Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
• अज्झयणाणि-१-४ . [२३५] सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पन्नत्ता तं जहा- सूरप्पभा आयवा अच्चिमाली पंभकरा |
एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ ।
तेणं कालेणं तेणं समएणं सूरप्पभादेवी, सूरंसि विमाणंसि, सूरप्पभंसि सीहासणंसि, सेसं जहा कालीए तहा नवरं-पव्वभवो अरक्खीए नयरीए, सूरप्पभस्स गाहावइस्स, सूरसिरीए भारियाए, सूरप्पभा दारिया, सूरस्स अग्गमहिसी, ठिई अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं सेसं जहा कालीए एवं- सेसाओ वि सव्वाओ अरक्खीए नयरीए ।
• बीए सयक्खंधे सत्तमो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमो वग्गो समत्तो •
• अहमो वग्गो .
• अज्झयणाणि-१-४ ० [२३६] अट्ठमस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पननत्ता तं जहाचंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, सयक्खंधो-१, वग्गो-८
पढम अज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्ज्वासइ, तेणं कालणं तेणं समएणं चंदप्पभा देवी, चंदप्पभंसी विमाणंसि, चंदप्पभंसि सीहासणंसि, सेसं जहा कालीए नवरं पव्वभवो महराए नयरीए, भंडिवडेंसए उज्जाणे, चंदप्पभे गाहावई, चंदसिरी भारिया, चंदप्पभा दारिया, चंदस्स अग्गमहिसी ठिई अद्धपलिओवमं पन्नासवासहस्सेहिं अब्भहियं, एवं सेसाओवि, महुराए नयरीए, मायापियरोवि, धूया-सरिसनामा ।
• बीए सयक्खंधे अहमो वग्गो समत्तो . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठमो वग्गो समत्तो ०
० नवमो वग्गो . • अज्झयणाणि-१-८ .
[२३७] नवमस्स उक्खेवओ, एवं खल जंबू! अट्ठ अज्झयणा पन्नत्ता तं जहा- पउमा सिवा सई अंजू रोहिणी नवमिया अयला अच्छरा, पढमज्झयणस्स उक्खेवओ,
एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ,
तेणं कालेणं तेणं समएणं पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सुहम्माए पउमंसि सीहासणंसि जहा कालीए एवं अट्ठ वि अज्झयणा काली-गमएणं नायव्वा, नवरंसावत्थीए दो जणीओ हत्थिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ साएए दो जणीओ पउमे पियरो विजया मायराओ सव्वाओ वि पासस्स अंतियं पव्वइयाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलिओवमाइं महाविदेहे वासे अंतं काहिंति ।
[दीपरत्नसागर संशोधितः]
[157]
[६-नायाधम्मकहाओ]
Loading... Page Navigation 1 ... 156 157 158 159