Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 114
________________ अधन्नाए अपन्नाए जाव निंबोलियाए, जाए णं तुमे तहारूवे साह साहरूवे धम्मरूई अणगारे मासखमणपारणगंसि सालइएणं जाव ववरोविए, उच्चावयाहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं निभच्छणाहिं निब्भंच्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तज्जेंति तालेंति तज्जित्ता तालित्ता सयाओ गिहाओ निच्छभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छुढा समाणी चंपाए नयरीए सिंघाडग-तियचउक्क-चच्चर-चउम्मह० बहजणेणं हीलिज्जमाणी खिसिज्जमाणी निदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी दंडीखंड-निवसणा खंडमल्लय-खंडघडग-हत्थगया फुट्ट-हडाहड-सीसा मच्छिया-चडगरेणं अन्निज्जमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरइ ।। तए णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोगायंका पाउब्भूया तं जहा- सासे कासे जोणिसूले जाव कोढे, तए णं सा नागसिरी माहणी सोलसेहिं रोगायंकेहिं अभिभूया समाणी अट्ट-दुहट्टवसट्टा कालमासे कालं किच्चा छट्ठाए पुढवीए उक्कोसेणं बावीससागरोवमट्ठिइएस् नरएस नेरइयत्ताए उववण्णा । सुयक्खंधो-१, अज्झयणं-१६ सा णं तओ अणंतरं उव्वट्टित्ता मच्छेस् उववण्णा तत्थ णं सत्थवज्झा दाहवक्कंतीए कालमासे कालं किच्चा अहेसत्तमाए पुढवीए उक्कोसं तेत्तीसं सागरोवमट्टिईएस् नेरइएस् नेरइयत्ताए उववण्णा, सा णं तओणंतरं उव्वट्टित्ता दोच्चपि मच्छेसु उववज्जइ, तत्थ वि य णं सत्थवज्झा दाहवक्कंतीए दोच्चपि अहेसत्तमाए पुढवीए उक्कोसं तेत्तीससागरोवमट्ठिइएस् नेरइएस् नेरइयत्ताए उववज्जइ, सा णं तओहितो उवट्टित्ता तच्चपि मच्छेस् उववण्णा, तत्थ वि य णं सत्थवज्झा जाव कालं किच्चा दोच्चंपि छट्ठीए पढवीए उक्कोसं० तओणंतरं उव्वट्टित्ता उरगेस् एवं जहा गोसाले तहा नेयव्वं जाव रयणप्पभाए पढवीओ उव्वट्टित्ता सण्णीस् उववण्णा, तओ उव्वट्टित्ता जाव इमाइं खहयरविहाणाइं जाव अदुत्तरं च खरबायरपढविकाइयत्ताए तेस् अणेगसयसहस्सख्त्तो । [१६१] सा णं तओणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासं चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कच्छिंसि दारियत्ताए पच्चायाया, तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तए णं तीसे णं दारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिप्फण्णं नामधेज्जं करेंति- जम्हा णं अम्हं एसा दारिया सुकुमालकोमलिया गयतालयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेज्जं सुकुमालियासुकमालिया । ___ तए णं तीसे दारियाए अम्मापियरो नामधेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दारिया पंचधाईपरिग्गहिया तं जहा- खीरधाईए जाव गिरकंदमल्लीणा इव चंपगलया निव्वाए निव्वाधायंसि सुहंसुहेणं परिवड्ढइ, तए णं सा सूमालिया दारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था । [१६२] तत्थ णं चंपाए नयरीए जिणदत्ते नामं सत्थवाहे-अड्ढे० तस्स णं जिणदत्तस्स भद्दा भारिया-सूमाला इट्ठा जाव माणुस्सए कामभोगे पच्चणब्भवमाणा विहरइ, तस्स णं जिणदत्तस्स पत्ते भद्दाए भारियाए अत्तए सागरए नामं दारए-सुकुमालपाणिपाए जाव सुरूवे, तए णं से जिणदत्ते सत्थवाहे [दीपरत्नसागर संशोधितः] [113] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159