no saMcAei kiMcivi pAmokkhamAikkhittae tasiNIyA saMciTThai / / tae NaM taM cokkhaM mallIe bahao dAsaceDIo hIleMti niMdaMti khisaMti garihaMti appegaiyAo heruyAleti appegaiyAo mahamakkaDiyAo kareMti appegaiyAo vagghADiyAo kareMti appegaiyAo tajjemANIo tAlemANIo nicchahaMti, tae NaM sA cokkhA mallIe videharAyavarakannAe dAsaceDiyAhiM garahijjamANI hIlijjamANI AsuruttA jAva misimisemAmI mallIe videharAyavarakannayAe paosamAvajjai, bhisiyaM geNhai geNhittA kannateurAo paDiNikkhamaI paDiNakkhamittA mihilAo niggacchai niggacchittA parivvAiyA-saMparivaDA jeNeva paMcAla ja-Navae jeNeva kaMpillapure0 bahUNaM rAIsara jAva parUvemANI viharai / tae NaM se jisattU aNNayA kayAi aMto aMteura-pariyAla-saddhiM saMpariDe sIhAsaNavaragae yAvi viharai, tae NaM sA cokkhA parivvAiyA-saMparivaDA jeNeva jiyasattussa raNNo bhavaNe jeNeva jiyasattU rAyA teNeva anupavisai anupavisittA jiyasattu jaeNaM vijaeNaM vaddhAvei / tae NaM se jiyasattU cokkhaM parivvAiyaM ejjamANaM pAsai pAsittA sIhAsaNAo abbhuDhei abbhuTThachettA cokkhaM sakkArei sammANei sakkArettA sammANettA AsaNeNa uvanimaMtei, tae NaM sA cokkhA syakkhaMdho-1, ajjhayaNaM-8 udagapariphosiyAe dabbhovari paccatthuyAe bhisiyAe nivisai nivisittA jiyasattuM rAyaM rajje ya jAva aMtaure ya kusalodaMtaM pucchai, tae NaM sA cokkhA jiyasattussa raNNo dANadhammaM jAva uvadaMsemANI viharai tae NaM se jiyasattU appaNo orohaMsi jAva vimhae cokkhaM evaM vayAsI- tamaM NaM devANappiyA! bahaNi gAmAgara jAva saNNivesaMsi AhiMsi bahaNa ya rAIsara-satthavAhappabhiINaM gihAI anappavisasi taM atthiyAiM te kassai raNNo vA jAva erisae orohe diTThapavve jArisae NaM ime mama uvarohe? tae NaM sA cokkhA parivvAiyA jiyasattuNA evaM vattA samANI IsiM vihasiyaM karei karettA evaM vayAsI- sarisae NaM tuma devANuppiyA! tassa agaDadaDurassa? ke NaM devANuppie! se agaDadaDure? jiyasattU! se jahAnAmae agaDadaDure siyA, se NaM tattha jAe tattheva vuDDhe aNNaM agaDaM vA talAgaM vA dahaM vA saraM vA sAgaraM vA apAsamANe maNNai- ayaM ceva agaDe vA jAva sAgare vA, tae NaM taM kUvaM aNNe sAmuddae daddure havvamAgae, tae NaM se kUvadaddure taM sAmuddayaM dadduraM evaM vayAsI- se kesa tumaM devANuppiyA! katto vA iha havvamAgae? tae NaM sAmuddaedaddure taM kUvadaDuraM evaM vayAsI- evaM khalu ppiyA! ahaM sAmaddae daddare tae NaM se kavadaddare taM sAmaddayaM daddaraM evaM vayAsI- kemahAlae NaM devaNappiyA! se samudde? tae NaM se sAmuddae daDure taM kUvadaDuraM evaM vayAsIe- mahAlae NaM devANappiyA! se samudde? / [dIparatnasAgara saMzodhitaH] [73] [6-nAyAdhammakahAo] Page #75 -------------------------------------------------------------------------- ________________ tae NaM se kUvadaddure pAeNaM lIhe kaDDheD kaDDhettA evaM vayAsI- mahAlae NaM devANuppiyA! samudde ? tae NaM sa kUvadaddure pAeNaM lIhaM kaDDhei kaDDhettA evaM vayAsI - emahAlae NaM devANuppiyA! se samudde ? no iNaTThe samaTThe, mahAlae NaM se samudde, tae NaM se kUvadaddure puratthimillAo tIrAo upphiDittA NaM paccatthimillaM tIraM gacchai, gacchittA evaM vayAsI- emahAlae NaM devANuppiyA! se samudde ? no iNaTThe samaTThe, taheva evAmeva tumaMpi jiyasattU aNNesiM bahUNaM rAIsara jAva satthavAhappabhiINaM bhajjaM vA bhagiNiM vA dhUyaM vA suNhaM vA apAsamANe jANasi jArisae mama ceva NaM orohe tArisae no aNNesiM, taM evaM khalu jiyasattU mihilAeM nayarIe kuMbhagassa ghUyA pabhAvaIe attayA mallI nAmaMti rUveNaM ya jovvaNeNaM ya jAva no khalu aNNA kAI tArisiyA devakannA vA0 jArisiyA mallI videharAyavarakannA, tIse chinnassa vi pAyaMguTThagassa ime tavorohe sayasahassaimaMpi kalaM na agghai tti kaTTu jAmeva disaM pAubyA tAmeva disaM paDigayA / tae NaM se jiyasattU parivvAiyA - jaNiya-hAse dUyaM sadyAvei jAva pahArettha gamaNAe / [93] tae NaM tesiM jiyasattupAmokkhANaM chaNhaM rAINaM dUyA jeNeva mihilA teNeva pahArettha gamaNAe, tae NaM chappi dUyagA jeNeva mihilA teNeva uvAgacchaMti uvAgacchittA mihilAe aggujjANaMsi patteyaM-patteyaM khaMdhAvAranivesa kareMti karettA mihilaM rAyahANiM anuppavisaMti anuppavisittA jeNeva kuMbhae teNe uvAgacchiti uvAgacchittA patteyaM karayala pariggahiyaM0 sANaM- sANaM rAINaM vayaNAiM nivedeMti / tae NaM se kuMbhae tesiM dUyANaM aMtiyaM eyamaTThe soccA Asurutte jAva tivaliyaM bhiuDiM evaM vayAsI- na demi NaM ahaM tubbhaM malliM videharAyavarakannaM ti kaTTu te chappi dUe asakkAriyaM asammANiya avaddAreNaM nicchubhAvei / taNaM te jiyasattupAmokkhANaM chaNhaM rAINaM dUyA kuMbhaeNaM raNNA asakkAriyA asammANiyaM avaddAreNaM nicchubhAviyA samANA jeNeva sagA sagAjaNavayA jeNeva sayAi-sayAiM nagarAI jeNeva sayA-sA suyakkhaMdho-1, ajjhayaNaM-8 rAyANo teNeva uvAgacchaMti uvAgacchittA karayala pariggahiyaM jAva evaM vayAsI evaM khalu sAmI! amhe jiyasattupAmokkhANaM chaNhaM rAINaM dUyA jamagasamagaM ceva jeNeva mihilA teNeva uvAgayA jAva avaddAreNaM nicchubhAvei, taM na dei NaM sAmI ! kuMbhae malliM, sANaM- sAmaM rAINaM eyamahaM niveti / taNaM te jiyasattupAmokkhA chappi rAyANo tesiM dUyANaM aMtie eyamaTThe soccA nisamma AsuruttA jAva aNNamaNNassa dUyasaMpesaNaM kareMti karettA evaM vayAsI evaM khalu devANuppiyA! amhaM chaNhaM rAINaM dUyA jamagasamagaM ceva jAva nicchUDhA, taM seyaMkhalu devANuppiyA! amhaM kuMbhagassa jattaM geNhitta kaTTu aNNamaNNassa eyamaTThe paDisurNeti paDisuNettA NhAyA saNNaddhA hatthikhaMdhavaragayA sakoreMTamalladAmeNaM jAva seyavaracAmarAhiM vIijjamANA mahayA haya-gaya-raha-pavarajohakaliyAe cAuraMgiNIe seNAe saddhiM saMparivuDA savviDDhIe jAva raveNaM saehiMto-saehiMto nagarehiMto niggacchaMti niggacchittA egayao milAyaMti jeNeva mihilA teNeva pahArettha gamaNAe / taNaM kuMbha rAyA imIse kahAe laddhaTThe samANe balavAuyaM saddAvei sadyAvettA evaM vayAsIkhippAmeva0 haya-seNNaM sannAhehi jAva paccappiNaMti / [dIparatnasAgara saMzodhitaH ] [74] [6-nAyAdhammakahAo] Page #76 -------------------------------------------------------------------------- ________________ tae NaM kuMbhae rAyA pahAe saNNaddhe hatthikhaMdhavaragae sakoreMTa0 jAva seyavaracAmarAhiM vIijjamANe mahayA0 mihilaM majjhamajjheNaM nijjAi nijjAvettA videha-jaNavayaM majjhamajjheNaM jeNeva desaaMte teNeva khaMdhAvAranivesaM karei karettA jiyasattupAmokkhA chappi ya rAyANo paDivAlemANe jujjhasajje paDiciTThai / tae NaM te jiyasattupAmokkhA chappi rAyANo jeNeva kuMbhae rAyA teNeva uvAgacchaMti uvAgacchittA kuMbhagaeNaM raNNA saddhiM saMpalaggA yAvi hotthA, tae NaM te jiyasattupAmokkhA chappi rAyANo kuMbhayaM rAyaM haya-mahiya-pavaravIra-dhAiya-vivaDi-ciMdha-dhaya-paDAgaM kicchovagayapANaM diso disiM paDiseheMti / tate NaM se kuMbhae jiyasattupAmokkhehiM chahiM rAIhiM haya-mahiya-jAva paDisehie samANe atthAme abale avIrie jAva aghAra Nijjamiti kaTTa sigdhaM turiyaM jAva veiyaM jeNeva mihilA teNeva uvAgacchai uvAgacchittA mihilaM anupavisai anupavisittA mihilAe duvArAiM pihei pihettA rohasajje ciTThai / tae NaM te jiyasattupAmokkhA chappi rAyANo jeNeva mihilA teNeva uvAgacchati uvAgacchittA mihilaM rAyahaNiM nissaMcAraM niruccAraM savvao samaMtA orubhittA NaM ciTThati / tae NaM se kaMbhae rAyA mihilaM rAyahANiM oruddhaM jANittA abhiMtariyAe uvaTThANasAlAe sIhAsaNavaragae tesiM jiyasattupAmokkhANaM chaNhaM rAINaM aMtarANi ya chiddANi ya vivarANi ya mammANi ya alabhamANe bahuhiM AehiM ya uvAehiM ya uppattiyAhiM ya veNaiyAhiM ya kammayAhi ya pAriNAmiyAhi yabuddhihIM pariNAmemANe-pariNAmemANe kiMci AyaM vA uvAyaM vA alabhamANe ohayamaNasaMkappe jAva jhiyAyai / ___ imaM ca NaM mallI videharAyavarakannA pahAyA jAva bahUhiM khujjAhiM saMparivuDA jeNeva kuMbhae uvAgacchai uvAgacchittA kaMbhagassa pAyaggahaNaM karei, tae NaM kabhae malliM videharAyavarakannaM no ADhAi no pariyANAi tasiNIe saMciTThai / tae NaM mallI videharAyavarakannA kuMbhagaM evaM vayAsI- tabbhe NaM tAo! aNNayA mamaM ejjamANiM jAva niveseha, kiNNaM tubbhaM ajja ohaya jhiyAyaha? syakkhaMdho-1, ajjhayaNaM-8 tae NaM kuMbhae malliM videharAyavarakannaM evaM vayAsI- evaM khalu puttA! tava kajje jiyasatupAmokkhehiM chahiM rAIhiM yA saMpesiyA te NaM mae asakkAriyaM jAva nicchaDhA, tae NaM te jiyasattupAmokkhA tesiM dUyANaM aMtie eyamahU~ soccA parikaviyA samANA mihilaM rAyahANi nissaMcAraM jAva ciTThati, tae NaM ahaM pattA! tesiM jiyasattupAmokkhANaM chaNhaM rAINaM aMtarANi jAva alabhamANe jAva aTTajjhANovagae jhiyAmi | tae NaM sA mallI videharAyavarakannA kuMbhagaM rAyaM evaM vayAsI- mANaM tubbhe tAo! ohayamaNasaMkappA jAva jhiyAyaha, tubbhe NaM tAo! tesiM jiyasattupAmovakkhANaM chaNhaM rAINaM patteyaM-patteyaM rahassie dUyasaMpese kareha, egamegaM evaM vayaha- tava demi malliM videharAyavarakannaM ti kaTTa saMjhakAlasamayaMsi pavirala-maNasaMsi nisaMtaMsi paDinisaMtaMsi patteyaM-patteyaM mihilaM rAyahANiM anuppaveseha anuppavesettA gabbhadharaes anuppaveseha anappavesettA mihilAe rAyahANIe dvArAI piheha pihettA rohasajjA ciTThaha / tae NaM kuMbhae rohAsajje ciTuMi, evaM taM ceva jAva paveseti [dIparatnasAgara saMzodhitaH] [75] [6-nAyAdhammakahAo] Page #77 -------------------------------------------------------------------------- ________________ tae NaM te jiyasattupAmokkhA chappi rAyANo kallaM pAuppabhAyAe rayaNIe jAva evaM0 taM ceva jAva paveseti jAlaMtarehiM kaNagamaI matthayachiDDa paumappala-pihANaM paDimaM pAsaMti- esa NaM mallI videharAyavarakannatti kaTTa mallIe videha rAyavarakannAe rUve ya jovvaNe ya lAvaNNe ya macchiyA giddhA jAva ajjhovavaNNA aNimisAe diTThIe pehamANA-pehamANA ciTThati / tae NaM sA mallI videharAyavarakannA bahAyA jAva pAyacchittA savvAlaMkAravibhUsiyA bahahiM khajjAhiM jAva parikkhittA jeNeva jAlagharae jeNeva kaNaga paDimA teNeva uvAgacchai uvAgacchittA tIse kaNagamaIe paDimAe matthayAo taM paumaM avaNei, tao NaM gaMdhe niddhAveI se jahANAmae-ahimaDe i vA jAva asubhatarAe ceva, tae NaM te jiyasattupAmokkhA teNaM asubheNaM gaMdheNaM abhibhUyA samANA sarahiM-saehiM uttarijjehiM AsAiM piheMti pihettA parammhA ciTThati / tae NaM sA mallI videharAyavarakannA te jiyasattupAmokkhe evaM vayAsI- kiNNaM tubbhe devANuppiyA! sarahiM-saehiM uttarijjehiM jAva parammhA ciTThaha? | tae NaM te jiyasattupAmokkhA malliM videharAyavarakannaM evaM vayaMti-evaM khalu devANuppiyA! amhe imeNaM asubheNaM gaMdheNaM abhibhUyA samANA saehi-saehiM jAva ciTThAmo | tae NaM mallI videharAyavarakannA te jiyasattupAmokkhe evaM vayAsI- jae tAva devANuppiyA! imIse kaNagaM jAva paDimAe kallAkalliM tAo maNuNNAo asaNa-pANa-khAima-sAimAo egamege piMDe pakkhippamANe-pakkhippamANe imeyArUve asubhe poggala-pariNAme imassa puNa orAliyasarIrassa khelAsavassa vaMtAsavassa pittAsavassa sakkAsavassa soNiyapUyAsavassa duruya-UsAsa-nIsAsassa duruva-matta-pUiya-purIsapunnassa-saDaNa-jAvadhammassa kerisae ya pariNAme bhavissai? taM mA NaM tubbhe devANuppiyA! mANussaesu kAmabhoges sajjaha rajjaha gijjhaha majjhaha ajjhovavajjae, evaM khala devANuppiyA! amhe imAo tacce bhavaggahaNe avaravidehavAse salilavatisi vijae vIyasogAe rAyahANIe mahabbala-pAmokkhA sattavi ya bAlavayaMsayA rAyANo hotthA, saha-jAyA jAva pavvaiyA, tae NaM ahaM devANappiyA! imeNaM kAraNeNaM itthInAmagoyaM kammaM nivvattemi- jai NaM tabbhe cautthaM uvasaMpajjittA NaM viharaha, tae NaM ahaM chaTuM uvasaMpajjittA NaM viharAmi, sesaM taheva savvaM, tae NaM tabbhe syakkhaMdho-1, ajjhayaNaM-8 devANuppiyA! kAlamAse kAlaM kiccA jayaMti vimANe uvavaNNA, tattha NaM tubbhaM desUNAI battIsaM sAgarovamAiM ThiI, tae NaM tabbhe tAo devalogAo aNaMtaraM cayaM caittA iheva jaMbaddIve dIve jAva sAiM-sAiM rajjAiM uvasaMpajjittA NaM viharai, tae NaM ahaM tAo devalogAo AukkhaeNaM jAva dArittAe paccAyAyA | [94] kiM tha tayaM pamhuTuM jaM tha tayA bho jayaMta pavaraMmi / vutthA samaya-nibaddhA devA! taM saMbharaha jAi / / [95] tae NaM tesiM jiyasattupAmokkhANaM chaNhaM rAINaM mallIe videharAyavarakannAe aMtie eyamahU~ soccA nisammA subheNaM pariNAmeNaM pasattheNaM ajjhavasANeNaM lesAhiM visujjhamANIhiM tayAvaraNijjANaM0 ihAvUha0 jAva saNNijjA isaraNe samuppaNNe, eyamahU~ samma abhisamAgacchaMti / / tae NaM mallI arahA jiyasattupAmokkhe chappi rAyANo samappaNNe jAIsaraNe jANittA gabbhagharANaM dArAI vihADei, tae NaM te jiyasattupAmokkhA chappi rAyANo jeNeva mallI arahA teNeva uvAgacchaMti, tae NaM mahabbalapAmokkhA sattavi ya bAlavayaMsA egayao abhisamaNNAgayA vi hotthA, [dIparatnasAgara saMzodhitaH] [76] [6-nAyAdhammakahAo] Page #78 -------------------------------------------------------------------------- ________________ tae NaM mallI arahA te jiyasattupAmokkhe chappi rAyANo evaM vayAsI- evaM khalu ahaM devANappiyA! saMsArabhayauvviggA jAva pavvayAmi taM tabbhe NaM kiM kareha kiM vavasaha kiM vA bhe hiyacchie sAmatthe? tae NaM jiyasattupAmokkhA malliM arahaM evaM vayAsI- jai NaM tabbhe devANappiyA! saMsArabhauvviggA jAva pavvayaha amhe NaM devANappiyA ke aNNe AlaMbaNe vA AhAre vA paDibaMdhe vA jaha ceva NaM devANappiyA! tubbhe amhaM io tacce bhavaggahaNe bahUsu kajjesu ya meDhI pamANaM jAva dhammadhurA hotthA tae ceva NaM devANuppiyA! iNhiM pi jAva dhammadhurA bhavissaha, amhe vi NaM devANuppiyA! saMsArabhayauvviggA bhIyA jammaNamaraNANaM devANuppiyA- saddhiM muMDA bhavittA jAva pavvayAmo / tae NaM mallI arahA te jiyasatuppAmokkhe chappi rAyANo evaM vayAsI- jaiNaM tubbhe saMsArabhauvviggA jAva mae saddhiM pavvayaha, taM gacchaha NaM tubbhe devANuppiyA! saehi-saehiM rajjehiM jeTTaputte rajje ThAveha ThAvettA purisasahassAvahiNIo sIyAo duruhaha mama aMtiya pAubbhavaha tae NaM te jiyasattupAmokkhA chappi rAyANo mallissa arahao eyamaDhe paDisaNeti, tae NaM mallI arahA te jiyasattupAmokkhA chappi rAyANo gahAya jeNeva kaMbhae teNeva uvAgacchai uvAgacchittA kuMbhagassa pAes pADei, tae NaM kuMbhae te jiyasattupAmokkhe viuleNaM asaNapANa-khAima-sAimeNaM puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA paDivisajjei / tae NaM te jiyasattupAmokkhA chappi rAyANo kuMbhaeNaM raNNA visajjiyA samANA jeNeva sAiM-sAiM rajjAI jeNeva sAiM-sAiM nagarAiM teNeva uvAgacchaMti uvAgacchittA sagAI-sagAiM rajjAiM uvasaMpajjittA NaM viharaMti te NaM mallI arahA saMvaccharAvasANe nikkha-missAmi tti maNaM pahArei / / [96] teNaM kAleNaM teNaM samaeNaM sakkassa AsaNaM calai, tae NaM se sakke deviMde devarAyA AsaNaM caliyaM pAsai pAsittA ohiM pauMjai pauMjittA malliM arahaM ohiNA Abhoei AbhoittA imeyArUve ajjhathie jAva samppajjitthA ___ evaM khalu jaMbuddIve dIve bhArahe vAse mihilAe nayarIe kuMbhagassa raNNo dhUyA pabhAvaIe devIe attayA mallI arahA nikkhamissAmitti maNaM pahArei, taM jIyameyaM tIya-paccuppaNNamaNAgayANaM sakkANaM arahaMtANaM bhagavaMtANaM nikkhamamANANaM imeyArUvaM atthasaMpayANaM dalaittae, taM jahA:syakkhaMdho-1, ajjhayaNaM-8 [97] tiNNeva ya koDisayA aTThAsIiM ca haMti koDIo / asiiM ca sayasahassA iMdA dalayaMti arahANaM / / [98] evaM saMpehei saMpehettA vesamaNaM devaM saddAveI saddAvettA evaM vayAsI- evaM khala devANuppiyA! jaMbuddIve dIve bhArahe vAse jAva asItiM ca sayasahassAI dalaittae, taM gacchaha NaM devANuppiyA! jaMbuddIvaM dIvaM bhArahaM vAsaM mihilaM rAyahANiM kuMbhagassa raNNo bhavaNaMsi imeyArUvaM atthasaMpayANaM sAharAhi sAharittA khippAmeva mama eyamANattiyaM paccappiNAhi / tae NaM se vesamaNe deve sakkeNaM devideNaM devaraNNA evaM vutte samANe hadvatuDhe karayala jAva paDisaNei paDisaNettA bhae deve saddAvei saddAvettA evaM vayAsI- gacchaha NaM tabbhe devANappiyA! jaMbaddIvaM dIvaM bhArahaM vAsaM mihilaM rAyahANiM kaMbhagassa raNNo bhavaNaMsi tiNNi koDisayA aThAsIiMca koDIo asIiM sayasahassAiM imeyArUvaM attha-saMpayANaM sAharaha sAharittA mama eyamANattiyaM paccappiNaha | [dIparatnasAgara saMzodhitaH] [77] [6-nAyAdhammakahAo] Page #79 -------------------------------------------------------------------------- ________________ tae NaM te jaMbhagA devA vesamaNeNaM deveNaM evaM vuttA samANA jAva paDisuNettA uttarapuratthimaM disIbhAgaM avakkamati jAva uttaraveuvviyAI rUvAiM viuvvaMti viuvvittA tAe ukkiTThAe jAva devagaIe vIIvayamANA-vIIvayamANA jeNeva jaMbaddIve dIve bhArahe vAse jeNeva mihilA rAyahANI jeNeva kaMbhagassa raNNo bhavaNe teNeva uvAgacchaMti uvAgacchittA kuMbhagassa raNNo bhavaNaMsi tiNNi koDisayA jAva sAharaMti sAharittA jeNeva vesamaNe deve teNeva uvAgacchaMti uvAgacchittA karayala jAva paccappiNaMti / tae NaM se vesamaNe deve jeNeva sakke deviMde devarAyA teNeva uvAgcchaDa uvAgacchittA karayalapariggahiyaM jAva tamANattiyaM paccappiNai / tae NaM mallI arahA kallAkalliM jAva mAgahao pAyarAso tti bahaNaM saNAhANa ya aNAhANa ya paMthiyANa ya pahiyANa ya karoDiyANa ya kappaDiyANa ya egamegaM hiraNNakoDiM aTTha ya aNaNAI sayasahassAI imeyArUvaM attha-saMpayANaM dalayai / tae NaM se kuMbhae rAyA mihilAe rAyahANIe tattha-tattha tahiM-tahiM dese-dese bahUo mahANasasAlAo karei tattha NaM bahave maNyA diNNabhai-bhatta-veyaNA viulaM asaNa-pANa-khAima-sAima uvakkhaDeMti je jahA AgacchaMti taM jahA- paMthiyA vA pahiyA vAkaroDiyA vA kappaDiyA vA pasaMDatthA vA gihatthA vA tassa ya tahA Asatthassa vIsatthassa suhAsaNa-varagayassa taM viulaM asaNa-pANa-khAima-sAimaM paribhAemANA parivesemANA viharaMti tae NaM mihilAe nayarIe siMghADaga jAva mahApahapahesu bahujaNo aNNamaNNassa evamAikkhar3a evaM khalu devANuppiyAkuMbhagassa raNNo bhavaNaMsi savvAkAmaguNiyaM kimicchiyaM vipulaM asaNa-pANa-khAima-sAimaM bahUNaM samaNANa ya jAva kappaDi-yANaM ya parivesijjai / [99] varavariyA ghosijjai kimicchiyaM dijjae bahavihIyaM / sura-asura deva-dAnava nariMda-mahiyANa nikkhamaNe / / [100] tae NaM mallI arahA saMvacchareNaM tiNNi koDisayA aTThAsIiM ca koDIo asIiM sayasahassAiM-imeyArUvaM attha-saMpayANaM dalaittA nikkhamAmi tti maNaM pahArei / [101] teNaM kAleNaM teNaM samaeNaM logaMtiyA devA baMbhaloe kappe riTe vimANapatthaDe saehiMsaehiM vimANehiM saehiM-saehiM pAsAyavaDisaehiM patteya-patteyaM cauhiM sAmANiyasAhassIhiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasahiM AyarakkhadevasAhassIhiM aNNehi ya bahuhiM logatiehiM syakkhaMdho-1, ajjhayaNaM-8 devehiM saddhiM saMparivuDA mahayA'haya-naTTa-gIya-vAiya- jAva raveNaM viulAI bhogabhogAiM bhuMjamANA viharaMti / [102] sArassayamAiccA vaNhI varuNA ya gaddatoyA ya / tusiyA avvAbAhA aggiccA ceva riTThA ya / / [103] tae NaM tesiM logaMtiyANaM devANaM patteyaM-patteyaM AsaNAI calaMti taheva jAva taM arahaMtANaM nikkhamamANANaM saMbohaNaM karittae tti taM gacchAmo NaM amhe vi mallissa arahao saMbohaNaM karemo tti kaTTa evaM saMpeheMti saMpehettA uttarapuratthimaM disIbhAgaM avakkamittA veThavviyasamugdhAeNaM samohaNaMti samohaNittA saMkhejjAiM joyaNAiM daMDa nisIraMti evaM jahA jaMbhagA jAva jeNeva mihilA rAyahANI jeNeva kuMbhagassa raNNo bhavaNe jeNeva mallI arahA teNeva uvAgacchaMti uvAgacchittA aMtalikkhapaDivaNNA sakhikhiNiyAiM jAva vatthAI pavara parihiyA karayala0 jAva tAhiM iTThAhiM jAva evaM vayAsI- bajjhAhi bhagavaM! [dIparatnasAgara saMzodhitaH] [78] [6-nAyAdhammakahAo] Page #80 -------------------------------------------------------------------------- ________________ logaNAhA pavattehiM dhammatitthaM jIvANaM hiyasuhanisseyasakaraM bhavissai ti kaTTa doccapi taccapi evaM vayaMti malliM arahaM vaMdaMti namasaMti vaMdittA namaMsittA jAmeva disiM pAubbhayA tAmeva disi paDigayA / / tae NaM mallI arahA tehiM logaMtiehiM devehiM saMbohie samANe jeNeva amAmapiyaro teNeva uvAgacchar3a uvAgacchittA karayala0 jAva evaM vayAsI- icchAmi NaM ammayAo! tubbhehiM abbhaNuNNAe samANe muMDe bhavittA jAva pavvaittae, ahAsuhaM devANuppiyA! mA paDibaMdha kareha / tae NaM kuMbhae rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI- khippAmeva bho devANappiyA! aTThasahasseNaM sovaNiyANaM kalasANaM jAva aTThasahasseNaM bhomejjANaM kalasANaM, aNNaM ca mahatthaM jAva titthayarAbhiseyaM uvadvaveha jAva uvaTThati / teNaM kAleNaM teNaM samaeNaM camare ariMde jAva accya pajjavasANA AgayA tae NaM sakke deviMde devarAyA Abhiogie deve saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANappiyA! aTThasahasseNaM sovaNiyANaM kalasANaM jAva aNNaM ca taM viulaM titthayarAbhiseyaM uvaTThaveha tevi jAva uvaTThati, tevi kalasA tes ceva kalases anupaviTThA, tae NaM se sakke deviMde devarAyA kuMbhae ya rAyA malliM arahaM sIhAsaNaMsi puratthAbhimuhaM niveseMti advasahasseNaM sovaNiyANa kalasANaM jAva titthayarAbhiseyaM abhisiMcati / tae NaM mallissa bhagavao abhisee vaTTamANe appegaiyA devA mihilaM ca sabbhiMtara bAhiriyaM jAva savvao samaMtA paridhAvati / tae NaM kuMbhae rAyA doccapi uttarAvakkamaNaM sIhAsaNaM rayAvei jAva savvAlaMkAravibhUsiyaM karei karettA koDubiyapurise saddAvaei saddAvettA saddAvettA evaM vayAsI- khippAmeva bho devANuppiyA! maNoramaM sIyaM uvaTThaveha te vi uvaTThati / / tae NaM sakke deviMde devarAyA Abhiogie deve saddAvettA evaM vayAsI-khippAmeva aNegakhaMbhasaya-saNNiviTuM jAva maNoramaM sIyaM uvaTThaveha te vi jAva uvaTThati sAvi sIyA taM ceva sIyaM anuppaviTThA / tae NaM mallI arahA sIhAsaNAo abbhuDhei abbhuTettA jeNeva maNoramA sIyA teNeva uvAgacchar3a uvAgacchittA manoramaM sIyaM anupayAhiNI karemANe maNoramaM sIyaM duruhai duruhittA sIhAsaNavaragae puratthAbhimahe sannisanne, tate NaM kuMbhae aTThArasa seNIppaseNIo saddAvei saddAvettA evaM vayAsIsuyakkhaMdho-1, ajjhayaNaM-8 tubbhe devANuppiyA! NhAyA jAva savvAlaMkAravibhUsiyA mallissa sIyaM parivahaha te vi jAva parivahati / tae NaM sakke deviMde devarAyA maNoramAe sIyAe dakkhiNilla uvarillaM bAhaM geNhai, IsANe uttarillaM uvarillaM bAhaM geNhai, camare dAhiNillaM heDhillaM, balI uttarillaM heDhillaM, avasesA devA jahArihaM maNoramaM sIyaM parivahati / [104] puvviM ukkhittA mANusehiM sAhadvaromakUvehiM / pacchA vahati sIyaM asuriMdasuridaMnAgiMdA / / [105] calacavalakuMDaladharA sacchaMdaviuvviyAbharaNadhArI / deviMdadANaviMdA vahati sIyaM jiNiMdassa / / [dIparatnasAgara saMzodhitaH] [79] [6-nAyAdhammakahAo] Page #81 -------------------------------------------------------------------------- ________________ [106] tae NaM mallissa arahao maNoramaM sIyaM duruDhassa samANassa ime aTThamaMgalA parao ahANapavvIe saMpatthiyA evaM niggamo jahA jamAlissa, tae NaM mallissa arahao nikkhamamANassa appegaiyA devA mihilaM abhiMtarabAhiraM Asiya-saMmajjiya-saMmaTTha-sui-ratyaMtarA-vaNa-vIhiyaM kareMti jAva paridhAvati / tae NaM mallI arahA jeNeva sahassaMbavaNe ujjANe jeNeva asogavarapAyave teNeva uvAgacchar3a uvAgacchittA sIyAo paccoruhai paccoruhittA AbhAraNAlaMkAraM omayai, pabhAvaI paDicchar3a, tae NaM mallI arahA sayameva paMcamaTThiyaM loyaM karei, tae NaM sakke deviMde devarAyA mallissa kese paDicchai paDicchittA khIrodaga samadde sAharai / tae NaM mallI arahA namotthu NaM siddhANaM tti kaTTha sAmAiyacarittaM paDivajjai, jaM samayaM ca NaM mallI arahA sAmAiyacarittaM paDivajjai taM samayaM ca NaM devANaM mANasANa ya nigghose tur3iya-ninAe gIya-vAiya-nigghose ya sakkAvayaNasaMdeseNaM nilakke yAvi hotthA, jaM samayaM ca NaM mallI arahA sAmAiyacArittaM paDivaNNe taM samayaM ca mallissa arahao mANusadhammAo uttarie maNapajjavANe samuppaNNe / mallI NaM arahA je se hemaMtANaM docce mAse cautthe pakkhe posasuddhe tassa NaM posasuddhassa ekkArasIpakkheNaM pavvaNhakAlasamayaMsi aTThameNaM bhatteNaM apANaeNaM assiNIhiM nakkhatteNaM jogamavAgaeNaM tihiM itthIsaehiM abhiMtariyAe parisAe tihiM parisasaehiM bAhiriyAe parisAe saddhiM muMDe bhavittA pvvie| malliM arahaM ime aTTha nAyakumArA anupavvaiMsu / __ [107] naMde ya naMdimitte sumitta balamitta bhANumitte ya / amaravar3a amaraseNe mahaseNe ceva aTThamae / [108] tae NaM te bhavaNavai-vANamaMtara-joisiya-vemANiyA devA mallissa arahao nikkhamaNamahimaM kareMti karettA jeNeva naMdIsare dIve0 aTThAhiyaM mahimaM kareMti karettA jAva tAmeva disiM paDigayA / tae NaM mallI arahA jaM ceva divasaM pavvaie tasseva divasassa paccAvaraNhakAlasamayaMsi asogavarapAvayassa ahe puDhavisilApaTTayaMsi suhAsaNavaragayassa suheNaM pariNAmeNaM pasatthehiM ajjhavasANehiM pasatthAhiM lesAhiM visujjhamANIhiM tayAvaraNa-kammaraya-vikaraNakaraM apuvvakaraNaM anupaviTThassa anaMte jAva kevalavaranANadaMNe samuppanne / [109] teNaM kAleNaM teNaM samaeNaM savvadevANaM AsaNAI caleMti, samosaDhA, dhamma suNeti suyakkhaMdho-1, ajjhayaNaM-8 saNettA jeNeva naMdIsare dIve teNeva uvAgacchaMti uvAgacchattA aTThAhiyaM mahimaM kareMti karettA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA, kuMbhae vi niggacchai / tae NaM te jiyasattupAmokkhA chappi rAyANo jeTTaputte rajje ThAvettA parisasahassavAhiNIyAo sIyAo durUDhA samANA savviDDhIe jeNeva mallI arahA teNeva uvAgacchaMti jAva pajjuvAsaMti / tae NaM mallI arahA tIse mahaimahAliyAe parisAe kuMbhagassa raNNo tesiM ca jiyasattpAmokkhANaM dhamma parikahei, parisA jAmeva disiM pAubbhUyA tAmeva disi paDigayA kuMbhae samaNovAsae jAe jAva paDigae, pabhAvaI ya, [dIparatnasAgara saMzodhitaH] [80] [6-nAyAdhammakahAo] Page #82 -------------------------------------------------------------------------- ________________ taNaM jiyasattupAmokkhA chappi rAyANo dhammaM soccA nisammaM evaM vayAsI-Alittae NaM bhaMte! jAva pavvaiyA jAva coddasapuvviNo anaMte kevale, pacchA siddhA / tae NaM mallI arahA sahassaMbavaNAo ujjANAo nikkhamai nikkhamittA bahiyA jaNavayavihAraM viharai / mallisa NaM arahao bhisagapAmokkhA aTThAvIsaM gaNA aTThAvIsaM gaNaharA hotthA, mallissa NaM arahao cattAlIsaM samaNasAhassIo ukkosiyA0 baMdhumaipAmokkhAo paNapannaM ajjiyA-sAhassao ukkosiyA0 sAvayANaM egA sayasAhassI culasIiM sahassA sAviyANaM tiNNi sayasAhassIo pannaTThi ca sahassA chassayA coddasapuvvINaM, vIsa sayA ohinANINaM, battIsaM sayA kevalanANINaM, paNatIsaM sayA veuvviyANaM aTThasayA maNapajjavanANINaM, coddasasayA vAINaM, vIsaM sayA anuttarovavAiyANaM / mallissa NaM arahao duvihA aMtakarabhUmI hotthA taM jahA- jugaMtakarabhUmI pariyAyaMtakarabhUmI ya, jAva vIsaimAo purisajugAo jugaMtakarabhUmI, duvAsapariyAe aMtamakAsI / mallI NaM arahA paNuvIsaM dhaNUiM uDDhaM uccateNaM vaNNeNaM piyaMgusame samacauraMsasaMThANe vajjarisahanArAyasaMghayaNe majjhedese suhaMsuheNaM viharittA jeNeva sammee pavvae teNeva uvAgacchan uvAgacchittA sammeyaselasihare pAovagamaNaNuvanne mallI NaM arahA egaM vAsasayaM agAravAsamajjhe paNapaNNaM vAsasahassAiM vAsasayaUNAiM kevalipariyAgaM pAuNittA paNapannaM vAsasahassAiM savvAuyaM pAlaittA je se giNhANaM paDhame mAse docce pakkhe cettasuddhe tassa NaM cettasuddhassa cautthIe pakkheNaM bharaNIe nakkhatteNaM jogamuvAgaeNaM addharattakAlasamayaMsi paMcahiM ajjiyAsa hiM- abbhiMtariyAe parisAe paMcahiM aNagArasaehiM bAhiriyAe parisAe mAsieNaM bhatteNaM apANaeNaM vagghAriyapANIpAe sAhaTTu khINe veyaNijje AuenAmagoe siddhe evaM parinivvANamahimA bhANiyavvA jahA jaMbuddIvapannattIe, naMdIsare aTThAhiyAo paDigayAo, evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM aTThamassa nAyajjhayaNassa ayamaTThe pannatte tti bemi / * paDhame suyakkhaMdhe aTThamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamaM ajjhayaNaM samattaM navamaM ajjhayaNaM - mAyaMdI * [110] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThamassa nAyajjhayaNassa ayamaTThe pannatte navamassa NaM bhaMte! nAyajjhayaNassa ke aTThe pannatte ? evaM khalu jaMbU! teNaM kAleNaM teNaM suyakkhaMdho-1, ajjhayaNaM- 9 0 0 0 samaeNaM caMpA nAmaM nayarI punnabhadde ceie tattha NaM mAyaMdI nAma satthavAhe parivasai aDDhe, tassa NaM bhaddA nAmaM bhAriyA, tIse NaM bhaddAe attayA duve satthAvAhadArayA hotthA taM0 jiNapAlie ya jiNarakkhi ya / tae NaM tesiM mAgaMdiya-dAragANaM aNNayA kayAI egayao imeyArUve miho kahAsamullAve samuppajjitthA evaM khalu amhe lavaNasamudde poyavahaNeNaM ekkArasa vArAo ogADhA savvattha viyaNaM laddhaTThA kayakajjA aNasahamaggA puNaravi niyagharaM havvamAgayA taM seyaM khalu amhaM devANuppiyA! duvAlasamiM lavaNasamuddaM poyavahaNeNaM ogAhittae tti kaTTu aNNamaNNassa eyamahaM paDisuNetiM paDisuNettA jeva ammApayaro teNeva uvAgacchaMti uvAgacchittA evaM vayAsI / [dIparatnasAgara saMzodhitaH] [81] [6-nAyAdhammakahAo] Page #83 -------------------------------------------------------------------------- ________________ evaM khalu NaM ammayAo! tubbhehiM abbhaNuNNAyA samANA duvAlasaMpi lavaNasamudde poyavahaNeNaM ogAhittae, taNaM te mAgaMdiya dArae ammApiyaro evaM vayAsI- ime te jAyA ajjhaya jAva paribhAeuM taM anuhoha tAva jAyA ! vipule mANussae iDDhIsakkArasamudae, kiM bhe sapaccavAeNaM nirAlaMbaNeNaM lavaNasamuddottAreNaM? evaM khaluM puttA! duvAlasamI jattA sovasaggA yAvi bhavai, taM mA NaM tubbhe duve puttA! duvAlasaMpi lavaNa0 ogAheha, mA hu tubbhaM sarIrassa vAvattI bhavissai / amhe ammayAo! ekkArasa vArAo taM ceva jAva niyadharaM havvamAgayA, taM icchAmo tae NaM te mAgaMdiya-dAragA ammApiyaro doccaMpi taccaMpi evaM vayAsI evaM khalu amhe ammayAo! ekkArasavArAo lavaNaM ogADhA jAva duvAlasaMpi lavaNasamuddaM ogAhittae, tae NaM te mAgaMdiyadArae ammApiyaro jAhe no saMcAeMti bahUhiM AghavaNAhiM ya pannavaNAhi ya Aghavittae vA pannavitta va tA akAmA ceva emaTThe anujANitthA / taNaM te mAgaMdiyadA ragA ammApiUhiM abbhaNuNNAyA samANA gaNimaM ca dharimaM ca mejjaM ca pAricchejjaM ca bhaMDagaM geNhaMti jahA arahannagassa jAva lavaNasamuddaM bahUiM joyasayAiM ogADhA / [111] tae NaM tesiM mAgaMdiya-dAragANaM aNegAiM joyaNasayAiM ogADhANaM samANANaM aNegAI uppAiyasayAiM pAubbhUyAiM taM jahA - akAle gajjie jAva thaNiyasadde kAliyavAe jAva samuTThie, taNaM sA teNaM kAliyavANaM AhuNijjamANI-AhuNijjamANI saMcAlijjamANI - saMcAlijjamANI saMkhobhijjamANI- saMkhobhijjamAnI salilatikkha-vegehiM aiaTTijjamANI-aiaTTijja-mANI koTTimaMsikaratalAhate viva tiMdUsae tattheva tattheva ovayamANI ya uppayamANI ya uppayamANI viva dharaNIlAo siddhAvijjA vijjAharakannagA ovayamANI viva gagaNatalAo bhaTThavijjA vijjAharakannagA vipalAyamANI viva mahAgarulavega-vittAsiya bhuyagavarakannagA dhAvamANI viva mahAjaNa - rasiyasadda - vittatthA ThANabhaTThA AsakisorI niguMjamANI viva gurujaNa diTThAvarAhA sujaNakulakannagA dhummamANI viva vIci-pahArasayatAliya galiya-laMbaNA viva gagaNatalAo royamANI viva salilagaMthi - vippaira-mANa thoraMsuvAehiM navavahU uvarayabhattuyA vilavamANI viva paracakkarAyAbhirohiyA paramamahabbhayAbhidduyA mahApuravarI jhAyamANI viva kavaDa-cchomaNa-paogajuttA jogaparivvAiyA nIsAsamANI viva mahAkaMtAraviNiggaya-parissaMtA pariNayavayA ammayA soyamANI viva tava caraNa- khINaparibhogA cavaNakAle devavaravahU saMcuNNikaTTha-kUvarA bhaggamedimoDiyasahassamAlA sUlAiya- vaMkaparimAsA phalahaMtara-taDataDeMta -phuTTaMtasaMdhiviyalaMta - lohakiliyA savvaMga-viyaMbhiyA parisaDiyarajjuvisaraMtasavvagahattA AmagamallagabhUyA akayapunna- jaNamaNoraho viva ciMtijja-mANaguruI hAhAkkaya-kaNNadhAranaviya - vANiyagajaNa-kammakaravilaviyA nAnAviha-rayaNa-paNiya- saMpUNNA bahUhiM suyakkhaMdho-1, ajjhayaNaM-9 purisasaehiM royamANehiM kaMdamANehiM soyamANehiM tippamANehiM vilavamANehiM egaM mahaM aMto jalagayaM girisiharamAsAittA saMbhaggakUvatoraNA moDiyajjhayadaMDA valayasayakhaMDiya karakarassa tattheva viddavaM uvagayA / tae NaM tIe nAvA bhijjamANIe te bahave purisA vipula paNiya- bhaMDamAyAe aMto jalaMmi nimajjAviyA yAvi hotthA / [112] tae NaM te mAgaMdiya-dAragA cheyA dakkhA pattaTThA kusalA mehAvI niuNasippovagayA bahUsu poyavahaNa-saMparAesu kayakaraNA laddhavijayA amUDhA amUDhahatthA egaM mahaM phalagakhaMDa AsAdeMti jaMsi ca NaM paesaMsi se poyavahaNe vivaNNe taMsi ca NaM paesasiege mahaM rayaNadIve nAmaM dIve hotthA - aNegAI [dIparatnasAgara saMzodhitaH] [6-nAyAdhammakahAo] nAvA [82] Page #84 -------------------------------------------------------------------------- ________________ joyaNAI AyAmavikkhaMbheNaM aNegAI joyaNAiM parikkheveNaM nANAdumasaMDa-maMDiuddese sassisarIe pAsAIe darisaNijje abhirUve paDirUve / tassa bahamajjhadesabhAe ettha NaM mahaM ege pAsAyavaDeMsae yAvi hotthA-abbhaggayamUsiyapahasie jAva sassirIyarUve pAsAIe darisaNijje abhirUve paDirUve / tattha NaM pAsAyavaDeMsae rayaNaddIva-devayA nAmaM devayA parivasai-pAvA caMDA ruddA khuddA sAhassiyA / tassa NaM pAsAyavaDeMsayassa cauddisiM cattAri vaNasaMDA-kiNhA kiNho-bhAsA, tae NaM te mAkaMdiya-dAragA teNaM phalayakhaMDeNaM ovajjhamANA-ovajjhamANA rayaNadIvaMteNaM saMvaDhA yAvi hotthA, tae NaM te mAgaMdiya-dAragA thAhaM labhaMti mahattaMtaraM AsasaMti phalagakhaMDa visajjeMti, rayaNadIvaM uttaraMti, phalANaM maggaNa-gavesaNaM kareMti, phalAI AhAreMti, nAlierANaM maggaNa-gavesaNaM kareMti, nAlierAiM phoDeMti, nAlieratelleNaM annamannassa gattAiM abbhaMgeti, pokkharaNIo ogAheMti, jalamajjaNaM kareMti, pokkharaNIo paccuttaraMti, puDhavisilA vaTTayaMsi nisIyaMti nisIittA AsatthA vIsatthA suhAsaNavaragayA caMpaM nayariM ammApiuApacchaNaM ca lavaNasamaddottAraNaM ca kAliyavAyasammucchaNaM ca poyavahaNavivattiM ca phalayakhaMDassa sAyaNaM ca rayaNaddIvottAraM ca aciMtemANA-aciMtemANA ohayamaNasaMkappA jAva jhiyAyaMti | tae NaM sA rayaNaddIvadevayA te mAgaMdiya-dArae ohiNA Abhoei asikheDagavagga-hatthAsattakRtalappamANaM uDDhaM vehAsaM uppayai uppaittA tAe ukkiTThAe jAva devagaIe vIIvayamANI-vIIvayamANI jeNeva mAgaMdiya-dArayA teNeva uvAgacchada uvAgacchittA AsuruttA mAgaMdiya-dArae khara-pharusa-nihara-vayaNehiM evaM vayAsI haM bho mAgaMdiya-dArayA! appatthiya patthiyA, jai NaM tabbhe mae saddhiM viulAI bhoga-bhogAI bhuMjamANA viharaha to bhe atthi jIviyaM, ahaNNaM tubbhe mae saddhiM viulAI bhogabhogAI bhuMjamANA no viharaha to bhe imeNaM nIluppalagavalaguliya jAva khuradhAreNaM asiNA rattagaMDamaMsuyAI mAuAhiM uvasohiyAI tAlaphalANi va sIsAiM egate eDesi, tate NaM te mAgaMdiya-dAragA rayaNadIvadevayAe aMtie eyamahU~ soccA bhIyA karayala0 evaM vayAsI- jaNNaM devANappiyA! vaissaMti tassa ANA-uvavAya-vayaNa-niddese ciTThissAmo / tae NaM sA rayaNadIvadevayA te mAgaMdiya-dArae geNhai, jeNeva pAsAya-vaDeMsae teNeva uvAgacchai, asubhapoggalAvahAraM karei, subhapoggalapakkhevaM karei, tao pacchA tehiM saddhiM viulAI bhogabhogAI bhuMjamANI viharaha kallAkalliM ca amayaphalAI uvaNei / [113] tae NaM sA rayaNadIvadevayA sakkavayaNa-saMdeseNaM suTThieNaM lavaNAhivaiNA lavaNasamudde syakkhaMdho-1, ajjhayaNaM-9 tisattakhtto anupariyaTTeyavve tti jaM kiMci tattha taNaM vA pattaM vA kaTu vA kayavaraM vA asuI pUiyaM durabhigaMdhama-cokkhaM taM savvaM AhaNiya-AhaNiya tisattakhtto egate eDeyavvaM ti kaTTa niuttA, tae NaM sA rayaNadIvadevayA te mAgaMdiya-dArae evaM vayAsI- evaM khalu ahaM devANuppiyA! sakkavayaNa-saMdeseNaM suTThieNaM taM ceva jAva niuttA, taM jAva ahaM devANuppiyA! lavaNasamudde jAva eDimi tAva tubbhe iheva pAsAvayaDeMsae suhaMsuheNaM abhiramamANA ciTThaha, jai NaM tubbhe eyaMsi aMtaraMsi uvviggA vA ussuyA vA uppuyA vA bhavejjAha to NaM tubbhe purathimillaM vaNasaMDaM gacchejjAha, tattha NaM do UU sayA sAhINA taM jahA-pAuse ya vAsAratte ya | [dIparatnasAgara saMzodhitaH] [83] [6-nAyAdhammakahAo] Page #85 -------------------------------------------------------------------------- ________________ [114] tattha u-kaMdala-siliMdha-daMto niusa-varapapphapIvarakaro / kuDayajjuNa-nIva-surabhidANo pAusauU gayavarosAhINo / / [115] tattha ya-suragovamaNi-vicitto daddarakularasiya-ujjhararavo / barahiNavaMda-pariNaddhasiraho vAsArattauU pavvao sAhINo / / [116] tattha NaM tubbhe devANuppiyA! bahUsu vAvIsu ya jAva sarasarapaMtiyAsu ya bahUsu AlIgharaesu ya mAlIgharaesu ya jAva kusumagharaesu ya suhaMsuheNaM abhiramamANA abhiramANA viharijjAha, jai NaM tubbhe tattha vi uvviggA vA ussuyA vA uppuyA vA bhavejjAha to NaM tubbhe uttarillaM vaNasaMDaM gacchejjAha, tattha NaM do UU sayA sAhINA taM jahA- sarado ya hemaMto ya / [117] tattha u-saNa-sattivaNNa-kaho nIluppala-pauma-naliNa-siMgo / sArasa-cakkAya-raviyaghoso sarayauU govaI sAhINo / [117] tattha u-saNa-sattivaNNa-kauho nIlappala-pauma-naliNa-siMgo / sArasa-cakkAya-raviyaghoso sarayauU govaI sAhINo / [118] tattha ya-siyakaMda-dhavalajoNho kusumiya-loddhavaNasaMDa-maMDalatalo / tusAra-dagadhAra-pIvarakaro hemaMtauU sasI sayA sAhINo / / [119] tattha NaM tubbhe devANuppiyA! bAvIsu ya jAva viharijjAha, jai NaM tubbhe tatthavi uvviggA vA jAva ussyA vA bhavejjAha to NaM tabbhe avarillaM vaNasaMDaM gacchejjAha, tattha NaM do UU sayA sAhINA, taM jahA- vasaMte ya gimhe ya / [120] tattha u-sahakAra-cAruhAro kiMsya-kaNNiyArAsogamauDo / Usiyatilaga-bakulAyavatto vasaMtauU naravaI sAhINo / / [121] tattha ya-pADala-sirIsa salilo malliyA-vAsaMtiya-dhavalavelo / sIyalasurabhi-nila-magaracario gimhauU sAgarosAhINo / / [122] tattha NaM bahasu jAva viharejjAe, jai NaM tubbhe devANuppiyA! tattha vi uvviggA vA ussuyA vA bhavejjAha, tao tubbhe jeNeva pAsayava.sae teNeva uvAgacchejjAha, mamaM paDivAlemANApaDivAlemANA cidvejjAha, mA NaM tabbhe dakkhiNille vaNasaMDaM gacchejjAha, tattha NaM mahaM ege uggavise caMDavise ghoravise mahAvise aikAe mahAkAe jahA teyanisagge masi-mahisa-mUsA-kAlae nayaNavisarosapunne nayaNavisarosapuNNe aMjaNapuMjaniyarappagAse rattacche jamalajuyala-caMcala calaMtajIhe dharaNiyala veNibhUe ukkaDa- phuDa-kaDila-jala- kakkhaDa-viyaDa-phaDADova-karaNasuyakkhaMdho-1, ajjhayaNaM-9 dacche lohAgaradhammamANa-dhamadhameMtaghose aNAgaliya-caMDativvarose samahiya-turiya-cavalaM dhamaMte diTThIvise sappeya parivasai, mA NaM tubbhaM sarIragassa vAvattI bhavissai te mAgaMdiya-dArae doccapi taccapi evaM vadati vadittA veuvviyasamagghAeNaM samohaNNai samohaNittA tAe ukkiTThAe devagaIe lavaNasamuI tisattakhutto anupariyaTTeuM payattA yAvi hotthA / [123] tae NaM te mAgaMdiya-dArayA taMtarassa pAsAyavaDeMsae saI vA raiM vA dhiI vA alabhamANA aNNamaNNaM evaM vayAsI- evaM khalu devANuppiyA! rayaNadIvadevayA amhe evaM vayAsI [dIparatnasAgara saMzodhitaH] [84] [6-nAyAdhammakahAo] Page #86 -------------------------------------------------------------------------- ________________ ___ evaM khala ahaM sakkavayaNa-saMdeseNaM suTThieNaM lavaNAhivaiNA jAva vAvattI bhavissai, taM seyaM khalu amhaM devANuppiyA! purathimillaM vaNasaMDaM gamittae-aNNamaNNassa eyamadvaM paDisuNeti paDisuNettA jeNeva purathimille vaNasaMDe teNeva uvAgacchaMti, tattha NaM vAvIsu ya jAva abhiramamANA AlIgharaesu ya jAva viharaMti / tae NaM te mAgaMdiya-dAragA tattha vi saI vA jAva alabhamANA jeNeva uttarille vaNasaMDe teNeva uvAgacchaMti, tattha NaM vAvIsa ya jAva AlIgharaesa ya viharaMti, tae NaM te mAgaMdiya-dAragA tatthavi saI vA jAva alabhamANA jeNeva paccatthimille vaNasaMDe teNeva uvAgacchaMti jAva viharaMti / tae NaM te mAgaMdiya-dAragA tattha vi saI vA jAva aNNamaNNaM evaM vayAsI-evaM khala devANappiyA amhe rayaNadIvadevayA evaMvayAsI- evaM khala ahaM devANappiyA! sakkavayaNa-saMdesaNaM suvieNaM lavaNAhivaiNA niuttA jAva mA NaM tabbhaM sarIragassa vAvattI bhavissai taM bhaviyavvaM ettha kAraNeNaM, taM seyaM khala amhaM dakkhiNillaM vaNasaMDaM jAva teNeva pahArettha gamaNAe, tao NaM gaMdhe niddhAi se jahA-nAmaeahimaDe i vA jAva aNidvatarAe ceva / tae NaM te mAgaMdiya-dAragA teNaM asabheNaM gaMdheNaM abhibhUyA samANA sarahiM-saehiM uttarijjehiM AsAiM piheMti pihettA jeNeva dakkhiNille vaNasaMDe teNeva uvAgayA tattha NaM mahaM egaM AghAyaNaM pAsaMti-aTThiyarAsi-saya-saMkulaM bhIma-darisaNijjaM egaM ca tattha sUlAiyaM parisaM kaluNAI vissarAtiM kaTThAI vissarAI kUvamANaM pAsaMti, bhIyA jAva saMjAyabhayA jeNeva se sUlAie parise teNeva uvAgacchati uvAgacchittA taM sUlAiyaM parisaM evaM vayAsI esa NaM devANuppiyA! kassAghayaNe tumaM ca NaM ke kao vA ihaM havvamAe keNaM vA imeyArUvaM AvayaM pAvie? tae NaM se sUlAie parise te mAgaMdiya-dArage evaM vayAsI- esa NaM devANappiyA! rayaNadIvadevayAe AghayaNe ahaM NaM devANuppiyA! jaMbuddIvAo dIvAo bhArahAo vAsAo kAgaMdIe AsavANiyae vipulaM paNiyabhaMDamAyAe poyavahaNeNaM lavaNasamudaM oyAe, tae NaM ahaM poyavahaNavivattIe nibbaD-bhaMDasAre egaM phalagakhaMDaM AsAemi, tate NaM ahaM ovujjhamANe-ovujjhamANe rayaNadIvaMteNaM saMvUDhe, tae NaM sA rayaNadIvadevayA mamaM ohiNA pAsai pAsittA mamaM geNhai geNhittA mae saddhiM viulAI bhogabhogAI bhaMjamANI viharai / tae NaM sA rayaNadIvadevayA aNNayA kayAi ahAlahasagaMsi avarAhasi parikaviyA samANI mamaM eyArUvaM AvatiM pAvei taM na najjai NaM devANuppiyA! tubbhaM pi imesiM sarIragANaM kA maNNe AvaI bhavissai? | __[124] tae NaM temAgaMdiya-dAragA tassa sUlAigassa aMtie eyamaDhe soccA nisamma balisuyakkhaMdho-1, ajjhayaNaM-9 yataraM bhIyA jAva saMjAyabhayA sUlAiyaM parisaM evaM vayAsI- kahaNNaM devANappiyA! amhe rayaNadIvadevayAe hatthAo sAhitthaM nittharejjAmo? tae NaM se sUlAie parise te mAgaMdiya-dArage evaM vayAsI ___esa NaM devANuppiyA! purathimille vaNasaMDe selagassa jakkhassa jakkhAvayaNe, selae nAmaM AsarUvadhArI jakkhe parivasai, tae NaM se selae jakkhe cAuddasahamuddipunnamAsiNIsu Agaya-samae pattasamae mahayA-mahayA saddeNaM evaM vadai- kaM tArayAmi kaM pAlayAmi? taM gacchaha NaM tubbhe devANuppiyA! purathimillaM vaNasaMDa selagassa jakkhassa maharihaM pupphaccaNiyaM kareha karettA jannupAyavaDiyA paMjaliuDA [dIparatnasAgara saMzodhitaH] [85] [6-nAyAdhammakahAo] Page #87 -------------------------------------------------------------------------- ________________ viNaeNaM pajjavAsamANA ciTThaha, jAhe NaM se selae jakkhe Agayasamae pattasamae evaM vaejjA- kaM tArayAmi kaM pAlayAmi, tAhe tubbhe evaM vadaha- amhe tArayAhi amhe pAlayAhi, selae bhe jakkhe paraM rayaNadIvadevayAe hatthAo sAhatthiM nitthArejjA, aNNahA bhe na yANAmi imesiM sarIragANaM kA maNNe AvaI bhavissai / tae NaM te mAgaMdiya-dAragA tassa sUlAiyassa parisassa aMtie eyamaDhe soccA nisammA sigghaM caMDaM cavalaM turiyaM ceiyaM jeNeva purathimille vaNasaMDe jeNeva pokkhariNI teNeva uvAgacchaMti uvAgacchittA pokkhariNI ogAheMti ogAhettA jalamajjaNaM kareMti karettA jAI tattha uppalAI jAva tAI geNhati geNhittA jeNeva selagassa jakkhassa jakkhAyayaNe teNeva uvAgacchati uvAgacchittA Aloe paNAma kareMti karettA maharihaM pupphaccaNiyaM kareMti karettA jannupAyavaDiyA sussUsamANA namasamANA pajjuvAsaMti tae NaM se selae jakkhe Agayasamae pattasamae evaM vayAsI- kaM tArayami kaM pAlayAmi? tae NaM te mAgaMdiya-dAragA uTThAe uDeti udvettA karayala0 evaM vayAsI-amhe tArayAhi amhe pAlayAhi, tae NaM se selae jakkhe te mAgaMdiya-dArae evaM vayAsI-evaM khalu devANuppiyA! tubbhaM mae saddhiM lavaNasamuI majjhaMmajjheNaM vIIvayamANANaM sA rayaNadIvadevayA pAvA caMDA ruddA khuddA sAhasiyA bahUhiM kharaehi ya mauehi ya aNulomehi ya paDilomehi ya siMgArehi ya kaluNehi ya uvasaggehi uvasaggaM karehii taM jar3a NaM tabbhe devANuppiyA! rayaNadIvadevayAe eyamaTuM ADhAha vA pariyANahA vA avayekkhaha vA to bhe ahaM piTThAo vihaNAmi, aha NaM tubbhe rayaNadIvadevayAe eyamadvaM no ADhAha no pariyANaha no avayakkhaha to bhe rayaNadIvadevayAehatthAo sAhatyiM nitthAremi / tae NaM te mAgaMdiya-dAragA selagaM jakkhaM evaM vayAsI- jaM NaM devANappiyA! vaissaMti tassa NaM ANA uvavAya-vayaNa-niddese cihissAo, tae NaM se selae jakkhe uttarapatthimaM disIbhAgaM avakkamai avakkamittA veuvvisamagghAeNaM samohaNNai samohaNittA saMkhejjAI joyaNAI daMDa nissarai doccaMpi veuvviyasamagghAeNaM samohaNNai samohaNittA egaM mahaM AsarUvaM viuvvai viuvvittA mAgaMdiya-dArae evaM vayAsI-haMbho mAgaMdiya-dArayA! Aruha NaM devANappiyA! mama paTuMsi, tae te mAdaMgiyadArayA haTThA selagassa jakkhassa paNAmaM kareMti karettA selagassa piTuM durUDhA, tae NaM se selae te mAgaMdiya-dArae paTTe duDhe jANittA sattadvatalappamANamettAI uDDhavehAsaM uppayai uppaittA tAe ukkiTThAe turiyAe0 divvAe devagaIe lavaNasamudaM majjhaMmajjheNaM jeNeva jaMbuddIve dIve jeNeva bhArahe vAse jeNeva caMpAnayarI teNeva pahArettha gamaNAe / [125] tae NaM sA rayaNadIvadevayA lavaNasamadaM tisattakhutto anupariyaTTai jaM tattha taNaM vA jAva egate eDei, jeNeva pAsAyavaDeMsae teNeva uvAgacchada uvAgacchittA te mAgaMdiya-dhArae pAsAyavaDeMsae suyakkhaMdho-1, ajjhayaNaM-9 apAsamANI jeNeva purathimille vaNasaMDe jAva savvao samaMtA maggaNa-gavesaNaM karei karettA tesiM mAgaMdiya-dAragANaM katthai suI vA0 alabha-mANI jeNeva uttarille evaM ceva paccatthimillevi jAva apAsamANI ohiM pauMjai, te mAgaMdiya-dArae selaeNaM saddhiM lavaNasamuI majjhaM-majjheNaM vIivayamANe pAsai pAsittA AsuruttA asikheDagaM geNhai geNhittA sattaTTa jAva uppayai uppaittA tAe ukkiTThAe devagaIe jeNeva mAgaMdiya-dArayA teNeva uvAgacchai uvAgacchittA evaM vayAsI [dIparatnasAgara saMzodhitaH] [86] [6-nAyAdhammakahAo] Page #88 -------------------------------------------------------------------------- ________________ haM bho mAgaMdiya-dAragA apatthiyapatthiyA kiNNaM tabbhe jANaha mamaM vippajahAya selaeNaM jakkheNaM saddhiM lavaNasamadaM majjhaMmajjheNaM vIIvayamANA? taM evamavi gae jai NaM tubbhe mamaM avayakkhaha to bhe atthi jIviyaM, ahaM NaM nAvayakkhaha to bhe imeNaM nIlappalagavala jAva eDemi, tae NaM te mAgaMdiya-dAragA rayaNadIvadevayAe aMtie eyamaDhe soccA nisamma abhIyA atatthA anuvviggA akkhubhiyA asaMbhaMtA rayaNadIvadevayAe eyamaTuM no Ar3hati no pariyANaMti no avayakkhaMti aNADhAyamANA apariyAmANA aNavayakkhamANA selaeNaM jakkheNaM saddhiM lavaNasamaI majjhaMmajjheNaM vIIvayaMti / tae NaM sA rayaNadIvadevayA te mAgaMdiya-dArae jAhe no saMcAei bahuhiM paDilomehi uvasaggehi cAlittae vA lobhittae vA khobhittae vA vipariNAmittae vA tAhe maharehiM siMgArehi ya kaluNehi ya uvasaggehi uvasaggeuM payattA yAvi hotthA ___ haM bho mAgaMdiya-dAragA jai NaM tubbhehiM devANuppiyA! mae saddhiM hasiyANi ya ramiyANi ya laliyANi ya kIliyANi ya hiMDiyANi ya mohiyANi ya tAhe NaM tubbhe savvAiM agaNemANA mamaM vippajahAya selaeNaM saddhiM lavaNasamudaM majjhamajjheNaM vIivayaha, tae NaM sA rayaNadIvadevayA jiNarakkhiyassa maNaM ohiNA Abhoei AbhoettA evaM vayAsI- niccapi ya NaM ahaM jiNapAliyassa aNiTThA akaMtA appiyA amaNaNNA amaNAmA niccaM mamaM jiNapAlie aNiDhe akaMte appie amaNaNNe amaNANe niccaMpi ya NaM ahaM jiNarakkhiyassa iTThA kaMtA piyA maNuNNA maNAmA niccapi ya NaM mamaM jiNarakkhie iDe kaMte pie maNaNNe maNAme, jai NaM mamaM jiNapAlie royamANiM kaMdamANiM soyamANiM tippamANiM vilavamANiM nAvayakkhar3a kiNNaM tamaMpi jiNarakkhiyA! mamaM royamANiM kaMdamANiM soyamANiM tippamANiM vilavamANiM nAvayakkhasi? | [126] sA pavararayaNadIvassa devayA ohiNA jiNarakkhiyassa nAUNa | vadhanimittaM uvariM mAgaMdiya-dAragANa doNhaMpi / / [127] dosakaliyA salaliyaM nANAviha-cuNNavAsa-mIsa divvaM / dhANa-maNa-nivvuikaraMsavvouya-surabhikusuma-vuTThipamuMcamANI / / nANAmaNi-kaNaga-rayaNa-ghaMTiyAkhikhiNi neura-mehala-bhUsaNaraveNaM / disAo vidisAo pUrayaMtI vayaNamiNaM vei sA sakalsA / / [129] hola vasula gola nAha daita piya ramaNa / kaMta sAmiya nigdhiNa nitthakka thiNNa nikkikava akayaNNya siDhilabhAva nillajja lukkha / akalUNa jiNarakkhiya majjhaM hiyayarakkhagA // [130] na hu jujjasi ekkiyaM aNAhaM abaMdhavaM tujjha / sayakkhaMdho-1, ajjhayaNaM-9 [128] calaNa-ovAyakAriyaM ujjhiuM mahannaM / guNasaMkara! ahaM tume vihUNA na samatthAvi jIviThaM khaNaMpi / / [131] imassa u aNegajhasa-magara-vividhasAvaya- / sayAuladharassa rayaNAgarassa majjhe / / appANaM vahemi tujjha purao ehi niyattAhi / [dIparatnasAgara saMzodhitaH] [87] [6-nAyAdhammakahAo] TiparatnasAgara saMzodhitaH / Page #89 -------------------------------------------------------------------------- ________________ jai si kuvio khamAhi egAvarAhaM me / / [132] tujjha yavigayadhaNa-vimalasisamaMDalAgAra-sassirIyaM / sArayanavakamala-kumada-kuvalaya-dalanikarisa nibhanayaNaM / / vayaNaM pivAsAgayAe saddhA me pecchiuMje / avaloehiM tA i mamaM nAha jA te pecchAmi vayaNakamalaM / / [133] eva sappaNaya-sarala-maharAiM puNo-puNo kaluNAI / vayaNAI jaMpamANI sA pAvA maggao samaNNei pAvahiyayA / / [134] tae NaM se jiNarakkhie calamaNe teNeva bhUsaNaraveNaM kaNNasuhamaNahareNaM tehi ya sappaNaya-sarala-mahara-bhaNiehiM saMjAya-viuNa-rAe rayaNadIvassa devayAe tIse saMdarathaNa-jahaNa-vayaNa-karacaraNa-nayaNa-lAvaNNa-rUva-jovaNNasiriM ca divvaM sarabhasa-uvagUhiyAI bibboya-vilasiyANi ya vihasiyasakaDakkhadihi-nissasiya-maliya-uvalaliya-thiya-gamaNa-paNaya-khijjiya-pAsAiyANi ya saramANe rAgamohiyamatI avase kammavasagae avayakkhar3a maggato saviliyaM / tae NaM jiNarakkhiyaM samppaNNakalaNabhAvaM macca-galatthalla-nolliyamaI avayakkhaMtaM taheva jakkhe 3 selae jANiUNa saNiyaM-saNiyaM uvvihai niyagapaTTAhi viyagasaddhe tae NaM sA rayaNadIvadevayA nissaMsA kaluNaM jiNarakkhiyaM sakalusA selagapaTThAhiM ovayaMtaM-dAsa maosi tti jaMpamANI apattaM sAgarasalilaM geNhiya vAhAhiM ArasaMtaM uDDhaM uvvihai aMbaratale ovayamANaM ca maMDalaggeNaM paDicchittA nIlappala-gavalagaliya-ayasikusumappAgAseNa asivareNa khaMDAkhaMDi karei karettA tattheva vilavamANaM tassa ya sarasa-vahiyassa ghettUNaM aMgamaMgAI saruhirAI ukkhittabaliM cauddisiM karei sA paMjalI pahiTThA / [135] evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA Ayariya-uvajjhAyANaM aMtie pavvaie samANe punaravi mANussae kAmabhoge AsAyai patthai pIhei abhilasai se NaM ihabhave ceva bahaNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvayANaM bahUNaM sAviyANa ya hIlaNijje jAva saMsArakaMtAraM bhujjo-bhujjo anapariyaTTissai jahA va se jiNarakkhie / [136] challio avayakkhaMto niravayakkho gao avigdheNaM / tamhA pavayaNasAre nirAvayakheNaM bhaviyavvaM / / [137] bhoge avayakkhaMtA paDaMti saMsArasAgare dhore / bhogehiM niravayakkhA taraMti saMsArakaMtAraM // [138] tae NaM sA rayaNadIvadevayA jeNeva jiNapAlie teNeva uvAgacchai bahahiM anulomehi ya paDilomehi ya kharaehi ya mauehi ya siMgArehi kalaNehi ya uvasaggehi jAhe no saMcAei cAlittae vA khobhittae vA vipariNAmittae vA tAhe saMtA taMtA paritA niviNNA samANA jAmeva disiM pAubbhUyA tAmeva syakkhaMdho-1, ajjhayaNaM-9 disiM paDigayA / tae NaM se selae jakkhe jiNapAlieNa saddhiM lavaNasamudaM majjhaMmajjheNaM vIIvayai vIIvaittA jeNeva caMpA nayarI teNeva uvAgacchai uvAgacchittA caMpAe nayarIe aggujjANaMsi jiNapAliyaM piTThAo [dIparatnasAgara saMzodhitaH] [88] [6-nAyAdhammakahAo] Page #90 -------------------------------------------------------------------------- ________________ oyArei oyArettA evaM vayAsI esa NaM devANuppiyA caMpA nayarI dIsai ti disaM pAubbhUe tAmeva disiM paDigae / kaTTu [139] tae NaM se jiNapAlie caMpaM nayari anupavisai anupavisittA jeNeva sae gihe jeNeva ammApiyaro teNeva uvAgacchai uvAgacchittA ammApiUNaM royamANe jAva vilavamANe jiNarakkhiyavAvattiM nivedei tae NaM jiNapAlie ammApiyaro mitta-nAi-jAva pariyaNeNaM saddhiM royamANA0 bahUiM loiyAiM mayakiccAI kareMti karettA kAleNaM vigayasoyA jAyA / taNaM jiNapAliyaM aNNayA kayAiM suhAsaNavaragayaM ammApiyaro evaM vayAsI- kahaNNaM puttA! jiNarakkhie kAlagae ? tae NaM se jiNapAlie ammApiUNaM lavaNasamuddottAraM ca kAliyavAyasaMmucchaNaM ca poyavahaNa- vivattiM ca phalahakhaMDaAsAyaNaM ca rayaNadIvuttAraM ca rayaNadIva devayA - giNhaMNaM ca bhogavibhUiM ca rayaNadIvadevayA - appAhaNaM ca sUlAiyapurisadarisaNaM ca selagajakkhA AruhaNaM ca rayaNadIvadevayAuvasaggaM ca jiNarakkhiyavAvattiM ca lavaNasamuddautaraNaM ca caMpAgamaNaM ca selagajakkha ApucchaNaM ca jahAbhUyamavitahama-saMdiddhaM parikai / taNaM se jiNapAlie appasoge jAe jAva vipulAI bhogabhogAI bhuMjamANe viharai / [140] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe jiNapAlie dhammaM soccA pavvaie egArasaMgavI, mAsiyAe saMlehaNAe0 sohamme kappe0, do sAgarovamAiM ThiI, mahAvidehe vAse sijjhihii. evAmeva samaNAuso ! jAva mANussae kAmabhoge no puNaravi Asayai0 se NaM jAva vIIvaissaijahA va se jiNapAlie / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM navamassa nAyajjhayaNassa ayamaTThe pannatte, tti bemi / 0 jiNapAli pucchai jAmeva * paDhame suyakkhaMdhe navamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamaM ajjhayaNaM samattaM * dasamaM ajjhayaNaM - caMdimA * [141] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM navamassa nAyajjhayaNassa ayamaTThe pannatte dasamassa NaM bhaMte! ke aTThe? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare sAmI samosaDhe, goyamo evaM vayAsI- kahaNNaM bhaMte! jIvA vaDDhaMti vA hAyaMti vA? goyamA! se jahAnAmae bahulapakkhassa pADivaya-caMde puNNimA - caMdaM paNihAya hINe vaNNeNaM hINe sommAe hINe niddhayAe hINe kaMtIe evaM dittIe juttIe chAyAe pabhAe oyAe lesAe hINe maMDaleNaM tayANaMtaraM ca NaM bIyAcaMde pADivaya- caMdaM paNihAya hINatarAe vaNNeNaM jAva hINatarAe maMDaleNaM tayANaMtaraM ca NaM tajhyA caMde bIyA caMdeM pADivayaM caMdaM paNihAya hINatarAe vaNNeNaM jAva hINatarAe maMDaleNaM tayANaMtaraM ca NaM tatiAcaMde bitIyAcaMda paNihAya hINatarAe vaNNeNaM jAva maMDaleNaM, suyakkhaMdho-1, ajjhayaNaM - 10 evaM naTThe vaNNeNaM jAva naTThe maMDaleNaM / 0 khalu eeNaM kameNaM parihAyamANe- parihAyamANe jAva amAvasA caMde cAuddasi caMdaM paNihAya [dIparatnasAgara saMzodhitaH ] [89] [6-nAyAdhammakahAo] Page #91 -------------------------------------------------------------------------- ________________ evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie samANe hINe khaMtIe evaM-mattIe gRttIe ajjaveNaM maddaveNaM lAghaveNaM sacceNaM taveNaM ciyAe akiMcaNayAe hINe baMbhaceravAseNaM, tayANaMtaraM ca NaM hINe hINatarAe khaMtIe jAva hINatarAe baMbhaceravAseNaM, evaM khala eeNaM kameNaM parihAyamANeparapihAyamANe naDhe khaMtIe jAva naDhe baMbhaceravAseNaM, se jahA vA sakkapakkhassa pADivaya-caMde amAvasAe-caMdaM paNihAya ahie vaNNeNaM jAva ahie maMDaleNaM, tayANaMtaraM ca NaM bii-caMde pADivaya-caMdaM paNihAya ahiyayarAe vaNNeNaM jAva ahiyayarAe maMDaleNaM / evaM khalu eeNaM kameNaM parivaDDhemANe-parivaDDhemANe jAva puNNimA-caMde cAuddasi-caMdaM paNihAya paDipaNNe vaNNeNaM jAva paDipaNNe maMDaleNaM evAmeva samaNAuso! jAva pavvaie samANe ahie khaMtIe jAva baMbhaceravAseNaM, tayANaMtaraM ca NaM ahiyayarAe khaMtIe jAva baMbhaceravAseNaM, evaM khala eeNaM kameNaM parivaDDhemANe-parivaDDhemANe jAva paDipuNNe baMbhaceravAseNaM, evaM khalu jIvA vaDDhaMti vA hAyati vA / evaM khala jaMbU! samaNeNaM bhagavayA mahAvIreNaM dasamassa nAyajjhayaNassa ayamaDhe pannatte tti bemi | . paDhame sayakkhaMdhe dasamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca dasamaM ajjhayaNaM samattaM . . ekkArasama ajjhayaNaM-dAvaddave . [142] jai NaM bhaMte samaNeNaM0 dasamassa nAyajjhayaNassa ayamaDhe pannatte ekkArasamassa0 ke ahe? evaM khala jaMba! teNaM kAleNaM teNaM samaeNaM rAyagihe nagare goyamo evaM vayAsI- kahaNNaM bhaMte! jIvA ArAhagA vA virAhagA vA bhavaMti? goyamA! se jahAnAmAe egaMsi samuddakUlaMsi dAvaddavA nAmaM rUkkhA pannattA kiNhA jAva niuraMbabhUyA pattiyA puphiyA phaliyA hariyaga-rerijjamANA sirIe aIva uvasobhemANA-uvasobhemANA ciTuMti jayA NaM dIviccagA IsiM revAyA pacchAvAyA maMdAvAyA mahAvAyA vAyaMti tayA NaM bahave dAvaddavA rUkkhA patiyA jAva ciTuMti, appegaiyA dAvaddavA rUkkhA jaNNA jhoDA parisaDiyapaMDpattaM-phalA sakkarukkhAo viva milAyamANA-milAyamANA ciTuMti, evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie samANe bahaNaM samaNANaM bahaNaM samaNINaM bahaNaM sAvayANaM bahaNaM sAviyANaM ya samma sahai jAva ahiyAser3a bahaNaM aNNautthiyANaM bahaNaM gihatthANaM no sammaM sahai jAva no ahiyAsei- esa NaM mae parise desavirAhae pannatte samaNAuso / jayA NaM sAmuddagA IsiM purevAyA pacchAvAyA maMdAvAyA mahAvAyA vAyaMti tayA NaM bahave dAvaddavA rukkhA juNNA jhoDA jAva milAyamANA-milAyamANA ciTuMti, appegaiyA dAvaddavA rukkhA pattiyA pupphiyA jAva uvasobhemANA-uvasobhemANA ciTuMti, evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie samANe bahuNaM aNNautthiyANaM bahUNaM gihatthANaM sammaM sahai0 bahuNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvayANaM bahUNaM sAviyANa ya no samma sahai0 esa NaM mae purise desArAhae pannatte samaNAuso! syakkhaMdho-1, ajjhayaNaM-11 jayA NaM no dIviccagA no sAmaddagA IsiM revAyA pacchAvAyA maMdAvAyA mahAvAyA vAyaMti tayA NaM savve dAvaddavA rukkhA jaNNA jhoDA0 evAmeva samaNAuso! jAva pavvaie samANe bahaNaM samaNANaM [dIparatnasAgara saMzodhitaH] [90] [6-nAyAdhammakahAo] Page #92 -------------------------------------------------------------------------- ________________ bahaNaM samaNINaM bahaNaM sAvayANaM bahaNaM sAviyANaM bahaNaM aNNautthiyANaM bahaNaM gihatthANaM no samma sahai0 esa NaM mae purise savvavirAhae pannatte samaNAuso! jayA NaM dIviccagA vi sAmuddagA vi IsiM purevAyA pacchAvAyA jAva vAyaMti tayA NaM savve dAvaddavA rukkhA pattiyA pupphiyA jAva ciTThati, evAmeva samaNAuso! jo amhaM niggaMtho vA jAva pavvaie samANe bahUNaM samaNANaM0 bahUNaM aNNautthiyANaM bahUNaM gihatthANaM sammaM sahai0 esa NaM mae purise savvaArAhae pannatte, evaM khalu goyamA! jIvA ArAhagA vA virAhagA vA bhavaMti / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM ekkArasamassa ayamaDhe pannatte tti bemi / . par3hame sayakkhaMdhe ekkArasamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca ekkArasamaM ajjhayaNaM samattaM . 0 bArasamaM ajjhayaNaM-udagaNAe / [143] jar3a NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM ekkArasamassa nAyajjhayaNassa ayamaDhe pannatte bArasamassa NaM bhaMte! nAyajjhayaNassa ke aDhe pannatte? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI, punnabhadde ceie, jiyasattU rAyA, dhAriNI devI, adINasattU kumAre juvarAyA vi hotthA, subuddhI amacce jAva rajjadhArAciMtae samaNovAsae, tIse NaM caMpAe nayarIe bahiyA uttarapatthimeNaM ege parihodae yAvi hotthA, meya-vasAruhiramaMsa-paya-paDala-poccaDe mayaga-kalevara-saMchaNNe amaNapaNe vaNNeNaM jAva phAseNaM, se jahANanAmae-ahimaDe i vA gomaDe i vA jAva maya-kahiya-viNaTTha-kimiNa-vAvaNNajadurabhigaMdhe kimijAlAule saMsatte asui-vigaibIbhaccha-darisaNijje bhaveyArUve siyA? no iNaDhe samaDhe, etto aNidvatarAe ceva jAva gaMdheNaM pannatte / [144] tae NaM se jiyasattU rAyA aNNayA kayAi hAe kayabalikamme jAva appamahagghAbharaNAlaMkiyasarIre bahahiM rAIsara jAva satyavAhapabhiIhiM saddhiM bhoyaNamaMDavaMsi bhoyaNavelAe suhAsaNavaragae viulaM asaNaM0 viharai, jimiyabhattatarAgae jAva suibhae taMsi viplaMsi asaNa-pANa-khAimasAimaMsi jAyavimhae, te bahave Isara jAva satthavAhapabhiio evaM vayAsI-aho NaM devANappiyA ime maNaNNe asaNa0 vaNNeNaM uvavee jAva phAseNaM uvavee assAyaNijje visAyaNijje pINaNijje dIvaNijje dappaNijje mayaNijje bihaNijje savviMdayagAya-palhAyaNijje / tae NaM te bahave Isara jAva satthavAhapabhiio jiyasattuM evaM vayAsI-taheva NaM sAmI! jaNNaM tubbhe vayaha aho NaM ime maNuNNe asaNa-pANa-khAima-sAime vaNNeNaM uvavee jAva palhAyaNijje / tae NaM jiyasattU rAyA subuddhi amacca evaM vayAsI-aho NaM subuddhI! ime maNuNNe asaNaM0 jAva palhAyaNijje, tae NaM subuddhI jiyasattassa raNo eyamaTuM no ADhAi jAva tasiNIe saMciTThai, tae NaM jiyasattU rAyA subuddhi doccaMpi taccapi evaM vayAsI-aho subuddhI! ime maNuNNe asaNa0 jAva palhAyaNijje syakkhaMdho-1, ajjhayaNaM-12 tae NaM se subuddhI amacce jiyasattuNA raNNA doccaMpi taccaM pi evaM vutte samANe jiyasattuM rAyaM evaM vayAsI-no khalu sAmI! amhaM eyaMsi maNuNNaMsi asaNa-pANa-khAima-sAimaMsi kei vimhae, evaM khala sAmI! sabbhisaddA vi poggalA dubbhisaddattAe pariNamaMti dubbhisaddA vi poggalA sabbhisaddattAe [dIparatnasAgara saMzodhitaH] [91] [6-nAyAdhammakahAo] Page #93 -------------------------------------------------------------------------- ________________ pariNamaMti sUruvA vi poggalA duruvattAe pariNamamaMti duruvA vi poggalA surUvattAe pariNamaMti subbhigaMdhA vi poggalA dubbhigaMdhattAe pariNamaMti dubabhigaMdhA vi poggalA subbhigaMdhattAe pariNamaMti surasA vi poggalA durasattAe pariNamaMti durasA vi poggalA surasattAe pariNamaMti suhaphAsA vi poggalA duhaphAsattAe pariNamaMti dahaphAsA vi poggalA sahaphAsattAe pariNamaMti paoga-vIsasA-pariNayA vi ya NaM sAmI! poggalA pannattA / tae NaM jiyasattU rAyA subuddhissa amaccassa evamAikkhamANassa bhAsamANassa pannavemANassa parUvemANassa eyamadvaM no ADhAi no pariyANai tusiNIe saMciTThai / tae NaM se jiyasattU rAyA aNNayA kayAi pahAe AsakhaMdhavaragae mahayAbhaDavacaDagaraAsavAhaNiAe nijjAyamANe tassa pharihodayassa adUrasAmaMteNaM vIIvayai / tae NaM jiyasattU rAyA tassa pharihodagassa asabheNaM gaMdheNaM abhibhUe samANe saeNaM uttarijjageNaM AsagaM pihei pihettA egaMtaM avakkamai avakkamittA bahave Isara jAva satthavAhapabhiyao evaM vayAsI- aho NaM devANappiyA! ime pharihodae amaNaNNe vaNNeNaM amaNaNNe gaMdheNaM amaNaNNe rase amaNuNNe phAseNaM se jahAnAmae-ahimaDe i vA jAva amaNAmatarAe ceva, tae NaM te bahave Isara jAva satthavAha pabhiyio evaM vayAsI- aho NaM devANappiyA ime pharihodae amaNaNNe vaNNeNaM amaNaNNe gaMdheNaM amaNuNNe raseNaM amaNuNNe phAseNaM se jahAnAmae-ahimaDe i vA jAva amaNAmatarAe ceva / tae NaM se jiyasattUM rAyA subuddhi amaccaM evaM vayAsI- aho NaM subuddhI! ime pharidohae amaNNNe vaNNeNaM0 se jahAnAmae-ahimaDe i vA jAva amaNAmatarAe ceva, tae NaM se subuddhI amacce jAva pariyANAi] tusiNIe saMciTThai tae NaM se jiyasattU rAyA subuddhiM amaccaM doccaMpi taccapi evaM vayAsI-aho NaM taM ceva / ___ tae NaM se subuddhI amacce jiyasattuNA raNNA doccaMpi taccapi evaM vutte samANe evaM vayAsI-no khalu sAmI amhaM eyaMsi pharihodagahaMsi kei vimhae evaM khalu sAmI subbhisaddA vi poggalA dubbhisaddattAe pariNamaMti taM ceva jAva paoga-vIsasA-pariNayA vi ya NaM sAmI! poggalA pannattA, tae NaM jiyasattU rAyA subuddhiM evaM vayAsI-mA NaM tuma devANuppiyA! appANaM ca paraM ca tadbhayaM ca bahuNi ya asabbhAvabbhAvaNAhi micchattAbhiniveseNa ya vaggAhemANe vappaemANe viharAhi / tae NaM subuddhissa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthAaho NaM jiyasattu rAyA saMte tacce tahie avitahe sabbhae jiNapannatte bhAve no uvalabhai, taM seyaM khala mama jiyasattussa raNNo saMtANaM taccANaM tahiyANaM avitahANaM sabbhUyANaM jiNapannattANaM bhAvANaM abhigamaNaTThayAe eyamaE uvAiNAvettae evaM saMpehei saMpehettA paccaiehiM parisehiM saddhiM aMtarAvaNAo navae ghaDae ya paDae ya geNhai geNhittA saMjhAkAlasamayaMsi viralamaNasaMsi nisaMta-paDinisaMtaMsi jeNeva pharihodae teNeva uvAgacchar3a uvAgacchittA taM pharihodagaM geNhAvei geNhAvittA navaes paDaes gAlAvei gAlAvettA navaes ghaDaes pakkhivAvei pakkhivAvettA sajjakhAraM pakkhivavAvei pakkhivAvettA laMchiyamaddie kArAvei kArAvettA sattarattaM syakkhaMdho-1, ajjhayaNaM-12 [dIparatnasAgara saMzodhitaH] [92] [6-nAyAdhammakahAo] Page #94 -------------------------------------------------------------------------- ________________ parivasAvei parivasAvettA doccaMpi navaesu paDaesu gAlAvei gAlAvettA navaesu ghaDaesu pakkhivAvei pakkhivAvettA sajjakhAraM pakkhivAvei pakkhivAvettA laMchiya - muddie kArAvei kArAvettA sattarattaM parivasAvei parivasAvettA taccaMpi navaesa ghaDaesu jAva saMvasAvei / evaM khalu' eeNaM uvAeNaM aMtarA galAvemANe aMtarA pakkhivAvemANe aMtarA ya saMvasAvemANe satta satta ya rAMiMdiyAiM parivasAvei, tae NaM se pharihodae sattamaMsi pariNamamANaMsi udagarayaNe jAe yAvi hotthA, acche patthe jacce taNue phAliyavaNNAbhe vaNNeNaM uvavee gaMdheNaM uvavee raseNaM uvavee phAseNaM uvavee AsAyaNijje jAva savviMdiyagAya palhAyaNijje / taNaM subuddhI jeNeva se udagarayaNe teNeva uvAgacchai uvAgacchittA karayalaMsi AsAdei AsAdettA taM udagarayaNaM vaNNeNaM uvaveyaM gaMdheNaM uvaveyaM raseNaM uvaveyaM phAseNaM uvaveyaM AsAyaNijjaM jAva savviMdiyagAya-palhayaNijjaM jANittA haTThatuTThe bahUhiM udagasaMbhAraNijjehiM davvehiM saMbhArei saMbhArettA jiyasattussa raNNo pANiyaghariyaM saddAvei sadyAvettA evaM vayAsI tumaM NaM devANuppayA imaM udagarayaNaM hi hittA jiyasattussa raNNo bhoyaNavelAe uvaNejjAsi / tae NaM se pANiya-gharie subuddhissa eyamaTThe paDisuNei paDisuNettA taM udagarayaNaM geNhai geNhittA jiyasattussa raNNo bhoyaNavelAe uvaTThavei, tae NaM se jiyasattU rAyA taM vipalaM asaNa-pANakhAima-sAimaM AsAemANe jAva viharai, jimiyabhuttuttarAgae vi ya NaM jAva paramasuibhUe taMsi udagarayaNaMsi jAyavimhae te bahave rAIsara jAva satthavAhapabhiio evaM vayAsI aho NaM devANuppiyA ime udagarayaNe acche jAva savviMdiyagAya - palhAyaNije tae NaM te bahave rAIsara jAva satthAvahapabhiio evaM vayAsI-taheva NaM sAmI! jaNNaM tubbhe vayaha-jAva evaM ceva-palhAyaNijje / tae NaM jiyasattU rAyA pANiya-ghariyaM saddAvei saddAvettA evaM vayAsI- esa NaM tu devANuppiyA! udagarayaNe kao AsAditte ? tae NaM se pANiya-gharie jiyasattuM evaM vayAsI- esa NaM sAmI! mae udagarayaNe subuddhissa aMtiyAo AsAdite / tae NaM jiyasattU subuddhiM amaccaM saddAvei sadyAvettA evaM vayAsI- aho NaM subuddhI! keNaM kAraNeNaM ahaM tava aNiTThe akaMte appie amaNuNNe amaNANe je NaM tumaM mama kallAkalliM bhoyaNavelA imaM udagarayaNaM na uvaTThavesi ? taM esa NaM tume devANu - ppiyA udagarayaNe kao uvaladdhe ? tae NaM subuddhi jiyasattuM evaM vayAsI-esa NaM sAmI se pharihodae, te NaM se jiyasattU subuddhiM evaM vayAsI- keNaM kAraNeNaM subuddhI esa se pharihodae / taNaM subuddhI jiyasattuM evaM vayAsI evaM khalu sAmI! tubbhe tayA mama evamAikkhamANasa bhAsamANassa pannavemANassa parUvemANassa eyamaTThe no saddahaha, tae NaM mama imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samupajjitthA - aho NaM jiyasattU rAyA saMte jAva jiNapannatte bhAve no sahaina pattiyai no roei taM seyaM khalu mamaM jiyasattussa raNNo saMtANaM jAva sabbhUyANaM jiNapannattANaM bhAvaNaM abhigamaNaTThayAe eyamaTTha uvaiNAvettae, evaM saMpehemi saMpehettA taM ceva jAva pANiya-ghariyaM saddAma saddAvettA evaM vadAmi-tumaM NaM devANuppiyA! udagarayaNaM jiyasattussa raNNo bhoyaNavelAe uvaNehiM, taM NaM kAraNeNaM sAmI esa se pharihodae / tae NaM jiyasattU rAyA subuddhissa amaccassa evamAikkhamANassa bhAsamANassa pannavemA - suyakkhaMdho-1, ajjhayaNaM- 12 [dIparatnasAgara saMzodhitaH ] [93] [6-nAyAdhammakahAo] Page #95 -------------------------------------------------------------------------- ________________ Nassa parUvemANassa eyamaTThe no saddahai no pattiyai no roeDa asaddahamANe apattiyamANe arohamANe abbhiMtaraThANijje purise saddAvei sadyAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! aMtarAvaNAo nava ghaDa paDae ya geNhaha jAva udagasaMbhAraNijjehiM davvehiM saMbhAreha te vi taheva saMbhAreMti saMbhArettA jiyasattussa uvarNeti / taNaM se jiyasattU rAyA taM udagarayaNaM karayalaMsi AsAei AsAettA AsAyaNijjaM jAva savviMdiyagAya-palhAyaNijjaM jANittA subuddhiM amaccaM saddAvei saddAvettA evaM vayAsI subuddhI! ee NaM tu saMtA taccA jAva sabbhUyA bhAvA kao uvaladdhA? tae NaM subuddhI jiyasattuM evaM vayAsI- ee NaM sAmI ! ma saMtA jAva bhAvA jiNavayaNAo uvaladdhA / tae NaM jiyasattuM subuddhI evaM vayAsI-taM icchAmi NaM devANuppiyA! tava aMtie jiNavaNaM nisAmittae, tae NaM subuddhi jiyasattussa vicittaM kevalipannattaM cAujjAmaM dhammaM parikahei mAik jahA jIvA bacjhaMti jAva paMca aNuvvayAtiM tae NaM jiyasattu subuddhissa aMtie dhammaM soccA nisassa haTThatuTThe subuddhiM amaccaM evaM vayAsI saddahAmi NaM devANuppiyA niggaMthaM pAvayaNaM jAva se jaheyaM tubbhe vaha, taM icchAmi NaM tava aMtie paMcANuvvaiyaM satta sikkhAvaiyaM jAva uvasaMpajjittANaM viharittae ahAsuhaM devANuppiyA ! mA paDibaMdha kareha / taNaM se jiyasattU subuddhissa aMtie paMcANuvvaiyaM jAva duvAlasavihaM sAvayadhammaM paDivajjai, tae NaM jiyasattU samaNovAsae jAe- ahigayajIvAjIve jAva paDilAbhemANe viharai / teNaM kAleNaM teNaM samaeNaM therAgamaNaM jiyasattU rAyA subuddhI ya niggacchai, subuddhI dhammaM soccA evaM vayAsI jaM navaraM jiyasattu ApucchAmi jAva pavvayAmi ahAsuhaM devANuppiyA / tae NaM subuddhI jeNeva jiyasattU teNeva uvAgacchai uvAgacchittA evaM vayAsI- evaM khalu sAmI! mae therANaM aMtie dhamme nisaMte se vi ya dhamme icchie paDicchie abhiruie, tae NaM ahaM sAmI ! saMsArabhauvvigge bhIe jAva icchAmi NaM tubbhehiM abbhaNuNNAe samANe jAva pavvaittae / tae NaM jiyasattU rAyA subuddhiM evaM vayAsI -acchasu tAva devANuppiyA kaivayAiM vAsAiM urAlAI jAva bhuMjamANA tao pacchA egayao therANaM aMtie muMDe bhavittA jAva pavvaissAmo, tae NaM subuddhI jiyasattussa raNNo eyamaTThe