Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 137
________________ सयक्खंधो-१, अज्झयणं-१७ मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तए णं सा नावा तेणं कालियवाएणं आहुणिज्जमाणी-आहणिज्जमाणी संचालिज्जमाणी-संचालिज्जमाणी संखोहिज्जमाणी-संखोहिज्जमाणी तत्थेव परिभवइ तए ण से निज्जामए नट्ठमईए नट्ठसईए नट्ठसण्णे मढदिसाभाए जाए यावि होत्था, न जाणइ कयरं देसं वा दिसं वा विदिसं वा पोय वहणे अवहिए त्ति कट्ट ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भेल्लगा य संजुत्ता-नावावाणियगा य जेणेव से निज्जामए तेणे वउवागच्छंति उवागच्छित्ता एवं वयासी-किण्णं तमं देवाणप्पिया! ओहयमणसंकप्पे जाव झियायसि? तए णं से निजामए ते बहवे कुच्छिधारा य० जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया! नट्ठमईए जाव अवहिए त्ति कट्ट तओ ओहयमणसंकप्पे जाव झियामि । तए णं ते० कण्णधारा य० तस्स निज्जामयस्संतिए एयमढे सोच्चा निसम्म भीया० ण्हाया कयबलिकम्मा करयल० जाव बहूणं इंदाणं य खंधाण य जहा मल्लिनाए जाव उवायमाणा-उवायमाणा चिट्ठति तए णं से निज्जामए तओ मुहुत्तंतरस्स लद्धमईए लद्धसुईए लद्धसण्णे अमूढदिसाभाए जाए यावि होत्था, तए णं से निज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गब्भेल्लगा य संजत्ता-नावावाणियगा य एवं वयासी- एवं खल अहं देवाणप्पिया! लद्धमईए० जाव अमढदिसाभाए जाए अम्हे णं देवाणप्पिया! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कई ।। तए णं ते कुच्छिधारा य० जाव तस्स निज्जामगस्स अंतिए एयमढे सोच्चा हद्वतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छति उवागच्छित्ता पोयवहणं लंबेंति लंबेत्ता एगट्ठियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य स्वण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते? - हरिरेणुसेणिसुत्तगा आईणवेढो, तए णं ते आसा वाणियए पासंति तेसिं गंध आघायंति आघाइत्ता भीया तत्था उव्विग्गा उव्विग्गमणा तओ अणेगाइं जोयणाई उब्भमंति ते णं तत्थ पउर-गोयरा पउर-तणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरति । तए णं ते संजात्ता-नावा-वाणियगा अण्णमण्णं एवं वयासी-किण्णं अम्हे देवाणप्पिया! आसेहिं? इमे णं बहवे हिरण्णगरा य सवण्णागरा य रयणागरा य वइरागरा य तं सेयं खल अम्हं हिरण्णस्स सवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कट्ट अण्णमण्णस्स एयमटुं पडिस्णेति पडिसणेत्ता हिरण्णस्स य स्वण्णस्स य रयणस्स य वइरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति भरेत्ता पक्खिणाणकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं लंबेंति लंबेत्ता सगडी-सागडं सज्जेंति सज्जेत्ता, तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति संचारेत्ता सगडी-सागडं संजोएंति संजोएत्ता जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति उवागच्छित्ता हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थनिवेसं करेंति करेत्ता सगडी-सागडं मोएंति मोएत्ता महत्थं जाव ई गेण्हंति गेण्हित्ता हत्थिसीसयं नयरं अनुप्पविसंति, अनुप्पविसित्ता जेणेवे से कणगकेऊ राया तेणेव उवागच्छंति उवागच्छित्ता तं महत्थं जाव पाहुडं उवणेति । तए णं से कणगकेऊ राया तेसिं संजत्ता-नावावणियगाणं तं महत्थं जाव पडिच्छड़ । [दीपरत्नसागर संशोधितः] [136] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159