________________
सालि-अक्खए जाएज्जा तया णं तमं मम इमे पंच सालि-अक्खए पडिनिज्जाएसि त्तिकट्ट तं हत्थंसि दलयामि, से नणं पत्ता! अढे समढे? हंता अत्थि, तं णं तुम पत्ता मम ते सालिअक्खए पडिनिज्जाएसि|
तए णं सा उज्झिया एयमढे धणस्स सत्यवाहस्स पडिसणेइ जेणेव कोट्ठागारं तेणेव उवागच्छइ उवागच्छित्ता पल्लाओ पंच सालिअक्खए गेण्हइ गेण्हित्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छद उवागच्छित्ता धणं सत्थवाहं एवं वयासी- एए णं ताओ पंच सालिअक्खए ति कट्ट धणस्स हत्थंसि ते पंच सालिअक्खए दलयइ । सयक्खंधो-१, अज्झयणं-७
तए णं धणे सत्थवाहे उज्झियं सवह-सावियं करेइ करेत्ता एवं वयासी- किण्णं पुत्ता ते चेव पंच सालिअक्खए उदाह अण्णे? ।
तए णं उज्झिया धणं सत्थवाहं एवं वयासी- एवं खल तुब्भे ताओ! इओ अतीए पंचमे संवच्छरे इमस्स मित्त० जाव विहराहि, तए णंऽहं तुब्भं एयमदं पडिसुणेमि, ते पंच सालिअक्खे गेण्हामि एगंतमवक्कमामि तए णं मम इमेयारूवे अज्झथिए संकप्पे समप्पज्जित्था-एवं खल तायाणं कोट्ठागारंसि० सक्कमसंजुत्ता यावि भवामि, तं नो खल ताओ ते चेव पंच सालिअक्खए, एए णं अण्णे,
तए णं से धणे सत्थवाहे उज्झियाए अंतिए एयमहूँ सोच्चा निसम्मा आसुरुत्ते जाव मिसिमिसेमाणे उज्झियं तस्स मित्तनाइ० चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्जियं च कयवरुज्झियं च संपुच्छियं च सम्मज्जियं च पाओवदाइयं च ण्हाणोवदाइयं व बाहिर-पेसणकारियं च ठवेइ ।।
एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए पंच य से महव्वयाई उज्झियाई भवंति से णं इह भवे चेव बहणं समणाणं बहणं समणीणं बहणं सावयाणं बहणं सावियाण य हीलणिज्जे जाव संसार-कंतारं० अनपरियट्टिस्सइ- जहा सा उज्झिया ।
एवं भोगवइया वि नवरं- तस्स कंडिंतियं च कोटेंतियं च पीसतियं च एवं-रुंधतियं रंधतिय परिवेसतियं परिभायंतियं अभिंतरियं पेसणकारिं महाणसिणिं ठवेइं,
एवामेव समणाउसो! जो अम्हं समणो० पंच य से महव्वयाइं फोडियाई भवंति से णं इह भवे चेव बहणं समणाणं बहणं समणीणं० जाव हीलणिज्जे जाव चाउरंत-संसार-कतार अनपरियट्टिस्सइ-जहा व सा भोगवइया ।
एवं रक्खिया वि नवरं- जेणेव वासघरे तेणेव उवागच्छइ उवागच्छित्ता मंजसं विहाडेइ विहाडेत्ता रयणकरंडगाओ ते पंच सालिअक्खए गेण्हइ गेण्हित्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छड़ उवागच्छइत्ता पंच सालिअक्खए धणस्स हत्थे दलयइ ।
तए णं से धणे सत्थवाहे रक्खियं एवं वयासी-किं णं पत्ता! ते चेव एए पंच सालिअक्खए उदाहु अण्णे? तए णं रक्खिया धणं सत्थवाहं एवं वयासी-ते चेव ताओ एए पंच सालिअक्खए नो अन्ने कहण्णं पुत्ता! एवं खलु ताओ! तुब्भे इओ अतीते पंचमे जाव भवियव्वं एत्थ कारणेणं ति कट्ट ते पंच सालिअक्खए सुद्धे वत्थे बंधेमि जाव तिसंझं पडिजागरमाणी यावि विहरामि, तओ एएणं कारणेणं तओ ते चेव पंच सालिअक्खए नो अन्ने ।
[दीपरत्नसागर संशोधितः]
[58]
[६-नायाधम्मकहाओ]