paDisuNei, tae NaM tassa jiyasattussa raNNo subuddhiNA saddhiM vipulAI mANussagAiM kAmabhogAiM paccaNubbhava-mANassa duvAlasa vAsAiM vIikkaMtAiM / teNaM kAleNaM teNaM samaeNaM therAgamaNaM jiyasattU rAyA dhammaM soccA evaM vayAsI- jaM navaraM devAppiyA! subuddhi amaccaM AmaMtemi jeTThaputtaM rajje ThAvemi, tae NaM tubbhaNNaM aMtie jAva pavvayAmi, ahAsuhaM devANuppiyA!, tae NaM jiyasattU rAyA jeNeva sae gihe teNeva uvAgacchai uvAgacchittA subuddhi saddAvei saddAvettA evaM vayAsI evaM khalu mae therANaM aMtie dhamme nisaMte jAva pavvayAmi, tumaM NaM kiM karesi? tae NaM subuddhI jiyasattu rAyaM evaM vayAsI-jai NaM tubbhe devANuppiyA! saMsArabhauvvigA jAva pavvayaha amhaM NaM ke aNNe AhAre vA ? jAva pavvayAmi taM jai NaM devANuppiyA jAva pavvAhi gacchaha NaM devANuppiyA! jeTThapattaM kuDuMbe ThAvehi ThAvettA purisasahassavAhiNiM sIyaM duruhittA NaM mamaM aMtie sIyA jAva pAubbhavau, tate NaM subuddhie sIyA jAva pAubbhavai / tae NaM jiyasattU rAyA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI- gacchaha NaM tubhe devANu [dIparatnasAgara saMzodhitaH ] [94] [6-nAyAdhammakahAo] Page #96 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM- 12 ppiyA! adINasattussa kumArassa rAyAbhiseyaM uvaTTevaha, jAva abhisiMcati jAva pavvaie / tae NaM jiyasattU rAyarisI ekkArasa aMgAI ahijjai ahijjittA bahUNa vAsANa sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe jAva siddhe, tae NaM subuddhI ekkArasa aMgAI ahijjittA bahUNi vAsANi sAmaNNapariyAga pAuNittA jAva siddhe / evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM vArasamassa nAyajjhayaNassa ayamaTThe pannatte tti bemi / 0 * paDhame suyakkhaMdhe bArasamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bArasamaM ajjhayaNaM samattaM terasamaM ajjhayaNaM-maMDukke * O 0 [145] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM bArasamassa nAyajjhayaNassa ayamaTThe pannatte terasamassa NaM bhaMte! nAyajjhayaNassa ke aTThe pannatte ? evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, samosaraNaM, parisA niggayA / teNaM kAleNaM teNaM samaeNaM sohamme kappe dadduravaDiMsae vimANe sabhAe suhammAe dadduraMsi sIhAsaNaMsi daddure deve cauhiM sAmANiyasAhassIhiM cauhiM aggamahisIhiM saparisAhiM evaM jahA sUriyAbho jAva divvAiM bhogabhogAI bhuMjamANe viharai, imaM ca NaM kevalakappaM jaMbuddIve dIvaM viuleNaM ohiNA AbhomANe jAva naTTavihiM uvadaMsittA paDigae jahA sUriyAbhe / bhaMteti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namaMsai vaMdittA namaMsittA evaM vayAsIaho NaM bhaMte! daddure deve mahiiDDhae mahajjuIe mahabbale mahAyase mahAsokkhe mahANubhAge, daddurassa NaM bhaMte! devassa sA divvA deviDDhI divvA devajjuttI dive devANubhAve kahiM gae kahiM anupaviTThe ? goyamA ! sarIraM gae sarIraM anupaviTThe, kUDAgAradiTThato / daddureNaM bhaMte! deveNaM sA divvA deviDDhI divvA devajjutI divve devANubhAve kiNNA laddhe jAva abhisamaNNAgae? evaM khalu goyamA ! iheva jaMbuddIve dIve bhArahe vAse rAyagihe nayare, guNasilae ceie, seNie rAyA, tattha NaM rAyagihe naMde nAmaM maNiyAraseTThI- aDDhe ditte / te kANaM teNaM samaeNaM ahaM goyamA ! samosaDhe, parisA niggayA, seNie vi niggae, tae se naMde maNiyAraseTThI imIse kahAe laddhaTThe samANe pAyavihAracAreNaM jAva pajjuvAsAi, naMde dhammaM soccA samaNovAsae jAe, tae NaM'haM rAyagihAo paDinikkhaMte bahiyA jaNavayavihAreNaM viharAmi / taNaM se naMde maNiyAraseTThI annayA kayAi asAhudaMsaNeNaM ya apajjuvAsaNA ya aNaNusAsaNAe ya asussUsaNAe ya sammattapajjavehiM parihAyamANehiM parihAyamANehiM micchattapajjavehiM parivaDDhamANehiM-parivaDDhamANehiM micchattaM vippaDivaNNe jAe yAvi hotthA, tae NaM naMde maNiyAraseTThI aNNayA gimhakAlasayaMsi jeTThAmUlaMsi mAsaMsi aTThamabhattaM parigeNhai parigeNhittA posahasAlAe jAva viharai / taNaM naMdassa aTThamabhattaMsi pariNamamANaMsi tanhAe chuhAe ya abhibhUyassa samANassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA - dhaNNA NaM te jAva Isarapabhiyao [dIparatnasAgara saMzodhitaH] [95] [6-nAyAdhammakahAo] Page #97 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-13 saMpaNNA NaM te Isarapabhiyao kayatthA NaM te Isarapabhiyao kayapannA NaM te Isarapabhiyao kayalakkhANA NaM jesiM NaM rAyagihassa bahiyA bahao vAvIo pokkhariNIo jAva sarasarapaMtiyAo jattha NaM bahujaNo NhAi ya piyai ya pANiyaM ca saMvahai, taM seyaM khala mama kallaM pAuppabhAyAe jAva seNiyaM rAyaM ApacchittA rAyagihassa bahiyA uttarapatthime disIbhAge vebbhArapavvayassa adUrasAmaMte vatthupADhagaroiyaMsi bhUmibhAgaMsi jAva naMdaM pokkhariNiM khaNAvettae tti kaTTa evaM saMpehei saMpehettA kallaM pAuppabhAyAe jAva posahaM pArei pArettA bahAe kayabalikamme mitta-nAi-jAva saMparivur3e mahatthaM jAva pAhuDaM geNhai geNhittA jeNeva seNie rAyA teNeva uvAgacchai jAva pAhaDaM uvaTThavei uvaTThavettA evaM vayAsI icchAmi NaM sAmI! tabbhehiM abbhaNaNNAe samANe rAyagihassa bahiyA jAva khaNAvettae, ahAsuhaM devANuppiyA! tae NaM se naMde seNieNaM raNNA abbhaNuNNAe samANe hadvatuDhe rAyagihaM majjhaMmajjheNaM niggacchai niggacchittA vatthupADhaya-roiyaMsi bhUmibhAgaMsi naMdaM pokkhariNiM khaNAveuM payatte yAvi hotthA / tae NaM sA naMdA pokkharaNI anupuvveNaM khammamANA-khammamANA pokkharaNI jAyA yAvi hotthA-cAukkoNA samatIrA anupuvvaM sujAyAvappasIyalajalA saMchannapatta-bisa-muNAlA bahuuppala-paumakumudanaliNa-subhaga-sogaMdhiya-puMDarIya-mahApuMDarIyasayapatta-sahassa-patta-papphullakesarovaveyA parihattha-bhamaMtamacchappaya aNega-sauNagaNa-mihuNa-viyariya-saTunnaiya-mahurasaranAiyA pAsAIyA darisaNijjA abhirUvA paDirUvA / tae NaM se naMde maNiyAraseTThI naMdAe pokkhariNIe caudisiM cattAri vaNasaMDe rovAvei, tae NaM te vaNasaMDA anapavveNaM sArakkhijjAmANA saMgovijjamANA saMvar3aDhijjamANA ya se vaNasaMDA jA jAva mahAmeha-niuraMbabhUyA pattiyA papphiyA jAva uvasobhemANA-uvaso-bhemAmA ciTThati / tae NaM naMde purathimille vaNasaMDe egaM mahaM cittasabhaM kArAvei-aNegakhaMbhasayasaNNiviTuM pAsAIyaM0 tattha NaM bahuNi kiNhANi ya jAva sakkilANi ya kaTThakammANi ya potthakammANi ya cittaleppa-gaMthima-veDhima-pUrima-saMghAimAiM uvadaMsijjamANAiM-uvadaMsijjamANAI ciTThati tattha NaM bahuNi AsaNANi ya sayaNANi ya atthya-paccatthyAI ciTThati, tattha NaM bahave naDA ya naTTA ya jAva dinnabhaibhatta-veyaNA tAlAyarakammaM karemANA karemANA viharaMti rAyagihaviNiggao ettha NaM bahujaNo tesu puvannatthesu AsaNasayaNesu saNNi-saNNo ya saMtuyaTTo ya suyamANo ya pecchamANo ya sAhemANo ya suhaMsuheNaM viharai / tae NaM naMde maNaiyAraseTThI dAhiNille vaNasaMDe egaM mahaM mahANasasAlaM kArAveiaNegakhaMbhasaNNiviDhe jAva paDirUvaM tattha NaM bahave parisA dinnabhai-bhattaveyaNA viulaM asaNa-pANa-khAimasAimaM uvakkhaDeMti bahaNaM samaNa-mAhaNa-atihi-kivaNa-vaNImagANaM paribhAemANA-paribhAemANA viharaMti | tae NaM naMde maNiyAraseTThI paccatthimille vaNasaMDe egaM mahaM tigicchayasAlaM kArAveiaNegakhaMbhasayasaNNiviDhe jAva paDirUvaM, tattha NaM bahave vejjA ya vejjaputtA ya jANuyA ya jANuyaputtA ya kusalA ya kusalaputtA ya dinnabhai-bhatta-veyaNA bahaNaM vAhiyANa ya gilANANa ya rogiyANa ya dubbalANa ya teicchakammaM karemANA viharaMti, aNNe ya ettha bahave parisA dinnabhai bhatta-veyaNA tesiM bahaNaM vAhiyANa ya gilANANa ya rogiyANa ya dubbalANa ya osaha-bhesajja-bhattapANeNaM paDiyArakammaM karemANA viharaMti / suyakkhaMdho-1, ajjhayaNaM-13 [dIparatnasAgara saMzodhitaH] [96] [6-nAyAdhammakahAo] Page #98 -------------------------------------------------------------------------- ________________ tae NaM naMde maNiyAraseTThI uttarille vaNasaMDe egaM mahaM alaMkAriyasabhaM kArAvei aNegakhaMbhasayasaNNiviDhe jAva paDirUvaM, tattha NaM bahave alaMkAriya-maNussA dinnabhai-bhatta-veyaNA bahUNaM samaNANa ya aNAhANa ya gilANANa ya rogiyANa ya dubbalANa ya alaMkAriyakammaM karemANA-karemANA viharati / tae NaM tIe naMdAe pokkhariNIe bahave saNAhA ya aNAhA ya paMthiyA ya pahiyA ya karoDiyA ya taNahArA ya pattahArA ya kaTThahArA ya-appegaiyA NhAyaMti appegaiyA pANiyaM piyaMti appegaiyA pANiyaM saMvahati appegaiyA visajjiyaseya jalla-mala-parissama-niddakhappivAsA suhaMsuheNaM viharaMti / rAyagihaviNiggao vi yattha bahujaNo kiM te jalaramaNavivihamajjaNa-kayalilayAharayakusuma-sattharayaamegasauNagaNa-kayaribhiyasaMkulesu suhaMsuheNaM abhiramamANo-abhiramamANo viharai / tae NaM naMdAe pokkhariNIe bahujaNo NhAyamANo ya piyamANo ya pANiyaM ca saMvahamANo ya aNaNamaNNaM evaM vayAsI- dhaNNe NaM devANappiyaM! naMde maNiyAraseTThI kayatthe jAva jammajIviyaphale jassa NaM imeyArUvA naMdA pokkhariNI cAukkoNA jAva paDirUvA, jassa NaM purathimille taM ceva savvaM causu vi vaNasaMDesu jAva rAyagihaviNiggao jattha bahujaNo AsaNesu ya sayaNesu ya saNNisaNNo ya saMtuyaTTo ya pecchamANo ya sAhemANo ya suhaMsuheNaM viharai, taM dhanne kayatthe kayalakkhaNe kayapanne kayA NaM loyA! suladdhe mANussae jammIjiviyaphale naMdassa maNiyArassa, tate NaM rAyagihe siMghADaga-jAva-pahes bahujaNo aNNamaNNassa evamAikkhar3a evaM bhAsai evaM pannavei evaM parUvei- dhanne NaM devANuppiyA naMde maNiyAraseTThI so ceva gamao jAva suhaMsuheNaM viharai / tae NaM se naMde maNiyAraseTThI bahujaNassa aMtie eyamaDhe soccA nisamma haTThatuDhe dhArAhatakalaMbagaM viva samUsaviyaromakUve paraM sAyAsokkhamaNbhavamANe viharar3a / [146] tae NaM tassa naMdassa maNiyArasevissa aNNayA kayAi sarIragaMsi solasa rogAyaMkA pAubbhUyA taM jahA sAse kAse jare dAhe kucchisUle bhagaMdare / arisA ajIrae diTThI- muddhasUle akArae / acchiveyaNA kaNNaveyaNA kaMDU daudare koDhe / / [147] tae NaM se naMde maNiyAraseTThI solasahiM royAyaMkehiM abhibhUe samANe koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! rAyagihe nayare siMghADaga-jAva pahes mahayAmahayA saddeNaM ugghosemANA-ugghosemANA evaM vayaha-evaM khala devANappiyA naMdassa maNiyArassa sarIragaMsi solasa royAyaMkA pAubbhUyA taM jahA- sAse jAva koDhe taM jo NaM icchai devANuppiyA! vijjo vA vijjapatto vA jANuo vA jANuapatto vA kusalo vA kusalaputto vA naMdassa maNiyArassa tesiM ca NaM solasaNhaM rogAyaMkANaM egamavi rogAyakaM uvAsamittae tassa NaM naMde maNiyAraseTThI viulaM atthasaMpayANaM dalayai tti kaTTa doccaMpi taccapi ghosaNaM ghoseha ghosettA eyamANattiyaM paccappiNaha, tevi taheva paccappiNaMti / tae NaM rAyagihe nagare imeyArUvaM ghosaNaM soccA nisamma bahave vejjA ya vejjapattA ya kusalapattA ya satthakosahatthagayA ya kosagapAya hatthagayA ya siliyAhatthagayA ya galiyAhatthagayA ya osaha-bhesajjahatthagayA ya saehiM saehiM gihehiMto nikkhamaMti nikkhamittA rAyagihaM majjhaMmajjheNaM jeNeva suyakkhaMdho-1, ajjhayaNaM-12 [dIparatnasAgara saMzodhitaH] [97] [6-nAyAdhammakahAo] Page #99 -------------------------------------------------------------------------- ________________ naMdassa maNiyArasehissa gihe teNeva uvAgacchaMti uvAgacchittA naMdassa sarIraM pAsaMti, tesiM rogAyaMkANaM niyANaM pacchaMti, naMdassa maNiyAraseTThiyassa bahuhiM uvvalaNehiM ya uvavaTTaNehi ya siNehapANehi ya vamaNehi ya vireyaNehi ya seyaNehi ya avadahaNehiM ya avaNhAvaNehi ya aNavAsavaNAhi ya vattikammehi ya nirUhehi ya sirAvehehi ya tacchaNAhi ya pacchaNAhi ya sirAvatthIhi ya tappaNAhi ya paDhavAehi ya challIhi ya vallIhi ya malehi ya kaMdehi ya pattehi ya papphehi ya phalehi ya bIehi ya siliyAhi ya galiyAhi ya osahehi ya bhesajjehi ya icchaMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyaMkaM uvasAmittae, no ceva NaM saMcAeMti uvasAmettae / tae NaM te bahave vejjA ya vejjapattA ya0 jAhe no saMcAeMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyakaM uvasAmittae tAhe saMtA taMtA jAva paDigayA / tae NaM naMde tehiM solasehiM rogAyaMkehi abhibhUe samANe naMdAe pukkhariNIe mucchie gaDhie giddhe ajjhovavaNNe tirikkhajoNiehiM nibaddhAue baddhapaesie aTTa-dahaTTa-vasaTTe kAlamAse kAlaM kiccA naMdAe pokkhariNIe dadurIe kucchiMsi daDurattAe uvavaNNe / tae NaM naMde daDure gabbhAo viNimukke samANe ummakkabAlabhAve viNNAyapariNayamitte jovvaNagamaNuppatte naMdAe pokkhariNIe abhiramamANe-abhiramamANe viharai, tae NaM naMdAe pokkhariNIe bahajaNo NhAyamANo ya piyamANo ya pANiyaM ca saMvahamANo ya aNNamaNNaM evamAikkhar3a evaM bhAsai evaM pannavei evaM parUvei- dhanne NaM devANuppiyA! naMde maNiyAre jassa NaM imeyArUvA naMdA pukkhariNI-cAukkoNA jAva paDirUvA jassa NaM purathimille vanasaMDe cittasabhA anegakhaMbha0 taheva cattAri sAhAo jAva jamjIviyaphale, tae NaM tassa daDurassa taM abhikkhaNaM-abhikkhaNaM bahujaNassa aMtie eyamahU~ soccA nisamma imeyArUve ajjhathie ciMtie pattie maNogae saMkappe samappajjitthA kahiM manne mae imeyArUve sadde nisaMtapavve tti kaTTa sabheNaM pariNAmeNaM jAva jAIsaraNe samppaNNe, pavvajAiM sammaM samAgacchai, tae NaM tassa daDurassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjitthA-evaM khala ahaM iheva rAyagihe nayare naMde nAmaM maNiyAre-aDDhe, teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahavIre samosaDhe / tae NaM mae samaNassa bhagavao mahAvIrassa aMtie paMcANavvaie sattasikkhAvaie-jAva paDivaNNe, tae NaM ahaM aNNayA kayAi asAhadaMsaNeNaM ya jAva micchatta vippaDivaNNe / tae NaM ahaM aNNayA kayAI gimhakAlasayaMsi jAva posahaM uvasaMpajjittA NaM viharAmi, evaM jaheva ciMtA ApacchaNA naMdApakkhariNI vaNasaMDA sabhAo taM ceva savvaM jAva naMdAe daDurattAe uvavaNNe, taM aho NaM ahaM adhaNNe apanne akayapanne niggaMthAo pAvayaNAo naTe bhaTThe parivabbhaTe taM seyaM khala mamaM sayameva puvvapaDivaNNAiM paMcANuvvayAiM uvasaMpajjittA NaM viharittae, evaM saMpehei saMpehettA puvvapaDivaNNAiM paMcANuvvayAI ArUhei AruhettA imeyArUvaM abhiggahaM abhigiNhai- kappar3a me jAvajjIvaM chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM appANaM bhAvemANassa viharittae, chaTThassa vi ya NaM pAraNagaMsi kappar3a me naMdAe pokkhariNIe pariperaMtes phAsueNaM NhANodaeNaM ummaddaNololiyAhi ya vittiM kappemANassa viharittae-imeyArUvaM abhiggahaM abhigeNhai, jAvajjIvAe chaTuMchaTeNaM jAva viharai / suyakkhaMdho-1, ajjhayaNaM-13 [dIparatnasAgara saMzodhitaH] 198] [6-nAyAdhammakahAo] Page #100 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM ahaM goyamA! guNasilae samosaDhe, parisA niggayA, tae NaM naMdAe pokkhariNIe bahujaNo NhAyamANo ya piyamANo ya pANiyaM ca saMvahamANo ya aNNamaNNaM evamAikkhai-jAva samaNe bhagavaM mahAvIre iheva gaNasilae ceie samosaDhe, taM gacchAmo NaM devANuppiyA samaNaM bhagavaM mahAvIraM vaMdAmo jAva pajjavAsAmo eyaM me ihabhave parabhave ya hiyAe jAva ANagAmiyattAe bhavissai, tae NaM tassa daDurassa bahujaNassa aMtie eyamajhu soccA nisamma0 ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjitthA- evaM khala samaNe0 taM gacchAmi NaM samaNaM0 vaMdAmi- evaM saMpahei saMpehettA naMdAo pokkhariNIo saNiyaM-saNiyaM paccattarei jeNeva rAyamagge teNeva uvAgacchar3a uvAgacchittA tAe ukkiTThAe0 daddaragaIe vIIvayamANe-vIIvayamANe jeNeva mamaM aMtie teNeva pahArettha gamaNAe / imaM ca NaM seNie rAyA bhaMbhasAre pahAe kayakouya0 jAva savvAlaMkAravibhUsie hatthikhaMdhavaragae sakoreMTamalladAmeNaM chatteNaM0 seyavaracAmarehi0 haya-gaya-raha-bhaDa-caDagara0 cAuraMgiNIe seNAe saddhiM saMparivUDe mama pAyavaMdae havvamAgacchai / tae NaM se dabure seNiyassa raNNo egeNaM AsakisoraeNaM vAmapAeNaM akkaMte samANe aMtanigghAie kae yAvi hotthA, tae NaM se daddare athAme abale avIrie aparisakkAraparakkame adhAraNijjamittikaTTa egaMtamavakkamai0 karayalapariggahiyaM0 namotthu NaM arahaMtANaM jAva siddhigainAmadhejjaM ThANaM saMpattANaM, namotthu NaM samaNassa bhagavao mahAvIrassa jAva siddhigainAmadhejjaM ThANaM saMpAviukAmassa puvviMpi ya NaM mae samaNassa bhagavao mahAvIrassa aMtie thUlae pANAivAe paccakkhAe jAva thUlae pariggahe paccakkhAe, taM iyANiM pi tasseva aMtie savvaM pANAivAyaM paccakkhAmi jAva savvaM pariggahaM paccakkhAmi jAvajjIvaM savvaM asaNa-pANa-khAima-sAimaM paccakkhAmi jAvajjIvaM jaMpi ya imaM sarIraM iTu kaMtaM jAva mA phusaMta eyapi ya NaM carimehiM UsAsehiM vosirAmi tti kaTTa, tae NaM se daDure kAlamAse kAlaM kiccA jAva sohamme kappe daDuravaDiMsae vimANe uvavAyasabhAe daddaradevattAe uvavaNNe, evaM khala goyamA! daddareNaM sA divvA deviDDhI laddhA pattA abhisa-maNNAgayA daDurassa NaM bhaMte! devassa kevaiyaM kAlaM ThiI pannattA? goyamA! cattAri palaviovamAiM ThiI pannattA, se NaM daDure deve mahAvidehe vAse sijjhihii bajjhihii jAva aMtaM karehii ya / evaM khala jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM terasamassa nAyajjhayaNassa ayamaDhe pannatte tti bemi / / . paDhame sayakkhaMdhe terasamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca terasamaM ajjhayaNaM samattaM . 0 codasamaM ajjhayaNaM-teyalI . [148] jai NaM bhaMte! jAva terasamassa nAyajjhayaNassa ayamaDhe pannatte coddasamassa0 ke aTThe pannatte? evaM khalu jaMba! teNaM kAleNaM teNaM samaeNaM teyaliraM nAma nayaraM pamayavaNe ujjANe kaNagarahe rAyA, tassa NaM kaNagarahassa paumAvaI devI, tassa NaM kaNagarahassa teyalipatte nAmaM amacce sAma daMDa-jAva] viharai / [dIparatnasAgara saMzodhitaH] [99] [6-nAyAdhammakahAo] Page #101 -------------------------------------------------------------------------- ________________ syakkhaMdho-1, ajjhayaNaM-14 tattha NaM teyalire kalAde nAmaM mUsiyAradArae hotthA-aDDhe jAva aparibhUe, tassa NaM bhaddA nAma bhAriyA, tassa NaM kalAyassa bhUsiyAradAragassa dhUyA bhaddAe attayA poTTilA nAmaM dAriyA hotthA-rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThA ukkidusarIrA / tae NaM sA poTTilA dAriyA aNNayA kayAi NhAyA savvAlaMkAravibhUsiyA ceDiyAcakkavAlasaMparivaDA uppiM pAsAyavaragayA AgasatalagaMsi kaNagatiMdUsaeNaM kIlamANI-kIlamANI viharai / imaM ca NaM teyaliputte amacce pahAe AsakhaMdhavaragae mahayA-bhaDa-caDagara-AsavAhaNiyAe nijjAyamANe kalAyassa mUsiyAradAragassa gihassa adUrasAmaMteNaM vIIvayai, tae NaM se teyaliputte amacce mUsiyAradAragassa gihassa adUrasAmaMteNaM vIIvayamANe vIIvayamANe poTTilaM dAriyaM uppiM AgAsatalagaMsi kaNaga-tiMdUsaeNaM kIlamANiM pAsai pAsittA poTTilAe dAriyAe rUve ya jovvaNe ya lAvaNNe ya ajjhovavaNNe koiMbiyaparise saddAvei saddAvettA evaM vayAsI- esa NaM devANappiyA! kassa dAriyA kiM nAmadhejjA vA? tae NaM koDubiyarisA teyaliputtaM evaM vayAsI esa NaM sAmI! kalAyassa mUsiyAradArayassa dhUyA bhaddAe attayA poTTilA nAmaM dAriyA-rUveNa ya jAva sarIrA, tae NaM se teyalipatte AsavAhaNiyAo paDiNiyatte samANe abhiMtaraThANijje parise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! kalAyassa mUsiyAradArayassa dhUyaM bhaddAe attayaM poTTilaM dAriyaM mama bhAriyattAe vareha, tae NaM te abhiMtaraThANijjA parisA teyaliNA evaM vRtta samANA hadvatuTThA karayala0 tahatti0 jeNeva kalAyassa mUsiyAradArayassa gihe teNeva uvAgayA / tae NaM se kalAe mUsiyAradArae purise ejjamANe pAsai pAsittA hadvatuDhe AsANAo abbhaTei abbhavettA sattaTupayAiM anugacchar3a anugacchittA AsaNeNaM uvaNimaMtei uvaNimaMtettA Asatthe vIsatthe suhAsaNavaragae evaM vayAsI- saMdisaMtu NaM devANuppiyA! kimAgamaNapaoyaNaM? tae NaM te abhiMtaraThANijjA purisA kalAyaM mUsirAyadArayaM evaM vayAsI-amhe NaM devANuppiyA! tava dhUyaM bhaddAe attayaM poTTilaM dAriyaM teyalipattassa bhAriyattAe varemo, taM jar3a NaM jANasi devANappiyA! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo vA dijjau NaM poTTilA dAriyA teyaliputtassa, to bhaNa devANuppiyA! kiM dalAmo saMkaM? tae NaM kalAe mUsiyAradArae te abhiMtaraThANijje parise evaM vayAsI-esa ceva NaM devANappiyA! mama saMke jaNNaM teyaliputte mama dAriyAnimitteNaM anuggahaM karei, te abhiMtaraThANijje purise vipuleNaM asaNapANa-khAima-sAimeNaM puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA paDivisajjai, tae NaM te abhiMtaraThANijjA parisA kalAyassa mUsiyAra-dArayassa gihAo paDiniyataMti jeNeva teyaliputte amacce teNeva uvAgacchati uvAgacchittA teyaliputtaM amaccaM eyamaTuM niveiMti / tae NaM kalAe mUsiyAradArae aNNayA kayAiM sohaNaMsi tihi-karaNa-nakkhatta-mahattaMsi poTTilaM dAriyaM NhAyaM savvAlaMkAravibhUsiyaM sIyaM duruhettA mitta-nAi-jAva saMparivuDe sAo gihAo paDinikkhamai paDinikkhamittA savviDDhIe teyalipuraM nayaraM majjhamajjheNaM jeNeva teyalissa gihe teNeva uvAgacchai poTTilaM dAriyaM teyaliputtassa sayameva bhAriyattAe dalayai, tae NaM teyaliputte poTTilaM dAriyaM bhAriyattAe uvaNIyaM pAsai pAsittA haTThatuDhe poTTilAe [dIparatnasAgara saMzodhitaH] [100] [6-nAyAdhammakahAo] Page #102 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-14 saddhiM paTTayaM duruhai duruhittA seyApIehiM kalasehiM appANaM majjAvei majjAvettA aggihomaM karei karettA pANiggahaNaM karei karettA poTTilAe bhAriyAe mitta- nAi - jAva - pariyaNaM viuleNaM asaNapANa- khAima sAimeNaM puppha vattha-jAva paDivisajjei tae NaM se teyaliputte poTTilAe bhAriyAe anuratte aviratte urAlAi jAva viharai / [149] tae NaM se kaNagarahe rAyA rajje ya raTThe ya bale ya vAhaNe ya kose ya koTThAgAre ya re ya aMteure ya mucchie gaDhie giddhe ajjhovavaNNe jAe jAe putte viyaMgei, appegaiyANaM hatthaMguliyAo chiMdai appegaiyANaM hatthaMguTThae chiMdai evaM pAyaMguliyAo, pAyaMguTThae, nAsApuDAI phAlei, aMgovaMgAI viyattei, tae NaM tIse paumAvaIe devIe aNNayA kayAi puvvarattAvarattakAlasamayaMsi ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA evaM khalu kaNagarahe rAyA rajje ya jAva pu viyaMgei-jAva aMgamaMgAiM viyatteI, taM jai NaM ahaM dArayaM payAyAmi seyaM khalu mamaM taM dAragaM kaNagarahassa rahassiyayaM ceva sArakkhamANIe saMgovemANIe viharittae tti kaTTu evaM saMpehei saMpehettA teyaliputtaM amaccaM saddAvei sadyAvettA evaM vayAsI evaM khalu devANuppiyA kaNagarahe rAyA rajje ya jAva viyattei, taM jai NaM ahaM devANuppiyA! dAragaM payAyAmi tae NaM tumaM kaNagarahassa rahassiyaM ceva anupuvveNaM sArakkhamANe saMgovemANe saMvaDhehi / tae NaM se dArae ummukkabAlabhAve0 jovvaNagamaNuppatte tava ya mama ya bhikkhAbhAyaNe bhavissai, tae NaM se teyaliputte amacce paumAvaIe devIe eyamaTThe paDisuNei paDisuNettA paDigae, taNaM paumAvaI devI poTTilA ya amaccI samameva gabbhaM geNhaMti samameva parivahaMti te NaM sA paumAvaI devI navahaM mAsANaM bahupaDipuNNANaM jAva piyadaMsaNaM surUvaM dAragaM payAyA, jaM rayaNiM ca NaM paumAvaI devI dArayaM payAyA taM rayaNiM ca NaM poTTilA vi amaccI navaNhaM mAsANaM viNihAyamAvannaM dAriyaM payAyA / tae NaM sA paumAvaI devI ammadhAI saddAvei sadyAvettA evaM vayAsI- gacchaha NaM tumaM ammo! teyaliputtaM rahassiyayaM ceva saddAvehi, tae NaM sA ammadhAiM tahatti paDisuNei paDisuNettA aMteurassa avaddAreNaM niggacchai niggacchittA jeNeva teyalissa gihe jeNeva teyaliputte teNeva uvAgacchai uvAgacchittA karayala jAva evaM vayAsI evaM khalu devANuppiyA paumAvaI devI saddAvei / tae NaM teyaliputte ammadhAIe aMtie eyamaTThe soccA haTTatuTThe ammadhAIe saddhiM sAo gihAo niggacchai niggacchittA aMteurassa avaddAraeNaM rahassiyayaM ceva anuppavisai anuppavisittA jeNeva paumAvaI devI teNeva uvAgacchai uvAgacchittA karayala0 jAva evaM vayAsI - saMdisaMtu NaM devANuppiyA! jaM mae kAyavvaM? tae NaM paumAvaI devI teyaliputtaM evaM vayAsI evaM khalu kaNagarahe rAyA jAva putte viyaMgei, ahaM ca NaM devANuppiyA! dAragaM payAyA taM tumaM NaM devANuppiyA! eyaM dAragaM geNhAhi jAva tava ya bhikkhAbhAyaNe bhavissai tti kaTTu teyaliputtassa hatthe dalayai / tae NaM teyaliputte paumAvaIe hatthAoM dAragaM geNhai uttarijjeNaM pihei aMteurassa rahassiyaya avadAreNaM niggacchai niggacchittA jeNeva sae gihe jeNeva poTTilA bhAriyA teNeva uvAgacchar3a uvAgacchittA poTTilaM evaM vayAsI evaM khalu devANuppiyA kaNagarahe rAyA rajje ya jAva putte viyaMgei ayaM ca NaM dArae kaNaga[dIparatnasAgara saMzodhitaH] [101] [6-nAyAdhammakahAo] Page #103 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-14 rahassa putte paumAvaIe attae te NaM tumaM devANuppie! imaM dAragaM kaNagarahassa rahassiyaM ceva anupuveNaM sArakkhAhi ya saMgovehi ya saMvaDDhehi ya tae NaM esa dArae ummukkabAlabhAve tava ya mama ya paumAvaIe ya AhAre bhavissai tti kaTTu poTTilAe pAse nikkhivai nikkhivittA poTTilAo pAsAo taM viNihAyamAvaNNiyaM dAriyaM geNhai geNhittA uttarijjeNaM pihei pihettA aMteurassa avaddAreNaM anuppavisai anuppavisittA jeNeva paumAvaI devI teNeva uvAgacchai uvAgacchittA paumAvaIe devIe pAse ThAvei jAva paDiniggae / tae NaM tIse paumAvaIe devIe aMgapaDiyAriyAo paumAvaiM deviM viNihAyamAvaNNiyaM ca dAriyaM payAyaM pAsaMti pAsittA jeNeva kaNagarahe rAyA teNeva uvAgacchaMti uvAgacchittA karayala0 evaM vayAsI- evaM khalu sAmI! paumAvaI devI maelliyaM dAriyaM payAyA, tae NaM kaNagarahe rAyA tIse malliyA dAriyAe nIharaNaM karei bahUiM logiyAiM mayakiccAI karei karettA kAleNaM vigasoe jAe / taNaM se teyaliputte kallaM koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI khippAmeva cAragasohaNaM jAva ThiipaDiyaM0 jamhA NaM amhaM esa dArae kaNagarahassa rajje jAe taM hou NaM dArae nAmeNaM kaNagajjhae jAva bhogasamatthe jAe | [150] tae NaM sA poTTilA aNNayA kayAi teyaliputtassa aNiTThA aMkatA appiyA amaNuNNA amaNAmA jAyA yAvi hotthA- necchai NaM teyaliputte poTTilAe nAmagoyamavi savaNayAe, kiM puNa 'daMsaNaM vA paribhogaM vA? tae NaM tIse poTTilAe aNNayA kayAi puvvarattAvarattakAlasamayaMsi imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA evaM khalu ahaM teyalissa puvviM iTThA kaMtA piyA maNuNNA maNAmA Asi iyANiM aNiTThA0 jAyA, necchai ya teyaliputte mama nAmaM jAva paribhogaM vA ti kaTTu ohayamaNasaMkappA jAva jhiyAyai / tae NaM teyaliputte poTTilaM ohayamaNasaMkappaM jAva jhiyAyamANiM pAsai pAsittA evaM vayAsImA NaM tumaM devANuppie! ohayamaNa-saMkappA jAva jhiyAhi tumaM NaM mama mahANasaMsi vipulaM asaNa-pANakhAima-sAimaM uvakkhaDAvehi uvakkhaDAvettA bahUNaM- samaNa - mAhaNa- jAva vaNImagANaM deyamANI ya davAvemANI ya viharAhi, tae NaM sA poTTilA teyaliputteNaM amacceNaM evaM vuttA samANI haTThA teyaliputtassa maTThe paDisuNei paDisuNettA kallAkalliM mahANasaMsi vipulaM asaNaM jAva davAvemANI ya viharai / [151] teNaM kAleNaM teNaM samaeNaM suvvayAo nAmaM ajjAo iriyAsamiyAo jAva guttabaMbhacAriNIo bahussuyAo bahuparivArAo puvvANupuvviM caramANIo jeNAmeva teyalipure nayare teNeva uvAgacchaMti uvAgacchittA ahApaDirUvaM oggahaM ogiNhaMti ogiNhittA saMjameNaM tavasA appANaM bhAvemANIo viharati tae NaM tAsiM suvvayANaM ajjANaM ege saMghAie paDhamAe porisIe sajjhAyaM karei jAva aDANIo telissa gihaM anupaviTThAo / tae NaM sA poTTilA tAo ajjAo ejjamANIo pAsai pAsittA haTThatuTThA AsaNAo abbhuTThei vaMdai namaMsai vaMdittA namaMsittA vipuleNaM asaNa- pANa- khAima - sAimeNaM paDilAi paDilAbhettA evaM vayAsI- evaM khalu ahaM ajjAo! teyaliputtassa puvviM iTThA kaMtA piyA maNuNNA maNAmA Asi iyANiM aNiTThA jAva daMsaNaM vA paribhogaM vA0, taM tubbhe NaM ajjAo bahunAyAo bahusikkhiyAo bahupaDhiyAo bahUNi gAmAgara-jAva AhiMDaha bahUNaM rAIsara- jAva gihAI anupavisaha taM atthiyAiM ajjAo! kei kahiMci [dIparatnasAgara saMzodhitaH] [102] [6-nAyAdhammakahAo] Page #104 -------------------------------------------------------------------------- ________________ sayakkhaMdho-1, ajjhayaNaM-14 caNNajoe vA maMtajoge vA kammaNajoe vA kammajoe vA hiyauTTAvaNe vA kAuTTAvaNe vA Abhiogie vA vasIkaraNe vA kouyakamme vA bhUikamme vA mUle vA kaMde vA challI vallI siliyA va guliyA vA osahe vA bhesajje vA uvaladdhapavve jeNAhaM teyalipattassa puNaravi iTThA kaMtA piyA maNaNNA maNAmA bhavejjAmi | tae NaM tAo ajjAo poTTilAe evaM vRttAo samANIo dovi kaNNe ThaeMti ThavettA poTTilaM evaM vayAsI- amhe NaM devANappiyA! samaNIo niggaMthIo jAva gattabaMbhacAriNIo no khala kappar3a amhaM eyappagAraM kaNNehiM vi nisAmittae, kimaMga paNa uvadaMsittae vA Ayarittae vA? amhe NaM tava devANuppie! vicittaM kevalipannattaM dhamma parikahijjAmo, tae NaM sA poTTilA tAo ajjAo evaM vayAsI-icchAmi NaM ajjAo tabbhaM aMtie kevalipannattaM dhamma nisAmittae, tae NaM tAo ajjAo poTTilAe vicittaM kevalipannattaM dhamma parikaheMti, tae NaM sA poTTilA dhamma soccA nisamma haTThA evaM vayAsI saddahAmi NaM ajjAo! niggaMthaM pAvayaNaM jAva se jaheyaM tabbhe vayaha, icchAmi NaM ahaM tabbhaM aMtie paMcANuvvaiyaM jAva dhamma paDivajjittae, ahAsuhaM / tae NaM sA poTTilA tAsiM ajjANaM aMtie paMcANuvvaiyaM jAva gihidhamma paDivajjai, tAo ajjAo vaMdai namasai vaMdittA namaMsittA paDivisajjei, tae NaM sA poTTilA samaNovAsiyA jAyA jAva paDilAbhemANI viharai / [152] tae NaM tIse poTTilAe aNNayA kayAi puvvarattAvarattakAlasamayaMsi0 kuTuMbajAgariyaM0 ayameyArUve ajjhatthie0 evaM khalu ahaM teyaliputtassa puTviM iTThA kaMtA piyA maNuNNA maNAmA Asi iyANiM aNiTThA0 jAva paribhogaM vA taM seyaM khal mamaM suvvayANaM ajjANaM aMtie pavvaittae, evaM sepehei saMpehettA kallaM pAuppabhAyAe0 jeNeva teyalipatte teNeva uvAgacchai uvAgacchittA karayala pariggahiyaM0 evaM vayAsI-evaM khalu devANuppiyA! mae suvvayANaM ajjANaM aMtie dhamme nisaMte jAva abbhaNuNNAyA pvvitte| tae NaM teyalipatte poTTilaM evaM vayAsI- evaM khala tamaM devANappie! muMDA pavvaiyA samANI kAlamAse kAlaM kiccA aNNayaresu devaloesu devattAe uvavajjihisi, taM jai NaM tuma devANuppie! mamaM tAo devalogAo Agamma kevalipannatte dhamme bohehi to 'haM visajjemi, aha NaM tamaM mamaM na saMbohesi to te na visajjemi / tae NaM sA poTTilA teyalipattassa eyamaTuM paDisaNei, tae NaM teyalipatte viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei uvakkhaDAvettA mitta-nAi jAva AmaMtei jAva sakkArei sammANei sakkArettA sammANettA poTTilaM NhAyaM jAva parisasahassavAhiNIyaM sIyaM duruhittA mitta-nAi-jAva saMparibuDe savviDDhIe jAva raveNaM teyalipuraM majjhaMmajjheNaM jeNeva suvvayANaM uvassae teNeva uvAgacchai uvAgacchittA sIyAo paccoruhai paccoruhittA poTTilaM purao kaTTa jeNeva suvvayA teNeva uvAgacchai uvAgacchittA vaMdai namasai vaMdittA namaMsittA evaM vayAsI evaM khalu devANuppiyA! mama poTTilA bhAriyA iTThA kaMtA piyA maNuNNA maNAmA esa NaM saMsArabhauvviggA jAva pavvaittae paDicchaMtu NaM devANuppiyA! sissiNibhikkhaM dalayAmi, ahAsuhaM mA paDibaMdhaM karehi, tae NaM sA poTTilA suvvayAhiM ajjAhiM evaM vuttA samANI haTTha0 uttarapuratthimaM0 sayameva [dIparatnasAgara saMzodhitaH] [103] [6-nAyAdhammakahAo] Page #105 -------------------------------------------------------------------------- ________________ AbhAraNa-mallAlaMkAraM omuyai omuittA sayameva paMcamuTThiyaM loyaM karei, jeNeva suvvayAo ajjAo teNeva uvAsyakkhaMdho-1, ajjhayaNaM-14 gacchar3a vaMdai namasai vadittA namaMsittA evaM vayAsI Alitte NaM ajjA loe evaM jahA devANaMdA jAva ekkArasa aMgAI ahijjai bahaNi vAsANi sAmaNNapariyAgaM pAuNai pAuNittA mAsiyAe saMlehaNAe attANaM jhosettA saDhi bhattAI aNasaNeNaM cheettA Aloiya-paDikkaMtA samAhiM pattA kAlamAse kAlaM kiccA aNNayares devaloesa devattAe uvavaNNA / [153] tae NaM se kaNagarahe rAyA aNNayA kayAI kAladhammaNA saMjutte yAvi hotthA, tae NaM te rAIsara jAva nIharaNaM kareMti karettA aNNamaNNaM evaM vayAsI-evaM khala vANuppiyA kaNagarahe rAyA rajje ya jAva macchie patte viyaMgitthA, amhe NaM devANuppiyA! rAyAhINA rAyAhiTThiyA rAyAhINakajjA ayaM ca NaM teyalI amacce kaNagarahassa raNNo savvaTThANes savvabhUmiyAs laddhapaccae dinnaviyAre savvakajja-vaTTAvae yAvi hotthA, taM seyaM khala amhaM teyalipattaM amaccaM kumAraM jAittae tti kaTTa aNNamaNNassa eyamaTuM paDisuNeti paDisuNettA jeNeva teyaliputte amacce teNeva uvAgacchaMti uvAgacchittA teyaliputtaM evaM vayAsI evaM khalu devANuppiyA kaNagarahe rAyA rajje ya rahe ya jAva mucchie putte viyaMgitthA, amhe NaM devANappiyA! rAyAhINA jAva rAyahINakajjA, tamaM ca NaM devANappiyA! kaNagarahassa raNNo savvaThANesa dharAciMtae hotthA, taM jar3a NaM devANappiyA! atthi keDa kamAre rAyalakkhaNa-saMpanne abhiseyArihe taNNaM tumaM amhaM dalAhi jaNNaM amhe mahayA-mahayA rAyAbhiseeNaM abhisiMcAmo / tae NaM teyaliputte tesiM IsarapabhiINaM eyama paDisaNei paDisNettA kaNagajjhayaM kumAraM pahAyaM jAva sassirIyaM karei karettA tesiM IsarapabhiINaM uvaNei uvaNettA evaM vayAsI- esa NaM devANappiyA! kaNagarahassa raNNo patte paumAvaIe devIe attae kaNagajjhae nAmaM kumAre abhiseyArihe rAyalakkhaNasaMpanne mae kaNagarahassa raNNe rahassiyayaM saMvaDhie, eyaM NaM tubbhe mahayA-mahayA rAyAbhiseeNaM abhisiMcaha, savvaM ca tesiM uDhANapariyAvaNiyaM parikahei / tae NaM te Isarapabhiio kaNagajjhayaM kumAraM mahayA-mahayA abhisiMcaMti / teNaM se kaNagajjhae kumAre rAyA jAe-mahayAhimavaMta-mahaMta-malaya0 vaNNao jAva rajjaM pasAsemANe viharai / tae NaM sA paThamAvaI devI kaNagajjhayaM rAyaM saddAvei saddAvettA evaM vayAsI-esa NaM pattA! tava rajje jAva aMteure ya0 tumaM ca teyaliputtassa amaccassa pabhAveNaM, taM tumaM NaM teyaliputtaM amaccaM ADhAhi parijANAhi sakkArehi sammANehiM iMtaM abbhuTehi ThiyaM pajjuvAsehiM vaccaMtaM paDisaMsAhehi addhAsaNeNaM uvanimaMtehi bhogaM ca se anuvaDDhei, tae NaM se kaNagajjhae paumAvaIe tahatti vayaNaM paDisuNei jAva bhogaM ca se anuvaDDhei / [154] tae NaM se poTTile deve teyaliputtaM abhikkhaNaM-abhikkhaNaM kevalipannatte dhamme saMbohei, no ceva NaM se teyaliputte saMbujjhai, tae NaM tassa poTTiladevassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samppajjitthA- evaM khala kaNagajjhae rAyA teyaliputtaM ADhAi jAva bhogaM ca se saMvaDDhei, tae NaM se teyaliputte abhikkhaNaM-abhikkhaNaM saMbohijjamANe vi dhamme no saMbujjhai taM seyaM khalu [dIparatnasAgara saMzodhitaH] [104] [6-nAyAdhammakahAo] Page #106 -------------------------------------------------------------------------- ________________ mamaM kaNagajjhaiM teyaliputtAo vippariNAmittae tti kaTTa evaM saMpehei saMpehettA kaNagajjhayaM teyaliputtAo vippariNAmei / tae NaM teyaliputte pahAe jAva pAyacchitte AsakhaMdha-varagae bahUhiM purisehiM saddhiM saMparivur3e sAo gihAo niggacchai niggacchittA jeNeva kaNagajjhae rAyA teNeva pahArettha gamaNAe, tae NaM teyalisayakkhaMdho-1, ajjhayaNaM-14 puttaM amaccaM je jahA bahave rAIsara-talavara jAva pabhiyAo pAsaMti te taheva ADhAyaMti pariyANaMti abbhuTuMti aMjalipaggahaM kareMti