Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 130
________________ तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धि अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ तए णं से कण्हे वासुदेवे चाउरंगिणिंसेणं पडिविसज्जेइ पडिविसज्जेत्ता पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमई मज्झंमज्झेणं वीईवयइ वीईवइत्ता जेणेव अवरकंका रायहाणी जेणेव अवरकंकाए रायहाणीए अग्गज्जाणे तेणेव उवागच्छइ उवागच्छित्ता रहं ठवेइ ठवेत्ता दारुयं सारहिं सद्दावेइ सद्दावेत्ता एवं वयासी । गच्छह णं तुमं देवाणुप्पिया! अवरकंकं रायहाणिं अनुप्पविसाहि अनुप्पविसित्ता पउमनाभस्स रण्णो वामेणं पाएणं पायपीढं अक्कमित्ता कंतग्गेणं लेहं पणामेहि पणामेत्ता तिवलियं भिउडिं निडाले सहाहु आसुरुत्ते रुढे कुविए चंडिक्किए मिसिभिसेमाणे एवं वयाहि हंभो पउमनाभा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपण्णचाउद्दसा सिरि-हिरि-धिइ-कित्ति-परिवज्जिया अज्ज न भव किण्णं तुमं न याणसि कण्हस्स वासुदेवस्स भगिणिं दोवई देविं इहं हव्वमाणेमाणे तं एवमवि गए पच्चप्पिणाहि णं तुमं दोवइं देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछडे दोवईए देवीएकूवं हव्वमागए । तए णं से दारूए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हद्वतुढे पडिसुणेइ पडिसुणेत्ता अवरकंकं रायहाणिं अनुपविसइ अनुपविसित्ता जेणेव पउमनाभे तेणेव उवागच्छद उवागच्छित्ता करयल० जाव वद्धावेत्ता एवं वयासी एस णं सामी! मम विणयपडिवत्ती इमा अन्ना मम सामिस्स समुहाणत्ति त्ति कट्ट आसुरुत्ते वामपाएणं पायपीढं अणुक्कमइ अणुक्कमित्ता कुंतग्गेणं लेहं पणामेइ पणामेत्ता जाव कूवं हव्वमागए । तए णं से पउमनाभे दारुएणं सारहिणा एवं वृत्ते समाणे आसुरुत्ते० जाव तिवलिं भिउडिं निडाले साहट्ट एवं वयासी-नोअप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स दोवई, एस णं अहं सयमेव जुज्झसज्जे निग्गच्छामित्ति कट्ट दारुयं सारहिंएवं वयासी-केवलं भो! रायसत्थेस् दूए अवज्झेत्ति कट्ठ असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेइ, तए णं से दारुए सारही पउमनाभेणं रण्णा असक्कारिय जाव निच्छुढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ उवागच्छित्ता करयल० जाव कण्हं जाव एवं वयासी-एवं खलु अहं सामी तुब्भं वयणेणं जाव निच्छुभावेइ । तए णं से पउमनाभे बलवाउयं सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह, तयाणंतरं च णं छेयायरिय-उवदेस-मइ-कप्पणा-विकप्पेहिं जाव उवणेति, तए णं से पउमनाहे सण्णद्ध० आभिसेक्कं० दुरुहइ दुरुहित्ता हय-गय० जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए । तए णं से कण्हे वासुदेवे पउमनाभं रायं एज्जमाणं पासइ पासित्ता ते पंच पड़वे एवं वयासी-हं भो दारगा! किण्णं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उदाह पेच्छिहिह? तए णं ते पंच पंडवा कण्हं वासुदेवे एवं वयासी-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, तए णं ते पंच पंडवा सण्णद्ध-जाव पहरणा रहे दुरुहंति दुहित्ता जेणेव पउमनाभे राया तेणेव उवागच्छंति उवागच्छंत्ता एवं वयासी-अम्हे वा पउमनाभे वा राय त्ति कट्ट पउमनाभेणं सद्धिं संपलग्गा यावि होत्था । स्यक्खंधो-१, अज्झयणं-१६ [दीपरत्नसागर संशोधितः] [129] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159