________________
दोवई देविं इहं हव्वमाणेमाणे तं एवमवि गए नत्थि ते ममाहिंतो इयाणिं भयमत्थि त्ति कट्ट पउमनाभं पडिविसज्जेइ, दोवई देविं गेण्हइ गेण्हित्ता रहं दुरुहेइ दुहित्ता जेणेव पंच पंडवा तेणेव उवागच्छड़ उवागच्छित्ता पंचण्हं पंडवाणं दोवई देविं साहत्थिं उवणेइ ।
___ तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे छहिं रहेहिं लवणसमुई मज्झमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ।
[१७७] तेणं कालेणं तेणं समएणं घायइसंडे दीवे पुरत्यिमद्धे भारहे वासे चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्था, महताहिमवंत० वण्णओ।
तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहा चंपाए पुन्नभद्दे समोसढे, कविले वासुदेवे धम्म सुणेइ, तए णं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ अंतिए धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सणेइ तए णतस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झत्थिए० जाव संकप्पे सम्प्पज्जित्ता- कि मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे सम्प्पण्णे? जस्स णं अयं संखसद्दे ममं पिव मुहवायपूरए वियंभइ, कविला वासुदा सद्दाइ सुणेइ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-से नूणं कविला वासुदेवा! ममं अंतिए धम्मं निसामेमाणस्स ते संखसई आकण्णित्ता इमेयारूवे अज्झत्थिए० जाव किमण्णे जाव वियंभइ, से नूणं कविला वासुदेवा अढे समहे? हंता! अत्थि, तं नो खल कविला एवं भूयं वा भव्वं वा भविस्सं वा जण्णं एगे खेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पज्जिंस वा उप्पज्जति वा उप्पज्जिस्संति वा एवं खलु वासुदेवा! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ हत्थिणाउराओ नयराओ पंड्स्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रण्णो पव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया ।
तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछटे छहिं रहेहिं अवरकंकं रायहाणिं दोवईए देवीए कूवं हव्वमागए, तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रण्णा सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव महवायपरिए इव इढे कंते इहेव वियंभइ, तए णं से कविले वासुदेवे मणिसव्वयं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपरिसं पासामि ।
तए णं मुणिसूव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चककवढेि पासंति बलदेवा वा बलदेवं पासंति वासदेवा वा वासदेवं पासंति, तहवि य णं तमं कण्हस्स वासदेवस्स लवणसमई मज्झमज वीईवयमामस्स सेयापीयाइं धयग्गाइं पासिहिसि ।
तए णं से कविले वासुदेवे मुणि सुव्वयं अरहं वंदइ नमसइ वंदित्ता नमंसित्ता हत्थिखधं दुरुहइ दुरुहित्ता सिग्घं जाव जेणेव वेलाउले तेणेव उवागच्छड उवागच्छित्ता कण्हस्स वासुदेवस्स लवणसमुदं मज्झंमज्झेणं वीईवयमाणस्स सेयापीयाई धयग्गाई पासइ पासित्ता एवं वयइ- एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुई मज्झमझेणं वीईवयइ त्ति कट्ठ पंचयण्णं संखं परामुसइ परामुसित्ता मुहवायपूरियं करेइ ।
तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसदं आयण्णेइ आयण्णेत्ता पंचयण्णं संखं परामुसइ, परामुसित्ता मुहवाय पूरियं करेइ, तए णं दो वि वासुदेवा संखसद्द-सामायारिं करेंति । स्यक्खंधो-१, अज्झयणं-१६
[दीपरत्नसागर संशोधितः]
[131]
[६-नायाधम्मकहाओ]