iTThAhiM kaMtAhiM jAva vaggahiM AlavemANA ya saMlavemANA ya purao ya piTThao ya pAsao ya maggato ya samaNagacchati / tae NaM se teyalipatte jeNeva kaNagajjhae teNeva uvAgacchai, tae NaM se kaNagajjae teyalipattaM ejjamANaM pAsai pAsittA no ADhAi no pariyANAi no abbhaTei aNADhAyamANe apariyANamANe aNabbhuDhemANe parammahe saMciTThai, tae NaM se teyalipatte amacce kaNagajjhayassa raNNo aMjaliM karei tao ya NaM se kaNagajjhae rAyA aNADhAyamANe apariyANamANe aNabbhuDhemANe tusiNIe parammuhe saMciTThai / tae NaM teyaliputte kaNagajjhayaM rAyaM vippariNayaM jANittA bhIe jAva saMjAyabhae evaM vayAsI-ruDhe NaM mama kaNagajjhae rAyA, hINe NaM mama kaNagajjae rAyA, avajjhAe NaM mama kaNagajjhae rAyA, taM na najjai NaM mama keNai ku-mAreNaM mArehii tti kaTTa bhIe tatthe jAva saNiyaM-saNiyaM paccosakkar3a paccosakkittA tameva AsakhaMdhaM durUhai durUhittA teyalipuraM majjhaMmajjheNaM jeNeva sae gihe teNeva pahArettha gamaNAe / tae NaM teyaliputtaM je jahA Isara jAva satthavAhapabhiyao pAsaMti te tahA no ADhAyaMti no pariyANaMti no abbhuTTeti no aMjalipaggahaM kareMti iTThAiM jAva vaggUhiM no AlavaMti no saMlavaMti no purao ya piTThao ya pAsao ya samaNagacchati / tae NaM teyalipatte amacce jeNeva sae gihe teNeva uvAgae, jA vi ya se tattha bAhiriyA parisA bhavai taM jahA- dAse i vA pese i vA bhAillae i vA sA vi ya NaM no ADhAi no pariyANAi no abbhaTei, jA vi ya se abhiMtariyA parisA bhavai taM jahA- piyA i vA mAyA i vA jAva saNhA i vA sA vi ya NaM no ADhAi no pariyANAi no abbhaTei tae NaM se teyalipatte jeNeva vAsaghare jeNeva sayaNijje teNeva uvAgacchai uvAgacchittA sayaNijjaMsi nisIyai nisIittA evaM vayAsI evaM khala ahaM sayAo gihAo niggacchAmi taM ceva jAva abhiMtariyA parisA no ADhAi no pariyANAi no abbhuDhei taM seyaM khala mama appANaM jIviyAo vavarovittae tti kaTTa evaM saMpehei saMpehattA tAlauDaM visaM AsagaMsi pakkhivai se ya vise no kamai, tae NaM se teyaliputte amacce nIlappala jAva asiM khaMdhaMsi oharai, tattha vi ya se dhArA opallA, tae NaM se teyaliputte jeNeva asogavaNiyA teNeva uvA-gacchai uvAgacchittA pAsagaM gIvAe baMdhai baMdhitA rUkkhaM duruhai durihittA pAsagaM rukkhe baMdhai baMdhittA appANaM muyai tattha vi ya se rajjU chinnA, tate NaM se tetaliputte mahatimahAlayaM silaM gIvAe baMdhati baMdhittA atthAhamatAramaporisiyaMsi udagaMsi appANaM muyati, tatthavi se thAhe jAte, tate NaM se tetali. sakkaMsi taNakUDaMsi agaNikAyaM pakkhivati pakkhivittA appANaM mayati tatthavi ya se agaNikAe vijjhAe / [dIparatnasAgara saMzodhitaH] [105] [6-nAyAdhammakahAo] Page #107 -------------------------------------------------------------------------- ________________ tae NaM se teyalipatte evaM vayAsI-saddheyaM khalu bho samaNA vayaMti, saddheyaM khalu bho mAhaNA vayaMti, saddheyaM khalu bho samaNa-mAhaNA vayaMti ahaM ego asaddheyaM vayAmi evaM khala-ahaM saha puttehiM apatte ko medaM saddahissai? saha mittehiM amitte ko medaM saddahissai? evaM attheNaM dAreNaM dAsehiM pesehi parijaNeNaM / evaM khalu teyaliputteNaM amacceNaM kaNagajjhaeNaM raNNA avajjhAeNaM samANeNaM tAyapuDage vise AsagaMsi pakkhitte se vi ya no kamai ko meyaM saddahissai? teyalipatteNaM nIlappala jAva khaMdhaMsi oharie tattha vi ya se dhArA opallA ko meyaM saddahissai? teyalipatteNaM pAsagaM gIvAe baMdhittA jAva rajjU chinnA syakkhaMdho-1, ajjhayaNaM-14 ko meyaM saddahissai? teyaliputteNaM mahAsilaya jAva baMdhittA atthAha jAva udagaMsi appA mukke tattha vi ya NaM se thAhe jAe ko meyaM saddahisai? teyalipatteNaM sakkaMsi taNakUDaMsi aggI vijjhAe ko meyaM saddahissai? ohayamaNasaMkappe jAva jhiyAi / tae NaM se poTTile deve poTTilArUvaM viuvvai viuvvittA teyaliputtassa adUraM sAmaMte ThiccA evaM vayAsI-haM bho teyalipattA! purao pavAe piTThao hatyibhayaM duhao acakkhaphAse majjhe sarANi varisaMti gAme palitte raNe jhiyAI raNNe palitte gAme jhiyAi Auso! teyaliputtA kao vayAmo? tae NaM se teyaliputte poTTilaM evaM vayAsI-bhIyassa khalu bho! pavvajjA saraNaM ukkaMTThiyassa saddesagamaNaM chuhiyassa annaM tisiyassa pANaM Aurassa bhesajjaM mAiyassa rahassaM abhijuttassa paccayakaraNaM addhANaparisaMtassa vAhaNagamaNaM tariu-kAmassa pavahaNakiccaM paraM abhiuMjiukAmassa sahAyakiccaM khaMtassa daMtassa jiiMdiyassa etto egamavi na bhavai / / tae NaM se poTTile deve tayaliputte amaccaM evaM vayAsI-sudu NaM tumaM teyaliputtA eyamaDhe AyANAhi tti kaTTa doccapi taccapi evaM vayai vaittA jAmeva disiM pAubbhae tAmeva disiM paDigae | ___ [155] tae NaM tassa teyaliputtassa subheNaM pariNAmeNaM jAIsaraNe samuppanne, tae NaM tassa teyaliputtassa ayameyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjitthA- evaM khala ahaM iheva jaMbuddIve dIve mahAvidehe vAse pokkhalAvaIe vijae poMDarIgiNIe rAyahANIe mahApaume nAmaM rAyA hotthA, tae NaM ahaM therANaM aMtie muMDe bhavittA jAva coddasapuvvAI ahijjittA0 bahUNi vAsANi sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe mahAsakke kappe devattAe uvavaNNe | tae NaM haM tAo devalogAo AukkhaeNaM0 jAva iheva teyalire teyalissa amaccassa bhaddAe bhAriyAe dAragattAe paccAyAe taM seyaM khalu mama paddiTThAI mahavvayAI sayameva uvasaMpajjittA NaM viharittae- evaM saMpehei saMpehettA sayameva mahavvayAI Aruhei AruhettA jeNeva pamayavaNe ujjANe teNeva uvAgacchaDa uvAgacchittA asogaravapAyavassa ahe puDhavisilApaTTayaMsi suhanisaNNassa anuciMtemANassa puvvAhIyAI sAmAiyamAiyAiM coddasapuvvAiM sayameva abhisamaNNAgayAI / / tae NaM tassa teyalipttassa aNagArassa subheNaM pariNAmeNaM jAva tayAvaraNijjANaM kammANa khaovasameNaM kammarayavikaraNakaraM apavvakaraNaM paviTThassa kevalavaranANadaMsaNe samappanne / [156] tae NaM teyalipure nayare ahAsannahiehiM vANamaMtarehiM devehiM devIhi ya devaduMduhIo samAhayAo dasaddhavaNNe kusume nivAie, celukkheve divve gIyagaMdhavvaninAe kae yAvi hotthA / [dIparatnasAgara saMzodhitaH] [106] [6-nAyAdhammakahAo] Page #108 -------------------------------------------------------------------------- ________________ tae NaM se kaNagajjhae rAyA imIse kahAe laddhaDhe samANe evaM vayAsI-evaM khala teyalipatte mae avajjhAe muMDe bhavittA pavvaie taM gacchAmi NaM teyaliputtaM aNagAraM vaMdAmi namasAmi vaMdittA namaMsittA eyamadvaM ca viNaeNaM bhujjo-bhujjo khAmemi-evaM sapehei saMpehettA prahAe cAuraMgiNIe seNAe saddhiM jeNeva pamayavaNe ujjANe jeNeva teyalipatte aNagAre teNeva uvAgacchai uvAgacchittA teyalipattaM vaMdai namaMsai vaMdittA namaMsittA eyamadvaM ca NaM viNaeNaM bhujjo-bhujjo khAmei khAmettA naccAsaNNe jAva pajjuvAsai / tae NaM se teyalipatte aNagAre kaNagajjhayassa raNNo tIse ya mahaimahAliyAe parisAe dhamma parikahei, tae NaM se kaNagajjhae rAyA teyalipattassa kevalissa aMtie dhamma soccA nisammA paMcANavvaiyaM sattasikkhAvaiyaM-vAlasavihaM sAvagadhamma paDivajjai paDivajjittA samaNovAsae jAeabhigayajIvAjIve syakkhaMdho-1, ajjhayaNaM-14 tae NaM teyaliputte kevalI bahUNi vAsANi kevalipariyAgaM pAuNittA jAva siddhe / evaM khala jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM coddasamassa nAyajjhayaNassa ayamaDhe pannatte tti bemi | * paDhame suyakkhaMdhe coddasamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca coddasamaM ajjhayaNaM samattaM . . pannarasamaM ajjhayaNaM-naMdIphale . [157] jai NaM bhaMte! samaNeNaM0 coddasamassa nAyajjhayaNassa ayamaDhe pannatte pannarasamassa0 ke aDhe pannatte? evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM caMpA nAmaM nayarI hotthA, pannabhadde ceie, jiyasattU rAyA, tattha NaM caMpAe nayarIe dhaNe nAmaM satthavAhe hotthA-aDDhe jAva aparibhUe, tIse NaM caMpAe nayarIe uttarapatthime disIbhAe ahicchattA nAma nayarI hotthA-riddhatthimiya-samiddhA vaNNao tatta NaM ahicchattAe nayarIe kaNagakeU nAmaM rAyA hotthA-mahayA vaNNao / tae NaM tassa dhannassa satthavAhassa annayA kayAi pavvarattAvarattakAlasamayaMsi imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjitthA-seyaM khala mama vipulaM paNiyabhaMDamAyAe ahicchattaM nayariM vANijjAe gamittae-evaM saMpehei saMpehettA gaNimaM ca dharimaM ca bhejjaM ca pAricchejjaM ca cauvvihaM bhaMDaM geNhai geNhittA sagaDI-sAgaDaM sajjei sajjettA sagaDI-sAgaDaM bharei bharettA koiMbiya-parise saddAvei saddAvettA evaM vayAsI gacchaha NaM tabbhe devANappiyA! caMpAe nayarIe siMghADaga jAva paha-mahApahapahes ugghosemANAugghosemANA evaM vayaha- evaM khala devANuppiyA! ghaNe satthavAhe viplaM paNiyaM AdAya icchai ahicchattaM nayariM vANijjAe gamittae, taM jo NaM devANappiyA! carae vA cIrie vA cammakhaMDie vA bhicchaMDe vA paMDuraMge vA goyame vA govvatie vA gihidhamme vA dhammaciMtae vA aviruddha-viruddha-vaDDhasAvaga-rattapaDaniggaMthappabhiI pAsaMDatthe vA gihatthe vA ghaNeNaM satthavAheNaM saddhiM ahicchattaM nayariM gacchai tassa NaM ghaNe satthavAhe acchattagassa chattagaM dalayai anuvAhaNassa uvAhaNAo dalayaI akuMDiyassa kuMDiyaM dalayai apatthayaNassa patthayaNaM dalayai apakkhevagassa pakkhevaM dalayai aMtarA vi ya se paDiyassa vA bhaggalaggassa [dIparatnasAgara saMzodhitaH] [107] [6-nAyAdhammakahAo] Page #109 -------------------------------------------------------------------------- ________________ sAhejjaM dalayai suhaMsuheNaM ya ahicchattaM saMpAvei tti kaTu doccaMpi taccaMpi ghosaNaM ghoseha ghosettA mama eyamANattiyaM paccappiNaha / / tae NaM koDubiyapurisA jAva vayAsI-haMdi suNaMtu bhagavaMto caMpAnayarIvattavvA bahave caragA vA jAva paccappiNaMti, tae NaM tesiM ko'biyaparisANaM aMtie eyamaDhe soccA caMpAe nayarIe bahave caragA ya jAva gihatthA ya jeNeva ghaNe satthavAhe teNeva uvAgacchati / tae NaM ghaNe satthavAhe tesiM caragANaM ya jAva gihatthANa ya acchattagassa chattaM dalayaDa jAva apatthayaNassa patthayaNaM dalayai dalayittA evaM vayAsI-gacchaha NaM tabbhe devANappiyA caMpAe nayarIe bahiyA aggajjANaMsi mamaM paDivAlemANA paDivAlemANA ciTThaha, tae NaM te caragA ya jAva gihatthA ya dhaNeNaM satthavAheNaM evaM vattA samANA jAva ciTThati / tae NaM ghaNe satthavAhe sohaNaMsi tihi-karaNa-nakkhattaMsi viulaM asaNa-pANa-khAima-sAima syakkhaMdho-1, ajjhayaNaM-15 uvakkhaDAvei uvakkhaDAvettA mitta-nAi-jAva AmaMtei AmaMtettA bhoyaNaM bhoyAvei bhoyAvetta Apacchar3a ApacchittA sagaDI-sAgaDaM joyAvei joyAvettA caMpAo nayarIo niggacchai niggacchittA nAivippagiTehiM addhANehiM vasamANe-vasamANe suhehiM vasahi-pAyarAsehiM aMgaM jaNavayaM majjhaMmajjheNaM jeNeva desaggaM teNeva uvAgacchar3a uvAgacchittA sagaDI-sAgaDaM moyAvei satthanivesaM karei karettA koiMbiyapurise saddAvei saddAvettA eyaM vayAsI-tubbhe NaM devANuppiyA! mama satthanivesaMsi mahayA-mahayA saddeNaM ugghAsemANA-ugghAsemANA evaM vayaha- evaM khalu devANuppiyA! imIse AgAmiyAe chiNNAvAyAe dIhamaddhAe aDavIe bahamajjhadesabhAe bahave naMdiphalA nAmaM rukkhA-kiNhA jAva pattiyA pupphiyA phaliyA hariyA rerijjamANA sirIe aIvaaIva uvasobhemANA ciTThati maNaNNA vaNNeNaM0 jAva maNaNNA phAseNaM maNaNNA chAyAe / taM jo NaM devANappiyA! tesiM naMdiphalANaM rukkhANaM mUlANi vA kaMdANi vA tayANi vA pattANi vA papphANi vA phalANi vA bIyANi vA hariyANi vA AhArei chAyAe vA vIsamai tassa NaM AvAe bhaddae bhavai tao pacchA pariNamamANA-pariNamamANA akAle ceva jIviyAo vavaroveMti, taM mA NaM devANappiyA! kei tesiM naMdiphalANaM mUlANi vA jAva chAyAe vA vIsamaTha, mA NaM se vi akAle ceva jIviyAo vavarovijji-ssau, tabbhe NaM devANuppiyA! annesiM rukkhANaM mUlANi ya jAva hariyANi ya AhAreha chAyAs vIsamaha tti ghosaNaM ghoseha ghosettA jAva tamANattiya paccappiNaMti / tae NaM ghaNe satthavAhe sagaDI-sAgaDaM joei joettA jeNeva maMdiphalA rukkhA teNeva uvAgacchai uvAgacchittA tesiM naMdiphalANaM adUrasAmaMte satthanivesaM karei karettA doccaMpi taccaMpi koiMbiyapurise saddAvei saddAvettA evaM vayAsI-tubbhe NaM devANuppiyA mama satthanivesaMsi mahayA-mahayA saddeNaM ugghosemANA-ugghosemANA evaM vayaha-ee NaM devANuppiyA! te naMdiphalA rukkhA kiNhA jAva maNaNNA chAyAe taM jo NaM devANappiyA eesiM naMdiphalANaM rUkkhANaM mUlANi vA kaMdANi vA tayANi vA pattANi vA pupphANi vA phalANi vA bIyANi vA hariyANi vA AhArei jAva akAle ceva jIviyAo vavarovei taM mA NaM tubbhe jAva dUraM dUreNaM pariharamANA vIsamaha, mA NaM akAle ceva jIviyAo vavarovijjissaha annesiM rukkhANaM mUlANi ya jAva vIsamaha tti kaTTa ghosaNaM jAva paccappiNaMti / / tattha NaM atthegaiyA parisA ghaNassa satthavAhassa eyamadvaM saddahati pattiyaMti royaMti eyamadraM saddahamANA jAva tesiM naMdiphalANaM dUraM dUreNaM pariharamANA-pariharamANA aNNesiM rukkhANaM mUlANi ya jAva [dIparatnasAgara saMzodhitaH] [108] [6-nAyAdhammakahAo] Page #110 -------------------------------------------------------------------------- ________________ vIsamaMti, tesi NaM AvAha no bhaddae bhavai, tao pacchA pariNamamANA-pariNamamANA subharUvattAe jAva bhujjo-bhujjo pariNamaMti / ___ evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva paMcasu kAmaguNesu no sajjai no rajjai0 se NaM iha bhave ceva bahaNaM samaNANaM0 accaNijje bhavai paraloe no Agacchati jAva vIIvassai tattha NaM je se appegaiyA parisA ghaNassa eyamadvaM no saddahati no pattiyaMti no royaMti ghaNassa eyamaTuM asaddahamANA apattiyamANA aroyamANA jeNeva te naMdiphalA teNeva uvAgacchaMti uvAgacchittA tesiM naMdiphalANaM mUlANi ya jAva vIsamaMti, tesi NaM AvAe bhaddae bhavai tao pacchA pariNamamANA-pariNamamANA jAva vavaroti / evAmevaM samaNAuso jo amhaM niggaMtho vA niggaMthI vA0 pavvaie samANe paMcasu kAmaguNesu sajjai jAva [saMsArakaMtAraM bhujjo-bhujjo] anupariyaTTissai-jahA va te purisA | syakkhaMdho-1, ajjhayaNaM-15 tae NaM se ghaNe satthavAhe sagaDI-sAgaDaM joyAvei joyAvettA jeNeva ahicchattA nayarI teNeva uvAgacchai uvAgacchittA ahicchattAe nayarIe bahiyA aggajjANe satthanivesaM karei karettA sagaDI-sAgaDaM moyAvei / tae NaM se dhaNe satthavAhe mahatthaM mahagghaM maharihaM rAyarihaM pAhuDaM geNhai geNhittA bahupurisehiM saddhiM saMparivur3e ahicchattaM nayariM majjhaMmajjheNaM anuppavisai anuppavisittA jeNeva kaNagakeU rAyA teNeva ugacchai uvAgacchittA karayala jAva vaddhAvei vaddhAvettA taM mahatthaM mahagdhaM maharihaM rAyArihaM pADuhaM uvaNei / tae NaM se kaNagakeU rAyA hadvatuDhe ghaNassa satthavAhassa taM mahatthaM0 jAva paDicchar3a paDicchittA dhaNaM satyavAhaM sakkArei sammANei sakkArettA sammANettA ussukkaM viyarai viyarittA paDivisajjei bhaMDaviNimayaM karei karettA paDibhaMDaM geNhai geNhittA suhaMsuheNaM jeNeva caMpA nayarI teNeva uvAgacchai uvAgacchittA mitta-nAi0 jAva abhisamaNNAgae viplAiM mANussagAiM jAva viharai / teNaM kAleNaM teNaM samaeNaM therAgamaNaM dhaNe satthavAhe dhamma soccA jeTTapattaM kuDube ThAvettA pavvaie sAmAiyamAiyAI ekkArasa aMgAI ahijjittA, bahuNi vAsANi sAmaNNapariyAgaM pAuNittA mAsiyAe saMlehaNAe attANaM jhUsettA aNNayaresu devaloesu devattAe uvavaNNe mahAvidehe vAse sajjhihii jAva aMtaM karehii / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM0 pannarasamassa nAyajjhayaNassa ayamaDhe pannatte tti bemi / * paDhame suyakkhaMdhe pannarasamaM ajjhayaNaM samattaM . muni dIparatnasAgareNa saMzodhitaH sampAdittazca pannarasamaM ajjhayaNaM samattaM . * solasamaM ajjhayaNaM-avarakaMkA . [158] jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM0 pannarasamassa nAyajjhayaNassa ayamaDhe pannatte solasamassa NaM bhaMte! nAyajjhayaNassa ke aDhe pannatte? evaM kha jaMbU! teNaM kAleNaM teNaM samaeNaM caMpA nAma nayarI hotthA, tIse NaM caMpAe nayarIe bahiyA uttarapuratthime disIbhAe subhUmibhAgahe nAma [dIparatnasAgara saMzodhitaH] [109] [6-nAyAdhammakahAo] Page #111 -------------------------------------------------------------------------- ________________ ujjANe hotthA, tattha NaM caMpAe nayarIe tao mAhaNA bhAyaro parivasaMti taM jahA- some somadate somabhaIaDDhA jAva aparibhUyA riuvveya-jauvveya-sAmaveya-athavvaNaveya jAva supariniTThiyA / tesi NaM mAhaNANaM tao bhAriyAo hotthA, taM jahA- nAgasirI bhayasirI jakkhasirIsukumAlapANiyAyAo jAva tesi NaM mAhaNANaM iTThAo0 viule mANassae jAva viharaMti / / tae NaM tesi mAhaNANaM aNNayA kayAi egayao samavAgayANaM jAva imeyArUve miho kahAsamallAve samappajjitthA, evaM khala devANappiyA! amhaM ime viule dhaNe-jAva sAvaejje alAhi jAva AsattamAo kulavaMsAo pakAmaM dAuM pakAmaM bhottuM pakAmaM paribhAeuM taM seyaM khalu amhaM devANuppiyA! aNNamaNNassa gihesu kallAkalliM vipulaM asaNaM-jAva-sAimaM uvakkhaDeuM paribhujemANANaM viharittae aNNamaNNassa eyamaDhe paDisuNeti, kallAkalliM aNNamaNNassa gihesu vipulaM asaNa-pANa-khAima-sAimaM uvakkhaDAveMti uvakkhaDAvettA paribhaMjemANA viharati / tae NaM tIse nAgasirIe mAhaNIe aNNayA kayAi bhoyaNavArae jAe yAvi hotthA tae NaM sA syakkhaMdho-1, ajjhayaNaM-16 nAgasirI vipulaM asaNa-pANa-khAima-sAimaM uvakkhaDei (2) egaM mahaM sAlaiyaM tittAlAuyaM bahusaMbhArasaMjuttaM nehAvagADhaM uvakkhaDei egaM biMduyaM karayalaMsi AsAei taM khAraM kaDuyaM akhajjaM visabhUyaM jANittA evaM vayAsI- dhiratthu NaM mama nAgasirIe adhannAe apunnAe dUbhagAe dUbhagasattAe dUbhaganiMboliyAe jAe NaM mae sAlaie tittAlaue bahusaMbhArasaMbhie nehAvagADhe uvakkhaDie subahdavvakkhae nehakkhae ya kae taM jai NaM mamaM jAuyAo jANissaMti to NaM mama khisissaMti taM jAva mamaM jAuyAo na jANati tAva mama seyaM eyaM sAlaiyaM tittAlAuyaM bahasaMbhArasaMbhiyaM nehAvagADhaM egaMte govittae annaM sAlAiyaM maharAlAuyaM jAva nehAvagADhaM uvakkhaDettae, evaM saMpehei saMpehettA taM sAlatiyaM jAva govei, annaM sAlatiyaM maharAlAuyaM uvakkha Dei, tesiM mAhaNANaM NhAyANaM jAva suhAsaNavaragayANaM taM viplaM asaNa-pANa-khAima-sAimaMparivesei, tae NaM te mAhaNA jimiyabhattuttarAgayA samANA AyaMtA cokkhA paramasuibhUyA sakammasaMpauttA jAyA yAvi hotthA tae NaM tAo mAhaNIo vhAyAo jAva vibhUsiyAo taM viplaM asaNa. AhAreMti (2) jeNeva sayAiM gihAiM teNeva uvAgacchaMti uvAgacchittA sakammasaMpauttAo jAyAo / [159] teNaM kAleNaM teNaM samaeNaM dhammaghosA nAma therA jAva bahaparivArA, jeNeva caMpA nayarI jeNeva sabhUmibhAge ujjANe teNeva uvAgacchaMti uvAgacchittA ahApaDirUvaM jAva viharaMti, parisA niggayA, dhammo kahio, parisA paDigayA / tae NaM tesiM dhammaghosANaM therANaM aMtevAsI dhammarUI nAmaM aNagAre orAle jAva teyalesse mAsaM mAseNaM khamamANe viharai, tae NaM se dhammarUI aNagAre mAsakhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei bIyAi porisIe jhANaM jhiyAi evaM jahA goyamasAmI taheva bhAyaNAI ogAhei, taheva dhammaghosaM theraM Apucchar3a jAva caMpAe nayarIe ucca-nIyamajjhimAI kulAiM jAva aDamANe jeNeva nAgasirIe mAhaNIe gihe teNeva anupaviDhe / tae NaM sA nAgasirI mAhaNI dhammarUI ejjamANaM pAsai pAsittA tassa sAlaiyassa tittaka-Duyassa bahusaMbhArasaMbhiyassa nehAvagADhassa nisiraNachAyAe hahatuTThA uThAe uDhei udvettA jeNeva bhattaghare [dIparatnasAgara saMzodhitaH] [110] [6-nAyAdhammakahAo] Page #112 -------------------------------------------------------------------------- ________________ teNeva uvAgacchar3a uvAgacchittA taM sAlAiyaM tittakaDuyaM ca jAva bahunehaM dhammaruissa aNagArassa paDiggahaMsi savvameva nisirai, tae NaM se dhammarUI amagAre ahApajjattamitti kaTTa nAgasirIe mAhaNIe gihAo paDinikkhamai paDinikkhamittA capAe nayarIe majjhaM-majjheNaM paDinikkhamai paDinikkhamittA jeNeva sabhUmibhAge ujjANe jeNeva dhammaghosA therA teNeva uvAgacchada dhammaghosassa adUrasAmaMte annapANaM paDidaMsei paDidaMsettA annapANaM karayalaMsi paDidaMsei / tae NaM dhammaghosA therA tassa sAlaiyassa0 nehAvagADhassa gaMdheNaM abhibhUyA samANA tao sAlaiyAo0 nehAvagADhAo egaM biMduyaM gahAya karayalaMsi AsAdeti tittagaM khAraM kaDuyaM akhajjaM abhojjaM visabhUyaM jANittA dhammaruiM aNagAraM evaM vayAsI- jar3a NaM tamaM devANuppiyA! eyaM sAlaiyaM jAva nehAvagADhaM AhAresi to NaM tuma akAle ceva jIviyAo vavarovijjasi, taM mA NaM tuma guppiyA! imaM sAlaiyaM jAva AhAresi, mA NaM tumaM akAle ceva jIviyAo vavarovijjasi, taM gacchaha NaM tuma devANuppiyA! imaM sAlaiyaM0 egaMtamaNAvAe acitte thaMDile paridvavehi (2) aNNaM phAsyaM esaNijjaM asaNa-pANa-khAima-sAima paDigAhettA AhAraM AhArahi / suyakkhaMdho-1, ajjhayaNaM-16 tae NaM se dhammarUI aNagAre dhammaghoseNaM therANaM evaM vRtte samANe dhammaghosassa therassa aMtiyAo paDinikkhamai paDinikkhamittA subhUmibhAgAo ujjANAo adUrasAmaMte thaMDilaM paDileheiM paDilehettA tao sAlaiyAo0 jAva ega biMdugaM gahAya thaMDilaMsi nisirai, tae NaM tassa sAlaiyassa [tittakaDuyassa bahusaMbhArasaMbhiyassa] nehAvagADhassa gaMdheNaM bahUNi pipIligAsahassANi pAubbhUyANi jA jahA ya NaM pipIligA AhArei sA tahA akAle ceva jIviyAo vavarovijjai / tae NaM tassa dhammaruissa aNagArassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samuppajjitthA- jai tAva imassa sAlaiyassa jAva egaMmi biMdugaMmi pakkhittaMmi aNegAI pipIligAsahassAI vavarovijaMti taM jai NaM ahaM eyaM sAlaiyaM tittAlauyaM bahusaMbhArasaMbhiyaM nehAvagADhaM thaMDilaMsi savvaM nisirAmi, to NaM bahUNaM pANANaM bhUyANaM jIvANaM sattANaM vahakaraNaM bhavissai, taM seyaM khala mameyaM sAlaiyaM jAva nehAvagADhaM sayameva AhArittae, mamaM ceva eeNaM sarIraeNaM nijjau ti kaTTa / evaM saMpehei saMpehettA mahapottiyaM paDilehei paDilehittA sasIsovariyaM kAyaM pamajjei pamajjettA taM sAlaiyaM tittakaDyaM baha nehAvagADhaM bilamiya pannagabhUeNaM appANeNaM savvaM sarIrakoTugaMsi pakkhivai, tae NaM tassa dhammaruissa taM sAlaiyaM jAva nehAvagADhaM AhAriyassa samANassa mahattaMtareNaM pariNamANaMsi sarIragaMsi veyaNA pAubbhUyA ujjalA jAva durahiyAsA / tae NaM se dhammarUI aNagAre athAme abale avIrie apurisakkAraparakkame aghAraNijjamitti kaTTa AyArabhaMDagaM egate Thavei ThavettA thaMDilaM paDilehei, dabbhasaMthAragaM saMtharei, dabbhasaMthAragaM durUhai, puratthAbhimuhe saMpaliyaMkanisaNNe karayalapariggahiyaM0 evaM vayAsI- namotthu NaM arahaMtANaM jAva saMpattANaM, namotthu NaM dhammaghosANaM therANaM mama dhammAyariyANaM dhammovaesagANaM, puvviM pi NaM mae dhammaghosANaM therANaM aMtie savve pANAivAe paccakkhAe jAvajjIvAe jAva pariggahe, iyANiM piNaM ahaM tesiM ceva bhagavaMtANaM aMtiyaM savvaM pANAiyAvaM paccakkhAmi jAva pariggahaM paccakkhAmi jAvajjIvAe, jahA khaMdao jAva carimehiM ussAsehiM vosirAmi tti kaTTa Aloiya-paDikkaMte samAhipatte kAlagae | [dIparatnasAgara saMzodhitaH] [111] [6-nAyAdhammakahAo] Page #113 -------------------------------------------------------------------------- ________________ tae NaM te dhammaghosA therA dhammarUI aNagAraM ciraM gayaM jANittA samaNe niggaMthe saddAveMti saddAvettA evaM vayAsI- evaM khala devANappiyA! dhammarUI aNagAre mAsakkhamaNApAraNagaMsi sAlaiyassa jAva nehAvagADhassa nisiraNaTThayAe bahiyA niggae cirAti taM gacchaha NaM tubbhe devANuppiyA! dhammarUissa aNagArassa savvao samaMtA maggaNa-gavesaNaM kareha / tae NaM te samaNA niggaMthA jAva paDisuNeti paDisuNettA dhammaghosANaM therANaM aMtiyAo paDinikkhamaMti paDinikkhamittA dhammaruissa aNagArassa savvao samaMtA maggaNa-gavesaNaM karemANA jeNeva thaMDile teNeva uvAgacchaMti uvAgacchittA dhammarUissa aNagArassa sarIragaM nippANaM nicceTuM jIvavippajaDhaM pAsaMti pAsittA hA hA aho! akajjamiti kaTTa dhammaruIssa aNagArassa parinivvANavattiyaM kAussaggaM kareMti, dhammaruiyassa AyArabhaMDagaM gehaMti geNhittA jeNeva dhammaghosA therA teNeva uvAgacchati uvAgacchittA gamaNAgamaNaM paDikkamaMti paDikkamittA evaM vayAsI evaM khalu amhe tubbhaM aMtiyAo paDinikkhamAmo subhUmimAgassa ujjANassa pariperaMteNaM dhammarUissa aNagArassa savvaM jAva karemANA jeNeva thaMDile teNeva uvAgacchAmo jAva ihaM havvamAgayA, taM kAlagae NaM bhaMte! dhammaruI aNagAre ime se AyArabhaMDae / suyakkhaMdho-1, ajjhayaNaM-16 tae NaM te dhammadhosA therA pavvagae uvaogaM gacchaMti samaNe niggaMthe niggaMthIo ya saddAveMti saddAvettA evaM vayAsI-evaM khalu ajjo mama aMtevAsI dhammarUI nAmaM aNagAre pagaibhaddae [pagaiuvasaMte pagaipayaNukohamANamAyAlobhe miumaddava-saMpanne allINe bhaddae] viNIe mAsaMmAseNaM anikkhitteNaM tavokammeNaM appANaM bhAvemANe jAva nAgasirIe mAhaNIe gihe anupaviTe, tae NaM sA nAgasirI mAhaNI jAva taM nisirai, tae NaM se dhammarUI aNagAre ahApajjattamitti kaTTa kAlaM aNavakaMkhemANe viharati / se NaM dhammarUI aNagAre bahaNi vAsANi sAmaNNapariyAgaM pAuNittA AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA uDDhaM jAva savvaTThasiddhe mahAvimANe devattAe uvavaNNe, tattha NaM ajahannamaNukkoseNaM tettIsaM sAgarovamAiM ThiI pannattA, tattha NaM dhammaruIyassa vi devassa tettIsaM sAgarovamAiM ThiI pannattA, se NaM dhammarUI deve tAo devalogAo jAva mahAvidehe vAse sijjhihii / [160] taM dhiratth NaM ajjo! nAgasirIe mAhaNIe adhannAe apaNNAe jAva niMboliyAe jAe NaM tahArUve sAha dhammarUI amagAre mAsakkhamaNapAraNagaMsi sAlaieNaM jAva nehAvagADhaNaM akAle ceva jIviyAo vavarovie / tae NaM te samaNA niggaMthA dhammaghosANaM therANaM aMtie eyamaTuM soccA nisamma caMpAe siMghADaga-tiga-jAva bahajaNassa evamAikkhaMti dhiratthu NaM devANuppiyA! nAgasirIe jAva bhaganiMboliyAe, jAe NaM tahArUve sAha sAharUve sAlaieNaM jAva jIviyAo vavarovie / tae NaM tesiM samaNANaM aMtie eyamahU~ soccA nisamma bahujaNo aNNamaNNassa evamAikkhar3a evaM bhAsai evaM pannavei evaM parUvei- dhiratthu NaM nAgasirIe mAhaNIe jAva jIviyAo vavarovie tae NaM te mAhaNA caMpAe nayarIe bahujaNassa aMtie eyamahU~ soccA nisamma AsuruttA jAva misimisemANA jeNeva nAgasirI mAhaNI teNeva uvAgacchaMti uvagacchittA nAgasiriM mAhaNiM evaM vayAsI- haM bho! nAgasirI! apatthiyapatthie duraMtapaMtalakkhaNe hINapunnacAuddase sirI-hiri-dhii-kittiparivajjie dhiratthu NaM tava [dIparatnasAgara saMzodhitaH] [112] [6-nAyAdhammakahAo] Page #114 -------------------------------------------------------------------------- ________________ adhannAe apannAe jAva niMboliyAe, jAe NaM tume tahArUve sAha sAharUve dhammarUI aNagAre mAsakhamaNapAraNagaMsi sAlaieNaM jAva vavarovie, uccAvayAhiM akkosaNAhiM akkosaMti uccAvayAhiM uddhaMsaNAhiM uddhaMseMti uccAvayAhiM nibhacchaNAhiM nibbhaMccheti uccAvayAhiM nicchoDaNAhiM nicchoDeMti tajjeMti tAleMti tajjittA tAlittA sayAo gihAo nicchabhaMti / tae NaM sA nAgasirI sayAo gihAo nicchuDhA samANI caMpAe nayarIe siMghADaga-tiyacaukka-caccara-caummaha0 bahajaNeNaM hIlijjamANI khisijjamANI nidijjamANI garahijjamANI tajjijjamANI pavvahijjamANI dhikkArijjamANI thukkArijjamANI katthai ThANaM vA nilayaM vA alabhamANI daMDIkhaMDa-nivasaNA khaMDamallaya-khaMDaghaDaga-hatthagayA phuTTa-haDAhaDa-sIsA macchiyA-caDagareNaM annijjamANamaggA gehaMgeheNaM dehaMbaliyAe vittiM kappemANI viharai / / tae NaM tIse nAgasirIe mAhaNIe tabbhavaMsi ceva solasa rogAyaMkA pAubbhUyA taM jahA- sAse kAse joNisUle jAva koDhe, tae NaM sA nAgasirI mAhaNI solasehiM rogAyaMkehiM abhibhUyA samANI aTTa-duhaTTavasaTTA kAlamAse kAlaM kiccA chaTThAe puDhavIe ukkoseNaM bAvIsasAgarovamaTThiies naraesa neraiyattAe uvavaNNA / suyakkhaMdho-1, ajjhayaNaM-16 sA NaM tao aNaMtaraM uvvaTTittA macches uvavaNNA tattha NaM satthavajjhA dAhavakkaMtIe kAlamAse kAlaM kiccA ahesattamAe puDhavIe ukkosaM tettIsaM sAgarovamaTTiIes neraies neraiyattAe uvavaNNA, sA NaM taoNaMtaraM uvvaTTittA doccapi macchesu uvavajjai, tattha vi ya NaM satthavajjhA dAhavakkaMtIe doccapi ahesattamAe puDhavIe ukkosaM tettIsasAgarovamaTThiies neraies neraiyattAe uvavajjai, sA NaM taohito uvaTTittA taccapi macches uvavaNNA, tattha vi ya NaM satthavajjhA jAva kAlaM kiccA doccaMpi chaTThIe paDhavIe ukkosaM0 taoNaMtaraM uvvaTTittA urages evaM jahA gosAle tahA neyavvaM jAva rayaNappabhAe paDhavIo uvvaTTittA saNNIs uvavaNNA, tao uvvaTTittA jAva imAiM khahayaravihANAiM jAva aduttaraM ca kharabAyarapaDhavikAiyattAe tes aNegasayasahassakhtto / [161] sA NaM taoNaMtaraM uvvaTTittA iheva jaMbuddIve dIve bhArahe vAsaM caMpAe nayarIe sAgaradattassa satthavAhassa bhaddAe bhAriyAe kacchiMsi dAriyattAe paccAyAyA, tae NaM sA bhaddA satthavAhI navaNhaM mAsANaM bahupaDipuNNANaM dAriyaM payAyA sukumAlakomaliyaM gayatAluyasamANaM, tae NaM tIse NaM dAriyAe nivvatte bArasAhiyAe ammApiyaro imaM eyArUvaM goNNaM guNanipphaNNaM nAmadhejjaM kareMti- jamhA NaM amhaM esA dAriyA sukumAlakomaliyA gayatAlayasamANA taM hou NaM amhaM imIse dAriyAe nAmadhejjaM sukumAliyAsukamAliyA / ___ tae NaM tIse dAriyAe ammApiyaro nAmadhejjaM kareMti sUmAliyatti, tae NaM sA sUmAliyA dAriyA paMcadhAIpariggahiyA taM jahA- khIradhAIe jAva girakaMdamallINA iva caMpagalayA nivvAe nivvAdhAyaMsi suhaMsuheNaM parivaDDhai, tae NaM sA sUmAliyA dAriyA ummukkabAlabhAvA jAva rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThA ukkiTThasarIrA jAyA yAvi hotthA / [162] tattha NaM caMpAe nayarIe jiNadatte nAmaM satthavAhe-aDDhe0 tassa NaM jiNadattassa bhaddA bhAriyA-sUmAlA iTThA jAva mANussae kAmabhoge paccaNabbhavamANA viharai, tassa NaM jiNadattassa patte bhaddAe bhAriyAe attae sAgarae nAmaM dArae-sukumAlapANipAe jAva surUve, tae NaM se jiNadatte satthavAhe [dIparatnasAgara saMzodhitaH] [113] [6-nAyAdhammakahAo] Page #115 -------------------------------------------------------------------------- ________________ aNNayA kayAi sayAo gihAo paDinikkhamai paDinikkhamittA sAgaradattassa gihassa adUrasAmaMteNaM vIIvayai imaM ca NaM sUmAliyA dAriyA NhAyA ceDiyA-cakkavAla-saMparivuDA uppiM AgAsatalagaMsi kaNagatiMdusaeNaM kIlamANI-kIlamANI viharai / tae NaM se jiNadatte satthavAhe sUmAliyaM dAriyaM pAsai pAsittA sUmAliyAe dAriyAe rUve ya jovvaNe ya lAvaNNe ya jAyavimhae koDubiyapurise saddAvei saddAvettA evaM vayAsI-esa NaM devANuppiyA! kassa dAriyA kiM vA nAmadhejjaM se? tae NaM te koDubiyapurisA jiNadatteNaM satthavAheNaM evaM vuttA samANA haTThatuTThA karayala jAva evaM vayAsI-esa NaM devANuppiyA! sAgaradattassa satthavAhassa dhUyA bhaddAe bhAriyAe attayA sUmAliyA nAma dAriyA-sukumAlapANipAyA jAva ukkiTThA / tae NaM jiNadatte satthavAhe tesi koiMbiyANaM aMtie eyamaDhe soccA jeNeva sae gihe teNeva uvAgacchada uvAgacchittA bahAe jAva mitta-nAi-parivar3e caMpAe0 jeNeva sAgaradattassa gihe teNeva uvAgae, tae NaM se sAgaradatte satthavAhe jiNadattaM satthavAhaM ejjamANaM pAsai pAsittA AsaNAo abbhuDhei abbhudvettA AsaNeNaM uvanimaMtei uvanimaMtettA AsatthaM vIsatthaM suhAsaNavaragayaM evaM vayAsI- bhaNa devANuppiyA! kimAgamaNapaoyaNaM? | sayakkhaMdho-1, ajjhayaNaM-16 tae NaM se jiNadatte sAgaradattaM evaM vayAsI-evaM khalu ahaM devANuppiyA! tava dhUyaM bhaddAe attiyaM sUmAliyaM sAgarassa bhAriyattAe varemi, jai NaM jANAha devANuppiyA! