________________
तणं जियसत्तुपामोक्खा छप्पि रायाणो धम्मं सोच्चा निसम्मं एवं वयासी-आलित्तए णं भंते! जाव पव्वइया जाव चोद्दसपुव्विणो अनंते केवले, पच्छा सिद्धा ।
तए णं मल्ली अरहा सहस्संबवणाओ उज्जाणाओ निक्खमइ निक्खमित्ता बहिया जणवयविहारं विहरइ ।
मल्लिस णं अरहओ भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्स णं अरहओ चत्तालीसं समणसाहस्सीओ उक्कोसिया० बंधुमइपामोक्खाओ पणपन्नं अज्जिया-साहस्सओ उक्कोसिया० सावयाणं एगा सयसाहस्सी चुलसीइं सहस्सा सावियाणं तिण्णि सयसाहस्सीओ पन्नट्ठि च सहस्सा छस्सया चोद्दसपुव्वीणं, वीस सया ओहिनाणीणं, बत्तीसं सया केवलनाणीणं, पणतीसं सया वेउव्वियाणं अट्ठसया मणपज्जवनाणीणं, चोद्दससया वाईणं, वीसं सया अनुत्तरोववाइयाणं ।
मल्लिस्स णं अरहओ दुविहा अंतकरभूमी होत्था तं जहा- जुगंतकरभूमी परियायंतकरभूमी य, जाव वीसइमाओ पुरिसजुगाओ जुगंतकरभूमी, दुवासपरियाए अंतमकासी ।
मल्ली णं अरहा पणुवीसं धणूइं उड्ढं उच्चतेणं वण्णेणं पियंगुसमे समचउरंससंठाणे वज्जरिसहनारायसंघयणे मज्झेदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेए पव्वए तेणेव उवागच्छन् उवागच्छित्ता सम्मेयसेलसिहरे पाओवगमणणुवन्ने मल्ली णं अरहा एगं वाससयं अगारवासमज्झे पणपण्णं वाससहस्साइं वाससयऊणाइं केवलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता जे से गिण्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए पक्खेणं भरणीए नक्खत्तेणं जोगमुवागएणं अद्धरत्तकालसमयंसि पंचहिं अज्जियास हिं- अब्भिंतरियाए परिसाए पंचहिं अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्घारियपाणीपाए साहट्टु खीणे वेयणिज्जे आउएनामगोए सिद्धे एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवपन्नत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ,
एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते त्ति
बेमि ।
• पढमे सुयक्खंधे अट्ठमं अज्झयणं समत्तं •
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमं अज्झयणं समत्तं
नवमं अज्झयणं - मायंदी •
[११०] जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते नवमस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं तेणं सुयक्खंधो-१, अज्झयणं- ९
०
०
०
समएणं चंपा नामं नयरी पुन्नभद्दे चेइए तत्थ णं मायंदी नाम सत्थवाहे परिवसइ अड्ढे, तस्स णं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थावाहदारया होत्था तं० जिणपालिए य जिणरक्खि य । तए णं तेसिं मागंदिय-दारगाणं अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वाराओ ओगाढा सव्वत्थ वियणं लद्धट्ठा कयकज्जा अणसहमग्गा पुणरवि नियघरं हव्वमागया तं सेयं खलु अम्हं देवाणुप्पिया! दुवालसमिं लवणसमुद्दं पोयवहणेणं ओगाहित्तए त्ति कट्टु अण्णमण्णस्स एयमहं पडिसुणेतिं पडिसुणेत्ता जेव अम्मापयरो तेणेव उवागच्छंति उवागच्छित्ता एवं वयासी ।
[दीपरत्नसागर संशोधितः]
[81]
[६-नायाधम्मकहाओ]