________________
परिवसावेइ परिवसावेत्ता दोच्चंपि नवएसु पडएसु गालावेइ गालावेत्ता नवएसु घडएसु पक्खिवावेइ पक्खिवावेत्ता सज्जखारं पक्खिवावेइ पक्खिवावेत्ता लंछिय - मुद्दिए कारावेइ कारावेत्ता सत्तरत्तं परिवसावेइ परिवसावेत्ता तच्चंपि नवएस घडएसु जाव संवसावेइ ।
एवं खलु॒ एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य संवसावेमाणे सत्त सत्त य रांइंदियाइं परिवसावेइ, तए णं से फरिहोदए सत्तमंसि परिणममाणंसि उदगरयणे जाए यावि होत्था, अच्छे पत्थे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेए गंधेणं उववेए रसेणं उववेए फासेणं उववेए आसायणिज्जे जाव सव्विंदियगाय पल्हायणिज्जे ।
तणं सुबुद्धी जेणेव से उदगरयणे तेणेव उवागच्छइ उवागच्छित्ता करयलंसि आसादेइ आसादेत्ता तं उदगरयणं वण्णेणं उववेयं गंधेणं उववेयं रसेणं उववेयं फासेणं उववेयं आसायणिज्जं जाव सव्विंदियगाय-पल्हयणिज्जं जाणित्ता हट्ठतुट्ठे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेइ संभारेत्ता जियसत्तुस्स रण्णो पाणियघरियं सद्दावेइ सद्यावेत्ता एवं वयासी तुमं णं देवाणुप्पया इमं उदगरयणं हि हित्ता जियसत्तुस्स रण्णो भोयणवेलाए उवणेज्जासि ।
तए णं से पाणिय-घरिए सुबुद्धिस्स एयमट्ठे पडिसुणेइ पडिसुणेत्ता तं उदगरयणं गेण्हइ गेण्हित्ता जियसत्तुस्स रण्णो भोयणवेलाए उवट्ठवेइ, तए णं से जियसत्तू राया तं विपलं असण-पाणखाइम-साइमं आसाएमाणे जाव विहरइ, जिमियभुत्तुत्तरागए वि य णं जाव परमसुइभूए तंसि उदगरयणंसि जायविम्हए ते बहवे राईसर जाव सत्थवाहपभिइओ एवं वयासी अहो णं देवाणुप्पिया इमे उदगरयणे अच्छे जाव सव्विंदियगाय - पल्हायणिजे तए णं ते बहवे राईसर जाव सत्थावहपभिइओ एवं वयासी-तहेव णं सामी! जण्णं तुब्भे वयह-जाव एवं चेव-पल्हायणिज्जे ।
तए णं जियसत्तू राया पाणिय-घरियं सद्दावेइ सद्दावेत्ता एवं वयासी- एस णं तु देवाणुप्पिया! उदगरयणे कओ आसादित्ते ? तए णं से पाणिय-घरिए जियसत्तुं एवं वयासी- एस णं सामी! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते ।
तए णं जियसत्तू सुबुद्धिं अमच्चं सद्दावेइ सद्यावेत्ता एवं वयासी- अहो णं सुबुद्धी! केणं कारणेणं अहं तव अणिट्ठे अकंते अप्पिए अमणुण्णे अमणाणे जे णं तुमं मम कल्लाकल्लिं भोयणवेला इमं उदगरयणं न उवट्ठवेसि ? तं एस णं तुमे देवाणु - प्पिया उदगरयणे कओ उवलद्धे ? तए णं सुबुद्धि जियसत्तुं एवं वयासी-एस णं सामी से फरिहोदए, ते णं से जियसत्तू सुबुद्धिं एवं वयासी- केणं कारणेणं सुबुद्धी एस से फरिहोदए ।
तणं सुबुद्धी जियसत्तुं एवं वयासी एवं खलु सामी! तुब्भे तया मम एवमाइक्खमाणस भासमाणस्स पन्नवेमाणस्स परूवेमाणस्स एयमट्ठे नो सद्दहह, तए णं मम इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था - अहो णं जियसत्तू राया संते जाव जिणपन्नत्ते भावे नो सहइन पत्तियइ नो रोएइ तं सेयं खलु ममं जियसत्तुस्स रण्णो संताणं जाव सब्भूयाणं जिणपन्नत्ताणं भावणं अभिगमणट्ठयाए एयमट्ठ उवइणावेत्तए, एवं संपेहेमि संपेहेत्ता तं चेव जाव पाणिय-घरियं सद्दाम सद्दावेत्ता एवं वदामि-तुमं णं देवाणुप्पिया! उदगरयणं जियसत्तुस्स रण्णो भोयणवेलाए उवणेहिं, तं णं कारणेणं सामी एस से फरिहोदए ।
तए णं जियसत्तू राया सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस्स भासमाणस्स पन्नवेमा - सुयक्खंधो-१, अज्झयणं- १२
[दीपरत्नसागर संशोधितः ]
[93]
[६-नायाधम्मकहाओ]