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo tA dijjau NaM sUmAliyA sAgaradAragassa, tae NaM devANuppiyA! bhaNa kiM dalayAmo sukaM sUmAliyAe? tae NaM se sAgaradatte satthavAhe jiNadtataM satthavAhaM evaM vayAsI-evaM khalu devANappiyA sUmAliyA dAriyA egA egajAyA iTThA jAva kimaMga puNa pAsaNayAe taM no khalu ahaM icchAmi sUmAliyAe dAriyAe khaNamavi vippaogaM taM jar3a NaM devANappiyA! sAgarae dArae mama gharajAmAue bhavai to NaM ahaM sAgarassa samAliyaM dalayAmi, tae NaM se jiNadatte satthavAhe sAgaradatteNaM satthavAheNaM evaM vRtte samANe jeNeva sae gihe teNeva uvAgacchai uvAgacchittA sAgaragaM dAragaM saddAvei saddAvettA evaM vayAsI-evaM khala pattA! sAgaradatte satthavAhe mama evaM vayAsI-evaM khala devANappiyA! sUmAliyA dAriyA-iTThA taM ceva taM jai NaM sAgarae dArae mama gharajAmAue bhavai to NaM dalayAmi, tae NaM se sAgarae dArae jiNadatteNaM satthavAheNaM evaM vutte samANe tusiNIe, tate NaM jiNadatte satthavAhe annayA kayAi sohaNaMsi tihi-karaNa-nakkhatta-mahaMttasi vipalaM asaNa-pANa-khAima-sAimaM uvakkhaDAvei uvakkhaDAvettA mitta-nAi-jAva sammANettA sAgaraM dAragaM hAyaM jAva savvAlaMkAravibhusiyaM karei karettA purisahassavAhiNIyaM sIyaM durUhAvei durUhAvettA mitta-nAi-jAva parivuDe savviDDhIe sayAo gihAo niggacchai niggacchittA caMpaM nayariM majjhamajjheNaM jeNeva sAgaradattassa gihe teNeva uvAgacchaDa uvAgacchittA sIyAo paccorUhai paccorUhittA sAgaragaM dAragaM sAgaradattassa satthavAhassa uvaNei / tae NaM se sAgaradatte satthavAhe viplaM asaNa-pANa-sAima-khAimaM uvakkhaDAvei uvakkhaDAvettA jAva sammANettA sAgaragaM dAragaM sUmAliyAe dAriyAe saddhiM paTTayaM durUhavei durUhAvettA seyApIehiM kalasehiM majjAvei majjAvettA aggihoma karAvei karAvettA sAgaragaM dArayaM samAliyae dAriyAe pANiM geNhAvei / [dIparatnasAgara saMzodhitaH] [114] [6-nAyAdhammakahAo] Page #116 -------------------------------------------------------------------------- ________________ [163] tae NaM sAgarae sUmAliyAe dAriyAe imaM eyArUvaM pANiphAsaM paDisaMvedeiM, se jahAnAmae-asipatte i vA jAva mummare i vA jAva etto aNidvatarAe ceva jAva pANiphAsaM paDisaMvedei, tae NaM se sAgarae akAmae avasavvase mahattamettaM saMciTThai, tae NaM sAgaradatte satthavAhe sAgarassa ammApiyaro mitta-nAi0 vipaleNaM asaNa-pANa-khAima-sAimaM puppha-vattha jAva sammANettA paDivisajjei / tae NaM sAgarae sUmAliyAe saddhiM jeNeva vAsaghare teNeva uvAgacchada uvAgacchittA samAliyAe dAriyAe saddhiM taligaMsi nivajjai, tae NaM se sAgarae dArae sUmAliyAe dAriyAe imaM eyArUvaM aMgaphAsaM paDisaMvedei se jahAnAmae-asipatte i vA jAva etto amaNAmatarAgaM ceva aMgaphAsaM paccaNabbhavamANe viharai, tae NaM sa sAgarae dArae sUmAliyAe dAriyAe aMgaphAsaMasahamANe avasavvase muhattamettaM saMciTThai tae NaM se sAgaradArae sUmAliyaM dAriyaM suhapasuttaM jANittA sUmAliyAe dAriyAe pAsAo uDhei udvettA jeNeva sae sayaNijje teNeva uvAgacchai uvAgacchittA sayaNijjasi nivajjai / tae NaM sA sUmAliyA dAriyA tao mahattaMtarassa paDibuddhA samANI paiMvvayA paimaNarattA paI pAse apassamANI talimAo uDhei udvettA jeNeva se sayaNijje teNeva uvAgacchai uvAgacchittA sAgarassa pAse anuvajjai, tae NaM se sAgaradArae sUmAliyAe dAriyAe doccapi imaM eyArUve aMgaphAsaM paDisaMvedei jAva akAmae avasavvase muhuttametaM saMciTThai, tae NaM se sAgaradArae sUmAliyaM dAriyaM suhapasuttaM jANittA suyakkhaMdho-1, ajjhayaNaM-16 sayaNijjAo udvei udvettA vAsagharassa dAraM vihADei vihADettA mArAmukke viva kAe jAmeva disiM pAubbhUe tAmeva disiM paDigae / [164] tae NaM sA sUmAliyA dAriyA tao muhattaMtarassa paDibuddhA pativvayA jAva apAsamANI sayaNijjAo uDhei sAgarassa dAragassa savvao samaMtA maggaNa-gavesaNaM karemANI-karemANI vAsagharassa dAraM vihADiyaM pAsai pAsittA evaM vayAsI- gae NaM se sAgarae tti kaTTa ohayamaNasaMkappA jAva jhiyAyai, tae NaM sA bhaddA satthavAhI kallaM pAuppabhAyAe0 dAsaceDiM saddAvei saddAvettA evaM vayAsI-gacchaha NaM tamaM devANappie! vahavarassa muhadhovaNiyaM uvaNehiM, tae NaM sA dAsaceDI bhaddAe satthavAhIe evaM vRttA samANI eyamahU~ tahatti paDisaNei paDisaNettA mahadhovaNiyaM geNhai geNhittA jeNeva vAsaghare teNeva uvAgacchaDa uvAgacchittA sUmAliyaM dAriyaM jAva jhiyAyamANiM pAsai pAsittA evaM vayAsI-kiNNaM tamaM devANappie ohamayaNaMsakappA jAva jhiyAhi / tae NaM sA sUmAliyA dAriyA taM dAsaceDiM evaM vayAsI-eva khalu devANuppie! sAgarae dArae mamaM suhapasattaM jANittA mama pAsAo udvei udvettA vAsagharadvAraM avaMgaNei jAva paDigae tae NaM ahaM tao muhuttaMtarassa paDibuddhA jAva vihADiyaM pAsAmi pAsittA gae NaM se sAgarae ti kaTTha ohayamaNasaMkappA jAva jhiyAyAmi, tae NaM sA dAsaceDI sUmAliye dAriyAe eyamahU~ soccA jeNeva sAgaradatte satthavAhe teNeva uvAgacchai uvAgacchittA sAgaradattassa eyamaDhe nivedei / tae NaM se sAgaradatte dAsaceDIe aMtie eyamahU~ soccA nisamma Asurutte0 jAva jeNeva jiNadattassa satthavAhassa gihe teNeva uvAgacchai uvAgacchittA jiNadattaM satthavAhaM evaM vayAsI- kiNNaM devANuppiyA! eyaM juttaM vA pattaM vA kulANurUvaM vA kulasarisaM vA jaNNaM sAgarae dArae sUmAliyaM dAriyaM adiTThadosavaDiyaM paivvayaM vippajahAya ihamAgae bahUhiM khijjaNiyAhi ya rUMTANiyAhi ya uvAlabhai / [dIparatnasAgara saMzodhitaH] [115] [6-nAyAdhammakahAo] Page #117 -------------------------------------------------------------------------- ________________ tae NaM jiNadatte sAgaradattassa satthavAhassa eyamaDhe soccA jeNeva sAgarae teNeva uvAgacchar3a uvAgacchittA sAgarayaM dAruyaM evaM vayAsI-TTha NaM pattA! tume kayaM sAgaradattassa gihAo ihaM havvamAte, teNaM taM gacchaha NaM tamaM pattA! evamavi gae sAgaradattassa gihe, tae NaM se sAgarae dArae jiNadattaM satthavAhaM evaM vayAsI-aviyAiM ahaM tAo! giripaDaNaM vA tarupaDaNaM vA maruppavAyaM vA jalappavesaM vA jalaNappavesaM vA visabhakkhaNaM vA satthovADaNaM vA vehANasaM vA giddhapaTuM vA pavvajjaM vA videsagamaNaM vA abbhavagacchejjA no khala ahaM sAgaradattassa gihaM gacchejjA / tae NaM se sAgaradatte satthavAhe kuDutariyAe sAgarassa eyamaTuM nisAmei nisAmettA lajjie vilIe viDDe jiNadattassa satthavAhassa gihAo paDinikkhamai paDinikkhamittA jeNeva sae gihe teNeva uvAgacchar3a uvAgacchittA sukumAliyaM dAriyaM saddAvei saddAvettA aMke nivesai nivesettA evaM vayAsIkiNNaM tava pattA sAgaraeNaM dAraeNaM makkA?, ahaM NaM tamaM tassa dAhAmi jassa NaM tuma iTThA jAva maNAmA bhavissasi tti sUmAliyaM dAriya tAhiM iTThAhiM0 vaggUhi samAsAsei samAsAsettA paDivisajjei / tae Na se sAgaradatte satthavAhe aNNayA uppiM AgAsatalagaMsi suhanisaNNe rAyamaggaM oloemANe-oloemANe ciTThai, tae NaM sa sAgaradatte egaM mahaM damagaparisaM pAsai daMDikhaMDa-nivasaNaM khaMDamallagakhaMDadhaDaga-hatthagayaM phuTTa-haDAhaDa-sIsaM macchiyAsahassehiM annijjamANamaggaM tae NaM se sAgaradatte satthavAhe koDubiyapurise saddAvei saddAvettA evaM vayAsI- tubbhe NaM devANuppiyA! eyaM damaga-purisaM vipuleNaM sayakkhaMdho-1, ajjhayaNaM-16 asaNa-pANa-khAima-sAimeNaM palobhehi gihaM anuppaveseha anuppavesettA khaMDamallagaM khaMDadhaDagaM ca se egate eDeha eDettA alaMkAriyakamma kAreha pahAyaM kayabalikammaM jAva savvAlaMkAravibhUsiyaM kareha karettA maNNNaM asaNaM0 bhoyAveha, mama aMtiyaM uvaNeha / tae NaM te koDubiyapurisA jAva paDisurNeti paDisuNettA jeNeva se damagapurise teNeva uvAgacchaMti uvAgacchittA taM damagaM asaNa-pANa-khAima-sAimeNa uvaplalobheti uvappalobhettA sayaM gihaM anappavesaMti anappavesittA taM khaMDamallagaM khaMDaghaDagaM ca tassa damagaparissa egate euMti, tae NaM se damage taMsi khaMDamallagaMsi khaMDadhaDagaMsi ya eDijjamANaMsi mahayA-mahayA saddeNaM Arasai tae NaM se sAgaradatte satthavAhe tassa damagaparisassa taM mahayA-mahayA Arasiya-saI soccA nisamma koDaMbiyaparise evaM vayAsIkinnaM devANappiyA esa damagaparise mahayA-mahayA saddeNaM Arasai? tae NaM te koiMbiyaparisA evaM vayaMti-esa NaM sAmI taMsi khaMDamallagaMsi khaMDaghaDagaMsi ya eDijjamANaMsi mahayA-mahayA saddeNaM Arasai / tae NaM se sAgaradatte satthavAhe te koDubiyapurise evaM vayAsI-mA NaM tubbhe devANuppiyA! eyassa damagassa taM khaMDaM jAva eDeha pAse se Thaveha jahA NaM pattiyaM na bhavai, te vi taheva ThaveMti ThavettA0 tassa damagassa alaMkAriyakammaM kareMti karettA sayapAgasahassapAgahiM tellehiM abbhaMgeti abbhaMgie samANe surabhiNA gaMdhaTTaeNaM gAyaM uvvaTeMti uvvadRttA usiNodaga-gaMdhodaeNaM NhANeti sIodageNaM NhANeti pamhalasukumAlAe gaMdhakAsAIe gAyAiM lUheMti lUhettA haMsalakkhaNaM paDagasADagaM parisuti, savvAlaMkAravibhUsiyaM kareMti, viplaM asaNa-pANa-khAima-sAimaM bhoyAti bhoyAvettA sAgaradattassa uvaNeti / tae NaM se sAgaradatte satthavAhe sUmAliyaM dAriyaM NhAyaM jAva savvAlaMkAravibhUsiyaM karettA taM damagapuriyaM evaM vayAsI- esa NaM devANuppiyA! mama dhUyA iTThA kaMtA piyA maNuNNA maNAmA eyaM NaM ahaM tava [dIparatnasAgara saMzodhitaH] [116] [6-nAyAdhammakahAo] Page #118 -------------------------------------------------------------------------- ________________ bhAriyattAe dalayAmi bhaddiyA bhaddao bhavejjAsi, tae NaM se damagapurise sAgaradattassa eyamaTThe paDisuNei paDisuNettA sUmAliyAe dAriyAe saddhiM vAsagharaM anupavisai sUmAliyAe dAriyAe saddhiM talimaMsi nivajjai, tae NaM se damagapurise sUmAliyAe imeyArUvaM aMgaphAsaM paDisaMvedei sesaM jahA sAgarassa jAva sayaNijjAo abbhuTThei abbhuTTettA vAsagharAo niggacchai niggacchittA khaMDamallagaM khaMDaghaDagaM ca gAya mArAmukke viva kAe jAmeva disiM pAubbhUe tAmeva disiM paDigae, tae NaM sA sUmAliyA jAva gae NaM se damapuriti kaTTu ohayamaNasaMkappA jAva jhiyAyai / [ 165 ] tae NaM sA bhaddA kallaM pAuppabhAyAe rayaNIe0 jAva dAsaceDiM saddAvei sadyAvettA evaM vayAsI- jAva sAgaradattassa eyamahaM nivedei, tae NaM se sAgaradatte taheva saMbhaMte samANe jeNeva vAsaghare teNeva uvAgacchai uvAgacchittA sUmAliyaM dAriyaM aMke nivesei nivesettA evaM vayAsI- aho NaM tumaM puttA! purAporANANaM jAva paccaNubbhavamANI viharasi, taM mA NaM tumaM puttA ! ohayamaNasaMkappA jAva jhiyAhi tu NaM puttA! mama mahANasaMsi vipulaM asaNaM jahA puTTilA jAva paribhAemANI viharAhi / tae NaM sA sUmAliyA dAriyA eyamadvaM paDisuNei paDisuNettA kallAkalliM mahANasaMsi vipulaM asaNaM0 jAva paribhAemANI viharaD teNaM kAleNaM teNaM samaeNaM govAliyAo ajjAo bahussuyAo evaM jaheva teliNAe suvvayAo taheva samosaDDhAo taheva saMghADao jAva aNupaviTThe taheva jAva sUmAliyA paDilAbhettA evaM vayAsI-evaM khalu ajjAo! ahaM sAgarassa aNiTThA jAva amaNAmA necchai NaM sAgarae dArae mama nAmaM jAva paribhogaM vA, jassa jassa vi ya NaM dejjAmi tassa - tassa vi ya NaM aNiTThA jAva amaNAmA bhavAmi, suyakkhaMdho-1, ajjhayaNaM-16 tubbhe ya NaM ajjAo bahunAyAo evaM jahA puTTilA jAva uvaladdhapuvve jeNaM ahaM sAgarassa dAragassa iTThA kaMtA bhavejjAmi | tae NaM tAo ajjAo taheva bhaNati taheva sAviyA jAyA taheva ciMtA taheva sAgaradattaM satthavAhaM Apucchatti jAva govAliyANaM ajjANaM aMtie pavvaiyA, tae NaM sA sUmAliyA ajjA jAyAiriyAsamiyA jAva guttabaMbhayAriNI bahUhiM cauttha-chaTThaTThama-jAva viharai / ta NaM sA sUmAliyA ajjA annayA kayAiM jeNeva govAliyAo ajjAo teNeva uvAgacchai uvAgacchittA vaMdai namaMsai vaMdittA namaMsittA evaM vayAsI- icchAmi NaM ajjAo! tubbhehiM abbhaNuNNAyA samANI caMpAe nayarIe bAhiM subhUmibhAgassa ujjANassa adUrasAmaMte chachaTTeNaM anikkhitteNaM tavokammeNa sUrAbhimuhI AyAvemANI viharattae / taNaM tAo govAliyAo ajjAo sUmAliyaM ajjaM evaM vayAsI- amhe NaM ajjo ! samaNIo niggaMthIo IriyAsamiyAo jAva guttabaMbhacAriNIo no khalu amhaM kappar3a bahiyA gAmassa vA jAva saNNivesassa vA chaTuMchaTeNaM jAva viharattie kappar3a NaM amhaM aMto uvassayassa vaiparikkhitassa saMghADibaddhiye NaM samatalapaDyAe AyAvettae, tae NaM sA sUmAliyA govAliyAe eyamahaM no saddahai no pattiyai no roei eyamaTTha asaddahamANI apattiyamANI aroyamANI subhUmibhAgassa ujjANassa adUrasAmaMte chachaTTeNaM jAva viharai / [166] tattha NaM caMpAe laliyA nAma goTThI parivasai, naravai dinnaviyArA ampApiyai niyayanippivAsA vesavihAra-kaya-nikeyA nANAviha aviNayappahANA aDDhA jAva aparibhUyA / [dIparatnasAgara saMzodhitaH ] [117] [6-nAyAdhammakahAo] Page #119 -------------------------------------------------------------------------- ________________ tattha NaM caMpAe devadattA nAmaM gaNiyA hotthA, sUmAlA jahA aMDa-nAe, tae NaM tIse laliyAe goTThIe aNNayA kayAi paMca gohillagaparisA devadattAe gaNiye saddhiM sabhUbhibhAgassa ujjAyaNassa ujjANasiriM paccaNabbhavamANA viharaMti, tattha NaM ege godvillagaparase devadattaM gaNiyaM ucchaMge ghareDa ege piTThao AyavattaM dharei ege pupphapUragaM raei ege pAe raei ege cAmarUkkhevaM karei / tae NaM sA sUmAliyA ajjA devadattaM gaNiyaM tehiM paMcahiM gohillarisehiM saddhiM urAlAI mANussagAI bhogabhogAiM bhuMjamANiM pAsai pAsittA imeyArUve saMkappe samuppajjitthA- aho NaM imA itthiyA pAporANANaM jAva kammANaM jAva viharai, taM jar3a NaM kei imassa sucariyassa tava-niyamabaMbhaceravAsassa kallANe phalavittivisese atthi to NaM ahamavi AgamisseNaM bhavaggahaNeNaM imeyArUvAI urAlAiM jAva viharijjAmi tti kaTTa niyANaM karei karettA AyAvaNabhUmIo paccoruhai / [167] tae NaM sA sUmAliyA ajjA sarIrabAusiyA jAyA yAvi hotthA, abhikkhaNaMabhikkhaNaM hatthe dhovei pAe dhovei sIsaM dhovei muhaM dhovei thaNaMtarAiM dhovei kakkhaMtarAiM dhovei gajjhaMtarAI dhovei jattha NaM ThANaM vA sejjaM vA nisIhiyaM vA ceei tattha vi ya NaM puvvAmeva udaeNaM abbhukkhettA tao pacchA ThANaM vA sejjaM vA nisIhiyaM vA ceei / tae NaM tAo govAliyAo ajjAo sUmAliyaM ajjaM evaM vayAsI- evaM khala ajje amhe samaNIo niggaMthIo iriyAsamiyAo jAva baMbhaceradhAriNIo no khala kappar3a amhaM sarIrabAusiyAe hottae, tamaM ca NaM ajje sarIrabAusiyA abhikkhaNaM-abhikkhaNaM hatthe dhovesi jAva ceesi, taM tuma NaM devANappiyae! eyassa ThANassa AloehiM jAva paDivajjAhi tae NaM sA sUmAliyA govAliyANaM ajjANaM syakkhaMdho-1, ajjhayaNaM-16 eyamaTuM no ADhAi no pariyANAi aNADhAyamANI apariyANamANI viharai / tae NaM tAo ajjAo sUmAliyaM ajjaM abhikkhaNaM-abhikkhaNaM hIleMti jAva paribhavaMti, abhikkhaNaM-abhikkhaNaM eyamaTuM nivAreMti tae NaM tIse samAliyAe samaNIhiM niggaMthIhi hIlijjamANIe jAva nivArijjamANIe imeyArUve ajjhatthie jAva samppajjitthA, jayA NaM ahaM agAravAsamajjhe vasAmi tayA NaM ahaM appavasA, jayA NaM ahaM maMDA bhavittA pavvaiyA tayA NaM ahaM paravasA, pavviM ca NaM mamaM samaNIo Ar3hati parijANaMti iyANiM no Ar3hati no parijANaMti taM seyaM khalu mama kallaM pAuppabhAyAe0 govAliyANaM ajjANaM aMtiyAo paDinikkhamittA pADiekkaM uvassayaM uvasaMpajjittA NaM viharittae tti kaTTa evaM saMpehei saMpehettA kallaM pAuppabhAyAe0 govAliyANaM ajjANaM aMtiyAo paDinikkhamai paDinikkhamittA pADiekkaM uvassayaM uvasaMpajjittA NaM viharai / tae NaM sA sUmAliyA ajjA aNohaTTiyA anivAriyA sacchaMdamaI abhikkhaNaM-abhikkhaNaM hatthe dhovei ei tattha vi ya NaM pAsatthA pAsatthivihAriNI osannA osannavihAriNI kusIlA kusIlavihAriNI saMsattA saMsattavihAriNI bahaNa vAsANi sAmaNNapariyAgaM pAuNai0 addhamAsiyAe saMlehaNAe0 tassa ThANassa aNAloiyapaDikkaMtA kAlamAse kAlaM kiccA IsANe kappe aNNayaraMsi vimANaMsi devagaNiyattAe uvavaNNA, tatthegaiyANaM devINaM navapaliovamAiM ThiI pannattA, tattha NaM samAliyAe devIe navapaliovamAiM ThiI pannattA / [dIparatnasAgara saMzodhitaH] [118] [6-nAyAdhammakahAo] Page #120 -------------------------------------------------------------------------- ________________ [168] teNaM kAleNaM teNaM samaeNaM iheva jaMbUddIve dIve bhArahe vAse paMcAles jaNavaes kaMpillapure nAma nayare hotthA- vaNNao, tattha NaM duvae nAma rAyA hotthA-vaNNao, tassa NaM culaNI devI, dhadvajjuNe kumAre juvarAyA / _tae NaM sA sUmAliyA devI tAo devalogAo AukkhaeNaM jAva caittA iheva jaMbuddIve dIve bhArahe vAse paMcAlesu jaNavaesu kaMpillapure nayare duvayassa raNNo culaNIe devIe kucchiMsi dAriyattAe paccAyAyA tae NaM sA culaNI devI navaNhaM mAsANaM jAva dAriyaM payAyA, tae NaM tIse dAriyAe nivvattabArasAhiyAe imaM eyArUvaM nAmaM0 jamhA NaM esA dAriyA dupayassa raNNo culaNIe devIe attayA taM hou NaM amhaM imIse dAriyAe nAmadhejje dovaI tae NaM tIse ammApiyaro imaM eyArUvaM goNNaM guNanipphanna nAmadhejjaM kareMti-dovaI-dovaI / tae NaM sA dovaI dAriyA paMcadhAIpariggahiyA jAva girikaMdaramallINA iva caMpagalayA nivAya-nivvAghAyaMsi suhaMsuheNaM parivaDDhai tae NaM sA dovaI rAyavarakannA ummakkabAlabhAvA jAva ukkiTThasarIrA jAyA yAvi hotthA, tae NaM taM dovaiM rAyavarakannaM aNNayA kayAi aMteuriyAo pahAyaM jAva savvAlaMkAravibhUsiyaM kareMti karettA vayassa raNNo pAyavaMdiyaM peseMti, tae NaM sA dovaI rAyavarakaNNA jeNeva duvae rAyA teNeva uvAgacchada uvAgacchittA duvayassa raNNo pAyaggahaNaM karei / tae NaM se duvae rAyA dovaI dAriyaM aMke nivesei nivesettA dovaIe rAyavarakannAe rUve ya jovaNNe ya lAvaNNe ya jAyavimhae dovaiM rAyavarakannaM evaM vayAsI- jassa NaM ahaM tumaM puttA! rAyassa vA jvarAyassa vA bhAriyattAe sayameva dalaissAmi tattha NaM tuma sahiyA vA dahiyA vA bhavejjAsi tae NaM mamaM jAvajjIvAe hiyayadAhe bhavissai, taM NaM ahaM tava pattA! ajjAyae sayaMvarayaM viyarAmi, ajjayAe NaM tuma dinnaM sayaMvarA jaM NaM tamaM sayameva rAyaM vA javarAyaM vA varehisi se NaM tava bhattAre bhavissai tti kaTTa tAhiM sayakkhaMdho-1, ajjhayaNaM-16 iTThAhiM jAva AsAsei AsAsettA paDivisajjei / [169] tae NaM se duvae rAyA dUyaM saddAvei saddAvettA evaM vayAsI-gacchaha NaM tuma devANuppiyA! bAravaiM nayariM tattha NaM tuma kaNhaM vAsudevaM samuddavijayapAmokkhe dasa dasAre baladevapAmokkhe paMca mahAvIre uggaseNapAmokkhe solasa rAyasahasse pajjunnapAmokkhAo adbhuTThAo kumArakoDIo saMbapAmokkhao sahi dudaMtasAhassIo vIraseNapAmokkhAo ekkavIsaM vIraparisasAhassIo mahAseNa pAmokkhAo chappannaM balavagasAhassIo aNNe ya bahave rAIsara-talavara-mAiMbiya-koiMbiya-ibbha-seTThi-seNAvaisatthavAhapabhiio karayalapariggahiyaM dasanahaM sirasAvattaM matthae aMjaliM kaTTa jaeNaM vijaeNaM vaddhAvehi vaddhAvettA evaM vayAhi __evaM khalu devANauppiyA! kaMpillapure nayare duvayassa raNNo dhUyAe cUlaNIe attayAe dhadvajjuNakumArassa bhaiNIe dovaIe rAyavarakaNNAe sayaMvare bhavissai taM NaM tubbhe duvayaM rAyaM anugiNhemANA akAlaparihINaM ceva kaMpillapure nayare samosaraha, tae NaM dUe karayala kaTTa vayassa raNNo eyamaDhe paDisuei paDisaNettA jeNeva sae gihe teNeva uvAgacchai uvAgacchittA koiMbiyaparise saddAvei saddAvettA evaM vayAsIkhippAmeva bho devANuppiyA cAugdhaMTa AsarahaM juttAmeva uvadvaveha te vi taheva uvaTThaveMti, [dIparatnasAgara saMzodhitaH] [119] [6-nAyAdhammakahAo] Page #121 -------------------------------------------------------------------------- ________________ tae NaM se dUe hAe jAva appamahagghAbharaNAlaMkiyasarIre cAugghaMTaM AsarahaM durUhai duruhitA bahUhiM purisehiM-saNNaddha-jAva gahiyAuha-paharajehiM-saddhiM saMparivuDe kaMpillapuraM nayaraM majjhamajjheNaM niggacchai, paMcAlajaNavayassa majjhaMmajjheNaM jeNeva desappaMte teNeva uvAgacchai uvAgacchittA suraTThAjaNavayassa majjhaMmajjheNaM jeNeva bAravaI nayarI teNeva uvAgacchai uvAgacchittA bAravaiM nayariM majjhaMmajjheNaM anuppavisai anuppavisittA jeNeva kaNhassa vAsudevassa bAhiriyA uvaTThANasAlA teNeva uvAgacchai uvAgacchittA cAugghaMTaM AsarahaM ThAvei ThAvettA rahAo paccorUhai paccorUhittA maNussavaggurAparikkhitte pAyacAravihAreNaM jeNeva kaNhe vAsudeve teNeva uvAgacchai uvAgacchittA kaNhaM vAsudevaM samuddavijayapAmokkhe ya dasa dasAre jAva chapanapnaM bahalavagasAhassIo karayala taM ceva jAva samosaraha / taNaM se kahe vAsudeve tassa dUyassa aMtie eyamaTThe soccA nisamma ha jAvahiya taM dUyaM sakkArei sammANei sakkArettA sammANettA paDivisajjei / tae NaM se kaNhe vAsudeve koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI - gacchahaNaM maM devANuppiyA! sabhAe suhammAe sAmudAiyaM bheriM tAlehi, tae NaM se koDuMbiyapurise karayala jAva kaNhassa vAsudevassa eyamaTThe paDisuNei paDisuNettA jeNeva sabhAe suhammAe sAmudAiyA bherI teNeva uvAgacchai uvAgacchittA sAmudAiyaM bheriM mahayA - mahayA saddeNaM tAi / taNaM tAe sAmudAiyAe bherIe tAliyAe samANIe samuddavijayapAmokkhA dasa dasArA jAva mahAseNapokkhAo chappannaM balavagasAhassIo pahAyA jAva vibhUsiyA jahA vibhavaiDhisakkAra-samudaNaM appegaiyA hayagayA jAva pAyavihAracAreNaM jeNeva kaNhe vAsudeva teNeva uvAgacchaMtiM uvAgacchittA karayala jAva kaNhaM vAsudevaM jaeNaM vijaeNaM vaddhAveMti / taNaM se kahe vAsudeve koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI - khippAmeva bho devANuppiyA! AbhisekkaM hatthirayaNaM paDikappeha haya-gaya- jAva paccappiNaMti, tae NaM se kaNhe vAsudeve jeNeva majjaNadhare teNeva uvAgacchai uvAgacchittA samattajAlA - kulAbhirAme jAva aMjaNagirikUDasannibhaM suyakkhaMdho-1, ajjhayaNaM-16 gayavaiM naravaI durUDhe / tae NaM se kaNhe vAsudeve samuddavijayapAmokkhehiM dasahiM dasArehiM jAva aNaMgaseNApAmokkhA anegAhiM gaNiyAsAhassIhiM saddhiM saMparivuDe savviDDhIe jAva raveNaM bAravaiM nayariM majjhamajjheNaM niggacchai niggacchittA suraTThANajaNavayassa majjhaMmajjheNaM jeNeva desappaMte teNeva uvAgacchan uvAgacchittA paMcAlajaNavayassa majjhaMmajjheNaM jeNeva kaMpillapure nayare teNeva pahArettha gamaNA / [170] tae NaM se duvae rAyA doccaM pi dUyaM saddAvei sadyAvettA evaM vayAsI gacchahaNaM maM devANuppiyA! hatthiNAuraM nayaraM tattha NaM tumaM paMDurAyaM saputtayaM juhiTThilaM bhImaseNaM ajjuNaM naulaM sahadevaM dujjohaNaM bhAisaya-samaggaM gaMgeyaM viduraM doNaM jayaddahaM sauNiM kIvaM AsatthAmaM karayala0 jAva kaTTu ta samosaraha! tae NaM se dUe evaM vayAsi jahA vAsudeve navaraM bherI natthi jAva jeNeva kaMpillapure nayare teNeva pahArettha gamaNAe / eeNeva kameNaM - taccaM dUyaM0 caMpaM nayariM tattha NaM tumaM kaNhaM aMgarAya sellaM naMdirAyaM karayala taheva jAva samosaraha cautthaM dUyaM suttimahaM nayariM tattha sisupAlaM damaghosasuyaM paMcabhAisaya saMparivuDaM karayala taheva jAva samosaraha| paMcamaM dUyaM0 hatthisIsaM nayariM tattha NaM tumaM damadaMtaM rAyaM karayala taheva jAva [dIparatnasAgara saMzodhitaH] [120] [6-nAyAdhammakahAo] Page #122 -------------------------------------------------------------------------- ________________ samosaraha| chaTTaM dUyaM0 mahuraM nayariM, tattha NaM tumaM dharaM rAyaM karayala jAva samosaraha, sattamaM dUyaM0 rAyagihaM nayariM, tattha NaM tumaM sahadevaM jarAsaMdhasuyaM karayala jAva samosarahA aTThamaM dUyaM0 koDiNNaM nayaraM tattha NaM maM rUppiM bhesagasuyaM0 karayala taheva jAva samosarahA navamaM dUyaM0 virATaM nayaraM tattha NaM tumaM kIyagaM bhAusayasamaggaM karayala jAva samosarahA dasamaM dUyaM avasesesu gAmAgaranagaresu aNegAiM rAyasahassAiM jAva samosaraha I taNaM se dUe taheva niggacchai jeNeva gAmAgara jAva samosaraha / tae NaM tAiM anegAI rAyasahassAiM tassa dUyassa aMtie eyamaTThe soccA nisamma haTTha0 taM dUyaM sakkArei sammArNeti paDivisajjiti / taNaM te vAsudeva pAmukkhA bahave rAyasahassA patteyaM - patteyaM NhAyA saNNaddha-baddha-vammiyakavayA hatthikhaMdhavaragayA haya-gaya-raha mahayA bhaDa-caDagara-raha-paDakara - viMdaparikkhittA saehiM -saehiM nagarehiMto abhiniggacchaMti abhiniggacchittA jeNeva paMcAle jaNavae teNeva pahArettha gamaNe / tae NaM se duvae rAyA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI- gacchaha NaM tumaM devAppiyA ! kaMpillapure nayare bahiyA gaMgAe mahAnaIe adUrasAmaMte egaM mahaM sayaMvaramaMDavaM kareha aNegakhaMbhasayasannividvaM lIlaTThiya-sAlibhaMjiyAgaM jAva paccappaNaMti / taNaM se duvae rAyA doccaMpi koDuMbiyapurise saddAvei saddAvettA evaM vayAsI khippAmeva bho devANuppiyA! vAsudevapAmokkhANaM bahUNaM rAyasahassANaM AvAse kareha tevi karettA0 paccappiNaMti / taNaM se duva rAyA vAsudevapAmokkhANaM bahUNaM rAyasahassANaM AgamaNaM jANettA patteyaMpatteyaM hatthikhaMdha jAva saMparivuDe agghaM ca pajjaM ca gahAya savviDDhIe kaMpillapurAo niggacchai niggacchittA jeNeva te vAsudevapAmokkhA bahave rAyasahassA teNeva uvAgacchai uvAgacchittA tAiM vAsudeva pAmokkhAiM aggheNa ya pajjeNa ya sakkArei sammANei, tesiM vAsudeva pAmukkhANaM patteyaM-patteyaM AvAse viyara | taNaM te vAsudevapAmokkhA jeNeva sayA-sayA AvAsA teNeva uvAgacchaMti uvAgacchittA suyakkhaMdho-1, ajjhayaNaM-16 hatthikhaMdhehiMto paccorUhaMti paccorUhittA patteyaM - patteyaM khaMdhAvAranivesa kareMti karettA saesu-saesa AvAsesu anuppavisaMti anuppavisittA saesu-saesa AvAsesu AsaNesu ya sayaNesu ya sannisaNNA ya saMtuyaTTA ya bahUhiM gaMdhavvehiM ya nADaehiM ya uvagijjamANA ya uvanaccijjamANA ya viharaMti / taNaM se duve rAyA kaMpillapuraM nayaraM anuppavisai anuppavisittA vipulaM asaNa-pANakhAima-sAimaM uvakkhaDAvei uvakkhaDAvettA koDuMbiyapurise sadyAvei sadyAvettA eva vayAsI- gacchaha NaM tubbhe devANuppiyA vipulaM asaNaM. suraM ca majjaM ca maMsaM ca sIdhuM ca pasannaM ca subahuM puppha-vattha-gaMdhamallAlaMkAraM ca vAsudeva-pAmokkhANaM rAyasahassANaM AvAsesu sAharaha tevi sAharaMti / tae NaM se vAsudevapAmokkhA taM vipulaM asaNaM0 pasannaM ca AsAemANA visAdemANA paribhAemANA paribhuMje mANA viharaMti, jimiyabhuttuttarAgayA vi ya NaM samANA AyaMtA jAva suhAsaNavaragayA bahUhiM gaMdhavvehi jAva viharati / tae NaM se duvae rAyA paccAvaraNha-kAlasamayaMsi koDuMbiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! kaMpillapure siMghADaga- jAva pahesu vAsudevapAmokkhANaM rAyasahassANaM [dIparatnasAgara saMzodhitaH] [121] [6-nAyAdhammakahAo] Page #123 -------------------------------------------------------------------------- ________________ AvAses hatthikhaMdhavaragayA mahayA-mahayA saddeNaM jAva ugghosemANA evaM vayaha- evaM khala devANappiyA0 kallaM pAuppabhAyAe jAva duvayassa raNNo dhUyAe culaNIe devIe attiyAe ghaTThajjuNassa bhagiNIe dovaIe rAyavarakaNNAe sayaMvare bhavissai, taM tubbhe NaM devANuppiyA! duvayaM rAyANaM anugiNhemANA grahAyA jAva savvAlaMkAravibhUsiyA hatthikhaMdhavaragayA sakoreMTa0 seyavaracAmarAhiM0 haya-gaya-raha0 mahayA bhaDa-caDagara jAva parikkhittA jeNeva sayaMvarAmaMDave teNeva uvAgacchaha uvAgacchittA patteyaM-patteyaM nAmaMkiesa AsaNesa nisIyaha nisIittA dovaI rAyavarakaNNaM paDivAlemANA-paDivAlemANA ciTThaha tti ghosaNaM ghoseha dhosettA mama eyamANattiyaM paccappiNaha tae NaM koDubiyapurisA taheva jAva paccappiNaMti / tae NaM se duvae rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANappiyA! sayaMvaramaMDapaM Asiya-saMmajjiovalittaM sugaMdhadhavaragaMdhiyaM paMcavaNNappphovayArakaliyaM kAlAgarupavara-kuMdurukka-turukka-jAva gaMdhavaTTibhUyaM maMcAimaMcakaliyaM kareha kAravei karettA kAravettA vAsudepAmokkhANaM bahuNaM rAyasahassANaM patteyaM-patteyaM nAmaMkiyAiM AsaNAI atthyapaccatthyAI raeha raettA eyamANattiyaM paccappiNaha, te vi jAva paccappiNaMti / tae NaM te vAsudevapAmokkhA bahave rAyasahassA kallaM pAuppabhAyAe0 NhAyA jAva savvAlaMkAravibhUsiyA hatthikhaMdhavaragayA sakoreMTa0 seyavaracAmarAhiM0 haya-gaya-jAva saMparivaDA savviDDhIe jAva raveNaM jeNeva sayaMvarAmaMDave teNeva uvAgacchaMti uvAgacchittA anuppavisaMti anuppavisittA patteyaM-patteyaM nAmaMkiesu AsaNesu nisIyaMti dovai rAyavarakannaM paDivAlemANA-paDivAlemANA ciTThati / tae NaM se paMDe rAyA kallaM0 pahAe jAva savvAlaMkAravibhUsie hatthikhaMdhavaragae sakoreMTa0 seyavaracAmarAhiM0 haya-gaya0 kaMpillapuraM nagaraM majjhaMmajjheNaM niggacchar3a jeNeva sayaMvarAmaMDave jeNeva vAsudevapAmokkhA bahave rAyasahassA teNeva uvAgacchada uvAgacchittA tesiM vAsadevapAmokkhANaM karayala0 vaddhAvettA kaNhassa vAsudevassa seyavaracAmaraM gahAya uvavIyamANe ciTThaI / [171] tae NaM sA dovaI rAyavarakannA kallaM0 jeNeva majjaNaghare teNeva uvAgacchar3a uvAgacchittA0 NhAyA kayabalikammA kaya-kouya-maMgala-pAyacchittA suddhappAvesAI maMgallAI vatthAI pavara syakkhaMdho-1, ajjhayaNaM-16 parihiyA majjhaNagharAo paDinikkhamai paDinikkhimittA jeNeva jiNaghare teNeva uvAgacchai uvAgacchittA jiNagharaM anupavisai anupavisittA jiNapaDimANaM Aloe paNAmaM karei karettA lomahatthayaM parAmasai evaM jahA sUriyAbho jiNapaDimAo accei accattA taheva bhANiyavvaM jAva dhUvaM Dahai0, vAmaM jANaM aMcei dAhiNaM jANaM dharaNitalaMsi nihaTTa tikkhuttA muddhANaM dharaNitalaMsi nivesai isiM paccUNNamai paccaNNamittA karayala0 jAva kaTTa evaM vayAsI- namotthu NaM arahaMtANaM bhagavaMtANaM jAva saMpattANaM vaMdai namasai vaMdittA namaMsittA jiNagharAo paDinikkhamai paDinikkhamittA jeNeva aMteure teNeva uvAgacchada / [172] tae NaM taM dovaI rAyavarakannaM aMteuriyAo savvAlaMkAravibhUsiyaM kareMti kiM te? varapAyapattaneurA jAva ceDiyA-cakkavAla-mahayaraga-viMda-parikkhittA aMteurAo paDinikkhamai paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva cAugghaMTe Asarahe deNeva uvAgacchai uvAgacchittA kiDDAviyAe lehiyAe saddhiM cAugghaMTaM AsarahaM durUhai tae NaM se dhaTTajjaNe kumAre dovaIe rAyavarakanne sAratthaM karei [dIparatnasAgara saMzodhitaH] [122] [6-nAyAdhammakahAo] Page #124 -------------------------------------------------------------------------- ________________ tae NaM sA dovaI rAvayarakannA kaMpillaraM nayaraM majjhaMmajjheNaM jeNeva sayaMvaramaMDave teNeva uvAgacchar3a uvAgacchittA rahaM ThaveiM rahAo paccorUhai paccorUhittA kiDDAviyAe lehiyAe saddhiM sayavarAmaMDavaM anapavisai anupavisittA karayala pariggahiyaM dasanahaM sirasAvattaM matthae NaM aMjaliM kaTTa tesiM vAsudeva pAmokkhANaM bahUNaM rAyavarasahassANaM paNAmaM karei tae NaM sA dovaI rAyavaraNNA egaM mahaM siridAmagaMDaM-kiM te? pADala malli-caMpaya jAva sattacchayAIhiM gaMdhaddhaNi muyaMtaM paramasuhaphAsaM darisaNijjaMgeNhai tae NaM sA kiDDAviyA jAva surUvA jAva vAmahattheNaM cillalagaM dappaNaM gaheUNa salaliyaM dappaNasaMkaMtabiMva-sadaMsie ya se dAhiNeNaM hattheNaM darisae pavararAyasIhe phuDavisaya-visuddha ribhiyagaMbhIramaharabhaNiyA sA tesiM savvesi patthivANaM ammApiuNaM vaMsa-satta-sAmattha-gotta-vikkaMti-kaMtibahuvihaAgama-mAhappa-rUvaM kulasIlajANiyA kittaNaM karei paDhamaM tAva vaNhipuMgavANaM dasAravara-vIrapurisatelokkavalavagANaM sattusayasahassA-mANAvamaddagANaM bhavasiddhiya-varapuMDarIyANaM cillAgANaM bala-vIriya-rUvajovaNNa-gaNa-lAvaNNakittiyA kittaNaM karei tao puNo uggaseNamAINaM jAyavANaM bhaNai-sohaggarUvakalie varehi varapurisagaMdhahatthINaM, jo ha te hoi hiyaya-daio / tae NaM sA dovaI rAyAvarakaNNagA bahaNaM rAyavarasahassANaM majjhaMmajjheNaM samaicchamANIsamaicchamANI pavvakayaniyANeNaM coijjamANI-coijjamANI jeNeva paMca paMDavA teNeva uvAgacchar3a uvAgacchittA te paMca paMDave teNaM dasaddha-vaNNeNaM kusumadAmeNaM AveDhiyapariveDhie karei karettA evaM vayAsI-ee NaM mae paMca paMDavA variyA tae NaM tAI vAsudevapAmokkhAiM bahUNi rAyasahassANi mahayA-mahayA saddeNaM ugdhosemANAI-ugdhosemANAI evaM vayaMti-suvariyaM khalu bho dovaIe rAyavara-kannAe tti kaTTa sayaMvaramaMDavAo paDinikkhamaMti paDinikkhamittA jeNeva sayA-sayA AvAsA teNeva uvAgacchaMti / tae NaM dhaTThajjaNe kumAre paMca paMDave dovaI ca rAyavarakaNNaM cAugghaMTaM AsarahaM duruhAvei duruhAvettA kaMpillaraM nayaraM majjhamajjheNaM jAva sayaM bhavaNaM anupavisai / tae NaM se duve rAyA paMca paMDave dovaiM ca rAyavarakaNNaM paTTayaM duruhAvei durUhAvettA seyApIyaehiM kalasehiM majjAvei majjAvettA aggihoma karAvei paMcaNhaM paMDavANaM dovaIe ya pANiggahaNaM kArAvei, tae NaM se dvae rAyA dovaIe rAyavarakanne imaM eyArUvaM pIidANaM dalayai taM jahA- aTTha hiraNNakoDIo jAva aTTha pesaNakArIo dAsaceDIo, aNNaM ca viplaM dhaNa-kaNaga jAva dalayai, syakkhaMdho-1, ajjhayaNaM-16 tae NaM se duvae rAyA tAI vAsudevapAmokkhAiM bahUI rAyasahassAI vipuleNaM asaNa-pANakhAima-sAimeNa puppha-vattha-gaMdha-jAva paDivisajjei / [173] tae NaM se paMDU rAyA tesiM vAsudevapAmokkhANaM bahUNaM rAyasahassANaM karayala0 jAva evaM vayAsI- evaM khalu devANuppiyA! hatthiNAure nayare paMcaNhaM paMDavANaM dovaIe ya devIe kallANakAre bhavissai, taM tubbhe NaM devANuppiyA! mamaM anugiNhamANA akAlaparihINaM ceva samosaraha / tae NaM te vAsudevapAmokkhA bahave rAyasahassA patteyaM-patteyaM jAva pahArettha gamaNAe / tae NaM se paMDU rAyA koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! hatthiNAure nayare paMcaNhaM paMDavANaM paMca pAsAyavaDiMsae kAreha abbhaggayamUsiya vaNNao jAva paDirUve tae NaM te koDubiyapurisA paDisuNeti jAva kAraveMti tae NaM se paMDU rAyA paMcahiM paMDavehiM dovaIe devIe saddhiM haya-gayajAva parikkhitte kaMpillapurAo paDinikkhamai paDinikkhamittA jeNeva hatthiNAure teNeva uvAgae / [dIparatnasAgara saMzodhitaH] [123] [6-nAyAdhammakahAo] Page #125 -------------------------------------------------------------------------- ________________ tae NaM se paMDU rAyA tesiM vAsudevapAmokkhANaM AgamaNaM jANittA koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! hatthiNAurassa nayarassa bahiyA vAsudevapAmokkhANaM bahaNaM rAyasahassANaM AvAse-aNega-khaMbhasayasaNNiviDhe kAreha kArettA jAva taheva paccappiNaMti / tae NaM te vAsudevapAmokkhA bahave rAyasahassA jeNeva hatthiNAure teNeva uvAgae, tae NaM se paMDU rAyA te vAsudeva- pAmokkhe bahave rAyasahasse jeNeva hatthiNAure teNeva uvAgae, tate NaM se paMDarAyA tesiM vAsudeva pAmokkhANaM AgamaNaM jANittA haTThatuDhe pahAe kayabalikamme jahA duvae jAva jahArihaM AvAse dalayai / tae NaM te vAsudevapAmokkhA bahave rAyasahassA jeNeva sayAI-sayAI AvAsAiM teNeva uvAgacchaMti taheva jAva viharaMti, tae NaM se paMDU rAyA hatthiNAraM nayaraM anupavisai anupavisittA koDubiyapurise saddAvei saddAvettA evaM vayAsI- tubbhe NaM devANuppiyA! vipulaM asaNa-pANa-khAima-sAimaM taheva jAva viharaMti, tae NaM se paMDU rAyA te paMca paMDave dovaiM ca deviM paTTayaM duruhAvei duruhAvettA seyApIehiM kalasehiM NhAvei NhAvettA kallANakAraM karei karettA te vAsudevapAmokkhe bahave rAyasahasse vipuleNaM asaNaM puppha-vattha-gaMdha-mallAlaMkAreNaM ya sakkArei sammANei sakkArettA sammANettA paDivisajjaei, tae NaM tAI vAsudevapAmokkhAI bahUiM jAva paDigayAiM / [174] tae NaM te paMca paMDavA dovaIe devIe saddhiM aMto aMteurapariyAla saddhiM kallAkalliM vAraMvAreNaM urAlAI bhogabhogAiM bhaMjamANA viharaMti, tae NaM se paMDU rAyA aNNayA kayAiM paMcahiM paMDavehiM kotIe devIe dovaIe ya saddhiM aMto aMteurapariyAla saddhiM saMparivuDe sIhAsaNavaragae yAvi viharai / / imaM ca NaM kacchallanArae-daMsaNeNaM aibhaddae viNIe aMto-aMto ya kalusa hiyae majjhatthauvatthie ya allINa-somapiyadaMsaNe surUve amaila-sagala-parihie kAlamiyacamma-uttarAsaMga-raiyavacche daMDakamaMDala-hatthe jaDAmauDadittasirae jannovaiya-gaNettiya-maMjamehalA-vAgalaghare hatthakaya-kacchabhIe piyagaMdhavve dharaNigoyarappahANe saMvaraNAvaraNi-ovayaNappayaNi-lesaNIsa ya saMkANi-Abhiogi-pannati-gamaNithaMbhimaNIsu ya bahUsu vijjAhasurI vijjAsu vissuyajase iDhe rAmassa ya kesavassa ya pajjunna paIva-saMbaaniruddha-nisaDha-ummuya-sAraNa-gaya-sumuha-dummuhAINaM jAyavANaM addhadvANaM ya kumArakoDINaM hiyaya-daie saMthavae kalaha-juddha-kolAhalappie bhaMDaNAbhilAsI bahUsu ya samarasaya-saMparAesu daMsaNarae samaMtao kalahaM sadasuyakkhaMdho-1, ajjhayaNaM-16 kkhiNaM anugavesamANe asamAhikare dasAravara-vIraparisa-telokkavalavagANaM AmaMteUNa taM bhagavaI pakkamaNiM gagaNagamaNadacchaM uppaio gagaNamabhilaMghayaMto gAmAgara-nagara-kheDa-kabbaDa-maDaMba-doNamuha-paTTaNa-saMbAha sahassamaMDiya thimiyameiNIyaM nibbhara jaNapadaM vasuhaM oleiMte rammaM hatthiNAuraM uvAgae paMDrAyabhavaNaMsi jhatti-veNega samovaie / tae NaM se paMDU rAyA kacchullanArayaM ejjamANaM pAsai pAsittA paMcahiM paMDabehiM kuMtIe devIe saddhiM AsaNAo abbhuDheti abbhuDhettA kacchulla-nArayaM sattaTThapayAI paccuggacchai paccuggacchittA tikkhutto AyahiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA mahariheNa AsaNeNaM ya uvanimaMtei [dIparatnasAgara saMzodhitaH] [124] [6-nAyAdhammakahAo] Page #126 -------------------------------------------------------------------------- ________________ tae NaM se kacchallanArae udagapariphosiyAe dabbhovaripaccatthyAe bhisiyAe nisIyai nisIittA paMDurAya-rajje ya jAva aMteure ya kusalodaMtaM pucchai, tae NaM se paMDU rAyA koMtI devI paMca ya paMDavA kacchullanArayaM Ar3hati jAva pajjuvAsaMti / ___ tae NaM sA dovaI devI kacchullanArayaM assaMjayaM avirayaM appaDihayapaccakkhAyapAvakkamaMti kaTTa no ADhAi no pariyANai no abbhuDhei no pajjuvAsai / [175) tae NaM tassa kacchallanArayassa imeyArUve ajjhatthie ciMtie patthie maNogae saMkappe samappajjitthA-aho NaM dovaI devI rUveNaM jAva lAvaNNeNa ya paMcahiM paMDavehiM anabaddhA samANI mama no ADhAi jAva no pajjuvAsai, taM seyaM khalu mama dovaIe devIe vippiyaM karettae tti kaTTha evaM saMpehei saMpehettA paMDurAyaM Apucchar3a ApucchittA uppayaNiM vijjaM AvAhei AvAhettA te ukkiTThie jAva vijjAharagaIe lavaNasamuI majjhamajjheNaM puratthAbhimuhe vIIvaiuM payatte yAvi hotthA / teNaM kAleNaM teNaM samaeNaM ghAyaisaMDe dIve putthimaddha-dAhiNaDDha-bharahavAse avarakaMkA nAma rAyahANI hotthA, tattha NaM avarakaMkAe rAyahANIe paumanAbhe nAmaM rAyA hotthA-mahayAhimavaMta0 vaNNao, tassa NaM paumanAbhassa raNNo satta devIsayAiM orohe hotthA, tassa NaM paumanAbhassa raNNo sunAbhe nAma patte juvarAyAvi hotthA, tae NaM se paumanAbhe rAyA aMto aMteuraMsi oroha-saMparivaDe sIhAsaNavaragae viharai tae NaM se kacchullanAra jeNeva avarakaMkA rAyahANI jeNeva paumanAbhassa bhavaNe teNeva uvAgacchai uvAgacchittA paumanAbhassa raNNo bhavaNaMsi jhattiM vegeNaM samovaie, tae NaM se paumanAbhe rAyA kacchallanArayaM ejjamANaM pAsai pAsittA AsaNAo abbhuDhei abbhuDhettA aggheNaM jAva AsaNeNaM uvanimaMteiM, tae NaM se kacchullanArae udagapariphosiyAe dabbhovarapaccatthuyAe