Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
o
मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणवीसइमं अज्झयणं समत्तं
[२१९] तस्स णं सुयखंधस्स एगूणवीसं अज्झयणाणि एक्कासरगाणि एगूणवीसार दिवसे
समप्पेंति ।
• पढमो सुयक्खंधो समत्तो •
[] बीओ सुयक्खंधो [] • पदम adj.
• पढमं अज्झयणं-काली
O
०
०
[२२०] तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स सुयक्खंधो-१, वग्गो-१, अज्झयणं-१
नयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए एत्थ णं गुणसिलए नामं चेइए होत्था-वण्णओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मा नामं थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चोद्दसपुव्वी चउनाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव संजमेण तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया ।
तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स जेट्ठे अंतेवासी अज्जजंबू नामं अणगारे जाव पज्जुवासमाणे एवं वयासी- जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स नायाणं अयमट्ठे पन्नत्ते दोच्चस्स णं भंते! सुयक्खंधस्स धम्मकहाण समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते?
एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता- तं जहा- चमरस्स अग्गमहिसीणं पढमे वग्गे बलिस्स अग्गमहिसीणं पढमेवग्गे बलिस्स वइरोयणिंदस्स वइरोयणरण्णो अग्गमहिसीणं बीएवग्गे, असुरिंदवज्जियाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तईए वग्गे, उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्ठे वग्गे, चंदस्स अग्गमहिसीणं सत्तमे वग्गे, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे, सक्कस्स अग्गमहिसीणं नवमे वग्गे ईसाणस्स य अग्गमहिसीणं दसमेवग्गे ।
[149]
जइ णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पन्नत्ता, पढमस्स णं भंते! वग्गस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?
एवं खलु जंबू! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता तं जहाकाली राई रयणी विज्जू मेहा ।
जड़ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता, पढमस्स णं भंते! अज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?
[दीपरत्नसागर संशोधितः ]
[६-नायाधम्मकहाओ ]
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159