________________
आहारंसि अपरिणम्माणंसि पुव्वरत्तावरत्तकालयमंयसि सरीरगंसि वेयणा पाउब्भूया - उज्जला विउला पगढा जाव दुरहियासा पित्तज्जर परिगय सरीरे दाहवक्कंतीए यावि विहरइ ।
तणं सेकंडरी राया रज्जे य रट्ठे य अंतेउरे य जाव अजझोववणे अट्टदुहवसट्टे अकागए अवसवसे कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववण्णे |
एवामेव समणाउसो ! जो अम्हं निग्गंथो० जाव पव्वइए समाणे पुणरवि माणुस्सर कामभोए आसाएइ जाव अनुपरियट्टस्सइ - जहा व से कंडरी राया ।
[२१८] तए णं से पुंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छइ उवागच्छित्ता थेरे भगवंते वंदनमंसइ वंदित्ता नमंसित्ता थेराणं अंतिए दोच्चंपि चाउज्जामं धम्मं पडिवज्जइ, छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेइ पडिगाहेत्ता सुयक्खंधो-१, अज्झयणं- १९
अहापज्जत्तमित्ति कट्टु पडिनियत्तेइ, जेणेव थेरा भगवंतो तेणेव उवागच्छइ उवागच्छित्ता भत्तपाणं पडिदंसेइ पडिदंसेत्ता थेरेहिं भगवंतेहिं अब्भणुण्णाए समाणे अमुच्छिए अगिद्धे अगढिए अणज्झोववणे बिलमिव पन्नगभूएणं अप्पाणेणं तं फासु-एसणिज्जं असणं० जाव सरीरकोट्ठगंसि पक्खिवइ ।
तणं तस्स पुंडरीयस्स अणगारस्स तं कालाइक्कतं अरसं विरसं सीयलुक्खं पाणभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्त-कालसयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्म परिणमइ तए णं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा पित्तज्जर-परिगय- सरीरे दाहवक्कंतीए विहरइ ।
तए णं से पुंडरीए अणगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल० जाव
एवं वयासी
नमोत्थु णं अरहंताणं भगवंताणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्ताणं, नमोत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुव्विं पि य ण मए थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जाव मिच्छादंसणसल्ले पच्चक्खाए जाव आलोइय पडिक्कंते कालमासे कालं किच्चा सव्वट्ठ-सिद्धे उववणे तओ अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहइ जाव सव्वदुक्खाणमंतं काहिइ ।
एवामेव समणाउसो! जाव पव्वइए समाणे माणुस्सएहिं कामभोगेहिं नो सज्जइ नो रज्जइ जाव नो विप्पडिघायमावज्जइ, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं य अच्चणिज्जे वंदणिज्जे नम॑सणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे भवइ परलोए वि य णं नो आगच्छइ बहूणि दंडणाणि य मुंडणा य तज्जणाणि य तालणाणि य जाव चाउरंतं संसारकंतारं वीईवइस्सइ-जहा व से पुंडरीए अणगारे ।
एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव सिद्धिगइनामधेज्जं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते ।
एवं खलु जंबू समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयखंधस्स अयमट्ठे पन्नत्ते त्ति बेमि ।
• पढमे सुयक्खंधे एगुणवीसइमं अज्झयणं समत्तं •
[दीपरत्नसागर संशोधितः ]
[148]
[६-नायाधम्मकहाओ]