bhisiyAe nisIyai jAva kusalodaMtaM Apucchai / tae NaM se paumanAbhe rAyA niyagaorehe jAyavimhae kacchallanArayaM evaM vayAsI-tuma devANuppiyA bahUNi gAmANi jAva gihAiM anupavisasi, taM atthiyAiM te kahiMci devANuppiyA! erisae orohe dihapuvve jArisae NaM mama orohe? tae NaM se kacchullanArae paumanAbheNaM evaM vutte samANe IsiM vihasiyaM karei karettA evaM vayAsI- sarise NaM tumaM paumanAbhA! tassa agaDadaDurassa ke NaM devANappiyA se agaDadaDure? evaM jahA malliNAe evaM khalu devANuppiyA! jaMbuddIve dIve bhArahe vAse hatthiNAure nayare dupayassa raNNo dhyA calaNIe devIe attayA paMDassa saNhA paMcaNhaM paMDavANaM bhAriyA dovaI nAmaM devI rUveNa ya jAva ukkiTThasarIrA dovaIe NaM devIe chinnassavi pAyaMguTThassa ayaM tava orohae sayaMpi kalaM na agghai tti jAva kaTTha paumanAbhaM Apucchai ApucchittA jAmeva disiM pAubbhUe tAmeva disiM paDigae | suyakkhaMdho-1, ajjhayaNaM-16 tae NaM se paumanAbhe rAyA kacchullanArayassa aMtie eyamaha~ soccA nisamma dovaIe devIe rUve ya jovaNNe ya lAvaNNe ya macchie gaDhie giddhe ajjhovavaNNe jeNeva posahasAlA teNeva uvAgacchar3a uvAgacchittA posahasAlaM jAva pavvasaMgaiyaM devaM evaM vayAsI- evaM khalu devANappiyA! jaMbuddIve dIve bhArahe vAse hatthiNAure jAva sarIrA taM icchAmi NaM devANappiyA! dovaiM deviM iha havvamANIyaM / tae NaM se pavvasaMgaie deve paumanAbhaM evaM vayAsI-no khala devANappiyA! eyaM bhUyaM vA bhavvaM vA bhavissaM vA jaNNaM dovaI devI paMca paMDave mottuNaM aNNeNaM pariseNaM saddhiM urAlAI jAva viharissai, [dIparatnasAgara saMzodhitaH] [125] [6-nAyAdhammakahAo] Page #127 -------------------------------------------------------------------------- ________________ tahAvi ya NaM ahaM tava piyaTTayAe dovaI deviM ihaM havvamANemi tti kaTTu paumanAbhaM Apucchai Accha tAe ukkiTThAe jAva lavaNasamuddaM majjhaMmajjheNaM jeNeva hatthiNAure nayare teNeva pahArettha gamaNAe / teNaM kAleNaM teNaM samaeNaM hatthiNAure nayare juhiTThille rAyA dovaIe devIe saddhiM uppiM AgAsatalagaMsi suhappasutte yAvi hotthA, tae NaM se puvvasaMgaie deve jeNeva juhiTThille rAyA jeNeva dovaI devI teNeva uvAgacchai uvAgacchittA dovaIe devIe osovaNiyaM dalayai dalaittA dovaI deviM giNhai giNhittA tAe ukkiTThAe jAva devagaIe jeNeva avarakaMkA jeNeva paumanAbhassa bhavaNe teNeva uvAgacchai uvAgacchittA paumanAbhassa bhavaNaMsi asogavaNiyAe dovaI deviM ThAvei ThAvettA osovaNi avaharai avaharittA jeNeva paumanAbhe teNeva uvAgacchai uvAgacchittA evaM vayAsI- esa NaM devANuppiyA ma hatthiNAurAo dovaI devI ihaM havvamANIyA tava asogavaNiyAe ciTThai, ao paraM tumaM jANisa tti kaTTu jAmeva disiM pAubbhU tAmeva disiM paDigae / taNaM sA dovai devI tao muhuttaMtarassa paDibuddhA samANI taM bhavaNaM asogavaNiyaM ca apaccabhijANamANI evaM vayAsI- no khalu amhaM ese sae bhavaNe no khalu esA amhaM sagA asogavaNiyA, taM na najjai NaM ahaM keNai deveNa vA dANaveNa vA kinnareNa vA kiMpuriseNaM vA mahorageNa vA gaMdhavveNa vA aNNassa raNNo asogavaNiyaM sAhariyaM tti kaTTu ohayamaNasaMkappA jAva jhiyAyai / tae NaM se paumanAbhe pahAe jAva savvAlaMkAravibhUsie aMteura-pariyAlasaMparivuDe jeNeva asogavaNiyA jeNeva dovaI devI teNeva uvAgacchai uvAgacchittA dovaraM deviM ohayamaNasaMkappaM jAva jhiyAyamANiM pAsai pAsittA evaM vayAsI- kinnaM tumaM devANuppie! ohayamaNa- jAva jhiyAhiM, evaM khalu tumaM devAppiyA! mama puvvasaMgaieNaM deveNaM jaMbuddIvAo dIvAo bhArahAo vAsAo hatthiNAurAo nayarAo juhiTThilassa raNNo bhavaNAo sAhariyA taM mA NaM tumaM devANuppiyA ! ohayamaNasaMkappA jAva jhiyAhi, tumaM NaM mae saddhiM vipulAI bhogabhogAI jAva viharAhi / tae NaM sA dovaI devI paumanAbhaM evaM vayAsI evaM khalu devANuppiyA ! jaMbuddIve dIve bhArahe vAse bAravaIe nayarIe kaNhe nAmaM vAsudeve mama piyabhAue parivasai, taM jai NaM se chaNhaM mAsANaM mama kUvaM no havmAgacchai, tae NaM ahaM devANuppiyA! jaM tumaM vadasi tassa ANA ovAya vayaNa niddese ciTThissAmi, tae NaM se paumanAme dovaIe devIe eyamaTThe paDisuNei paDisuNettA dovaI deviM kaNNaMteure Thavei, tae NaM sA dovaiM devI chaTThachaTTeNaM aNikkhitteNaM AyaMbila - pariggahieNaM tavokammeNaM appANaM bhAvemANI viharai / [176] tae NaM se juhiTThille rAyA tao muhuttaMtarassa paDibuddhe samANe dovaiM devi pAse apAsamANe sayaNijjAo uTThei uTThettA dovaIe devIe savvao samaMtA maggaNagavesaNaM karei karettA dovaIe katthai suiM vA khuiM vA pavittaM vA alabhamANe jeNeva paMDU rAyA teNeva uvAgacchai uvAgacchittA paMDu rAyaM evaM suyakkhaMdho-1, ajjhayaNaM- 16 vayAsI evaM khalu tAo ! mamaM AgAsatalaMgisa suhapasuttassa pAsAo dovaI devI na najjai keNai deveNa vA dANaveNa vA kinnareNa vA kiMpuriseNaM vA mahorageNa vA gaMdhavveNaM vA hiyA vA niyA vA avakkhittA vA? taM icchAmi NaM tAo! dovaIe devIe savvao samaMtA maggaNagavesaNaM karittae / tae NaM se paMDU rAyA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI- gacchaha NaM tubhe devANuppayA! hatthaNAure nayare siMghADaga-tiga- caukka-caccara - caummuha-mahApahapahesu mahayA - mahayA saddeNaM [dIparatnasAgara saMzodhitaH] [126] [6-nAyAdhammakahAo] Page #128 -------------------------------------------------------------------------- ________________ ugghosemANA-ugghosemANA evaM vayaha-evaM khala devANappiyA! jahiTThilassa raNNo AgAsatalagaMsi suhapasattassa pAsAo dovaI devI na najjai keNai deveNa vA dANaveNa vA kiNNareNa vA kiMpariseNaM vA mahorageNa vA gaMdhavveNa vA hiyA vA niyA vA avakkhittA vA taM jo NaM devANappiyA! dovaie devIe suI vA jAva pavittaM vA parikahei tassa NaM paMDU rAyA viulaM atthasaMpayANaM dalayai tti kaTTa ghosaNaM ghosAveha ghosAvettA eyamANattiyaM paccappiNaha tae NaM te koiMbiyaparisA jAva paccappiNaMti / tae NaM se paMDU rAyA dovaIe devIe katthai suI vA jAva alabhamANe koMti deviM saddAvei saddAvettA evaM vayAsI- gacchaha NaM tuma devANuppie! bAravaiM nayariM kaNhassa vAsudevassa eyamadaM nivedehikaNhe NaM vAsudeve dovaIe maggaNa-gavesaNaM karejjA, aNNahA na najjai dovaIe devIe suI vA khuI vA pavattI vA uvalabhejjA, tae NaM sA koMtI devA paMDuraNNA evaM vuttA samANI jAva paDisuNei paDisuNettA NhAyA kayabalikammA hatthikhaMdhavaragayA hatthiNAraM nayaraM majjhaMmajjheNaM nigacchar3a nigacchittA kurujaNavayassa majjhamajjheNaM jeNeva suradvAjaNavae jeNeva bAravaI nayarI jeNeva aggujjANe teNeva uvAgacchai uvAgacchittA hatthikhaMdhAo paccorUhai paccorUhittA koDubiyapurise saddAvei saddAvettA evaM vayAsI- gacchaha NaM tubbhe devANuppiyA! bAravaIM nayariM teNeva anupavisaha anupavisittA kaNhaM vAsudevaM karayala0 jAva evaM vayaha- evaM khalu sAmI! tubbhaM piucchA koMtI vI hatthiNAurAo nayarAo ihaM havvamAgayA tuvvaM daMsaNaM kaMkhar3a / tae NaM te koDubiyapurisA jAva kaheMti tae NaM kaNhe vAsudeve koDubiyapurisANaM aMtie eyamahU~ soccA nisamma hadvatuTTe hatthikhaMdhavaragae bAravaIe nayarIe majjhamajjheNaM jeNeva koMtI devI teNeva uvAgacchai uvAgacchittA hatthikhaMdhAo paccorUhai paccorUhittA koMtIe devIe pAyaggahaNaM karei karettA koMtIe devIe saddhiM hatthikhaMdhaM durUhai durihittA bAravaIe nayarIe majjhaMmajjheNaM jeNeva sae gihe teNeva uvAgacchai uvAgacchittA sayaM gihaM anppavisai / tae NaM se kaNhe vAsudeve koMti deviM pahAyaM kayabalikammaM jimiyabhuttuttarAgayaM jAva suhAsaNavaragayaM evaM vayAsI- saMdisau NaM picchA! kimAgamaNapaoyaNaM? tae NaM sA koMtI devI kaNhaM vAsudevaM evaM vayAsI- evaM khalu puttA! hatthiNAure nayare juhidvilassa raNNo AgAsatalae suhappasuttassa pAsAo dovaI devI na najjai keNai avahiyA niyA avikkhittA vA, taM icchAmi NaM pattA! dovaIe devIe savvao samaMtA maggaNa-gavesaNaM kayaM / tae NaM se kaNhe vAsudeve koMti piucchaM evaM vayAsI-jaM navaraM piucchA! dovaIe devIe katthai vA jAva labhAmi to NaM ahaM pAyalAo vA bhavaNAo vA addhabharahAo vA samaMtao dovaiM deviM sAhatthiM uvaNemi tti kaTTa koMti piucchaM sakkArei sammANei jAva paDivisajjei, tae NaM sA koMtI devI kaNheNaM vAsudeveNaM paDivisajjiyA samANI jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / tae NaM saM kaNhe vAsudeve koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe sayakkhaMdho-1, ajjhayaNaM-16 devANuppiyA bAravaIe evaM jahA paMDU tahA ghosaNaM ghosAveti jAva paccappiNaMti paMDussa jahA, tae NaM se kaNhe vAsudeve aNNayA aMto aMteuragae oroha jAva viharai imaM ca NaM kacchallanArae jAva samovaie jAva nisIittA kaNhaM vAsudevaM kusalodaMtaM pucchai / [dIparatnasAgara saMzodhitaH] [127] [6-nAyAdhammakahAo] Page #129 -------------------------------------------------------------------------- ________________ tae NaM se kaNhe vAsudeve kacchullanArayaM evaM vayAsI-tumaM NaM devANuppiyA! bahUNi gAmAgarajAva anupavisasi, taM atthiyAiM te kahiMci dovaIe devIe suI vA jAva uvaladdhA? tae NaM se kacchullanArae kaNhaM vAsudevaM evaM vayAsI-evaM khalu devANuppiyA! aNNayA ghAyaisaMDadIve puratthimaddhaM dAhiNaDDhaM-bharahavAsaM avarakaMkA-rAyahANiM gae, tattha NaM mae paumanAbhassa raNNo bhavaNaMsi dovaI-devI-jArisiyA diTThapuvvA yAvi hotthA / tae NaM kaNhe vAsudeve kacchullanArayaM evaM vayAsI- tubbhaM ceva NaM devANuppiyA! evaM pavvakamma, tae NaM se kacchullanArae kaNheNaM vAsudeveNaM evaM vutte samANe uppayaNiM vijjaM AvAhei AvAhettA jAmeva disiM pAubbhae tAmeva disiM paDigae / tae NaM se kaNhe vAsudeve dUyaM saddAvei saddAvettA evaM vayAsI-gacchaha NaM tuma devANuppiyA! hatthiNAuraM nayaraM paDssa raNNo eyamaTuM niveehi-evaM khala devANappiyA dhAyasaMDadIve puratthimaddhe dAhiNaDDhabharahavAse avarakaMkAe rAyahANIe paumanAbhabhAvaNaMsi dovaIe devIe pauttI uvaladdhA taM gacchaMt paMca paMDavA cAuraMgiNie seNAe saddhiM saMpariDA puratthima-veyAlIe mamaM paDivAlemANA ciTuMta, tae NaM se dUra bhaNai jAva paDivAlemANA ciTThaha, tevi jAva ciTThati / tae NaM se kaNhe vAsudeve koiMbiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tabbhe devANappiyA sannAhiyaM bheriM tAleha tevi tAleMti tae NaM tIe sannAhiyAe bherIe sadaM soccA samuddavijayapAmokkhA dasa dasArA jAva chapannaM balavagasAhassIo saNNaddha-baddha-jAva gahiyAuha-paharaNA appegaiyA hayagayA, appegaiyA gayagayA jAva vaggarAparikkhittA jeNeva sabhA suhammA jeNeva kaNhe vAsudeve teNeva uvAgacchaMti uvAgacchittA karayala0 jAva vaddhAti / tae NaM se kaNhe vAsudeve hatthikhaMdhavaragae sakoreMTamalladAmeNaM chatteNaM0 seyavara0 haya-gaya0 mahayAbhaDa-caDagara-raha-pahakara0 bAravaIe nayarIe majjhaMmajjheNaM nigacchai nigacchittA jeNeva putthimaveyAlI teNeva uvAgacchai uvAgacchittA paMcahiM paMDavehiM saddhiM egayao milai milittA khaMdhAvAranivesaM karei karettA posahasAlaM anuppavisai anuppavisidattA suTTiyaM devaM maNasIkaremANe-maNIsakaremANe ciTThai, tae NaM kaNhassa vAsudevassa aTThamabhattaMsi pariNamamANaMsi suDio jAva Agao, bhaNaM devANuppiyA! jaM mae kAyavvaM, tae NaM se kaNhe vAsudeve suTTiyaM devaM evaM vayAsI- evaM khalu devANuppiyA! dovaI devI jAva paumanAbhabhavaNaMsi sAhariyA taNNaM tamaM devANappiyA! mama paMcahiM paMDavehiM saddhiM appachadassa chaNhaM rahANaM lavaNasamudde maggaM viyarAhiM, jeNAhaM avarakaMkaM rAyahANiM dovaIe kUvaM gacchAmi / tae NaM se suTThie deve kaNhaM vAsudevaM evaM vayAsI- kiNNaM devANuppiyA! jahA ceva paumanAbhassa raNNo puvvasaMgaieNaM deveNaM dovaI devI jAva saMhariyA tahA ceva dovaI deviM dhAyaIsaMDAo dIvAo bhArahAo jAva hatthiNAuraM sAharAmi, udAhu paumanAbhaM rAyaM sapurabalavAhaNaM lavaNasamudde pakkhivAmi? tae NaM se kaNhe vAsudeve suTThiyaM devaM evaM vayAsI-mA NaM tumaM devANuppiyA! NAurAo nayarAo juhidvilassa raNNo bhavaNAo sAhiyA tahA ceva dovaiM deviM sAharAhi tuma NaM devANuppiyA! mama lavaNasayakkhaMdho-1, ajjhayaNaM-16 samudde paMcahiM paMDavehiM saddhiM appachaTThassa chaNhaM rahANaM maggaM viyarAhi, sayameva NaM ahaM dovaIe kUvaM gacchAmi [dIparatnasAgara saMzodhitaH] [128] [6-nAyAdhammakahAo] Page #130 -------------------------------------------------------------------------- ________________ tae NaM se suTTie deve kaNhaM vAsudevaM evaM vayAsI-evaM hou, paMcahiM paMDavehiM saddhi appachaTThassa chaNhaM rahANaM lavaNasamudde maggaM viyarai tae NaM se kaNhe vAsudeve cAuraMgiNiMseNaM paDivisajjei paDivisajjettA paMcahiM paMDavehiM saddhiM appachaTTe chahiM rahehiM lavaNasamaI majjhaMmajjheNaM vIIvayai vIIvaittA jeNeva avarakaMkA rAyahANI jeNeva avarakaMkAe rAyahANIe aggajjANe teNeva uvAgacchai uvAgacchittA rahaM Thavei ThavettA dAruyaM sArahiM saddAvei saddAvettA evaM vayAsI / gacchaha NaM tumaM devANuppiyA! avarakaMkaM rAyahANiM anuppavisAhi anuppavisittA paumanAbhassa raNNo vAmeNaM pAeNaM pAyapIDhaM akkamittA kaMtaggeNaM lehaM paNAmehi paNAmettA tivaliyaM bhiuDiM niDAle sahAhu Asurutte ruDhe kuvie caMDikkie misibhisemANe evaM vayAhi haMbho paumanAbhA! apatthiyapatthiyA duraMtapaMtalakkhaNA hINapaNNacAuddasA siri-hiri-dhii-kitti-parivajjiyA ajja na bhava kiNNaM tumaM na yANasi kaNhassa vAsudevassa bhagiNiM dovaI deviM ihaM havvamANemANe taM evamavi gae paccappiNAhi NaM tumaM dovaiM deviM kaNhassa vAsudevassa ahava NaM juddhasajje niggacchAhi esa NaM kaNhe vAsudeve paMcahiM paMDavehiM saddhiM appachaDe dovaIe devIekUvaM havvamAgae / tae NaM se dArUe sArahI kaNheNaM vAsudeveNaM evaM vutte samANe hadvatuDhe paDisuNei paDisuNettA avarakaMkaM rAyahANiM anupavisai anupavisittA jeNeva paumanAbhe teNeva uvAgacchada uvAgacchittA karayala0 jAva vaddhAvettA evaM vayAsI esa NaM sAmI! mama viNayapaDivattI imA annA mama sAmissa samuhANatti tti kaTTa Asurutte vAmapAeNaM pAyapIDhaM aNukkamai aNukkamittA kuMtaggeNaM lehaM paNAmei paNAmettA jAva kUvaM havvamAgae / tae NaM se paumanAbhe dArueNaM sArahiNA evaM vRtte samANe Asurutte0 jAva tivaliM bhiuDiM niDAle sAhaTTa evaM vayAsI-noappiNAmi NaM ahaM devANuppiyA! kaNhassa vAsudevassa dovaI, esa NaM ahaM sayameva jujjhasajje niggacchAmitti kaTTa dAruyaM sArahiMevaM vayAsI-kevalaM bho! rAyasatthes dUe avajjhetti kaTTha asakkAriya asammANiya avaddAreNaM nicchubhAvei, tae NaM se dArue sArahI paumanAbheNaM raNNA asakkAriya jAva nicchuDhe samANe jeNeva kaNhe vAsudeve teNeva uvAgacchai uvAgacchittA karayala0 jAva kaNhaM jAva evaM vayAsI-evaM khalu ahaM sAmI tubbhaM vayaNeNaM jAva nicchubhAvei / tae NaM se paumanAbhe balavAuyaM saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANappiyA! AbhisekkaM hatthirayaNaM paDikappeha, tayANaMtaraM ca NaM cheyAyariya-uvadesa-mai-kappaNA-vikappehiM jAva uvaNeti, tae NaM se paumanAhe saNNaddha0 AbhisekkaM0 duruhai duruhittA haya-gaya0 jeNeva kaNhe vAsudeve teNeva pahArettha gamaNAe / tae NaM se kaNhe vAsudeve paumanAbhaM rAyaM ejjamANaM pAsai pAsittA te paMca par3ave evaM vayAsI-haM bho dAragA! kiNNaM tubbhe paumanAbheNaM saddhiM jujjhihiha udAha pecchihiha? tae NaM te paMca paMDavA kaNhaM vAsudeve evaM vayAsI-amhe NaM sAmI! jujjhAmo tubbhe pecchaha, tae NaM te paMca paMDavA saNNaddha-jAva paharaNA rahe duruhaMti duhittA jeNeva paumanAbhe rAyA teNeva uvAgacchaMti uvAgacchaMttA evaM vayAsI-amhe vA paumanAbhe vA rAya tti kaTTa paumanAbheNaM saddhiM saMpalaggA yAvi hotthA / syakkhaMdho-1, ajjhayaNaM-16 [dIparatnasAgara saMzodhitaH] [129] [6-nAyAdhammakahAo] Page #131 -------------------------------------------------------------------------- ________________ tae NaM se paumanAbhe rAyA te paMca paMDave khippAmeva haya-mahiya-pavaravIra-ghAiyavivaDiyaciMdhadhaya-paDAge jAva disodisiM paDisehei tti, tae NaM te paMca paMDavA paumanAbheNaM raNNA haya-mahiya-pavara jAva paDisehiyA samANA atthAmA jAva adhAraNijjamitti kaTTa jeNeva kaNhe vAsudeve teNeva uvAgacchati / tae NaM se kaNhe vAsadeve te paMca-paMDave evaM vayAsI- kahaNNaM tabbhe devANappiyA! paumanAbheNa rannA saddhiM saMpalaggA? tate NaM paMca paMDavA kaNhaM vAsudevaM evaM vayAsI- evaM khalu devANuppie! amhe tubbhehiM abbhaNaNNAyA samANA saNNaddha0 rahe duruhAmo durUhettA jeNeva paumanAbhe jAva paDisehei, tae NaM se kaNhe vAsudeve te paMca paMDave evaM vayAsI-jai NaM tubbhe devANuppiyA! evaM vayaMtA-amhe no paumanAbhe rAyatti kaTu paumanAbheNaM saddhiM saMpalaggaMtA to NaM tabbhe no paumanAbhe haya-mahiya-pavara-jAva paDisehitthA, taM pecchaha NaM tubbhe devANappiyA! ahaM no paumanAbhe rAyatti kaTTa paumanAbheNaM raNNA saddhiM jujjhAmi tti rahaM duruhai duhittA jeNeva paumanAbhe rAyA teNeva uvAgacchai uvAgacchittA seyaM gokhIrahAra-dhavalaM taNasolliyasiMdvAra-kuMdesa-saNNigAsaM niyayassa valassa harisa-jaNaNaM riuseNNa-viNAsaNakaraM paMcajaNNaM saMkhaM parAmasai parAmusittA muhavAyapUriyaM karei / tae NaM tassa paumanAbhassa teNaM saMkhasaddeNaM bala-tibhAe haya-jAva paDisehie, tae NaM se kaNhe vAsudeve0 dhaNuM parAmusai parAmusittA ghaNuM pUrei pUrettA dhaNusaI karei / tae NaM tassa paumanAbhassa docce bala-tibhAe teNaM dhaNusaddeNaM haya-mahiya jAva paDisehie e NaM se paumanAbhe rAyA tibhAgabalAvasese atthAme abale avIrie aparisakkAraparakkame adhAraNijjamiti kaTTa sigghaM turiyaM0 jeNeva avarakaMkA teNeva uvAgacchai uvAgacchittA avarakaMkaM rAyahANiM anupavisai anupavisittA dArAiM pihei pihettA rohasajje ciTThai, tate NaM se kaNhe vAsadeve jeNeva avarakaMkaM teNeva uvAgacchai uvAgacchittA rahaM Thavei ThavettA rahAo paccorUhai paccorUhittA veThavviya-samagghAeNaM samohaNNai egaM mahaM narasIha-rUvaM viuvvai viuvvittA mahayA-mahayA saddeNaM pAyadaddariyaM karei / tae NaM kaNheNaM vAsadeveNaM mahayA-mahayA saddeNaM pAyadaddaraeNaM kaeNaM samANeNaM avarakaMkA rAyahANI saMbhagga-pAgAra-gourATTalaya-cariya-toraNa-palhatthiya-pavara-bhavaNa-siridharA sarasarassa dharaNiyale saNNivaiyA, tae NaM se paumanAbherAyA avarakaMkaM rAyahANiM saMbhagga-jAva pAsittA bhIe dovaI deviM saraNaM uvae / tae NaM sA dovaI devI paumanAbhaM rAyaM evaM vayAsI kiNNaM tuma devANuppiyA! na jANasi kaNhassa vAsudevassa uttamapurissa vippiyaM karemANe mamaM ihaM havvamANemANe, taM evamavi gae gacchaha NaM tumaM devANuppiyA! pahAe ullapaDasAie ocUlagavattha-niyatthe aMteura-pariyalA parivur3e aggAI varAI rayaNAI gahAya mamaM purao kAuM kaNhaM vAsudevaM karayala jAva pAyavaDie saraNaM uvehi, paNivaiya-vacchalA NaM devANuppiyA! uttamapurisA / tae NaM se paumanAbhe dovaIe devIe eyamaTuM paDisaNettA bahAe jAva saraNaM uvei uvettA karayala jAva evaM vayAsI dihANaM devANappiyANaM! iDDhI jAva parakkame, taM khAmemi NaM devANappiyA! khamaMt jAva nAi bhujjo bhujjo eva karaNayAe tti kaTTa paMjaliuDe pAyavaDie kaNhassa vAsudevassa dovaiM deviM sAhatthi uvaNei, tae NaM se kaNhe vAsaladeve paumanAbhaM evaM vayAsI haM bho paumanAbhA! apatthiya patthiyA duraMtapaMtalakkhaNA hINapannacAuddasA siri-hiridhiikitti-parivajjiyA kiNNaM tamaM na jANAsi mama bhagiNiM syakkhaMdho-1, ajjhayaNaM-16 [dIparatnasAgara saMzodhitaH] [130] [6-nAyAdhammakahAo] Page #132 -------------------------------------------------------------------------- ________________ dovaI deviM ihaM havvamANemANe taM evamavi gae natthi te mamAhiMto iyANiM bhayamatthi tti kaTTa paumanAbhaM paDivisajjei, dovaI deviM geNhai geNhittA rahaM duruhei duhittA jeNeva paMca paMDavA teNeva uvAgacchar3a uvAgacchittA paMcaNhaM paMDavANaM dovaI deviM sAhatthiM uvaNei / ___ tae NaM se kaNhe vAsudeve paMcahiM paMDavehiM saddhiM appachaDe chahiM rahehiM lavaNasamuI majjhamajheNaM jeNeva jaMbuddIve dIve jeNeva bhArahe vAse teNeva pahArettha gamaNAe / [177] teNaM kAleNaM teNaM samaeNaM ghAyaisaMDe dIve puratyimaddhe bhArahe vAse caMpA nAma nayarI hotthA, punnabhadde ceie, tattha NaM caMpAe nayarIe kavile nAmaM vAsudeve rAyA hotthA, mahatAhimavaMta0 vnnnno| teNaM kAleNaM teNaM samaeNaM muNisuvvae arahA caMpAe punnabhadde samosaDhe, kavile vAsudeve dhamma suNei, tae NaM se kavile vAsudeve muNisuvvayassa arahao aMtie dhamma suNemANe kaNhassa vAsudevassa saMkhasaI saNei tae Natassa kavilassa vAsudevassa imeyArUve ajjhatthie0 jAva saMkappe samppajjittA- ki maNNe dhAyaisaMDe dIve bhArahe vAse docce vAsudeve samppaNNe? jassa NaM ayaM saMkhasadde mamaM piva muhavAyapUrae viyaMbhai, kavilA vAsudA saddAi suNei muNisuvvae arahA kavilaM vAsudevaM evaM vayAsI-se nUNaM kavilA vAsudevA! mamaM aMtie dhammaM nisAmemANassa te saMkhasaI AkaNNittA imeyArUve ajjhatthie0 jAva kimaNNe jAva viyaMbhai, se nUNaM kavilA vAsudevA aDhe samahe? haMtA! atthi, taM no khala kavilA evaM bhUyaM vA bhavvaM vA bhavissaM vA jaNNaM ege khette egajuge egasamae NaM duve arahaMtA vA cakkavaTTI vA baladevA vA vAsudevA vA uppajjiMsa vA uppajjati vA uppajjissaMti vA evaM khalu vAsudevA! jaMbuddIvAo dIvAo bhArahAo vAsAo hatthiNAurAo nayarAo paMDssa raNNo suNhA paMcaNhaM paMDavANaM bhAriyA dovaI devI tava paumanAbhassa raNNo pavvasaMgaieNaM deveNaM avarakaMkaM nayariM sAhariyA / tae NaM se kaNhe vAsudeve paMcahiM paMDavehiM saddhiM appachaTe chahiM rahehiM avarakaMkaM rAyahANiM dovaIe devIe kUvaM havvamAgae, tae NaM tassa kaNhassa vAsudevassa paumanAbheNaM raNNA saddhiM saMgAmaM saMgAmemANassa ayaM saMkhasadde tava mahavAyaparie iva iDhe kaMte iheva viyaMbhai, tae NaM se kavile vAsudeve maNisavvayaM arahaM vaMdai namasai vaMdittA namaMsittA evaM vayAsI- gacchAmi NaM ahaM bhaMte! kaNhaM vAsudevaM uttamapurisaM sarisaparisaM pAsAmi / tae NaM muNisUvvae arahA kavilaM vAsudevaM evaM vayAsI-no khalu devANuppiyA! evaM bhUyaM vA bhavvaM vA bhavissaM vA jaNNaM arahaMtA vA arahaMtaM pAsaMti cakkavaTTI vA cakakavaDhei pAsaMti baladevA vA baladevaM pAsaMti vAsadevA vA vAsadevaM pAsaMti, tahavi ya NaM tamaM kaNhassa vAsadevassa lavaNasamaI majjhamaja vIIvayamAmassa seyApIyAiM dhayaggAiM pAsihisi / tae NaM se kavile vAsudeve muNi suvvayaM arahaM vaMdai namasai vaMdittA namaMsittA hatthikhadhaM duruhai duruhittA sigghaM jAva jeNeva velAule teNeva uvAgacchaDa uvAgacchittA kaNhassa vAsudevassa lavaNasamudaM majjhaMmajjheNaM vIIvayamANassa seyApIyAI dhayaggAI pAsai pAsittA evaM vayai- esa NaM mama sarisapurise uttamapurise kaNhe vAsudeve lavaNasamuI majjhamajheNaM vIIvayai tti kaTTha paMcayaNNaM saMkhaM parAmusai parAmusittA muhavAyapUriyaM karei / tae NaM se kaNhe vAsudeve kavilassa vAsudevassa saMkhasadaM AyaNNei AyaNNettA paMcayaNNaM saMkhaM parAmusai, parAmusittA muhavAya pUriyaM karei, tae NaM do vi vAsudevA saMkhasadda-sAmAyAriM kareMti / syakkhaMdho-1, ajjhayaNaM-16 [dIparatnasAgara saMzodhitaH] [131] [6-nAyAdhammakahAo] Page #133 -------------------------------------------------------------------------- ________________ tae NaM se kavile vAsudeve jeNeva avarakaMkA rAyahANI teNeva uvAgacchai uvAgacchittA avarakaMkaM rAyahANi saMbhagga-toraNa jAva pAsai pAsittA paumanAbhaM evaM vayAsI- kiNNaM devANappiyA! esA avarakaMkA rAyahANI saMbhagga- jAva saNNivaiyA? tae NaM se paumanAbhe kavilaM vAsudevaM evaM vayAsI-evaM khala sAmI! jaMbUddIvAo dIvAo bhArahAo vAsAo ihaM havvamAgamma kaNheNaM vAsudeveNaM tubbhe paribhUyaM avarakaMkA jAva sannivADiyA | tae NaM se kavile vAsudeve paumanAbhassa aMtie eyamahU~ soccA paumanAbhaM evaM vayAsI-haM bho! paumanAbhA! apatthiyapatthiyA0 jAva kiNNaM tuma na jANasi mama sarisapurisassa kaNhassa vAsudevassa vippiyaM karemANe? Asurutte jAva paumanAbhaM nivvisayaM ANavei, paumanAbhassa puttaM avarakaMkAe rAyahANIe mahayA-mahayA rAyAbhiseeNaM abhisaMcai jAva paDigae / [18] tae NaM se kaNhe vAsadeve lavaNasamaI majjhamajjheNaM vIIvayamANe-vIIvayamANe gaMgaM uvAgae uvAgamma te paMca paMDave evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! gaMgaM mahAnaiM uttarai jAva tAva ahaM suTThiyaM lavaNAhivaI pAsAmi, tae NaM te paMca paMDavA kaNheNaM vAsudeveNaM evaM vuttA samANA jeNeva gaMgA mahAnadI teNeva uvAgacchaMti uvAgacchittA egaTThiyAe maggaNa-gavesaNaM kareMti karettA egaTThiyAe gaMgaM mahAnaiM uttaraMti uttarittA aNNamaNNaM evaM vayaMti-pahU NaM devANuppiyA! kaNhe vAsudeve gaMgaM mahAnaI bAhAhiM uttarittae udAhU no pahU uttarittae tti kaTu egaTThiyaM nAvAo nUmeMti nUmettA kaNhaM vAsudevaM paDivAlemANA-paDivAlemANA ciTThati / tae NaM se kaNhe vAsudeve TThiyaM lavaNAhivaiM pAsai pAsittA jeNeva gaMgA mahAnaI teNeva uvAgacchai uvAgacchittA egaTThiyAe savvao samaMtA maggaNa-gavesaNaM karei karettA egaTThiyaM apAsamANe egAe bAhAe rahaM saturagaM sasArahiM geNhai egAe bAhAe gaMgaM mahAnaI bAsahi~ joyaNAI addhajoyaNaM ca vittiNNaM uttariuM payatte yAvi hotthA / tae NaM se kaNhe vAsudeve gaMgAe mahAnaIe bahumajjhe desabhAe saMpatte samANe saMte taMte paritaMte baddhasee jAe yAvi hotthA / tae NaM tassa kaNhassa vAsudevassa imeyArUve ajjhatthie jAva samuppajjitthA- aho NaM paMca paMDavA mahAbalavagA jehiM gaMgA mahAnaI bAsaDhi joyaNAI addhajoyaNaM ca vitthiNNA bAhAhiM uttiNNA, icchaMtaehiM NaM paMcahiM paMDavehiM paumanAbhe rAyA jAva no paDisehie / tae NaM gaMgAdevI kaNhassa vAsudevassa imaM eyArUvaM ajjhatthiyaM jAva jANittA thAhaM viyarai, tae NaM se kaNhe vAsudeve mahattaMtaraM samAsAsei samAsAsettA gaMgaM mahAnadiM bA-saddhiM jAva uttarai 3 jeNeva paMca paMDavA teNeva uvAgacchar3a uvAgacchittA paMca paMDave evaM vayAsI- aho NaM tubbhe devANuppiyA! mahAbalavagA jeNaM tubbhehiM gaMgA mahAnaI bAsaddhiM jAva uttiNNA, icchaMtaehiM gaM tubbhehiM paumanAhe jAva no paDisehie / tae NaM te paMca paMDavA kaNheNaM vAsudeveNaM evaM vuttA samANA kaNhaM vAsudevaM evaM vayAsI-evaM khalu devANuppiyA! amhe tubbhehiM visajjiyA samANA jeNeva gaMgA mahAnaI teNeva uvAgacchAmo uvAgacchittA egaTThiyAe maggaNa-gavesaNaM taM ceva jAva namemo tabbhe paDivAlemANA ciTThAmo / tae NaM se kaNhe vAsudeve tesiM paMcapaMDavANaM eyamaDhe soccA nisamma Asurutte jAva tivaliyaM suyakkhaMdho-1, ajjhayaNaM-16 [dIparatnasAgara saMzodhitaH] [132] [6-nAyAdhammakahAo] Page #134 -------------------------------------------------------------------------- ________________ evaM vayAsI- aho NaM jayA mae lavaNasamudaM ve joyaNasayasahassavitthiNNaM vIIvaittA paumanAbhaM haya-mahiya jAva paDisehittA avarakaMkA saMbhaggA dovaI sAhatthiM uvaNIyA tayA NaM tubbhehiM mama mAhappaM na viNNAyaM iyANiM jANissaha, tti kaTTa lohadaMDaM parAmasai paMcaNhaM paMDavANaM rahe sasUrei sasUrettA paMca paMDave nivvisae ANavei, tattha NaM rahamaddeNaM nAmaM koTTe niviTe / tae NaM se kaNhe vAsudeve jeNeva sae khaMdhAvAre teNeva uvAgacchaDa uvAgacchittA saeNaM khaMdhAvAreNaM saddhiM abhisamaNNAgae yAvi hotthA, tae NaM se kaNhe vAsudeve jeNeva bAravaI nayarI teNeva uvAgacchai uvAgacchittA sayaM bhavaNaM anappavisai / [179] tae NaM te paMca paMDavA jeNeva hatthiNAure nayare teNeva uvAgacchaMti uvAgacchittA jeNeva paMDU rAyA teNeva uvAgacchaMti uvAgacchittA karayala0 evaM vayAsI-evaM khala tAo! amhe kaNheNaM nivvisayA ANattA, tae NaM paMDU rAyA te paMca paMDave evaM vayAsI- kahaNNaM pattA! tubbhe kaNheNaM vAsudeveNaM nivvisayA ANattA? te NaM te paMca paMDavA paMDU rAyaM evaM vayAsI-evaM khalu tAo! amhe avarakaMkAo paDiniyattA lavaNasamudaM doNNi joyaNasayasahassAI vIIvaitthA / tae NaM se kaNhe vAsudeve amhe evaM vayai- gacchaha NaM tubbhe devANuppiyA! gaMgaM mahAnaiM uttaraha jAva tAva ahaM evaM taheva jAva ciTThAmo, tae NaM se kaNhe vAsudeve suTThiyaM lavaNAhivaiM daRsNaM0 taM ceva savvaM navaraM kaNhassa ciMttA na vaccati jAva nivvisae ANavei / tae NaM se paMDU rAyA te paMca paMDave evaM vayAsI- 8 NaM pattA! kayaM kaNhassa vAsudevassa vippiyaM karemANehiM, tae NaM se paMDU rAyA koMti deviM saddAvei saddAvettA evaM vayAsI-gacchaha NaM tuma devANappie bAravaI nayariM kaNhassa vAsudevassa evaM niveehi- evaM khalu devANuppiyA! tume paMca paMDavA nivvisayA ANattA tumaM ca NaM devANuppiyA! dAhiNaDDhabharahassa sAmI! taM saMdisaMtu NaM devANuppiyA! te paMca paMDavA kayaraM desaM vA disaM vA vidisaM vA gacchaMtu? | tae NaM sA koMtI paMDuNA evaM vuttA samANI hatthikhadhaM duruhai durUhittAjahA hevA jAva saMdisaMtu NaM piucchA! kimAgamaNapaoyaNaM? tate NaM sA koMtI devI kaNhaM vAsudevaM evaM vayAsI-evaM khalu puttA tume paMcapaMDavA nivvisayA ANattA tumaM ca NaM dAhiNaDDhabharahassa jAva vidisiM vA0 gacchaMtu? tae NaM se kaNhe vAsudeve koMti deviM evaM vayAsI-apUIvayaNA NaM piucchA! uttamapurisA-vAsudevA baladevA cakkavaTTI taM gacchaMtu NaM paMca paMDavA dAhiNillaM veyAliM tattha paMDumaharaM nivesaMtu mamaM adivasevagA bhavaMtu tti kaTTa koMti deviM sakkArei sammANei jAva paDivisajjei / tae NaM sA koMti devI jAva paMissa eyamaTuM nivaeDa, tae NaM paMDUra rAyA paMca paMDave saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe puttA! dAhiNillaM veyAliM tattha NaM tubbhe paMDmaharaM niveseha / tae NaM te paMca paMDavA paMDussa raNNo jAva tahatti paDisuNeti paDisuNettA sabalavAhaNA hayagaya0 hatthiNAurAo paDinikkhamaMti paDinikkhamittA jeNeva dakkhiNille veyAlI teNeva uvAgacchaMti uvAgacchittA paMDumaharaM nagariM nivesaMti tatthavi NaM te vipulabhoga samiti samaNNAgayA yAvi hotthA / [180] tae NaM sA dovaI devI aNNayA kayAi AvaNNasattA jAyA yAvi hotthA, tae NaM sA dovaI devI navaNhaM mAsANaM bahapaDipannANaM jAva saruvaM dAragaM payAyA-samAlaM jAva nivvattabArasAhassa imaM eyArUvaM0 jamhA NaM amhaM esa dArae paMcaNhaM paMDavANaM patte dovaIe devIe attae taM hou NaM imassa dAragassa [dIparatnasAgara saMzodhitaH] [133] [6-nAyAdhammakahAo] Page #135 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-16 nAmadhejjaM paMDuseNe-paMDuseNe, tae NaM tassa dAragassa ammApiyaro nAmadhejjaM kareMti paMDuseNatti, bAvattariM kalAo jAva bhogasamatthe jAe juvarAyA jAva viharai / therA samosaDhA parisA niggayA paMDavA niggayA dhammaM soccA evaM vayAsI jaM navaraMdevANuppiyA dovaiM deviM ApucchAmo paMDuseNaM ca kumAraM rajje ThAvemo tao pacchA devANuppiyANaM! aMti muMDe bhavittA jAva pavvayAo ahAsuhaM devANuppiyA ! / tae NaM te paMcaM paMDavA jeNeva sae gihe teNeva uvAgacchaMti uvAgacchittA dovaI deviM saddAveMti saddAvettA evaM vayAsI-evaM khalu devANuppiyA! amhehiM therANaM aMtie dhamme nisaMte jAva pavvayAmo tumaM NaM devANuppie! kiM karesi? tae NaM sA dovaI te paMca paMDave evaM vayAsI- jai NaM tubbhe devANuppiyA saMsArabhauvviggA jAva pavvayaha mama ke aNNe AlaMbe vA jAva bhavissai ? ahaM pi ya NaM saMsArabhauvviggA devANuppiehiM saddhiM pavvaissAmi / tae NaM te paMca paMDavA. paMDuseNassa abhiseo jAva rAyA jAe jAva rajjaM pasAhemANe vihri| tae NaM te paMca paMDavA dovaI ya devI aNNayA kayAiM paMDuseNaM rAyANaM ApucchaMti, tae NaM se paMDuseNaM rAyA koDuMbiyapurise saddAvei sadyAvettA evaM vayAsI- khippAmeva bho devANuppiyA! nikkhamaNAbhiseyaM kareha jAva uvaTThaveha jAva siviyAo paccoruhaMti jeNeva therA teNeva0 Alitte NaM jAva samaNA jAyA coddassa puvvAiM ahijaMti ahijjittA bahUNi vAsANi chaTThaTThama- dasama - duvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANA viharaMti / [181] tae NaM sA dovaI devI sIyAo paccorUhai jAva pavvaiyA suvvayAe ajjA sissiNiyattAe dalayaMti ekkArasa aMgAI ahijjai bahUNi vAsANi chaTThaTThama- dasama duvAlasehiM mAsaddhamAsakhamaNehiM appANaM bhAvemANI viharai / [182] tae NaM te therA bhagavaMto aNNayA kayAI paMDumahurAo nayarIo sahassaMbavaNAo ujjANAo paDinikkhamaMti paDinikkhamittA bahiyA jaNavayavihAraM viharati / teNaM kAleNaM teNaM samaeNaM arahA ariTThanemI jeNeva suraTThAjaNavae teNeva uvAgacchai uvAgacchittA suraTThAjaNavayaMsi saMjameNaM tavasA appANaM bhAvemANe viharar3a, tae NaM bahujaNo aNNamaNNassa evamAikkhai. evaM khalu devANuppiyA ! arahA ariTThanemI suraTThAjaNavae jAva vi / taNaM te juhiTThilapAmokkhA paMca aNagArA bahujaNassa aMtie eyamaTThe soccA aNNamaNNaM saddAveMti saddAvettA evaM vayAsI evaM khalu devANuppiyA! arahA ariTThanemI puvvANupuvviM jAva viharai, taM seyaM khalu amhaM there bhagavaMte ApucchittA arahaM ariTThanemiM vaMdaNAe gamittae, aNNamaNNassa eyama pi paDisuNettA jeNeva therA bhagavaMto teNeva uvAgacchaMti uvAgacchittA there bhagavaMte vaMdaMti namaMsaMti vaMda namaMsittA evaM vayAsI-icchAmo NaM tubbhehiM abbhaNuNNAyA samANA arahaM ariTThanemiM [vaMdaNAe] gamittae, ahAsuhaM devANuppiyA! tae NaM te juhiTThilapAmokkhA paMca aNagArA therehiM abbhaNuNNAyA samANA there bhagavaMte vaMdaMti namasaMti vaMdittA namaMsittA therANaM aMtiyAo paDinikkhamaMti paDinikkhamittA mAsaMmAseNaM aNikkhitteNaM tavokammeNaM gAmANugAmaM dUijjamANA jAva jeNeva hatthakappe nayare teNeva uvAgacchati gaccha hatthakappassa bahiyA sahassaMvaNe ujjANe jAva viharati / [ dIparatnasAgara saMzodhitaH ] [134] [6-nAyAdhammakahAo] Page #136 -------------------------------------------------------------------------- ________________ suyakkhaMdho-1, ajjhayaNaM-16 taNaM te juhiTThilavajjA cattAri aNagArA mAsakkhamaNapAraNae paDhamAe porisIe sajjhAyaM kareMti bIyAe jhANaM jhAyaMti evaM jahA goyamasAmI navaraM juhiTThilaM ApucchaMti jAva aDamANA bahujaNasadda nisAma~ti-evaM khalu devANuppiyA arahA ariTThanemI ujjaMtaselasihare mAsieNaM bhatteNaM apANaeNaM paMcahiM chattIsehiM aNagArasaehiM saddhiM kAlagae jAva ppahINe / tae NaM te juhiTThilavajjA cattAriM aNagArA bahujaNassa aMtie eyamahaM soccA sam hatthakappAo nayarAo paDinikkhamaMti paDinikkhamittA jeNeva sahassaMbavaNe ujjANe jeNeva juhiTThile aNagAre teNeva uvAgacchaMti uvAgacchittA bhattapANaM paccuvekkhati paccuvekkhittA gamaNAgamaNas paDikkamaMti paDikkamittA esaNamaNesaNaM AloeMti AloettA bhattapANaM paDidaMsetiM paDidaMsettA evaM vayAsI-evaM khalu devANuppiyA ! jAva kAlagae, taM seyaM khalu amhaM devANuppiyA ! imaM puvvagahiyaM bhattapANaM pariTThavettA settujjaM pavvayaM saNiyaM-saNiyaM duruhittae saMlehaNA - jhUsaNA-jhosiyANaM kAlaM aNavekkhamANANaM viharittae tti kaTTu aNNamaNNassa eyamaTThe paDisurNeti paDisuNettA taM puvvagahiyaM bhattapANaM ete parivaTThaveMti pariTThavettA jeNeva settuMjje pavvae teNeva uvAgacchiti uvAgacchittA settujjaM pavvayaM saNiyaMsaNiyaM duruhaMti jAva kAlaM aNavakaMkhamANA viharaMti / tae NaM te juhiTThilapAmokkhA paMca aNagArA sAmAiyamAiyAiM coddasapuvvAiM ahijjittA bahUNi vAsANi sAmaNNa-pariyAgaM pAThaNittA domAsiyAe saMlehaNAe attANaM jhosettA jassaTThAe kIrai naggabhAve jAva tamaTThamArAheMti ArAhettA anaMtaM jAva kevalavaranANadaMsaNaM samuppADettA jAva siddhA / [183] tae NaM sA dovaI ajjA suvvayANaM ajjiyANaM aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijjittA