Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
नंदस्स मणियारसेहिस्स गिहे तेणेव उवागच्छंति उवागच्छित्ता नंदस्स सरीरं पासंति, तेसिं रोगायंकाणं नियाणं पच्छंति, नंदस्स मणियारसेट्ठियस्स बहुहिं उव्वलणेहिं य उववट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहिं य अवण्हावणेहि य अणवासवणाहि य वत्तिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावत्थीहि य तप्पणाहि य पढवाएहि य छल्लीहि य वल्लीहि य मलेहि य कंदेहि य पत्तेहि य पप्फेहि य फलेहि य बीएहि य सिलियाहि य गलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए, नो चेव णं संचाएंति उवसामेत्तए ।
तए णं ते बहवे वेज्जा य वेज्जपत्ता य० जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए ताहे संता तंता जाव पडिगया ।
तए णं नंदे तेहिं सोलसेहिं रोगायंकेहि अभिभूए समाणे नंदाए पुक्खरिणीए मुच्छिए गढिए गिद्धे अज्झोववण्णे तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्ट-दहट्ट-वसट्टे कालमासे कालं किच्चा नंदाए पोक्खरिणीए ददुरीए कुच्छिंसि दडुरत्ताए उववण्णे ।
तए णं नंदे दडुरे गब्भाओ विणिमुक्के समाणे उम्मक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुप्पत्ते नंदाए पोक्खरिणीए अभिरममाणे-अभिरममाणे विहरइ, तए णं नंदाए पोक्खरिणीए बहजणो ण्हायमाणो य पियमाणो य पाणियं च संवहमाणो य अण्णमण्णं एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं परूवेइ- धन्ने णं देवाणुप्पिया! नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरिणी-चाउक्कोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वनसंडे चित्तसभा अनेगखंभ० तहेव चत्तारि साहाओ जाव जम्जीवियफले, तए णं तस्स दडुरस्स तं अभिक्खणं-अभिक्खणं बहुजणस्स अंतिए एयमहूँ सोच्चा निसम्म इमेयारूवे अज्झथिए चिंतिए पत्तिए मणोगए संकप्पे समप्पज्जित्था
कहिं मन्ने मए इमेयारूवे सद्दे निसंतपव्वे त्ति कट्ट सभेणं परिणामेणं जाव जाईसरणे सम्प्पण्णे, पव्वजाइं सम्मं समागच्छइ, तए णं तस्स दडुरस्स इमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समप्पज्जित्था-एवं खल अहं इहेव रायगिहे नयरे नंदे नामं मणियारे-अड्ढे, तेणं कालेणं तेणं समएणं समणे भगवं महवीरे समोसढे ।
तए णं मए समणस्स भगवओ महावीरस्स अंतिए पंचाणव्वइए सत्तसिक्खावइए-जाव पडिवण्णे, तए णं अहं अण्णया कयाइ असाहदंसणेणं य जाव मिच्छत्त विप्पडिवण्णे ।
तए णं अहं अण्णया कयाई गिम्हकालसयंसि जाव पोसहं उवसंपज्जित्ता णं विहरामि, एवं जहेव चिंता आपच्छणा नंदापक्खरिणी वणसंडा सभाओ तं चेव सव्वं जाव नंदाए दडुरत्ताए उववण्णे, तं अहो णं अहं अधण्णे अपन्ने अकयपन्ने निग्गंथाओ पावयणाओ नटे भट्ठे परिवब्भटे तं सेयं खल ममं सयमेव पुव्वपडिवण्णाइं पंचाणुव्वयाइं उवसंपज्जित्ता णं विहरित्तए,
एवं संपेहेइ संपेहेत्ता पुव्वपडिवण्णाइं पंचाणुव्वयाई आरूहेइ आरुहेत्ता इमेयारूवं अभिग्गहं अभिगिण्हइ- कप्पड़ मे जावज्जीवं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तए, छट्ठस्स वि य णं पारणगंसि कप्पड़ मे नंदाए पोक्खरिणीए परिपेरंतेस् फासुएणं ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए-इमेयारूवं अभिग्गहं अभिगेण्हइ, जावज्जीवाए छटुंछटेणं जाव विहरइ । सुयक्खंधो-१, अज्झयणं-१३
[दीपरत्नसागर संशोधितः]
198]
[६-नायाधम्मकहाओ]
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159