Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 148
________________ माणुस्सएस् कामभोगेस् मच्छिए जाव अज्झोववण्णे नो संचाएमि जाव पव्वइत्तए, तं धन्नेसि णं तुम देवाणप्पिया! जाव जम्मजीवियफले । तए णं से कंडरीए अणगारे पंडरीयस्स एयमद्वं नो आढाइ नो परियाणाई तसिणीए संचिट्ठइ तए णं से कंडरीए अणगारे पोंडरीएणं दोच्चंपि तच्चपि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पुंडरीयं आपच्छइ आपच्छित्ता थेरेहिं सद्धिं बहिया जणवयविहारं विहरड़, तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गं उग्गेणं विहरित्ता, तओ पच्छा समणत्तण-परितंते समण-त्तण निव्विसयक्खंधो-१, अज्झयणं-१९ ण्णे समणत्तण-निब्भिच्छए समणगणमक्कजोगी थेराणं अतियाओ सणियं-सणियं पच्चोसक्कड़ पच्चोसक्कित्ता जेणेव पंडरीगिणी नयरी जेणेव पड़रीयस्स भवणे तेणेव उवागच्छद उवागच्छित्ता असोगवणियाए असोगवरपायवस्स अहे पढविसिलापट्टगंसि निसीयइ नीसिइत्ता ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ उवागच्छित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाण पासइ पासित्ता जेणेव पुंडरीए राया तेणेव उवागच्छड़ उवागच्छित्ता पुंडरीय रायं एवं वयासी- एवं खल देवाणुप्पिया! तव पिउभाइए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमहूँ सोच्चा निसम्म तहेव संभंते समाणे उट्ठाए उढेइ उद्वेत्ता अंतेउर-परियालसंपरिवडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो० एवं वयासी-धन्नेसि णं तमं देवाणप्पिया! जाव पव्वइए, अहं णं अधन्ने० जाव नो संचाएमि पव्वइत्तए, तं धन्नेसि णं तुम देवाणुप्पिया! जाव जिवियफले तए णं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ दोच्चंपि तच्चपि जाव संचिट्ठइ । तए णं पुंडरीए कंडरीयं एवं वयासी-अट्ठो भंते! भोगेहिं? हंता! अट्ठो, तए णं से पुंडरीए राया कोंडुबियपरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कंडरीयस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचति । [२१६] तए णं से पहुंरीए सयमेव पंचमुट्ठियं लोयं करेइ, सयमेव चाउज्जामं धम्म पडिवज्जइ पडिवज्जित्ता कंडरीयस्स संतियं आयारभंडगं गेण्हइ गेण्हित्ता इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पड़ मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउज्जामं धम्म उवसंपज्जित्ता णं तओ पच्छा आहारं आहा-रित्तए तिकट्ट, इमं च एयारूवं अभिग्गहं अभिगिण्हेत्ता णं पोंडरिगिणीए पडिनिक्खमति पडिनिक्खमित्ता पव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव थेरा भगवंतो तेणेव पहारेत्थ गमणाए । [२१७] तए णं तस्स कंडरीयस्स रण्णो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अइजागरएणं य अइभोयप्पसंगेण य से आहारे नो सम्मं परिणमइ, तए णं तस्स कंडरीयस्स रण्णो तंसि [दीपरत्नसागर संशोधितः] [147] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159