bahUNi vAsANi sAmaNNapariyAgaM pAThaNittA mAsiye saMlehaNAe0 Aloiya-paDikkaMtA kAlamAse kAlaM kiccA baMbhaloe uvavaNNA, tattha NaM atthegaiyANaM devANaM dasa sAgarovamAiM ThiI pannattA tattha NaM duvassa vi devassa dasasAgarovamAiM ThiI, se NaM bhaMte duvae deve tAo jAva mahAvidehe vAse jAva aMtaM kAhii / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM0 solasamassa nAyajjhayaNassa ayamaTThe pannatte tti bemi / 0 * paDhame suyakkhaMdhe solasamaM ajjhayaNaM samattaM * muni dIparatnasAgareNa saMzodhitaH sampAdittazca solasamaM ajjhayaNaM samattaM * sattarasamaM ajjhayaNaM Aha 0 0 [184] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM solasamassa nAyajjhayaNassa ayamaTThe pannatte sattarasamassa NaM bhaMte nAyajjhayaNassa ke aTThe pannatte ? evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM hatthisIse nayare hotthA, vaNNao hotthA vaNNao, tattha NaM kaNagakeU nAmaM rAyA hotthA - vaNNao, tattha NaM hatthisIse nayare bahave saMjattA - nAvAvANiyagA parivasaMti-aDDhA jAva bahujaNassa aparibhUyA yAva hotthA / tae NaM tesiM saMjattA nAvAvANiyagANaM annayA kayAi egayao jahA arahannae jAva lavaNasamuddaM aNegAiM joyaNasayAI ogADhA yAvi hotthA, tae NaM tesiM jAva bahUNi uppAiyasayAiM jahA [dIparatnasAgara saMzodhitaH ] [135] [6-nAyAdhammakahAo ] Page #137 -------------------------------------------------------------------------- ________________ sayakkhaMdho-1, ajjhayaNaM-17 mAgaMdiyadAragANaM jAva kAliyavAe ya tattha samutthie, tae NaM sA nAvA teNaM kAliyavAeNaM AhuNijjamANI-AhaNijjamANI saMcAlijjamANI-saMcAlijjamANI saMkhohijjamANI-saMkhohijjamANI tattheva paribhavai tae Na se nijjAmae naTThamaIe naTThasaIe naTThasaNNe maDhadisAbhAe jAe yAvi hotthA, na jANai kayaraM desaM vA disaM vA vidisaM vA poya vahaNe avahie tti kaTTa ohayamaNasaMkappe jAva jhiyAyai / tae NaM te bahave kucchidhArA ya kaNNadhArA ya gabbhellagA ya saMjuttA-nAvAvANiyagA ya jeNeva se nijjAmae teNe vauvAgacchaMti uvAgacchittA evaM vayAsI-kiNNaM tamaM devANappiyA! ohayamaNasaMkappe jAva jhiyAyasi? tae NaM se nijAmae te bahave kucchidhArA ya0 jAva evaM vayAsI-evaM khalu ahaM devANuppiyA! naTThamaIe jAva avahie tti kaTTa tao ohayamaNasaMkappe jAva jhiyAmi / tae NaM te0 kaNNadhArA ya0 tassa nijjAmayassaMtie eyamaDhe soccA nisamma bhIyA0 NhAyA kayabalikammA karayala0 jAva bahUNaM iMdANaM ya khaMdhANa ya jahA mallinAe jAva uvAyamANA-uvAyamANA ciTThati tae NaM se nijjAmae tao muhuttaMtarassa laddhamaIe laddhasuIe laddhasaNNe amUDhadisAbhAe jAe yAvi hotthA, tae NaM se nijjAmae te bahave kucchidhArA ya kaNNadhArA ya gabbhellagA ya saMjattA-nAvAvANiyagA ya evaM vayAsI- evaM khala ahaM devANappiyA! laddhamaIe0 jAva amaDhadisAbhAe jAe amhe NaM devANappiyA! kAliyadIvaMteNaM saMvUDhA, esa NaM kAliyadIve AlokkaI / / tae NaM te kucchidhArA ya0 jAva tassa nijjAmagassa aMtie eyamaDhe soccA hadvatuTThA payakkhiNANukUleNaM vAeNaM jeNeva kAliyadIve teNeva uvAgacchati uvAgacchittA poyavahaNaM laMbeMti laMbettA egaTThiyAhiM kAliyadIvaM uttaraMti, tattha NaM bahave hiraNNAgare ya svaNNAgare ya rayaNAgare ya vairAgare ya bahave tattha Ase pAsaMti, kiM te? - harireNuseNisuttagA AINaveDho, tae NaM te AsA vANiyae pAsaMti tesiM gaMdha AghAyaMti AghAittA bhIyA tatthA uvviggA uvviggamaNA tao aNegAiM joyaNAI ubbhamaMti te NaM tattha paura-goyarA paura-taNapANiyA nibbhayA niruvviggA suhaMsuheNaM viharati / tae NaM te saMjAttA-nAvA-vANiyagA aNNamaNNaM evaM vayAsI-kiNNaM amhe devANappiyA! AsehiM? ime NaM bahave hiraNNagarA ya savaNNAgarA ya rayaNAgarA ya vairAgarA ya taM seyaM khala amhaM hiraNNassa savaNNassa ya rayaNassa ya vairassa ya poyavahaNaM bharittae tti kaTTa aNNamaNNassa eyamaTuM paDisNeti paDisaNettA hiraNNassa ya svaNNassa ya rayaNassa ya vairassa ya taNassa ya kaTThassa ya annassa ya pANiyassa ya poyavahaNaM bhareMti bharettA pakkhiNANakUleNaM vAeNaM jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchaMti uvAgacchittA poyavahaNaM laMbeMti laMbettA sagaDI-sAgaDaM sajjeMti sajjettA, taM hiraNaM jAva vairaM ca egaTThiyAhiM poyavahaNAo saMcAreMti saMcArettA sagaDI-sAgaDaM saMjoeMti saMjoettA jeNeva hatthisIsae nayare teNeva uvAgacchaMti uvAgacchittA hatthisIsayassa nayarassa bahiyA aggujjANe satthanivesaM kareMti karettA sagaDI-sAgaDaM moeMti moettA mahatthaM jAva I geNhaMti geNhittA hatthisIsayaM nayaraM anuppavisaMti, anuppavisittA jeNeve se kaNagakeU rAyA teNeva uvAgacchaMti uvAgacchittA taM mahatthaM jAva pAhuDaM uvaNeti / tae NaM se kaNagakeU rAyA tesiM saMjattA-nAvAvaNiyagANaM taM mahatthaM jAva paDicchar3a / [dIparatnasAgara saMzodhitaH] [136] [6-nAyAdhammakahAo] Page #138 -------------------------------------------------------------------------- ________________ [185] te saMjattA-nAvAvANiyage evaM vayAsI-tabbhe NaM devANappiyA! gAmAgara-jAva AhiMDaha lavaNasamadaM ca abhikkhaNaM-abhikkhaNaM poyavahaNeNaM ogAheha taM atthiyAiM ca kei bhe kahiMci accherae syakkhaMdho-1, ajjhayaNaM-17 diTThapavve? tae NaM te saMjuttA-nAvAvANiyagA kaNagakeuM evaM vayAsI-evaM khala amhe devANappiyA! iheva hatthisIse nayare parivasAmo taM ceva jAva kAliyadIvaMteNaM saMvUDhA, tattha NaM vahave hiraNNAgare ya jAva bahave tattha Ase, kiM te? harireNa jAva aNegAiM joyaNAiM ubbhamaMti, tae NaM sAmI amhahiM kAliyadIve te AsA accherae diTThapavve / tae NaM se kaNagakeU tesiM saMjattA-nAvAvANiyagANaM aMtie eyamaDhe soccA nisamma te saMjuttA-nAvAvANiyae evaM vayAsI-gacchaha NaM tubbhe devANuppiyA! mama koDubiyapurisehiM saddhiM kAliyadIvAo te Ase ANahe, tae NaM te saMjuttA evaM sAmi tti kaTTa ANAe viNaeNaM vayaNaM paDisNeti, ___ tae NaM se kaNagakeU koDubiyapurise saddAvei saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANa / saMjuttA-nAvAvANi-yahahiM saddhiM kAliyadIvAo mama Ase ANeha, tevi paDisaNeti / te NaM te koDubiyapurisA sagaDI-sAgaDaM sajjeMti sajjettA tattha NaM bahUNaM vINANa ya ballakINaM ya bhAmarINaM ya kacchabhINa ya bhaMbhANa ya chabbhAmarINa ya vicittavINANa ya aNNesiM ca bahaNaM soiMdiya-pAuggANaM davvANaM sagaDI-sAgaDaM bhareMti bahUNaM kiNhANa ya jAva sukkilANa ya kaTThakammANa ya0 jAva gaMthimANa ya0 jAva aNNesiM ca bahUNaM cakkhiMdiyapAuggANaM davvANaM sagaDIsAgaDaM bhareMti bahUNaM kohapuDANa ya keyaipuDANa ya jAva aNNesiM ca bahaNaM ghANidiya-pAuggANaM davvANaM sagaDI-sAgaDaM bhareMti, bahussa khaMDassa ya gulassa ya sakkArae ya macchaMDiyAe ya pupphuttara-paumuttarAe / aNNesiM ca jibhiMdiya-pAuggANaM davvANaM sagaDI-sAgaDaM bhareMti bahaNaM koyavANaM ya kaMbalANaM ya pAvArANa ya navatayANaM ya malayANa ya masUrANa ya silAvaTTANa ya jAva haMsagabbhANa ya aNNesiM ca phAsiMdiya-pAuggANaM davvANaM sagaDI-sAgaDaM bhareMti bharettA sagaDI-sAgaDaM joyaMti joittA jeNeva gaMbhIrae poyaTThANe teNeva uvAgacchaMti sagaDI-sAgaDaM moeMti moettA poyavahaNaM sajjeMti sajajettA tesiM ukkiTThANaM sadda-pharisa-rasa-rUva-gaMdhANaM kaTThassa ya taNassa ya pANiyassa ya taMdulANa ya samiyassa ya gorasassa ya jAva aNNesiM ca bahaNaM poyavahaNapAuggANaM poyavahaNaM bhareMti bharettA dakkhiNANakUleNaM vAhaeNaM jeNeva kAliyadIve teNeva uvAgacchaMti uvAgacchittA poyavahaNa laMbeti laMbettA tAi ukkiTThAI sadda-pharisa-rasa-rUva-gaMdhAI egaTThiyAhiM kAliyadIvaM uttareMti jahiM-jahiM ca NaM te AsA AsayaMti vA sayaMti vA ciTuMti vA tyasRti vA tahiM tahiM ca NaM te koDubiyapurisA tAo vINAo ya jAva cittavINAo ya aNNANi ya bahUNi soiMdiya pAuggANi ya davvANi samudIremANA-samudIremANA ThaveMti tesiM ca pariperaMteNaM pAe ThaveMti ThavettA niccalA nipphaMdA tusiNIyA ciTThati / jattha-jattha te AsA AsayaMti vA jAva tyasRti vA tattha tattha NaM te koDubiyapurisA bahuNi kiNhANi ya0 jAva kaTThakammANi ya jAva saMghAimANi ya aNNANi ya bahaNi cakkhiMdiya-pAuggANi ya davvANi ThaveMti tesiM pariperaMteNaM pAsae ThaveMti ThavettA niccalA nipphaMdA tusiNIyA ciTThati, jattha-jattha te AsA AsayaMti vA sayaMti vA ciTuMti vA tyasRti vA tattha-tattha NaM te koiMbiyaparisA tesiM bahaNaM kohapuDANa ya jAva pADalapuDANa ya aNNesiM ca bahUNaM ghANiMdiya-pAuggANaM davvANa puMje ya niyare ya kareMti karettA tesiM pariperaMteNaM jAva ciTThati / [dIparatnasAgara saMzodhitaH] [137] [6-nAyAdhammakahAo] Page #139 -------------------------------------------------------------------------- ________________ jattha-jattha te AsA AsayaMti vA0 jAva tattha-tattha NaM te koDuMbiyapurisA tattha tattha gulassa jAva jAva aNNesiM ca bahUNaM jibbhiMdiya pAuggANaM davvANaM puMje ya niyare ya kareMti karettA viyara suyakkhaMdho-1, ajjhayaNaM- 17 khaNaMti khaNittA gulapANagassa khaMDapANagassa pArapANagassa aNNesiM ca bahUNaM pANagANaM viyarae bhareMti bharettA tesiM pariperaMteNaM pAsae ThaveMti jAva ciTThati / jahi-jahiM ca NaM te AsA AsayaMti vA0 jAva tahiM tahiM ca NaM te koDuMbiyapurisA bahave koyavayA jAva silAvaTTayA aNNANi ya phAsiMdiya - pAuggAiM atthuya-paccatthuyAiM ThaveMti ThavettA tesiM pariperaMteNaM pAsae ThaveMti jAva ciTThati / tae NaM te AsA jeNeva ete ukkiTThA sadda-pharisa - rasa-rUva-gaMdhA teNeva uvAgacchaMti, tattha NaM atthegaiyA AsA apuvvA NaM ime sadda-pharisa - rasa- rUvaM gaMdhatti kaTTu tesu ukkiTThesu sadda-pharisa-rasa-rUva-gaMdhe amucchiyA agaDhiyA agiddhA aNajjhovavaNNA tesiM ukkiTThANaM sadda- jAva-gaMdhANaM dUraMdUreNaM avakkamaMti, te NaM tattha para- goyarA paura-taNapANiyA nibbhayA niruvviggA suhaMsuheNaM viharaMti I evAmeva samaNAuso jo amhaM niggaMtho vA niggaMthI vA jAva sadda-pharisa - rasa rUva-gaMdhesu no sajjai0 jAva se NaM ihaloe ceva bahUNaM samaNANaM0 jAva accaNijje jAva cAuraMta saMsArakaMtAraM vIvaissa | [186] tattha NaM atthegaiyA AsA jeNeva ukkiTThA sadda-pharisa - rasa- rUva-gaMdhA teNeva uvAgacchaMti tesu ukkiTThesu sadda-pharisa0 jAva mucchiyA jAva ajajhovavaNNA AsevitaM payattA yAvi hotthA, taNaM te AsA te ukkiTThe sadda0 jAva AsevamANA tehiM bahUhiM kUDehi ya pAsehi ya galaesu ya pAesu ya bajjhaMti tae NaM te koDuMbiyapurisA te Ase giNhaMti giNhittA egaTThiyAhiM poyavahaNe saMcAreMti saMcArettA taNassa kaTThassa jAva bhareMti, taNaM te saMjuttA nAvAvANiyagA dakkhiNANukUleNaM vAeNaM jeNeva gaMbhIrae poyapaTTaNe teNeva uvAgacchaMti uvAgacchittA poyavahaNaM laMbeti laMbettA te Ase uttAreMti uttArettA jeNeva hatthisIse nayare jeNeva kaNagakeU rAyA teNeva uvAgacchaMti uvAgacchittA karayala0 jAva vaddhAveti te Ase uvaNeMti, tae NaM se kaNagaU rAyA tesiM saMjattA-nAvavANiyagANaM ussukaM viyarai sakkArei sammANei sakkArettA sammaNettA paDivisajjei / taNaM se kaNagaU rAyA koDuMbiyapurise saddAvei sadyAvettA sakkArei jAva paDivisajjei, tae NaM se kaNagakeU rAyA Asamaddae saddAvei sadyAvettA evaM vayAsI- tubbhe NaM devANuppiyA ! mama Ase viNaeha, tae NaM te AsamaddagA tahatti0 paDisurNeti paDisuNettA te Ase bahUhiM muhabaMdhehi ya kaNNabaMdhehi ya nAsAbaMdhehi ya bAlabaMdhehiM ya khurabaMdhehi ya kaDagabaMdhehi ya khaliNabaMdhehi ya ovIlaNAhi ya paDayANehi ya aMkaNAhi ya vettappahArehi ya cittappahArehi ya layappahArehi ya kasappahArehi ya chivappahArehi ya viNayaMti viNaittA kaNagakeussa raNNo uvarNeti tae NaM se kaNagakaU rAyA te Asamaddae sakkArei jAva paDivisajjei / tae NaM te AsA bahUhiM muhabaMdhihi ya jAva chivappahArehi ya bahUNi sArIramANasAiM dukkhAI pAveMti evAmeva samaNAuso jo amhaM niggaMtho vA niggaMthI vA jAva pavvaie samANe iTThesu sadda-pharisa-rasa[dIparatnasAgara saMzodhitaH] [138] [6-nAyAdhammakahAo] Page #140 -------------------------------------------------------------------------- ________________ rUva-gaMdhesu jAva sajjai rajjai gajjhai mujjhai ajjhovavajjhai se NaM ihaloe ceva bahUNaM samaNANaM ya jAva hIlaNijje jAva saMsArakaMtAraM anupariyaTTissai / [187] kala-ribhiya-mahura-taMtI-tAla-vaMsa- kauhAbhirAmesu I suyakkhaMdho-1, ajjhayaNaM-17 saddesurajjAmANA ramaMti soiMdiya-vasaTTA || [188] soiMdiya-duddaMtattaNassa aha ettio havai doso / diviga-rUyamasahaMto vahabaMdhaM tittiro patto || [189] thaNa-jahaNa-vayaNa-kara-caraNa- nayaNa-gavviya-vilAsayagaI su rajjamANA ramaMti cakkhiMdiya-vasaTTA [190] cakkhiMdiya-duddatattaNassa aha ettio havai doso / jaM jalaNaMmi jalate paDaD payaMgo abuddhIo // [191] agaruvara-pavaradhUvaNa-uuyamallANulevaNavihIsu I gaMdhe jANA ramaMti ghANiMdiya-vasaTTA || [192] ghANiMdiya-durddatattaNassa aha ettio havai doso / jaM osahigaMdheNaM bilAo niddhAvaI urago || [193] titta-kaDuyaM kasAyaM mahuraM bahukhajja -pejja-lejjhe / AsAyaMmi u giddhA ramaMti jibbhiMdiya-vasaTTA // / [194] jibbhiMdiya-duddatattaNassa aha ettio havai doso / jaMgalalaggukkhitto phUrai thavavirellio maccho / [195] uu-bhayamANasuhesu ya savibhava-hiyayamaNa-nivvuikaresu I || I phAsesu rajjamANA maMti phAsiMdiya-vasaTTA || [196] phAsiMdiya duddaMtattaNassa aha ettio havai doso / jaM khaNai matthayaM kuMjarassa lohaMkuso tikkho / / [197] kala-ribhiya-mahura-taMtI-talatAla-vaMsa- kauhAbhi / saddesu je na giddhA vasaTTamaraNa na te marae || [198] thaNa-jahaNa-vayaNa-kara-caraNa- nayaNa-gavviya-vilAsiyAIsu sujena rattA vasaTTamaraNaM na te marae || [199] agaruvara-pavara-dhUvaNa-uuyamallANulevaNavihIsu I gaMdhesu je na giddhA vasaTTamaraNaM na te marae / / [200] titta-kaDuyaM kasAyaM mahuraM vahukhajja - pejja-lejjhe / AsAyaMmi na giddhA vasaTTamaraNaM na te marae || [201] uu-bhayamANasuhesu ya savibhava-hiyayamaNa-nivvuikaresu phAsesu je na giddhA vasaTTamaraNaM na te marae || [202] saddesu ya bhaddaya-pAvaesu soyavisayamuvagaesu / tuTTheNa va rudveNa va samaNeNaM sayA na hoyavvaM / / I [139] [dIparatnasAgara saMzodhitaH ] [6-nAyAdhammakahAo] Page #141 -------------------------------------------------------------------------- ________________ [203] rUvesu ya bhaddaya-pAvaesu cakkhuvisayamuvagae / tuTeNa va ruTeNa va samaNeNa sayA na hoyavvaM / / [204] gaMdhesu ya bhaddaya-pAvaesu ghANavisayamuvagaesu / syakkhaMdho-1, ajjhayaNaM-17 tadveNa va rudveNa va samaNeNa sayA na hoyavvaM / / [205] rasesu ya bhaddaya-pAvaesu jibbhavisayamuvagaesu / tudveNaM va ruTeNa va samaNeNa sayA na hoyavvaM / / [206] phAsesu ya bhaddaya-pAvaesu kAyavisayamuvagaesu / tuTTeNa va ruTeNa va samaNeNaM sayA na hoyavvaM / / [207] evaM khalaM jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM sattaramassa nAyajjhayaNassa ayamaDhe pannatte / tti bemi / * paDhame suyakkhaMdhe sattarasamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattarasamaM ajjhayaNaM samattaM . * advArasamaM ajjhayaNaM-saMsumA * [208] jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM sattarasamassa nAyajjhayaNassa ayamaDhe pannatte aTThArasamassa ke aDhe pannatte? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA, vaNNao, tattha NaM dhaNe nAmaM satthavAhe, bhaddA bhAriyA, tassa NaM dhaNassa satthavAhassa pattA bhaddAe attayA paMca satthavAhadAragA hotthA taM jahA- dhaNe dhaNapAle dhaNadeve dhaNagove dhaNarakkhie, tassa NaM dhaNassa satthavAhassa dhUyA bhaddAe attayA paMcaNhaM puttANaM anumaggajAiyA suMsumA nAma dAriyA hotthAsamAlapANipAyA, tassa NaM dhaNassa satthavAhassa cilAe nAmaM dAsaceDe hotthA-ahINapaMciMdiyasarIre maMsovacie bAlakIlAvaNakasale yAvi hotthA / tae NaM se dAsaceDe susumAe dAriyAe bAlaggAhe jAe yAvi hotthA susumaM dAriyaM kaDIe giNhai giNhittA bahahiM dAraehiM ya dAriyAhi ya Dibhaehi ya DibhiyAhi ya kumArae ya kumAriyAhi ya saddhiM abhiramamANe-abhiramamANe viharai tae NaM se cilAe dAsaceDe tesiM bahaNaM dArayANa ya0 jAva appegaiyANaM khallae avaharai, evaM vaTTae, ADoliyAo, tiMdUsae, pottullae, sADollae, appegaiyANaM AbharaNamallAlaMkAraM avaharai appegaie Aussai avahasai nicchoDei nibbhaccher3a tajjei tAlei, tae NaM te bahave dAragA ya0 jAva royamANA ya kaMdamANA ya soyamANA ya tippamANA ya vilavamANA ya sANaM-sANaM ammApiUNaM nivedeti / tae NaM tesiM bahUNaM dArayANa ya dAriyANa ya DiMbhayANa ya DibhiyANa ya kumArayANa ya kumAriyANa ya ammApiyaro jeNeva dhaNe satthavAhe teNeva uvAgacchati uvAgacchittA dhaNaM satthavAhaM bahahiM khijjaNiyAhi ya ruMTaNAhi ya uvalaMbhaNAhi ya khijjamANA ya ruMTamANA ya uvalaMbhamANA ya dhaNassa satthavAhassa eyamaTuM nivedeti, tae NaM se dhaNe satthavAhe cilAyaM dAsaceDa eyamaTuM bhajjo-bhajjo nivArei no ceva NaM cilAe dAsaceDe uvaramai / [dIparatnasAgara saMzodhitaH] [140] [6-nAyAdhammakahAo] Page #142 -------------------------------------------------------------------------- ________________ tae NaM se cilAe dAsaceDaM tesiM bahUNaM dArayANa ya dAriyANa ya jAva appegaiyANaM khulla avaharai jAva tAlei, tae NaM te bahave dAragA jAva kumAriyA ya royamANA ya jAva ammApiUNaM nivedeMti, tae NaM te AsuruttA jAva misimisemANA jeNeva ghaNe satthavAhe teNeva uvAgacchati uvAgacchittA bahUhiM khijjaNAhi jAva eyamaTThe nivedeMti, tae NaM se dhaNe satthavAhe bahUNaM dAragANaM jAva kumAriyANaM ammApisuyakkhaMdho-1, ajjhayaNaM-18 UNaM aMtie eyamaTThe soccA Asurutte0 jAva calAI dAsaceDaM uccAvayAhiM AusaNAhiM Ausai uddhasai nibbhacchei nicchoDei tajjei uccAvayAhiM tAlaNAhiM tAlei sAo gihAo nicchubhai / [209] tae NaM se cilAe dAsaceDe sAo gihAo nicchUDhe samANe rAyagihe nayare siMdhADagajAva pahesu devakulesu ya sabhAsu ya pavAsu ya jUyalaesu ya vesAgharaesu ya pANagharaesu ya suhaMsuheNaM parivaTTai, tae NaM se cilAe dAsaceDe aNohaTTie aNivArie sacchaMdamaI sairappayArI majjappasaMgI cojjappasaMgI jUyappasaMgI vesappassaMgI paradArappasaMgI jAe yAvI hotthA / tae NaM rAyagihassa nayarassa adUrasAmaMte dAhiNapuratthime disIbhAe sIhaguhA nAmaM corapallI hotthA visama-girikaDagaM kolaMba-saNNiviTThA vaMsIkalaMka-pAgAra-parikkhittA chiNNaselavisamappavAyapharihovagUDhA egaduvArA aNegakhaMDI vidittajaNa-niggamappavesA abbhiMtarapANiyA sudullabhajala-paraMtA subahussavi kUviyabalassa Agayassa duppahaMsA yAvi hotthA / tattha NaM sIhaguhAe corapallIe vijae nAmaM coraseNAvaI parivasaI-ahammie jAva ahammakeU samuTThie bahunagaraniggayajase sUre daDhappahArI sAhasie saddavehI, se NaM tattha sIhaguhAe corapallIe paMcaNhaM corasayANaM AhevaccaM jAva viharai / taNaM se vijae takkare coraseNAvaI bahUNaM corANa ya pAradAriyANa ya gaMDhibheyagANa ya saMdhiccheyagANa ya khattakhaNagANa ya rAyAvagArINa ya aNaghAragANa ya bAlaghAyagANa ya vIsaMbhaghAyagANa ya jayakArANa ya khaMDarakkhANa ya aNNesiM ca bahUNaM chiNNa-bhiNNa-bAhirAhayANaM kuDaMge yAvi hotthA / taNaM se vijae takkare coraseNAvaI rAyagihassa dAhiNapuratthimaM jaNavayaM bahUhiM gAmaghA hi ya nagaraghAehi ya goggahaNehi ya baMdiggahaNehi ya paMthakuTTaNehi ya khattakhaNaNehi ya uvIlemANe uvIlemANe viddhaMsemANe- viddhaMsemANe nitthANaM niddhaNaM karemANe viharai / taNaM se cilAe dAsaceDae rAyagihe bahUhi atthAbhisaMkIhi ya cojjAbhisaMkIhi ya dArAbhisaMkIhi ya dhaNiehi ya jUyakarehi ya parabbhavamANe- parabbhavamANe rAyagihAo nagarIo niggacchan niggacchittA jeNeva sIhaguhA corapallI teNeva uvAgacchai uvAgacchittA vijayaM coraseNAvai uvasaMpajjittA NaM viharai, tae NaM se cilAe dAsaceDe vijayassa coraseNAvaissa agge asilaTThiggAhe jAe yAvi hotthA, jAhe vi ya NaM se vijae coraseNAvaI gAmaghAyaM vA jAva paMthakoTTiM vA kAuM vaccaiM tAhe vi ya NaM se cilAe dAsaceDe subahupi kUviyabalaM haya-mahiya - jAva paDisehei, puNaravi laTThe kayakajje aNahasamagge sIhaguhaM corapalli havvamAgacchai, tae NaM se vijae cora seNAvaI cilAyaM takkaraM bahUio coravijjAo ya coramaMte ya coramAyAo ya coranigaDIo ya sikkhAvei, tae NaM se vija coraseNAvaI aNNayA kayAi kAladhammuNA saMjutte yAvi hotthA, tae NaM tAiM paMcacorasayAiM vijayassa coraseNAvaissa mahayA - mahayA iDDhI sakkArasamudaeNaM nIharaNaM kareMti karettA bahUiM loiyAiM mayakiccAiM kareMti karettA jAva vigayasoyA jAyA yAvi hotthA / [dIparatnasAgara saMzodhitaH] [141] [6-nAyAdhammakahAo] Page #143 -------------------------------------------------------------------------- ________________ taNaM tAiM paMcacorasayAiM aNmamaNNaM saddAveMti saddAvettA evaM vayAsI evaM khalu amhaM devANuppiyA! vijae coraseNAvaI kAladhammuNA saMjutte, ayaM ca NaM cilAe takkare vijaeNaM coraseNAvaiNA bahUio coravijjAo ya jAva sikkhAvie taM seyaM khalu amhaM devANuppiyA ! cilAyaM takkaraM sIhaguhAe corapallIe coraseNAvaittAe abhisiMcittae tti kaTTu aNNamaNNassa eyamahaM paDisurNeti paDisuNettA cilAya suyakkhaMdho-1, ajjhayaNaM-18 sIlaguhAe corapallIe coraseNAvaittAe abhisiMcati, tae NaM se cilAe coraseNAvaI jAe- ahammie jAva viharai / tae NaM se cilAe coraseNAvaI coranAyage jAva kuDaMge yAvi hotthA, se NaM tattha sIhaguhAe corapallIe paMcaNhaM corasayANaM ya evaM jahA vijao taheva savvaM jAva rAyagihassa nayarassa dAhiNapuratthimillaM jaNavayaM jAva nitthANaM niddhaNaM karemANe vihr| [210] tae NaM se cilAe coraseNAvaI aNNayA kayAi vipulaM asaNa- pANa- khAima - sAimaM uvakkhaDAvettA te paMca corasae AmaMtei jAva pasannaM ca AsAemANe visAemANe paribhAemANe paribhuMjemANe viharai, jimiyabhuttattarAgae te paMca corasae vipuleNaM dhUva- puppha-gaMdha-mallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA evaM vayAsI evaM khalu devANuppiyA! rAyagihe nayare dhaNe nAmaM satthavAhe aDDhe, tassa NaM dhUyA bhaddA attayA paMcaNhaM puttANaM anumaggajAiyA suMsumA nAmaM dAriya ahINA jAva surUvA, taM gacchAo NaM devANuppiyA ghaNassa satthavAhassa gihaM viluMpAmo tubbhaM vipule dhaNa-kaNaga-rayaNa-maNimottiya-saMkha-sila-ppavAle mamaM susumA dAriyA / tae NaM te paMca corasayA cilAyassa eyamaTThe paDisurNeti, tae NaM te cilAe coraseNAvaI tehiM paMcahiM corasaehiM saddhiM allaM cammaM duruhai durUhittA paccAva- raNha - kAlasamayaMsi paMcahiM corasaehiM saddhiM saNNaddha jAva gahiyAuha-paharaNe mAiya-gomuhiehiM phalaehiM nikkiTThAhiM asilaTThIhiM asaMgaehiMtoNehiM sajjIvehiM dhaNUhiM chippatUrehiM vajjamANehiM mahayA - mahayA ukkiTTha- sIhanAya - bolakalakalaraveNaM samuddaravabhUyaM karemANA sIhaguhAo corapallIo paDinikkhamaMti paDinikkhamittA jeNeva rAyagihe nayare teNeva uvAgacchaMta uvAgacchittA rAyagihassa adUrasAmaMte egaM mahaM gahaNaM anuppavisaMti anuppavisittA divasaM khavemANA ciTThati / tae NaM se cilAe coraseNAvaI addharatta-kAlasamayaMsi nisaMta- paDinisaMtaMsi pacaMhi corasa hiM saddhiM mAiya-gomuhiehiM phalaehiM jAva mUiyAhiM UrughaMTiyAhiM jeNeva rAyagihe nayare puratthimille duvAre teNeva uvAgacchai udagavatthiM parAmusai AyaMte cokkhe paramasuibhUe tAlugghADaNi vijjaM AvAhei AvAhettA rAyagihassa duvArakavADe udaeNaM acchoDera acchoDettA kavADaM vihADei vihADettA rAyagahaM anuppavisai anuppavisittA mahayA-mahayA saddeNaM ugghosemANe - ugghosemANe evaM vayAsI evaM khalu ahaM devANuppiyA! cilAe nAmaM coraseNAvaI paMcahiM corasaehiM saddhiM sIhaguhAo corapallIo iha havvamAgae dhassa satthavAhassa gihaM ghAukAme taM je NaM naviyAe mAuyAe duddhaM pAukAme se NaM nigacchau tti kaTTu jeNeva ghaNassa satthavAhassa gihe teNeva uvAgacchai uvAgacchittA ghaNassa gihaM vihADe / taNaM se dhaNe cilAeNaM coraseNAvaiNA paMcahiM corasaehiM saddhiM gihaM ghAijjamANe pAsai pAsittA bhIe tatthe tasie uvvigge saMjAyabhae paMcahiM puttehiM saddhiM egaMtaM avakkamai, tae NaM se cilAe [dIparatnasAgara saMzodhitaH ] [142] [6-nAyAdhammakahAo] Page #144 -------------------------------------------------------------------------- ________________ coraseNAvaI dhaNassa satthavAhassa gihaM ghAei dhAettA subahuM dhaNa-kaNaga jAva sAvaejjaM susumaM ca dAriyaM geNhai geNhittA rAyagihAo paDinikkhamaI paDinikkhamittA jeNeva sIhaguhA teNeva pahArettha gamaNAe / [211] tae NaM se ghaNe satyavAhe jeNeva sae gihe teNeva uvAgacchar3a uvAgacchittA subahuM ghaNa-kaNagaM susumaM ca dAriyaM avahariyaM jANittA mahatthaM mahagdhaM maharihaM pAI gahAya jeNeva nagaraputtiyA teNeva uvAgacchai uvAgacchittA taM mahatthaM0 pAhuDaM uvaNei uvaNettA evaM vayAsI-evaM khalu devANuppiyA! cilAe corasuyakkhaMdho-1, ajjhayaNaM-18 seNAvaI sIhaguhAo corapallIo ihaM havvamAgamma paMcahiM corasaehiM saddhiM mama gihaM ghAettA subahu dhaNakaNagaM susumaM ca dAriyaM gahAya jAva paDigae taM icchAmo NaM devANuppiyA! suMsumAe dAriyAe kUvaM gamittae, tubbhaM NaM devANuppiyA! se vipule dhaNakaNage mamaM suMsumA dAriyA / tae NaM te nagaraguttiyA dhaNassa eyamaTuM paDisuNeti paDisaNettA saNNaddha- jAva gahiyAuhapaharaNA mahayA-mahayA ukkiTTha jAva samadda-ravabhUyaM piva karemANA rAyagihAo niggacchati niggacchittA jeNeva cilAe coraseNAvaI teNeva uvAgacchati uvAgacchittA cilAeNaM coraseNAvaiNA saddhi saMpalaggA yAvi hotthA, tae NaM te nagaragattiyA cilAyaM coraseNAvaI haya-mahiya-jAva paDiseheMti / tae NaM te paMca corasayA nagaraguttiehiM haya-mahiya-jAva paDisehiyA samANA taM viplaM dhaNakaNagaM vicchaDDemANA ya vippakiremANA ya savvao samaMtA vippalAitthA, tae NaM te nagaraguttiyA taM viplaM dhaNa-kaNagaM geNhaMti geNhittA jeNeva rAgagihe nagare teNeva uvAgacchaMti / tae NaM se cilAe taM corasennaM tehiM nagaraguttiehiM haya-mahiya-gahAya egaM mahaM agAmiyaM dIhamaddhaM aDaviM anupaviTe, tae NaM dhanne satthavAhe suMsuma-dAriyaM bhIe tatthe susumaM dAriyaM cilAeNaM aDavImahi avahIramANiM pAsittA NaM paMcahiM pattehiM saddhiM appachaDe saNNaddha-baddha0 cilAyassa payamaggavihi abhigacchati, anagacchamANe abhigajjaMte hakkAremANe pakkAremANe abhitajjemANe abhitAsemANe piTThao anugacchai / tae NaM se cilAe taM dhaNaM satthavAhaM paMcahiM pattehiM saddhiM appachaTuM saNNaddha-baddhaM0 samaNagacchamANaM pAsai pAsittA atthAme abale avIrie aparisakkAraparakkame jAhe no saMcAei saMsamaM dAriyaM nivvAhittae tAhe saMte taMte paritaMte nIluppalaM asiM parAmusai parAmusittA suMsumAe dAriyAe uttamaMgaM chiMdai chiMdittA taM gahAya taM agAmiyaM aDaviM anappaviDhe / tae NaM se cilAe tIse agAmiyAe aDavIe taNhAe chuhAe abhibhUe samANe pamhaTThadisAbhAe sIhaguhaM corapalliM asaMpatte aMtarA ceva kAlagae | evAmeva samaNAuso! jo amhaM niggaMtho0 jAva pavvaie samANe imassa orAliyasarIrassa vaMtAsavassa jAva viddhaMsaNadhammassa jAva vaNNaheuM vA jAva AhAraM AhArer3a se NaM ihaloe ceva bahUNaM samaNANaM0 jAva sAviyANa ya hIlaNijje jAva saMsArakaMtAraM anupariyaTTissai-jahA va se cilAe takkare / tae NaM se ghaNe satthavAhe paMcahiM puttehiM saddhiM appachaDhe cilAyaM tIse agAmiyAe aDavIe savvao samaMtA paridhADemANe-paridhADemANe saMte taMte paritaMte no saMcAei cilAyaM coraseNAvai sAhatyiM giNhittae se NaM tao paDiniyattai paDiniyattittA jeNeva sA saMsamA dAriyA cilAeNaM jIviyAo vavaroviyA teNeva uvAgacchai uvAgacchittA saMsamaM dAriyaM cilAeNaM jiviyAo vavaroviyaM pAsai pAsittA [dIparatnasAgara saMzodhitaH] [143] [6-nAyAdhammakahAo] Page #145 -------------------------------------------------------------------------- ________________ paraniyaMtteva caMpagapAyavve, tae NaM se dhaNe satthavAhe paMcahiM puttehiM saddhiM appachaDhe Asatthe kUvamANe kaMdamANe vilavamANe mahayA-mahayA saddeNa kuhakahassa parunne sucirakAlaM bAhappamokkhaM karei / tae NaM se ghaNe satthavAhe paMcahiM pattehiM saddhiM appachaTe cilAyaM tIse agAmiyAe aDavIe savvao samaMtA parighADemANe taNhAe chahAe ya paribbhaMte samANe tIse agAmiyAe aDavIe savvAo samaMtA udagassa maggaNa-gavesaNaM karemANe saMte taMte paritaMte niviNNe tIse agAmiyAe aDavIe udagaM aNAsAemANe jeNeva suMsumA jIviyAo vavarovielliyA teNeva uvAgacchai uvAgacchittA jeheM puttaM dhaNaM suyakkhaMdho-1, ajjhayaNaM-18 saddAvei saddAvettA evaM vayAsI- evaM khala pattA saMsumAe dAriyAe aTThAe cilAyaM takkaraM savvao samaMtA pari- ghAumANA taNhAe chuhAe ya abhibhUyA samANA imIse agAmiyAe aDavIe udagassa maggaNa-gavesaNaM karemANA no ceva NaM udagaM AsAdemo, tate NaM udagaM aNAsAemANA no saMcAemo rAyagihaM saMpAvittae taNNaM tabbhe mama devANappiyA! jIviyAo vavaroveha, mama maMsaM ca soNiyaM ca AhAreha teNaM AhAreNaM avathaddhA samANA tao pacchA imaM agAmiyaM aDaviM nittharihiha rAyagihaM ca saMpAvehiha mitta-nAi0 abhisamAgacchihiha atthassa ya dhammassa ya pannassa ya AbhAgI bhavissaha | tae NaM se jeTe putte dhaNeNaM satthavAheNaM evaM vutte samANe dhaNaM satthavAhaM evaM vayAsI- tubbhe NaM tAo! amhaM piyA gurujaNayA devayabhUyA ThavakA paiTThavakA saMrakkhagA saMgovagA taM kahaNNaM amhe tAo! tubbhe jIviyAo vavarovemo tubbhaM NaM maMsaM ca soNiyaM ca AhAremo? taM tubbhe NaM tAo mamaM jIviyAo vavaroveha maMsaM ca soNiyaM ca AhAreha AgAmiyaM aDaviM nittharihiha taM ceva savvaM bhaNai jAva atthassa ya dhammassa ya punnassa ya AbhAgI bhavissaha / tae NaM dhaNaM satthavAhaM docce patte evaM vayAsI- mA NaM tAo! amhe jeTuM bhAyaraM guruM devayaM jIviyAo vavarovemo0 tabbhe NaM tAo mamaM jIviyAo vavaroveha jAva AbhAgI bhavissaha, evaM jAva paMcame patte, tae NaM se dhaNe satthavAhe paMcaputtANaM hiyaicchiyaM jANittA te paMcaputte evaM vayAsI- mA NaM amhe pattA! egamavi jIviyAo vavarovemo esa NaM saMsumAe dAriyAe sarIre nippANe nicceTe jIvavippajaDhe, taM seyaM khalu puttA! amhaM susumAe dAriyAe maMsaM ca soNiyaM ca AhArettae, tae NaM amhe teNaM AhAreNaM avatthaddhA samANA rAyagihaM saMpAuNissAmo, tae NaM te paMcapattA dhaNeNaM satthavAheNaM evaM vRttA samANA eyamadaM paDisuNeti / tae NaM dhaNe satthavAhe paMcahiM puttehiM saddhiM araNiM karei karettA saragaM karei karettA saraeNaM araNiM mahei mahettA aggiM pADei pADettA aggiM saMghukkei saMghukkettA dAruyAI pakkhivei pakkhivittA aggiM pajjAlei saMsamAe dAriyAe maMsaM ca soNiyaM ca AhArei, teNaM AhAreNaM avatthaddhA samANA rAyagihaM nayaraM saMpattA mitta-nAi0 abhisamaNNayA, tassa ya viulassa dhaNa-kaNaga-rayaNa jAva AbhAgI jAyA, tae NaM se dhaNe satthavAhe susumAe dAriyAe bahuiM loiyAiM jAva vigayasoe jAe yAvi hotthA / [212] teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre rAyagihe nayare gaNasilae ceie samosaDhe, tae NaM ghaNe satthavAhe sapatte dhamma soccA pavvaie, ekkArasaMgavI, mAsiyAe saMlehaNAe, sohamme kappe uvavaNNe, mahAvidehe vAse sijjhihii, [dIparatnasAgara saMzodhitaH] [144] [6-nAyAdhammakahAo] Page #146 -------------------------------------------------------------------------- ________________ jahA vi ya NaM jaMba! dhaNeNaM satthavAheNaM no vaNNahe vA no rUvahe vA no balahe vA no visayahau~ vA saMsumAe dAriyAe maMsasoNie AhArie nannattha egAe rAyagiha-saMpAvaNaTThayAe, evAmeva samaNAuso! jo amhaM niggaMtho vA niggaMthI vA jAva imassa orAliyasarIssa vaMtAsavassa pittAsAvassa khelAsavassa sakkAsavassa soNiyAsavassa jAva avassaM vippajahiyavvassaM vA no vaNNahe vA no rUyahau~ vA no balahe vA no viyasahe vA AhAraM AhArei nannattha egAe siddhigamaNasaMpAvaNaTThayAe, se NaM ihabhave ceva bahaNaM samaNANaM, bahaNaM samaNINaM, bahaNaM sAvayANaM, bahaNaM sAviyANaM ya syakkhaMdho-1, ajjhayaNaM-18 accaNijje jAva cAuraMtaM saMsArakaMtAraM vIIvaissai jahA va se saputte dhaNe satyavAhe / evaM khala jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThArasamassa nAyajjhayaNassa ayamaDhe pannatte / tti bemi | * paDhame sayakkhaMdhe ahArasamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThArasamaM ajjhayaNaM samattaM . 