________________
तेणेव उवागच्छड़ उवागच्छित्ता तं सालाइयं तित्तकडुयं च जाव बहुनेहं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ,
तए णं से धम्मरूई अमगारे अहापज्जत्तमित्ति कट्ट नागसिरीए माहणीए गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता चपाए नयरीए मज्झं-मज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेव उवागच्छद धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ पडिदंसेत्ता अन्नपाणं करयलंसि पडिदंसेइ ।
तए णं धम्मघोसा थेरा तस्स सालइयस्स० नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालइयाओ० नेहावगाढाओ एगं बिंदुयं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखज्जं अभोज्जं विसभूयं जाणित्ता धम्मरुइं अणगारं एवं वयासी- जड़ णं तमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुम अकाले चेव जीवियाओ ववरोविज्जसि, तं मा णं तुम गुप्पिया! इमं सालइयं जाव आहारेसि, मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, तं गच्छह णं तुम देवाणुप्पिया! इमं सालइयं० एगंतमणावाए अचित्ते थंडिले परिद्ववेहि (२) अण्णं फास्यं एसणिज्जं असण-पाण-खाइम-साइम पडिगाहेत्ता आहारं आहारहि । सुयक्खंधो-१, अज्झयणं-१६
तए णं से धम्मरूई अणगारे धम्मघोसेणं थेराणं एवं वृत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ पडिनिक्खमित्ता सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिलं पडिलेहेइं पडिलेहेत्ता तओ सालइयाओ० जाव एग बिंदुगं गहाय थंडिलंसि निसिरइ, तए णं तस्स सालइयस्स [तित्तकडुयस्स बहुसंभारसंभियस्स] नेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूयाणि जा जहा य णं पिपीलिगा आहारेइ सा तहा अकाले चेव जीवियाओ ववरोविज्जइ ।
तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था- जइ ताव इमस्स सालइयस्स जाव एगंमि बिंदुगंमि पक्खित्तंमि अणेगाई पिपीलिगासहस्साई ववरोविजंति तं जइ णं अहं एयं सालइयं तित्तालउयं बहुसंभारसंभियं नेहावगाढं थंडिलंसि सव्वं निसिरामि, तो णं बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं वहकरणं भविस्सइ, तं सेयं खल ममेयं सालइयं जाव नेहावगाढं सयमेव आहारित्तए, ममं चेव एएणं सरीरएणं निज्जउ ति कट्ट ।
एवं संपेहेइ संपेहेत्ता महपोत्तियं पडिलेहेइ पडिलेहित्ता ससीसोवरियं कायं पमज्जेइ पमज्जेत्ता तं सालइयं तित्तकड्यं बह नेहावगाढं बिलमिय पन्नगभूएणं अप्पाणेणं सव्वं सरीरकोटुगंसि पक्खिवइ, तए णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स महत्तंतरेणं परिणमाणंसि सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा ।
तए णं से धम्मरूई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अघारणिज्जमित्ति कट्ट आयारभंडगं एगते ठवेइ ठवेत्ता थंडिलं पडिलेहेइ, दब्भसंथारगं संथरेइ, दब्भसंथारगं दुरूहइ, पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं० एवं वयासी- नमोत्थु णं अरहंताणं जाव संपत्ताणं, नमोत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुव्विं पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिं पिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाइयावं पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावज्जीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामि त्ति कट्ट आलोइय-पडिक्कंते समाहिपत्ते कालगए |
[दीपरत्नसागर संशोधितः]
[111]
[६-नायाधम्मकहाओ]