________________
सगडिसागडं संकामेंति संकामेत्ता सगडि-सागडं जोविंति जोवित्ता जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडि - सागडं मोएंति मोएंत्ता महत्थं महग्घं महरिहं विउलं रायरिहं पाहुडं दिव्वं कुंडलजुलं च गेण्हंति गेण्हित्ता मिहिलाए रायहाणीए अनुप्पविसंति अनुप्पविसित्ता जेणेव कुंभए राया तेणेव उवागच्छंति उवागच्छित्ता करयल० तं महत्थं० दिव्वं कुंडलजुयलं च वर्णेति ।
तए णं कुंभए राया तेसिं संजत्तगाणं जाव पडिच्छइ पडिच्छित्ता मल्लिं विदेहवररायकन्नं सद्दावेइ सद्दावेत्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेह रायकन्नगाए पिणद्धेइ पिणद्धेत्ता पडिविसज्जेइ । तए णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं असन वत्थ-गंधउस्सुक्कं वियरइ वियरित्ता रायमग्गमोगाढे य आवासे वियरइ वियरित्ता पडिविसज्जेइ ।
तए णं अरहण्णग संजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति उवागच्छित्ता भंडववहरणं करेंति पडिभंडे गेण्हंति गेण्हित्ता सगडी - सागडं भरेंति भरेत्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं सज्जेंति सज्जेत्ता भंड संकामेंति संकामेत्ता दक्खिणाणुकूलेणं वाएणं जेणेव चंपाए पोयट्ठाणे तेणेव उवागच्छेति उवागच्छित्ता पोयं लंबेंति लंबेत्ता सगडी-सागडं सज्जेति सज्जेत्ता सुयक्खंधो-१, अज्झयणं-८
तं गणिमं धरिमं मेज्जं परिच्छेज्जं च सगडी-सागडं संकामेंति संकामेत्ता जाव पाहुडं दिव्वं च कुंडलजुयलं गेण्हंति गेण्हित्ता जेणेव चंदच्छाए अंगराया तेणेव उवा० तं महत्थं जाव उवर्णेति ।
तए णं चंदच्छाए अंगराया तं महत्थं पाहुडं दिव्वं च कुंडलजुयलं पडिच्छइ पडिच्छित्ता ते अरहन्नगपामोक्खे एवं वयासी- तुब्भे णं देवाणुप्पिया! बहूणि गामागार जाव सण्णिवेसाई आहिंडह लवणसमुद्दं च अभिक्खणं अभिक्खणं पोयवहणेहिं ओगाहेह तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे?
तणं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासी
एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगा-नावावाणियगा परिवसामो तए णं अम्हे अन्नया कयाइ गणिमं च धरिमं च मेज्जं च परिच्छेज्जं च गेण्हामो तहेव अहीणं अइरित्तं जाव कुंभगस्स रण्णो उवणेमो,
तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धेइ पिणद्धेत्ता पडिविसज्जेइ, तं एस णं सामी ! अम्हेहिं कुंभगराय भवणंसि मल्ली विदेहरायवरकन्ना अच्छेरए दिट्ठे तं न खलु अण्णा कावि तारसिया देवकन्ना वा जाव जारिसिया णं मल्ली विदेहरायवरकन्ना तए णं चंदच्छाए अरहण्णगपामोक्खे सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता जाव पडिविसज्जेइ ।
तए णं चंदच्छाए वाणियग-जणियहासे दूयं सद्दावेइ सद्दावेत्ता जाव जइ वि य णं सा सयं रज्जसुका, तए णं से दूए हट्ठतुट्ठे जाव पहारेत्थ गमणाए ।
[८९] तेणं कालेणं तेणं समएणं कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नामं नयरी होत्था तत्थ णं रूप्पी कुणालाहिवई नाम राया होत्था, तस्स णं रूप्पिस्स घूया धारिणीए देवीए अत्तया सुबाहू नाम दारिया होत्था-सुकुमाल पाणिपाया रुवेण य जोव्वणेण य लावण्णेण उक्किट्ठा
[दीपरत्नसागर संशोधितः ]
[68]
[६-नायाधम्मकहाओ ]