0 egUNavIsaimaM ajjhayaNaM - pUMDarIe . [213] jar3a NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM aTThArasamassa nAyajjhayaNassa ayamaDhe pannatte egUNavIsaimassa NaM bhaMte nAyajjhayaNassa ke aDhe pannatte? evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve puvvividehe sIyAe mahAnaIe uttarille kUle nIlavaMtassa vAsaharapavvayassa dAhiNeNaM uttarillassa sIyAmahavaNasaMDassa paccatthimeNaM egaselagassa vakkhArapavvayassa puratthimeNaM ettha NaM pukkhalAvaI nAmaM vijae pannatte tattha NaM puMDarIgiNI nAmaM rAyahANI pannattA-navajoyaNavitthiNNA duvAlasa joyaNAyAmA jAva paccakkhaM devalogabhUyA pAsAIyA darisaNIyA abhirUvA paDirUvA / / tIse NaM paMDarIgiNIe nayarIe uttarapuratthime disIbhAe nalinivane nAmaM ujjANe, tattha NaM paMDarIgiNIe rAyahANIe mahApaume nAmaM rAyA hotthA, tassa NaM paumAvaI nAmaM devI hotthA, tassa NaM mahApaumassa raNNo puttA paThamAvaIe devIe attayA duve kumArA hotthA taM jahApuMDarIe ya kaMDarIe ya-sukumAlapANipAyA, puMDarIe juvarAyA / teNaM kAleNaM teNaM samaeNaM therAgamaNaM mahApaume rAyA niggae dhamma soccA puMDarIyaM rajje ThavettA pavvaie, puMDarIe rAyA jAe, kaMDarIe juvarAyA, mahApaume aNagAre coddasapuvvAiM ahijjai, tae NaM therA bahiyA jaNavayavihAraM viharati, tae NaM se mahApaume bahaNi vAsANi jAva siddhe| [214] tae NaM therA aNNayA kayAi puNaravi paMDarIgiNIe rAyahANIe nalinavane ujjANe samosaDhA, paMDarIe rAyA niggae, kaMDarIe mahAjaNasaI soccA jahA mahAbalo jAva pajjvAsai, therA dhamma parikaheMti, puMDarIe samaNovAsae jAe jAva paDigae / tae NaM kaMDarIe. uTThAe uDhei udvettA0 jAva se jaheyaM tabbhe vayaha jaM navaraM-puMDarIyaM rAyaM ApucchAmi tae NaM jAva pavvayAmi, ahAsuhaM devANuppiyA / [dIparatnasAgara saMzodhitaH] [145] [6-nAyAdhammakahAo] Page #147 -------------------------------------------------------------------------- ________________ tae NaM se kaMDarIe jAva there vaMdai namasai0 aMtiyAo paDinikkhamai tameva cAugghaMTa AsarahaM durUhai jAva paccorUhai paccorUhittA jeNeva paMDarIe rAyA teNeva uvAgacchai uvAgacchittA karayala. puMDarIyaM jAva evaM vayAsI / evaM khala devANappiyA! mae therANaM aMtie jAva dhamme nisaMte se dhamme icchie paDicchie abhirUie tae NaM devANappiyA! jAva pavvaittae / tae NaM se puMDarIe rAyA kaMDarIyaM evaM vayAsI-mA NaM tuma devANuppiyA! iyANiM muMDe jAva pavvayAhi ahaM NaM tumaM mahArAyAbhiseeNaM abhisiMcAmi / sayakkhaMdho-1, ajjhayaNaM-19 tae NaM se kaMDarIe puMDarIyassa raNNo eyamadvaM no ADhAi no pariyANAi tusiNIe saMciTThai, tae NaM se puMDarIe rAyA kaMDarIyaM doccaMpi taccaMpiM evaM vayAsI-jAva tusiNIe saMciTThai / ___ tae NaM puMDarIe kaMDarIyaM kumAraM jAhe no saMcAei bahUhiM AghavaNAhiM ya pannavaNAhi ya saNNavaNAhi ya viNNavaNAhi ya, Aghavittae vA jAva viNNavittae vA tAhe akAmae ceva eyamaTuM anamannitthA jAva nikkhamaNAbhiseeNaM abhisiMcai jAva therANaM sIsabhikkhaM dalayai, pavvaie aNagAre jAe, ekkArasaMgaviU, tae NaM therA bhagavaMto aNNayA kayAiM puDarIgiNIo nayarIo nalinivaNAo ujjANAo paDinikkhamaMti bahiyA jaNavayavihAraM viharati / [215] tae NaM tassa kaMDarIyassa aNagArassa tehiM aMtehi ya paMtehi ya jahA selagassa jAva dAhavakkaMtIe yAvi viharai, tae NaM therA aNNayA kayAi jeNeva poMDarIgiNI nayarI teNeva uvAgacchati uvAggacchittA naliNIvaNe samosaDhA / puMDarIe niggae dhamma suNei tae NaM puMDarIe rAyA dhamma soccA jeNeva kaMDarIe aNagAre teNeva uvAgacchai uvAgacchittA kaMDarIyaM vaMdai namasai vaMdittA namaMsittA kaMDarIyassa aNagArassa sarIragaM savvAbAhaM sarogaM pAsai pAsittA jeNeva therA bhagavaMto teNeva uvAgacchai uvAgacchittA there bhagavaMte vaMdai namaMsaI vaMdittA namaMsittA evaM vayAsI-ahaNNaM bhaMte kaMDarIyassa aNagArassa ahApavattehiM osaha-bhesajjajAva tegicchaM AuMTAmi taM tubbhe NaM bhaMte mama jANasAlAs samosaraha, tae NaM therA bhagavaMto paMDarIyassa eyamaTuM paDisaNeti jAva uvasaMpajjittA NaM viharaMti / tae NaM puMDarIe rAyA jahA maMDue selagassa jAva baliyasarIre jAe, tae NaM therA bhagavaMto puMDarIyaM rAyaM ApucchaMti ApucchittA bahiyA jaNavayavihAraM viharaMti / tae NaM se kaMDarIe tAo royAyaMkAo vippamukke samANe taMsi maNaNNaMsi asaNa-pANakhAima-sAimaMsi mucchie giddhe gaDhie ajjhovavaNNe no saMcAei puMDarIyaM ApucchittA bahiyA abbhujjaeNaM jaNavayavihAreNaM viharittae, tattheva osanne jAe / tae NaM se puMDarIe imIse kahAe laddhaDhe samANe NhAe aMteurapariyAla-saMparivuDe jeNeva kaMDarIe aNagAre teNeva uvAgacchai uvAgacchittA kaMDarIyaM tikkhutto AyAhiNa-payAhiNaM karei karettA vaMdai namasai vaMdittA namaMsittA evaM vayAsI- dhannesi NaM tumaM devANuppiyA kayatthe kayapunne kayalakkhaNe suladdhe NaM devANuppiyA! tava mANussae jamma-jIviya-phale je NaM tumaM rajjaM ca jAva aMteuraM ca vichaDDettA vigovaittA jAva pavvaie, ahaNNaM adhanne akayatthe akayapanne akayalakkhaNe rajje jAva aMteure ya [dIparatnasAgara saMzodhitaH] [146] [6-nAyAdhammakahAo] Page #148 -------------------------------------------------------------------------- ________________ mANussaes kAmabhoges macchie jAva ajjhovavaNNe no saMcAemi jAva pavvaittae, taM dhannesi NaM tuma devANappiyA! jAva jammajIviyaphale / tae NaM se kaMDarIe aNagAre paMDarIyassa eyamadvaM no ADhAi no pariyANAI tasiNIe saMciTThai tae NaM se kaMDarIe aNagAre poMDarIeNaM doccaMpi taccapi evaM vutte samANe akAmae avasavase lajjAe gAraveNa ya puMDarIyaM Apacchai ApacchittA therehiM saddhiM bahiyA jaNavayavihAraM viharar3a, tae NaM se kaMDarIe therehiM saddhiM kaMci kAlaM uggaM uggeNaM viharittA, tao pacchA samaNattaNa-paritaMte samaNa-ttaNa nivvisayakkhaMdho-1, ajjhayaNaM-19 NNe samaNattaNa-nibbhicchae samaNagaNamakkajogI therANaM atiyAo saNiyaM-saNiyaM paccosakkar3a paccosakkittA jeNeva paMDarIgiNI nayarI jeNeva par3arIyassa bhavaNe teNeva uvAgacchada uvAgacchittA asogavaNiyAe asogavarapAyavassa ahe paDhavisilApaTTagaMsi nisIyai nIsiittA ohayamaNasaMkappe jAva jhiyAyamANe saMciTThai / tae NaM tassa poMDarIyassa ammadhAI jeNeva asogavaNiyA teNeva uvAgacchai uvAgacchittA kaMDarIyaM aNagAraM asogavarapAyavassa ahe puDhavisilApaTTagaMsi ohayamaNasaMkappaM jAva jhiyAyamANa pAsai pAsittA jeNeva puMDarIe rAyA teNeva uvAgacchar3a uvAgacchittA puMDarIya rAyaM evaM vayAsI- evaM khala devANuppiyA! tava piubhAie kaMDarIe aNagAre asogavaNiyAe asogavarapAyavassa ahe puDhavisilApaTTe ohayamaNasaMkappe jAva jhiyAyai / tae NaM se puMDarIe ammadhAIe eyamahU~ soccA nisamma taheva saMbhaMte samANe uTThAe uDhei udvettA aMteura-pariyAlasaMparivaDe jeNeva asogavaNiyA jAva kaMDarIyaM tikkhutto0 evaM vayAsI-dhannesi NaM tamaM devANappiyA! jAva pavvaie, ahaM NaM adhanne0 jAva no saMcAemi pavvaittae, taM dhannesi NaM tuma devANuppiyA! jAva jiviyaphale tae NaM kaMDarIe puMDarIeNaM evaM vutte samANe tusiNIe saMciTThai doccaMpi taccapi jAva saMciTThai / tae NaM puMDarIe kaMDarIyaM evaM vayAsI-aTTho bhaMte! bhogehiM? haMtA! aTTho, tae NaM se puMDarIe rAyA koMDubiyaparise saddAvei saddAvettA evaM vayAsI-khippAmeva bho devANuppiyA! kaMDarIyassa mahatthaM jAva rAyAbhiseyaM uvaTThaveha jAva rAyAbhiseeNaM abhisiMcati / [216] tae NaM se pahuMrIe sayameva paMcamuTThiyaM loyaM karei, sayameva cAujjAmaM dhamma paDivajjai paDivajjittA kaMDarIyassa saMtiyaM AyArabhaMDagaM geNhai geNhittA imaM eyArUvaM abhiggahaM abhigiNhai kappar3a me there vaMdittA namaMsittA therANaM aMtie cAujjAmaM dhamma uvasaMpajjittA NaM tao pacchA AhAraM AhA-rittae tikaTTa, imaM ca eyArUvaM abhiggahaM abhigiNhettA NaM poMDarigiNIe paDinikkhamati paDinikkhamittA pavvANupuTviM caramANe gAmANugAmaM dUijjamANe jeNeva therA bhagavaMto teNeva pahArettha gamaNAe / [217] tae NaM tassa kaMDarIyassa raNNo taM paNIyaM pANabhoyaNaM AhAriyassa samANassa aijAgaraeNaM ya aibhoyappasaMgeNa ya se AhAre no sammaM pariNamai, tae NaM tassa kaMDarIyassa raNNo taMsi [dIparatnasAgara saMzodhitaH] [147] [6-nAyAdhammakahAo] Page #149 -------------------------------------------------------------------------- ________________ AhAraMsi apariNammANaMsi puvvarattAvarattakAlayamaMyasi sarIragaMsi veyaNA pAubbhUyA - ujjalA viulA pagaDhA jAva durahiyAsA pittajjara parigaya sarIre dAhavakkaMtIe yAvi viharai / taNaM sekaMDarI rAyA rajje ya raTThe ya aMteure ya jAva ajajhovavaNe aTTaduhavasaTTe akAgae avasavase kAlamAse kAlaM kiccA ahesattamAe puDhavIe ukkosakAlaTThiiyaMsi narayaMsi neraiyattAe uvavaNNe | evAmeva samaNAuso ! jo amhaM niggaMtho0 jAva pavvaie samANe puNaravi mANussara kAmabhoe AsAei jAva anupariyaTTassai - jahA va se kaMDarI rAyA / [218] tae NaM se puMDarIe aNagAre jeNeva therA bhagavaMto teNeva uvAgacchai uvAgacchittA there bhagavaMte vaMdanamaMsai vaMdittA namaMsittA therANaM aMtie doccaMpi cAujjAmaM dhammaM paDivajjai, chaTThakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei jAva aDamANe sIyalukkhaM pANabhoyaNaM paDigAhei paDigAhettA suyakkhaMdho-1, ajjhayaNaM- 19 ahApajjattamitti kaTTu paDiniyattei, jeNeva therA bhagavaMto teNeva uvAgacchai uvAgacchittA bhattapANaM paDidaMsei paDidaMsettA therehiM bhagavaMtehiM abbhaNuNNAe samANe amucchie agiddhe agaDhie aNajjhovavaNe bilamiva pannagabhUeNaM appANeNaM taM phAsu-esaNijjaM asaNaM0 jAva sarIrakoTThagaMsi pakkhivai / taNaM tassa puMDarIyassa aNagArassa taM kAlAikkataM arasaM virasaM sIyalukkhaM pANabhoyaNaM AhAriyassa samANassa puvvarattAvaratta-kAlasayaMsi dhammajAgariyaM jAgaramANassa se AhAre no samma pariNamai tae NaM tassa puMDarIyassa aNagArassa sarIragaMsi veyaNA pAubbhUyA ujjalA jAva durahiyAsA pittajjara-parigaya- sarIre dAhavakkaMtIe viharai / tae NaM se puMDarIe aNagAre atthAme abale avIrie apurisakkAraparakkame karayala0 jAva evaM vayAsI namotthu NaM arahaMtANaM bhagavaMtANaM jAva siddhigainAmadhejjaM ThANaM saMpattANaM, namotthu NaM therANaM bhagavaMtANaM mama dhammAyariyANaM dhammovaesayANaM puvviM pi ya Na mae therANaM aMtie savve pANAivAe paccakkhAe jAva micchAdaMsaNasalle paccakkhAe jAva Aloiya paDikkaMte kAlamAse kAlaM kiccA savvaTTha-siddhe uvavaNe tao anaMtaraM uvvaTTittA mahAvidehe vAse sijjhihai jAva savvadukkhANamaMtaM kAhii / evAmeva samaNAuso! jAva pavvaie samANe mANussaehiM kAmabhogehiM no sajjai no rajjai jAva no vippaDighAyamAvajjai, se NaM ihabhave ceva bahUNaM samaNANaM bahUNaM samaNINaM bahUNaM sAvagANaM bahUNaM sAviyANaM ya accaNijje vaMdaNijje nama'saNijje pUyaNijje sakkAraNijje sammANaNijje kallANaM maMgalaM devayaM ceiyaM viNaeNaM pajjuvAsaNijje bhavai paraloe vi ya NaM no Agacchai bahUNi daMDaNANi ya muMDaNA ya tajjaNANi ya tAlaNANi ya jAva cAuraMtaM saMsArakaMtAraM vIIvaissai-jahA va se puMDarIe aNagAre / evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM AigareNaM titthagareNaM jAva siddhigainAmadhejjaM ThANaM saMpatteNaM egUNavIsaimassa nAyajjhayaNassa ayamaTThe pannatte / evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaTThassa aMgassa paDhamassa suyakhaMdhassa ayamaTThe pannatte tti bemi / * paDhame suyakkhaMdhe eguNavIsaimaM ajjhayaNaM samattaM * [dIparatnasAgara saMzodhitaH ] [148] [6-nAyAdhammakahAo] Page #150 -------------------------------------------------------------------------- ________________ o muni dIparatnasAgareNa saMzodhitaH sampAdittazca egUNavIsaimaM ajjhayaNaM samattaM [219] tassa NaM suyakhaMdhassa egUNavIsaM ajjhayaNANi ekkAsaragANi egUNavIsAra divase samappeMti / * paDhamo suyakkhaMdho samatto * [] bIo suyakkhaMdho [] * padama adj. * paDhamaM ajjhayaNaM-kAlI O 0 0 [220] teNaM kAleNaM teNaM samaeNaM rAyagihe nAmaM nayare hotthA, vaNNao, tassa NaM rAyagihassa suyakkhaMdho-1, vaggo-1, ajjhayaNaM-1 nayarassa bahiyA uttarapuratthime disIbhAe ettha NaM guNasilae nAmaM ceie hotthA-vaNNao, teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhammA nAmaM therA bhagavaMto jAisaMpannA kulasaMpannA jAva coddasapuvvI caunANovagayA paMcahiM aNagArasaehiM saddhiM saMparivuDA puvvANupuvviM caramANA gAmANugAmaM dUijjamANA suhaMsuheNaM viharamANA jeNeva rAyagihe nayare jeNeva guNasilae ceie jAva saMjameNa tavasA appANaM bhAvemANA viharaMti, parisA niggayA, dhammo kahio, parisA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / teNaM kAleNaM teNaM samaeNaM ajjasuhammassa aNagArassa jeTThe aMtevAsI ajjajaMbU nAmaM aNagAre jAva pajjuvAsamANe evaM vayAsI- jai NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM chaTThassa aMgassa paDhamassa suyakkhaMdhassa nAyANaM ayamaTThe pannatte doccassa NaM bhaMte! suyakkhaMdhassa dhammakahANa samaNeNaM jAva saMpatteNaM ke aTThe pannatte? evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM dhammakahANaM dasa vaggA pannattA- taM jahA- camarassa aggamahisINaM paDhame vagge balissa aggamahisINaM paDhamevagge balissa vairoyaNiMdassa vairoyaNaraNNo aggamahisINaM bIevagge, asuriMdavajjiyANaM dAhiNillANaM iMdANaM aggamahisINaM taIe vagge, uttarillANaM asuriMdavajjiyANaM bhavaNavAsiiMdANaM aggamahisINaM cautthe vagge dAhiNillANaM vANamaMtarANaM iMdANaM aggamahisINaM paMcame vagge uttarillANaM vANamaMtarANaM iMdANaM aggamahisINaM chaTThe vagge, caMdassa aggamahisINaM sattame vagge, sUrassa aggamahisINaM aTThame vagge, sakkassa aggamahisINaM navame vagge IsANassa ya aggamahisINaM dasamevagge / [149] jai NaM bhaMte! samaNeNaM jAva saMpatteNaM dhammakahANaM dasa vaggA pannattA, paDhamassa NaM bhaMte! vaggassa samaNeNaM jAva saMpatteNaM ke aTThe pannatte ? evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM paDhamassa vaggassa paMca ajjhayaNA pannattA taM jahAkAlI rAI rayaNI vijjU mehA / jar3a NaM bhaMte! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM paDhamassa vaggassa paMca ajjhayaNA pannattA, paDhamassa NaM bhaMte! ajjhayaNassa samaNeNaM jAva saMpatteNaM ke aTThe pannatte ? [dIparatnasAgara saMzodhitaH ] [6-nAyAdhammakahAo ] Page #151 -------------------------------------------------------------------------- ________________ evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, seNie rAyA, cellaNA devI, sAmI samosaDhe, parisA niggayA jAva parisA pajjvAsai / teNaM kAleNaM teNaM samaeNaM kAlI nAmaM devI, camaracaMcAe rAyahANIe kAlivaDeMsagabhavaNe kAlaMsi sIhAsaNaMsi cauhiM sAmANiyasAhassIhiM cauhiM mahayariyAhiM saparivArAhiM tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasahiM AyarakkhadevasAhassIhiM aNNehi ya bahahiM kAlivaDiMsayabhavaNavAsIhiM asurakumArehiM devehiM devihi ya saddhiM saMparivuDA mahayAhaya-jAva viharai, imaM ca NaM kevalakappaM jaMbuddIvaM dIvaM viuleNaM ohiNA AbhoemANI-AbhoemANI pAsai / tattha samaNaM bhagavaM mahAvIraM jaMbuddIve dIve bhArahe vAse, rAyagihe nayare, guNasilae ceie, ahApaDirUvaM oggahaM ogiNhittA saMjameNaM tavasA appANaM bhAvemANaM pAsai pAsittA hadvatuTTha-cittamANaMdiyA pIimaNA jAva hayahiyayA sIhAsaNAo abbhuDhei abbhuDhettA pAyapIDhAo paccorUhai paccorUhittA pAuyAo omuyai omuittA titthagarAbhimuhI sattaTTha payAI anugacchar3a anugacchittA vAmaM jANuM aMcei suyakkhaMdho-1, vaggo-1 ajjhayaNaM-1 aMcettA dAhiNaM jANuM dharaNiyalaMsi niha1 tikkhutto muddhANaM dharaNiyalaMsi nivesei, IsiM paccunnamai paccunnamittA kaDaga-tuDiya-thaMbhiyAo bhuyAo sAharai sAharittA karayala jAva kaTTu evaM vayAsI namotthu NaM arahatANaM jAva saMpattANaM, namotthu NaM samaNassa bhagavao mahAvIrassa jAva siddhigainAmadhejjaM ThANaM saMpAviukAmassa vaMdAmi NaM bhagavaMtaM tatthagayaM ihagayA pAsau me samaNe bhagavaM mahAvIre tatthagae ihagayaM ti kaTTha vaMdai namasai vaMdittA namaMsittA sIhAsaNavaraMsi puratthAbhimuhA nisaNNA tae NaM tIse kAlIe devIe imeyArUve jAva samuppajjitthA- seyaM khalu me samaNaM bhagavaM mahAvIre vaMdittae jAva pajjuvAsittae tti kaTTa evaM saMpehei saMpehettA Abhiogie deve saddAvei saddAvettA evaM vayAsI- evaM khala devANappiyA! samaNe bhagavaM mahAvIre evaM jahA sUriyAbho taheva ANattiyaM dei jAva divvaM suravarAbhigamaNajoggaM kareha jAva paccappiNaha, te vi taheva karettA jAva paccappiNaMti navaraM joyaNasahassavitthiNNaM jANaM sesaM teva taheva nAmagoyaM sAhei taheva naTTavihiM uvadaMsei jAva paDigayA / bhaMte ti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai namasai vaMdittA namaMsittA evaM vayAsIkAlIe NaM bhaMte! devIe sA divvA deviDDhI divvA devajjuI divve devANabhAe kahiM gae kahiM anappaviThe? kuDAgArasAlA diluto, aho NaM bhaMte! kAlI devI mahiiDhiyA0 kAlIe NaM bhaMte! devIe sA divvA deviDDhI divvA devajjuI divve devANabhAge kiNNA laddhe kiNNA patte kiNNA abhisamaNNAgae / evaM jahA sUriyAbhassa jAva evaM khalu goyamA! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse AmalakappA nAmaM nayarI hotthA-vaNNao, aMbasAlavaNe ceie, jiyasattU rAyA, tattha NaM AmalakappAe nayarIe kAle nAma gAhAvaI hotthA-aDDhe jAva aparibhUe tassa NaM kAlassa gAhAvaiyassa kAlasirI nAmaM bhAriyA hotthA-sukumAlapANipAyA jAva surUvA tassa NaM kAlassa gAhAvaissa dhUyA kAlasirIe bhAriyAe attayA kAlI nAmaM dAriyA hotthA, vaDDA vaDDakumArI juNNA juNNakumArI paDiyapyatthaNI niviNNavarA varagaparivajjiyA vi hotthA / [dIparatnasAgara saMzodhitaH] [150] [6-nAyAdhammakahAo] Page #152 -------------------------------------------------------------------------- ________________ teNaM kAleNaM teNaM samaeNaM pAse arahA parisAdANIe Aigare jahA vaddhamANasAmI navaraM solasAhiM samaNasAhassIhiM akRttIsAe ajjiyAsAhassIhiM saddhiM saMpariDe jAva aMbasAlavaNe samosaDhe parisA niggayA jAva pajjvAsai / tae NaM sA kAlI dAriyA imIse kahAe laddhaTThA samANI haTTha-jAva hiyayA jeNeva ammA-piyaro teNeva uvAgacchai uvAgacchittA karayala0 jAva evaM vayAsI- evaM khala ammayAo pAse arahA parisAdANIe Aigare jAva viharai, taM icchAmi NaM ammayAo! tubbhehiM abbhaNuNNAyA samANI pAsassa NaM arahao purisAdANIyassa pAyavaMdiyA gamittae, ahAsuhaM devANuppie! mA paDibaMdhaM karehi / tae NaM sA kAlI dAriyA ammApiIhiM abbhaNuNNAyA samANI haTTa jAva hiyayA NhAyA kayabalikammA kayakouya-maMgala-pAyacchittA suddhappAvesAI maMgallAiM vatthAi pavara parihiyA appamahagghAbharaNAlaMkiyasarIrA ceDiyA-cakkavAla-parikiNNA sAo gihAo paDinikkhamai paDinikkhamittA jeNeva bAhiriyA uvaTThANasAlA jeNeva dhammie jANappavare teNeva uvAgacchai uvAgacchittA dhammiyaM jANapavaraM durUDhA / tae NaM sA kAlI dAriyA dhammiyaM jANappavaraM evaM jahA dovaI jAva pajjuvAsai, tae NaM pAse arahA parisAdaNIe kAlIe dAriyAe tIse ya mahaimahAliyAe parisAe dhamma kahei, tae NaM sA kAlI suyakkhaMdho-1, vaggo-1 ajjhayaNaM-1 dAriyA pAsassa arahao parisAdANIyassa aMtie dhamma soccA nisamma haTTha-jAva hiyayA pAsaM arahaM parisAdANIyaM tikkhatto. vaMdaDa namaMsaddha vaMdittA namaMsittA evaM vayAsI- sahAmi gaM bhaMte! niggaMthaM pAvayaNaM jAva se jaheyaM tubbhe vayaha, jaM navaraM-devANuppiyA! ammApiyaro ApucchAmi, tae NaM ahaM devANuppiyANaM aMtie jAva pavvayAmi, ahAsuhaM devANuppiyA! te NaM sA kAlI dAriyA pAseNaM arahayA parisAdANIeNaM evaM vattA samANI haTTha-jAva hiyayA pAsaM arahaM vaMdai namasai vaMdittA namaMsittA tameva dhammiyaM jANappavaraM duruhai duruhittA pAsassa arahao parisAdANIyassa aMtiyAo aMbasAlavaNAo ceiyAo paDinikkhamai paDinikkhamittA jeNeva AmalakappA nayarI teNeva uvAgacchar3a uvAgacchittA AmalakappaM nayariM majjhaMmajjheNaM jeNeva bAhiriyA uvaTThANasAlA teNeva ugacchai uvAgcachittA dhammiyaM jANappavaraM ThaveiM ThavettA dhammiyAo jANappavarAo paccorUhai paccorUhittA jeNeva ammApiyaro teNeva uvAgacchai uvAgacchittA karayala0 evaM vayAsI / evaM khala ammayAo! mae pAsassa arahao aMtie dhamme nisaMte se vi ya dhamme icchie paDicchie abhirUie, tae NaM ahaM ammayAo! saMsArabhauvviggA bhIyA jammaNa-maraNANaM icchAmi NaM tubbhehiM abbhaNaNNAyA samANI pAsassa arahao aMtie muMDA bhavittA agArAo aNagAriyaM pavvaittae, ahAsUhaM devANuppie! mA paDibaMdhaM kahehi / tae NaM se kAle gAhAvaI viulaM asaNa-pANa-khAima-sAimaM uvakkhaDAvei uvakkhaDAvettA mitta-nAi-niyaga-sayaNa-saMbaMdhi-pariyaNaM AmaMtei AmaMtettA to pacchA bahAe jAva vipleNaM pupphavattha-gaMdhamallAlaMkAreNaM sakkArei sammANei sakkArettA sammANettA tasseva mitta-nAi-niyaga-sayaNa-saMbaMdhipariyaNassa parao kAliM dAriyaM seyANapIehiM kalasehiM NhAvei NhAvettA savvAlaMkAra-vibhUsiyaM karei karettA parisasahassavAhiNiM sIyaM durUhei durUhettA mitta-nAi-niyaga-sayaNa-saMbaMdhi-pariyaNeNaM saddhiM saMparivaDe savviDDhIe jAva raveNaM AmalakappaM nayariM majjhaMmajjheNaM niggacchada niggacchittA jeNeva aMbasAlavaNe ceie [dIparatnasAgara saMzodhitaH] [151] [6-nAyAdhammakahAo] Page #153 -------------------------------------------------------------------------- ________________ teNeva uvAgacchai uvAgacchittA chattAIe titthagarAisae pAsai pAsittA sIyaM Thavei ThavettA kAliM dAriyaM sIyAo paccorUhei / tae NaM taM kAliyaM dAriyaM ammApiyaro purao kAuM jeNeva pAse arahA purisAdANIe teNeva uvAgacchaMti uvAgacchittA vaMdaMti namasaMti vaMdittA namaMsittA evaM vayAsI-evaM khala de ppiyA! kAlI dAriyA amhaM dhUyA iTThA kaMtA jAva kimaMga puNa pAsaNayAe? esa NaM devANuppiyA! saMsAra-bhaThavviggA icchai devANuppiyANaM aMtie muMDA bhavittANaM jAva pavvaittae, taM eyaM NaM devANuppiyANaM sissiNibhikkhaM dalayAmo, paDicchaMtu NaM devANuppiyA! sissiNibhikkhaM, ahAsuhaM devANuppiyA! mA paDibaMdha karehi / tae NaM sA kAlI kumArI pAsaM arahaM vaMdai namasai jAva uttarapuratthimaM disIbhAgaM avakkamai avakkamittA sayameva AbharaNamallAlaMkAraM : omaittA sayameva loyaM karei karettA jeNeva pAse arahA teNeva uvAgacchittA pAsaM arahaM tikkhato. vaMdai namasai jAva evaM vayAsI-Alitte NaM bhaMte! loe evaM jahA devANaMdA jAva sayameva pavvAviyaM, tae NaM pAse arahA parisAdANIe kAliM sayameva pupphacUlAe ajjAe sissiNiyatAe dalayai, tae NaM sA pupphacUlA ajjA kAliM kumAri sayameva pavvAvei jAva uvasaMpajjittANaM viharati / suyakkhaMdho-1, vaggo-1 ajjhayaNaM-1 tae NaM sA kAlI pupphacUlAe ajjA kAliM kumAri sayameva pavvAvei jAva uvasaMpajjittA NaM viharai, tae NaM sA kAlI ajjA jAyA- iriyAsamiyA jAva guttabaMbhayAriNI tae NaM sA kAlI ajjA pupphacUlAe ajjAe aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijjai, bahUhiM cauttha0 jAva vi tae NaM sA kAlI ajjA aNNayA kayAiM sarIrabAusiyA jAyA yAvi hotthA, abhikkhaNaMabhikkhaNaM hatthe dhovei pAe dhovei sIsaM dhovei muhaM dhovei thaNaMtarANi dhovei kakkhaMtarANi dhovei gujjhaMtarANi dhovei jattha-jattha vi ya NaM ThANaM vA sejjaM vA nisIhiyaM vA ceei taM puvvAmeva abbhukkhittA tao pacchA Asayai vA sayai vA / tae NaM sA pupphacUlA ajjA kAliM ajjaM evaM vayAsI-no khala kappar3a devANuppie! samaNINaM niggaMthINaM sarIrabAusiyANaM hottae tumaM ca NaM devANuppie! sarIrabAusiyA jAyA abhikkhaNaMabhikkhaNaM hatthe dhovasi jAva Asayasi vA sayasi vA taM tumaM devANuppie eyassa ThANassa Aloehi jAva pAyacchittA paDivajjAhi / tae NaM sA kAlI ajjAe pupphacUlAe ajjAe eya9 no ADhAi jAva tasiNIyA saMciTThai, tae NaM tAo pupphacUlAo ajjAo kAliM ajjaM abhikkhaNaM-abhikkhaNaM hIleMti niMdaMti khiMsaMti garahaMti avamannaMti abhikkhaNaM-abhikkhaNaM eyamadvaM nivAreMti, tae NaM tIse kAlIe ajjAe samaNIhiM niggaMthIhiM abhikkhaNaM-abhikkhaNaM hIlijjamANIe jAva nivArijjamANIe imeyArUve ajjhathie jAva samuppajjitthAjayA NaM ahaM agAramajjhe vasitthA tayA NaM ahaM sayaMvasA jappabhiyaM ca NaM ahaM muMDA bhavittA agArAo aNagAriyaM pavvaiyA tappabhiyaM ca NaM ahaM paravAsA jAyA, taM seyaM khalu mamaM kallaM pAuppabhAyAe rayaNIe jAva jalaMte pADikkayaM uvassayaM uvasaMpajjittA NaM viharittae tti evaM saMpehei saMpehettA kallaM jAva jalaMte pADiekkaM uvassayaM geNhai, tattha NaM aNivAriyA aNohaTTiyA sacchaMdamaI abhikkhaNaM-abhikkhaNaM hatthe dhovei jAva Asayai vA sayai vA | [dIparatnasAgara saMzodhitaH] [1521 [6-nAyAdhammakahAo] Page #154 -------------------------------------------------------------------------- ________________ tae NaM sA kAlI ajjA pAsatthA pAsatthivihArI osannA osannavihArI kusIlA kusIlavihArI ahAchaMdA AhArachaMdavihArI saMsattA saMsattavihArI bahabaNi vAsANi sAmaNNapariyAgaM pAuNai pAuNittA addhamAsiyAe saMlehaNAe appANaM jhUsei jhUsettA tIsaM bhattAI aNasaNAe cheei cheettA tassa ThANassa aNAloiya paDikkaMtA kAlamAse kAlaM kiccA camaracaMcAe rAyahANIe kAlivaDiMsae bhavaNe uvavAyasabhAe devasayaNijjasi devadUsaMtariyA aMgalassa aMsekhejjAe bhAgamettAe ogAhaNAe kAlIdevittAe uvavaNNA tae NaM sA kAlI devI ahaNovavaNNA samANI paMcavihAe pajjattIe jahA sUriyAbho jAva bhAsamaNa-pajjattIe / tae NaM sA kAlI devI cauNhaM sAmANiya-sAhassINaM jAva aNNesiM ca bahaNaM kAlivaDeMsagabhavaNavAsINaM asurakumArANaM devANaM ya devINaM ya AhevaccaM jAva viharai / ___ evaM khalu goyamA! kAlIe devIe sA divvA deviDDhI divvA devajjuI divve devANubhAve laddhe patte abhisamaNNAgae, kAlIe NaM bhaMte! devIe kevaiyaM kAlaM ThiI pannattA? goyamA! aDDhAijjAiM paliovamAiM ThiI pannattA, kAlI NaM bhaMte! devIe tAo devalogAo aNaMtaraM uvvaTTittA kahiM gacchihii kahiM uvavajjihii ? goyamA! mahAvidehe vAse sijjhihii0 suyakkhaMdho-1, vaggo-1 ajjhayaNaM-1 evaM khalu jaMbU samaNeNaM jAva saMpatteNaM paDhamassa vaggassa paDhamajjhayaNassa ayamaDhe pannatte tti bemi | * bIe sayakkhaMdhe paDhame vagge paDhamaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paDhamaM ajjhayaNaM samattaM . .bIaM ajjhayaNaM-rAI . [221] jai NaM bhaMte! samaNeNaM jAva saMpatteNaM dhammakahANaM paDhamassa vaggassa paDhamajjhayaNassa ayamaDhe pannatte biiyassa NaM bhaMte ajjhayaNassa samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aTe pannatte ? evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, sAmI samosaDhe, parisA niggayA jAva pajjuvAsai / teNaM kAleNaM teNaM samaeNaM rAI devI camaracaMcAe rAyahANIe evaM jahA kAlI taheva AgayA, naTTavihi uvadaMsittA paDigayA, bhaMteti bhagavaM goyame! pavvabhava pacchA, evaM khala goyamA! teNaM kAleNaM teNaM samaeNaM AmalakappA nayarI, aMbasAlavaNe ceie, jiyasattU rAyA, rAI gAhAvaI, rAyasirI bhAriyA, rAI dAriyA, pAsassa samosaraNaM, rAI dAriyA jaheva kAlI taheva nikkhaMtA, taheva sarIrabAusiyA jAyA taM ceva savvaM jAva aMtaM kAhii / evaM khalu jaMbU! biiyajjhayaNassa nikkhevao | . bIe suyakkhaMdhe paDhame vagge bIaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIaM ajjhayaNaM samattaM . [dIparatnasAgara saMzodhitaH] [153] [6-nAyAdhammakahAo] Page #155 -------------------------------------------------------------------------- ________________ * taiyaM ajjhayaNaM-rayaNI . [222] jai NaM bhaMte! taiyassa ajjhayaNassa ukkhevao, evaM khala jaMbU! rAyagihe nayare, guNasilae ceie, evaM jaheva rAI taheva rayaNI vi navaraM AmalakappA nayarI, rayaNI gAhAvaI, rayaNasirI bhAriyA, rayaNI dAriyA sesaM taheva jAva aMtaM kAhii / bIe sayakkhaMdhe paDhame vagge taiyaM ajjhayaNaM samattaM . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca taiyaM ajjhayaNaM samattaM . * cautthaM ajjhayaNaM-vijjU * [222] evaM vijjU vi-AmalakappA nayarI, vijjU gAhAvaI, vijjUsirI bhAriyA, vijjU dAriyA, sesaM taheva / * bIe sayakkhaMdhe paDhame vagge cautthaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca cautthaM ajjhayaNaM samattaM . * paMcamaM ajjhayaNaM-mehA . [224] evaM mehA vi-AmalakappAe nayarIe mehe gAhAvaI, mehasirI bhAriyA, mehA dAriyA, sesaM suyakkhaMdho-1, vaggo-2 taheva, evaM samaNeNaM jAva saMpatteNaM dhammakahANaM paDhamassa vaggassa ayamaDhe pannatte / * bIe suyakkhaMdhe paDhame vagge paMcamaM ajjhayaNaM samattaM . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamaM ajjhayaNaM samattaM . 0bIo vaggo . 0 ajjhayaNANi-1-50 [225] jai NaM bhaMte! samaNeNaM jAva saMpatteNaM doccassa vaggassa ukkhevao, evaM khalu jaMbU! samaNeNaM jAva saMpatteNaM doccassa vaggassa paMca ajjhayaNA pannattA taMjahA-saMbhA nisaMbhA raMbhA niraMbhA madaNA, jai NaM bhaMte samaNeNaM bhagavayA mahAvIreNaM dhammakahANaM doccassa vaggassa paMca ajjhayaNA pannattA doccassa NaM bhaMte vaggassa paDhamajjhayaNassa ke aDhe pannatte ? evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, sAmI samosaDhe, parisA niggayA jAva pajjavAsai / teNaM kAleNaM teNaM samaeNaM suMbhA devI bali caMcAe rAyahANIe, suMbhavaDeMsae bhavaNe, suMbhaMsi sIhAsaNaMsi viharai, kAlI gamaeNaM jAva naTTavihiM uvadaMsettA paDigayA, pavvabhavapacchA, sAvatthI nayarIe, koTThae ceie, jiyasattU rAyA, saMbhe gAhAvaI, saMbhasirI bhAriyA, saMbhA dAriyA, sesaM jahA kAlIe navaraM adbhuTThAiM paliovamAiM ThiI / evaM khalaM jaMbU! ajjhayaNassa, evaM-sesA vi cattAri ajjhayaNA sAvatthIe navaraM-mAyA piyA sarisanAmayA / [dIparatnasAgara saMzodhitaH] [154] [6-nAyAdhammakahAo] Page #156 -------------------------------------------------------------------------- ________________ pannatte / 0 evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM dhammakahANaM biiyassa vaggassa ayamaTThe * bIe suyakkhaMdhe bIo vaggo samatto * muni dIparatnasAgareNa saMzodhitaH sampAdittazca bIo vaggo samatto * taio vaggo * ajjhayaNaM-1-54 0 [226] ukkhevao, taiyavaggassa evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpattANaM taiyassa vagassa caupaNNaM ajjhayaNA pannattA, taM jahA- paDhame ajjhayaNe jAva caupannaime ajjhaNe / jai NaM bhaMte! samaNeNaM jAva saMpatteNaM dhammakahANaM taiyassa vaggassa caupannaM ajjhayaNA pannattA paDhamassa NaM bhaMte! ajjhayaNassa samaNeNaM jAva saMpatteNaM ke aTThe pannatte ? o 0 evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe nayare, guNasilae ceie, sAmI samosaDhe, parisA niggayA, jAva pajjuvAsai / teNaM kAleNaM teNe samaeNaM ilA devI, dharaNIe rAyahANIe, ilAvaDeMsae bhavaNe, ilasiM sIhAsaNaMsi evaM kAlIgamaeNaM jAva naTTavihiM uvadaMsettA paDigayA, puvvabhavapucchA, vANArasIe nayarIe, kAmamahAvaNe ceie, ile gAhAvAI, ilasirI bhAriyA, ilA dAriyA, sesaM suyakkhaMdho-1, vaggo-3 O jahA kAlIe navaraM-dharaNa aggamahisittAe uvavAo sAiregaM addhapaliovamaM ThiI sesaM taheva, evaM khalu nikkhevao paDhamajjhayaNassa, evaM kamA saterA soyAmaNI iMdA dhaNA vijjuyA vi savvAo eyAo dharaNassa aggamahisIo, eecha ajjhaNA veNudevassa vi avisesiyA bhANiyavvA, evaM jAva ghosassa vi ee ceva cha-cha ajjhayaNA, evamete dAhiNillANaM caupannaM ajjhayaNA bhavaMti, savvAo vi vANArasIe kAmamahAvaNe ceie taiyassa vaggassa nikkhevao / * bIe suyakkhaMdhe taio vaggo samatto 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca taio vaggo samatto * * cauttho vaggo * ajjhayaNANi-1-54 0 [227] cautthassa ukkhevao, evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM dhammakahANaM cautthassa vaggassa cauppannaM ajjhayaNA pannattA taMjahA- paDhame ajjhayaNe jAva cauppannaime ajjhayaNe, paDhamassa ajjhayaNassa ukkhevao, goyamA ! evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjuvAsai | teNaM kAleNaM teNaM samaeNaM rUyA devI, rUyANaMdA rAyahANI, rUyagavaDeMsae bhavaNe, rUyagaMsi sIhAsaNaMsi jahA kAlIe tahA navaraM - puvvabhave caMpAe punnabhadde ceie, rUyagagAhAvaI, rUyagasirI bhAriyA, rUyA dAriyA sesaM taheva, navaraM bhUyANaMda aggamahisittAe uvavAo desUNaM paliovamaM ThiI nikkhevao, evaM khalu [dIparatnasAgara saMzodhitaH ] [155] [6-nAyAdhammakahAo] Page #157 -------------------------------------------------------------------------- ________________ surUyAvi, rUyaMsAvi, rUyagAvaIvi, rUyakaMtAvi, rUyappabhAvi, eyAo ceva uttarillANaM iMdANaM bhANiyavvAo jAva mahAdhosassa, nikkhevao- cautthassa vaggassa / . bIe sayakkhaMdhe cauttho vaggo samasto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca cauttho vaggo samatto . 0 paMcamo vaggo . * ajjhayaNANi-1-32 . [228] paMcamassa vaggassa ukkhevao, evaM khala jaMbU! battIsaM ajjhayaNA pannattA taM jahA[229] kamalA kamalappabhA ceva uppalA ya sudaMsaNA / rUvavaI vaharUvA surUvA subhagAvi ya / / [230] puNNA bahuputtiyA ceva uttamA tArayAvi ya / paumA vasumaI ceva kaNagA kaNagappabhA / / [231] vaDeMsA keumaI ceva vairaseNA raippiyA / rohiNI navamiyA ceva hirI papphavaIvi ya / / [232] bhuyagA bhuyagAvaI ceva mahAkacchA phuDA iya / sughosA vimalA ceva sassarAya sarassaI / / syakkhaMdho-1, vaggo-5 [233] ukkhevao paDhamajjhayaNassa, evaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjuvAsai, teNaM kAleNaM teNaM samaeNaM kamalA devI, kamalAe rAyahANIe, kamalavaDeMsae bhavaNe, kamalaMsi sIhAsaNaMsi, sesaM jahA kAlIe taheva navaraM puvvabhave nAgapure nayare, sahasaMbavaNe ujjANe, kamalassa gAhAvaissa, kamalasirIe bhAriyAe, kamalA dAriyA, pAsassa0 aMtie nikkhaMtA kAlassa pisAyakumAriMdassa aggamahisI, addhapaliovamaM ThiI, evaM sesA viajjhayaNA dAhiNillANaM vANamaMtariMdANaM bhANiyavvAo savvAo nAgapare sahasaMbavaNe ujjANe, mAyApiyaro dhyA-sarinAmayA, ThiI addhapaliovamaM / . bIe sayakkhaMdhe-paMcamo vaggo samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca paMcamo vaggo samatto * 0 chaTTo vaggo * ajjhayaNANi-1-32 . [234] chaTTho vi vaggo paMcamavagga-sariso, navaraM-mahAkAlaINaM uttarillANaM iMdANaM aggamahisIo, puvvabhave sAgee nagare, uttarakuru-ujjANe, mAyApiyaro dhUyA-sarinAmayA, sesaM taM ceva / * bIe suyakkhaMdhe-chaTTo vaggo samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca chaTTo vaggo samatto * 0 sattamo vaggo . [dIparatnasAgara saMzodhitaH] [156] [6-nAyAdhammakahAo] Page #158 -------------------------------------------------------------------------- ________________ * ajjhayaNANi-1-4 . [235] sattamassa vaggassa ukkhevao, evaM khalu jaMbU! jAva cattAri ajjhayaNA pannattA taM jahA- sUrappabhA AyavA accimAlI paMbhakarA | evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjuvAsai / teNaM kAleNaM teNaM samaeNaM sUrappabhAdevI, sUraMsi vimANaMsi, sUrappabhaMsi sIhAsaNaMsi, sesaM jahA kAlIe tahA navaraM-pavvabhavo arakkhIe nayarIe, sUrappabhassa gAhAvaissa, sUrasirIe bhAriyAe, sUrappabhA dAriyA, sUrassa aggamahisI, ThiI addhapaliovamaM paMcahiM vAsasaehiM abbhahiyaM sesaM jahA kAlIe evaM- sesAo vi savvAo arakkhIe nayarIe / * bIe sayakkhaMdhe sattamo vaggo samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca sattamo vaggo samatto * * ahamo vaggo . * ajjhayaNANi-1-4 0 [236] aTThamassa ukkhevao, evaM khalu jaMbU! jAva cattAri ajjhayaNA pananattA taM jahAcaMdappabhA dosiNAbhA accimAlI pabhaMkarA, sayakkhaMdho-1, vaggo-8 paDhama ajjhayaNassa ukkhevao, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjvAsai, teNaM kAlaNaM teNaM samaeNaM caMdappabhA devI, caMdappabhaMsI vimANaMsi, caMdappabhaMsi sIhAsaNaMsi, sesaM jahA kAlIe navaraM pavvabhavo maharAe nayarIe, bhaMDivaDeMsae ujjANe, caMdappabhe gAhAvaI, caMdasirI bhAriyA, caMdappabhA dAriyA, caMdassa aggamahisI ThiI addhapaliovamaM pannAsavAsahassehiM abbhahiyaM, evaM sesAovi, mahurAe nayarIe, mAyApiyarovi, dhUyA-sarisanAmA / * bIe sayakkhaMdhe ahamo vaggo samatto . * muni dIparatnasAgareNa saMzodhitaH sampAdittazca aTThamo vaggo samatto 0 0 navamo vaggo . * ajjhayaNANi-1-8 . [237] navamassa ukkhevao, evaM khala jaMbU! aTTha ajjhayaNA pannattA taM jahA- paumA sivA saI aMjU rohiNI navamiyA ayalA accharA, paDhamajjhayaNassa ukkhevao, evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjuvAsai, teNaM kAleNaM teNaM samaeNaM paumAvaI devI sohamme kappe paumavaDeMsae vimANe sabhAe suhammAe paumaMsi sIhAsaNaMsi jahA kAlIe evaM aTTha vi ajjhayaNA kAlI-gamaeNaM nAyavvA, navaraMsAvatthIe do jaNIo hatthiNAure do jaNIo kaMpillapure do jaNIo sAee do jaNIo paume piyaro vijayA mAyarAo savvAo vi pAsassa aMtiyaM pavvaiyAo sakkassa aggamahisIo ThiI satta paliovamAiM mahAvidehe vAse aMtaM kAhiMti / [dIparatnasAgara saMzodhitaH] [157] [6-nAyAdhammakahAo] Page #159 -------------------------------------------------------------------------- ________________ * bIe sayakkhaMdhe navamo vaggo samatto . 0 muni dIparatnasAgareNa saMzodhitaH sampAdittazca navamo vaggo samatto 0 0 dasamo vaggo * ajjhayaNANi-1-8 . [237] navamassa ukkhevao, evaM khala jaMba! jAva aTTha ajjhayaNA pannattA taM jahA- | [239] kaNhA ya kaNharAI rAmA taha rAmarakkhiyA / vasU yA vasuguttA vasumittA vasuMdarA ceva IsANe / / [240] paDhamajjhayaNassa uvakhevao, evaM khala jaMbU! teNaM kAleNaM teNaM samaeNaM rAyagihe samosaraNaM jAva parisA pajjuvAsai, teNaM kAleNaM teNaM samaeNaM kaNhA devI, IsANe kappe, kaNhavaDeMsae vimANae, sabhAe suhammAe, kaNhaMsi sIhAsaNaMsi sesaM jahA kAlIe evaM aTTha vi ajjhayaNA kAlI-gamaeNaM neyavvA, navaraMpavvabhavo vANArasIe nayarIe do jaNIo, rAyagihe nayare do jaNIo, sAvatthIe do jaNIo, kosaMbIe nayarIe do jaNIo, rAme piyA, dhammA mAyA, savavAo vi pAsassa arahao aMtie pavvaiyAo, pupphacUlAe ajjAe sissiNiyattAe, IsANassa aggamahisI, ThiI navapaliovamAiM, mahAvidehe vAse sajjhihiMti syakkhaMdho-1, vaggo-10 bujjhihiMti muccihiMti savvadukkhANaM aMtaM kAhiMti / evaM khalu jaMbU [samaNeNaM bhagavayA mahAvIreNaM dhammakahANaM dasamassa vaggassa ayamaDhe pannatte] [241] evaM khalu jaMbU samaNeNaM bhagavayA mahAvIreNaM AigareNaM titthagareNaM sayaMsaMbaddhaNaM parisottameNaM jAva saMpatteNaM dhammakahANaM ayamaDhe pannatte / dhammakahA-suyakkhaMdho samatto dasahiM vaggehiM nAyAdhammakahAo samattAo / . bIe sayakkhaMdhe dasamo vaggo samatto . muni dIparatnasAgareNa saMzodhitaH sampAditazca "nAyAdhammakahAo" sammatto nAyAdhammakahAo - chaTuM aMgasutaM samattaM [dIparatnasAgara saMzodhitaH] [158] [6-nAyAdhammakahAo]