________________
तए णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासित्ता हट्ठतुट्ठ-चित्तमाणंदिए जाव हरिसवस - विसप्पमाणहियए कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउरंगिणि सेणं सज्जेह विजयं च गंधहत्थिं उवट्ठवेह तेवि तह उवट्ठवेंति, जाव पज्जुवासइ ।
[६५] थावच्चापुत्ते वि निग्गए जहा मेहे तहेव धम्मं सोच्चा निसम्म जेणेव थावच्चा गाहावइणी तेणेव उवागच्छइ उवागच्छित्ता पायग्गहणं करेइ जहा मेहस्स तहा चेव निवेयणा [तए णं तं थावच्चापुत्तं थावच्चा गाहावइणी] जाहे नो संचाएइ विसयाणुलोमाहि य विसयपडिकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सण्णवणाहि य विण्णवणाहि य आघवित्तए वा पन्नवित्तए वा सण्णवित्तए वा विण्णवित्तए वा ताहे अकामिया चेव थावच्चापुत्तस्स दारगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणा-भिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठइ |
तए णं सा थावच्चा गाहावइणी आसणाओ अब्भुट्ठेइ अब्भुट्ठेत्ता महत्थं महग्घं महरियं रायारिहं पाहुडं गेण्हइ गेण्हित्ता मित्त-जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छइ उवागच्छित्ता पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ उवागच्छित्ता करयल-जाव वद्धावेइ वद्धावेत्ता तं महत्थं महग्घं महरिहं रायारिहं पाहुडं उवणेइ उवणेत्ता एवं वयासी
एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावच्चापुत्ते नामं दारए-इट्ठे जाव से णं देवाणुप्पिया! संसारभयउव्विग्गे इच्छइ अरहओ अरिट्ठनेमिस्स जाव पव्वइत्तए, अहण्णं निक्खमणसक्कारं करेमि, तं इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ ।
तए णं कण्हे वासुदेवे थावच्चं गाहावइणिं एवं वयासी- अच्छाहि णं तुमं देवाणुप्पिए! सुनिव्वया-वीसत्था, अहण्णं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि ।
तए णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ उवागच्छित्ता थावच्चापुत्तं एवं वयासी- मा णं तुम देवाणुप्पिया! मुंडे भवित्ता पव्वयाहि भुंजाहि णं देवाणुप्पिया! विपुले माणुस्सर कामभोगे मम बाहुच्छायपरिग्गहिए, केवलं देवाणुप्पियस्स अहं नो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णो णं देवाणुप्पियस्स जं किंचि आबाहं वा वाबाहं वा उप्पाएड् तं सव्वं निवारेमि ।
तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी ज णं तुमं देवाणुप्पिया! मम जीवियंतरं मच्चुं एज्जमाणं निवारेसि जरं वा सरीररूवविणासणि सरीरं अइवयमाणिं निवारेसि तए णं अहं तव बाहुच्छाय-परिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि ।
तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वयासी- एए णं देवाणुप्पिया! दुरइक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए नण्णत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया! अण्णाण-मिच्छत्त-अविरइ - कसाय - संचियस्स अत्तणो कम्मक्खयं करित्तए ।
तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- गच्छह णं देवाणुप्पिया! बारवईए नयरीए सिंघाडग-तिग- चउक्क - चच्चर- जाव हत्थिखंधवरगया
[दीपरत्नसागर संशोधितः ]
[46]
[६-नायाधम्मकहाओ]