Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
तए णं जिणदत्ते सागरदत्तस्स सत्थवाहस्स एयमढे सोच्चा जेणेव सागरए तेणेव उवागच्छड़ उवागच्छित्ता सागरयं दारुयं एवं वयासी-ट्ठ णं पत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमाते, तेणं तं गच्छह णं तमं पत्ता! एवमवि गए सागरदत्तस्स गिहे, तए णं से सागरए दारए जिणदत्तं सत्थवाहं एवं वयासी-अवियाइं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा
जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा वेहाणसं वा गिद्धपटुं वा पव्वज्जं वा विदेसगमणं वा अब्भवगच्छेज्जा नो खल अहं सागरदत्तस्स गिहं गच्छेज्जा ।
तए णं से सागरदत्ते सत्थवाहे कुडुतरियाए सागरस्स एयमटुं निसामेइ निसामेत्ता लज्जिए विलीए विड्डे जिणदत्तस्स सत्थवाहस्स गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव सए गिहे तेणेव उवागच्छड़ उवागच्छित्ता सुकुमालियं दारियं सद्दावेइ सद्दावेत्ता अंके निवेसइ निवेसेत्ता एवं वयासीकिण्णं तव पत्ता सागरएणं दारएणं मक्का?, अहं णं तमं तस्स दाहामि जस्स णं तुम इट्ठा जाव मणामा भविस्ससि त्ति सूमालियं दारिय ताहिं इट्ठाहिं० वग्गूहि समासासेइ समासासेत्ता पडिविसज्जेइ ।
तए ण से सागरदत्ते सत्थवाहे अण्णया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे-ओलोएमाणे चिट्ठइ, तए णं स सागरदत्ते एगं महं दमगपरिसं पासइ दंडिखंड-निवसणं खंडमल्लगखंडधडग-हत्थगयं फुट्ट-हडाहड-सीसं मच्छियासहस्सेहिं अन्निज्जमाणमग्गं तए णं से सागरदत्ते सत्थवाहे कोडुबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- तुब्भे णं देवाणुप्पिया! एयं दमग-पुरिसं विपुलेणं सयक्खंधो-१, अज्झयणं-१६
असण-पाण-खाइम-साइमेणं पलोभेहि गिहं अनुप्पवेसेह अनुप्पवेसेत्ता खंडमल्लगं खंडधडगं च से एगते एडेह एडेत्ता अलंकारियकम्म कारेह पहायं कयबलिकम्मं जाव सव्वालंकारविभूसियं करेह करेत्ता मण्ण्णं असणं० भोयावेह, मम अंतियं उवणेह ।
तए णं ते कोडुबियपुरिसा जाव पडिसुर्णेति पडिसुणेत्ता जेणेव से दमगपुरिसे तेणेव उवागच्छंति उवागच्छित्ता तं दमगं असण-पाण-खाइम-साइमेण उवप्ललोभेति उवप्पलोभेत्ता सयं गिहं अनप्पवेसंति अनप्पवेसित्ता तं खंडमल्लगं खंडघडगं च तस्स दमगपरिस्स एगते एउंति, तए णं से दमगे तंसि खंडमल्लगंसि खंडधडगंसि य एडिज्जमाणंसि महया-महया सद्देणं आरसइ तए णं से सागरदत्ते सत्थवाहे तस्स दमगपरिसस्स तं महया-महया आरसिय-सई सोच्चा निसम्म कोडंबियपरिसे एवं वयासीकिन्नं देवाणप्पिया एस दमगपरिसे महया-महया सद्देणं आरसइ? तए णं ते कोइंबियपरिसा एवं वयंति-एस णं सामी तंसि खंडमल्लगंसि खंडघडगंसि य एडिज्जमाणंसि महया-महया सद्देणं आरसइ ।
तए णं से सागरदत्ते सत्थवाहे ते कोडुबियपुरिसे एवं वयासी-मा णं तुब्भे देवाणुप्पिया! एयस्स दमगस्स तं खंडं जाव एडेह पासे से ठवेह जहा णं पत्तियं न भवइ, ते वि तहेव ठवेंति ठवेत्ता० तस्स दमगस्स अलंकारियकम्मं करेंति करेत्ता सयपागसहस्सपागहिं तेल्लेहिं अब्भंगेति अब्भंगिए समाणे सुरभिणा गंधट्टएणं गायं उव्वटेंति उव्वदृत्ता उसिणोदग-गंधोदएणं ण्हाणेति सीओदगेणं ण्हाणेति पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेंति लूहेत्ता हंसलक्खणं पडगसाडगं परिसुति, सव्वालंकारविभूसियं करेंति, विप्लं असण-पाण-खाइम-साइमं भोयाति भोयावेत्ता सागरदत्तस्स उवणेति ।
तए णं से सागरदत्ते सत्थवाहे सूमालियं दारियं ण्हायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरियं एवं वयासी- एस णं देवाणुप्पिया! मम धूया इट्ठा कंता पिया मणुण्णा मणामा एयं णं अहं तव [दीपरत्नसागर संशोधितः]
[116]
[६-नायाधम्मकहाओ]
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159