________________
तए णं सा दोवई रावयरकन्ना कंपिल्लरं नयरं मज्झंमज्झेणं जेणेव सयंवरमंडवे तेणेव उवागच्छड़ उवागच्छित्ता रहं ठवेइं रहाओ पच्चोरूहइ पच्चोरूहित्ता किड्डावियाए लेहियाए सद्धिं सयवरामंडवं अनपविसइ अनुपविसित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए णं अंजलिं कट्ट तेसिं वासुदेव पामोक्खाणं बहूणं रायवरसहस्साणं पणामं करेइ तए णं सा दोवई रायवरण्णा एगं महं सिरिदामगंडं-किं ते? पाडल मल्लि-चंपय जाव सत्तच्छयाईहिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिज्जंगेण्हइ तए णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगं दप्पणं गहेऊण सललियं दप्पणसंकंतबिंव-सदंसिए य से दाहिणेणं हत्थेणं दरिसए पवररायसीहे फुडविसय-विसुद्ध रिभियगंभीरमहरभणिया सा तेसिं सव्वेसि पत्थिवाणं अम्मापिउणं वंस-सत्त-सामत्थ-गोत्त-विक्कंति-कंतिबहुविहआगम-माहप्प-रूवं कुलसीलजाणिया कित्तणं करेइ पढमं ताव वण्हिपुंगवाणं दसारवर-वीरपुरिसतेलोक्कवलवगाणं सत्तुसयसहस्सा-माणावमद्दगाणं भवसिद्धिय-वरपुंडरीयाणं चिल्लागाणं बल-वीरिय-रूवजोवण्ण-गण-लावण्णकित्तिया कित्तणं करेइ तओ पुणो उग्गसेणमाईणं जायवाणं भणइ-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं, जो ह ते होइ हियय-दइओ ।
तए णं सा दोवई रायावरकण्णगा बहणं रायवरसहस्साणं मज्झंमज्झेणं समइच्छमाणीसमइच्छमाणी पव्वकयनियाणेणं चोइज्जमाणी-चोइज्जमाणी जेणेव पंच पंडवा तेणेव उवागच्छड़ उवागच्छित्ता ते पंच पंडवे तेणं दसद्ध-वण्णेणं कुसुमदामेणं आवेढियपरिवेढिए करेइ करेत्ता एवं वयासी-एए णं मए पंच पंडवा वरिया तए णं ताई वासुदेवपामोक्खाइं बहूणि रायसहस्साणि महया-महया सद्देणं उग्धोसेमाणाई-उग्धोसेमाणाई एवं वयंति-सुवरियं खलु भो दोवईए रायवर-कन्नाए त्ति कट्ट सयंवरमंडवाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सया-सया आवासा तेणेव उवागच्छंति ।
तए णं धट्ठज्जणे कुमारे पंच पंडवे दोवई च रायवरकण्णं चाउग्घंटं आसरहं दुरुहावेइ दुरुहावेत्ता कंपिल्लरं नयरं मज्झमज्झेणं जाव सयं भवणं अनुपविसइ ।
तए णं से दुवे राया पंच पंडवे दोवइं च रायवरकण्णं पट्टयं दुरुहावेइ दुरूहावेत्ता सेयापीयएहिं कलसेहिं मज्जावेइ मज्जावेत्ता अग्गिहोम करावेइ पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं कारावेइ, तए णं से द्वए राया दोवईए रायवरकन्ने इमं एयारूवं पीइदाणं दलयइ तं जहा- अट्ठ हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विप्लं धण-कणग जाव दलयइ, स्यक्खंधो-१, अज्झयणं-१६
तए णं से दुवए राया ताई वासुदेवपामोक्खाइं बहूई रायसहस्साई विपुलेणं असण-पाणखाइम-साइमेण पुप्फ-वत्थ-गंध-जाव पडिविसज्जेइ ।
[१७३] तए णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल० जाव एवं वयासी- एवं खलु देवाणुप्पिया! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवईए य देवीए कल्लाणकारे भविस्सइ, तं तुब्भे णं देवाणुप्पिया! ममं अनुगिण्हमाणा अकालपरिहीणं चेव समोसरह ।
तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा पत्तेयं-पत्तेयं जाव पहारेत्थ गमणाए । तए णं से पंडू राया कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरे नयरे पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अब्भग्गयमूसिय वण्णओ जाव पडिरूवे तए णं ते कोडुबियपुरिसा पडिसुणेति जाव कारवेंति तए णं से पंडू राया पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हय-गयजाव परिक्खित्ते कंपिल्लपुराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव हत्थिणाउरे तेणेव उवागए ।
[दीपरत्नसागर संशोधितः]
[123]
[६-नायाधम्मकहाओ]