Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 122
________________ समोसरह| छट्टं दूयं० महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह, सत्तमं दूयं० रायगिहं नयरिं, तत्थ णं तुमं सहदेवं जरासंधसुयं करयल जाव समोसरहा अट्ठमं दूयं० कोडिण्णं नयरं तत्थ णं मं रूप्पिं भेसगसुयं० करयल तहेव जाव समोसरहा नवमं दूयं० विराटं नयरं तत्थ णं तुमं कीयगं भाउसयसमग्गं करयल जाव समोसरहा दसमं दूयं अवसेसेसु गामागरनगरेसु अणेगाइं रायसहस्साइं जाव समोसरह I तणं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह । तए णं ताइं अनेगाई रायसहस्साइं तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ठ० तं दूयं सक्कारेइ सम्मार्णेति पडिविसज्जिति । तणं ते वासुदेव पामुक्खा बहवे रायसहस्सा पत्तेयं - पत्तेयं ण्हाया सण्णद्ध-बद्ध-वम्मियकवया हत्थिखंधवरगया हय-गय-रह महया भड-चडगर-रह-पडकर - विंदपरिक्खित्ता सएहिं -सएहिं नगरेहिंतो अभिनिग्गच्छंति अभिनिग्गच्छित्ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणे । तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ सद्यावेत्ता एवं वयासी- गच्छह णं तुमं देवाप्पिया ! कंपिल्लपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविद्वं लीलट्ठिय-सालिभंजियागं जाव पच्चप्पणंति । तणं से दुवए राया दोच्चंपि कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता० पच्चप्पिणंति । तणं से दुव राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आगमणं जाणेत्ता पत्तेयंपत्तेयं हत्थिखंध जाव संपरिवुडे अग्घं च पज्जं च गहाय सव्विड्ढीए कंपिल्लपुराओ निग्गच्छइ निग्गच्छित्ता जेणेव ते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ उवागच्छित्ता ताइं वासुदेव पामोक्खाइं अग्घेण य पज्जेण य सक्कारेइ सम्माणेइ, तेसिं वासुदेव पामुक्खाणं पत्तेयं-पत्तेयं आवासे वियर | तणं ते वासुदेवपामोक्खा जेणेव सया-सया आवासा तेणेव उवागच्छंति उवागच्छित्ता सुयक्खंधो-१, अज्झयणं-१६ हत्थिखंधेहिंतो पच्चोरूहंति पच्चोरूहित्ता पत्तेयं - पत्तेयं खंधावारनिवेस करेंति करेत्ता सएसु-सएस आवासेसु अनुप्पविसंति अनुप्पविसित्ता सएसु-सएस आवासेसु आसणेसु य सयणेसु य सन्निसण्णा य संतुयट्टा य बहूहिं गंधव्वेहिं य नाडएहिं य उवगिज्जमाणा य उवनच्चिज्जमाणा य विहरंति । तणं से दुवे राया कंपिल्लपुरं नयरं अनुप्पविसइ अनुप्पविसित्ता विपुलं असण-पाणखाइम-साइमं उवक्खडावेइ उवक्खडावेत्ता कोडुंबियपुरिसे सद्यावेइ सद्यावेत्ता एव वयासी- गच्छह णं तुब्भे देवाणुप्पिया विपुलं असणं॰ सुरं च मज्जं च मंसं च सीधुं च पसन्नं च सुबहुं पुप्फ-वत्थ-गंधमल्लालंकारं च वासुदेव-पामोक्खाणं रायसहस्साणं आवासेसु साहरह तेवि साहरंति । तए णं से वासुदेवपामोक्खा तं विपुलं असणं० पसन्नं च आसाएमाणा विसादेमाणा परिभाएमाणा परिभुंजे माणा विहरंति, जिमियभुत्तुत्तरागया वि य णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधव्वेहि जाव विहरति । तए णं से दुवए राया पच्चावरण्ह-कालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! कंपिल्लपुरे सिंघाडग- जाव पहेसु वासुदेवपामोक्खाणं रायसहस्साणं [दीपरत्नसागर संशोधितः] [121] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159