________________
तए णं ताओ मयंगतीरद्दहाओ अण्णया कयाइं सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि निसंत- पडिनियंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं-सणियं उत्तरंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वओ समंत परिघोलमाणा - परिघोलमाणा वित्तिं कप्पेमाणा विहरंति, तयाणंतरं च णं ते पावसियालगा आहारत्थी आहारं गवेसमाणा मालुयाकच्छगाओ पडिणिक्खमंति पडिणिक्खमित्ता जेणेव मयंगतीरद्दहे तेणेव उवागच्छंति उवागच्छित्ता तस्सेव मयंगतीरद्दहस्स परिपेरतेणं परिघोलमाणा-परिघोलमाणा वित्तिं कप्पेमाणा विहरंति ।
तए णं ते पावसियालगा ते कुम्मए पासंति पासित्ता जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए तए णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया हत्थे य ए य गीहओ य सएहिं सएहिं काएहि साहरंति साहरित्ता निच्चला निप्फंदा तुसिणीया संचिट्ठेति ।
तए णं ते पावसियालगा जेणेव ते कुम्मगा तेणेव उवागच्छंति उवागच्छित्ता ते कुम्म सव्वओ समंता उव्वत्तेंति परियत्तेंति आसारेंति संसारेंति चार्लेति घट्टेति फंदेति खोर्भेति निहेहि आलुपंति दंतेहि य अक्खोर्डेति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेयं वा करेत्तए ।
तए णं ते पावसियालगा ते कुम्मे दोच्चंपि तच्चंपि सव्वओ समंता उव्वत्तेंति जाव नो चेव णं संचाएंति करेत्तए ताहे संता तंता परितंता निव्विण्णा समाणा सणियं-सणियं पच्चोसक्कंति एगंतमवक्कमंति निच्चला निप्फंदा तुसिणया संचिट्ठति ।
तए णं एगे कुम्मे ते पावसियालए चिरगए दूरंगए जाणित्ता सणियं-सणियं एगं पायं निच्छुभइ तए णं ते पावसियालगा तेणं कुम्मएणं सणियं सणियं एगं पायं नीणियं पासंति पासिता उक्किट्ठाए गईए सिग्घं तुरियं चवलं चंड जइणं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति उवागच्छित्ता तस्स णं कुम्मगस्स तं पायं नक्खेहिं आलुंपति दंतेहिं अक्खोडेंति तओ पच्छा मंसं च सोयं च आहा आहारेत्ता तं कुम्मगं सव्वओ समंता उव्वत्र्त्तेति जाव नो चेव णं संचाएंति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं वा उप्पाइत्तए छविच्छेई वा करेत्तए जाव ताहे चालेंति घट्टेति फंदेंति खोभेंति नहिं आलुंपति दंतेहि य अक्खोडेंति नो चेव णं संचाएंति तस्स कुम्मगस्स सरीरस्स किंचि आबाहं वा वाबाहं दोच्चंपि एगंतमवक्कमंति एवं चत्तारि वि पाया जाव सणियं-सणियं गीवं नीणेड़ |
तए णं ते पावसियालगा तेणे कुम्मएणं सणियं-सणियं गीवं नीणियं पासंति पासित्ता सिग्घं तुरियं चवलं चंडं जइणं वेगियं जाव तस्स णं कुम्मगस्स तं गीवं नहेहिं आलुंपति दंतेहिं कवालं विहाडेंति विहाडेत्ता तं कुम्मगं जीवियाओ ववरोवेंति ववरोवेत्ता मंसं च सोणियं च आहारेंति ।
एवामेव समणाउसो जो अम्हं निग्गंथो वा निग्गंथि वा आयरिय-उवज्झायाणं अंतिए पव्वइए समाणे पंच इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावसुयक्खंधो-१, अज्झयणं-४
गाणं बहूणं सावियाणं य हीलणिज्जे जाव परलोए वि य णं आगच्छइ- बहूणि दंडणाणं जाव अनुपरियट्टिस्सइ- जहा व से कुम्मए अगुत्तिंदिए,
[दीपरत्नसागर संशोधितः ]
[43]
[६-नायाधम्मकहाओ]