Book Title: Agam 06 Nayadhammakahao Shashtam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 90
________________ ओयारेइ ओयारेत्ता एवं वयासी एस णं देवाणुप्पिया चंपा नयरी दीसइ त्ि दिसं पाउब्भूए तामेव दिसिं पडिगए । कट्टु [१३९] तए णं से जिणपालिए चंपं नयरि अनुपविसइ अनुपविसित्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदेइ तए णं जिणपालिए अम्मापियरो मित्त-नाइ-जाव परियणेणं सद्धिं रोयमाणा० बहूइं लोइयाइं मयकिच्चाई करेंति करेत्ता कालेणं विगयसोया जाया । तणं जिणपालियं अण्णया कयाइं सुहासणवरगयं अम्मापियरो एवं वयासी- कहण्णं पुत्ता! जिणरक्खिए कालगए ? तए णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसंमुच्छणं च पोयवहण- विवत्तिं च फलहखंडआसायणं च रयणदीवुत्तारं च रयणदीव देवया - गिण्हंणं च भोगविभूइं च रयणदीवदेवया - अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खा आरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियवावत्तिं च लवणसमुद्दउतरणं च चंपागमणं च सेलगजक्ख आपुच्छणं च जहाभूयमवितहम-संदिद्धं परिकइ । तणं से जिणपालिए अप्पसोगे जाए जाव विपुलाई भोगभोगाई भुंजमाणे विहरइ । [१४०] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जिणपालिए धम्मं सोच्चा पव्वइए एगारसंगवी, मासियाए संलेहणाए० सोहम्मे कप्पे०, दो सागरोवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ॰ एवामेव समणाउसो ! जाव माणुस्सए कामभोगे नो पुणरवि आसयइ० से णं जाव वीईवइस्सइजहा व से जिणपालिए । एवं खलु जंबू! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते, त्ति बेमि । ० जिणपालि पुच्छइ जामेव • पढमे सुयक्खंधे नवमं अज्झयणं समत्तं • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं अज्झयणं समत्तं • दसमं अज्झयणं - चंदिमा • [१४१] जइ णं भंते! समणेणं भगवया महावीरेणं नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते दसमस्स णं भंते! के अट्ठे? एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे सामी समोसढे, गोयमो एवं वयासी- कहण्णं भंते! जीवा वड्ढंति वा हायंति वा? गोयमा! से जहानामए बहुलपक्खस्स पाडिवय-चंदे पुण्णिमा - चंदं पणिहाय हीणे वण्णेणं हीणे सोम्माए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेसाए हीणे मंडलेणं तयाणंतरं च णं बीयाचंदे पाडिवय- चंदं पणिहाय हीणतराए वण्णेणं जाव हीणतराए मंडलेणं तयाणंतरं च णं तझ्या चंदे बीया चंदें पाडिवयं चंदं पणिहाय हीणतराए वण्णेणं जाव हीणतराए मंडलेणं तयाणंतरं च णं ततिआचंदे बितीयाचंद पणिहाय हीणतराए वण्णेणं जाव मंडलेणं, सुयक्खंधो-१, अज्झयणं - १० एवं नट्ठे वण्णेणं जाव नट्ठे मंडलेणं । ० खलु एएणं कमेणं परिहायमाणे- परिहायमाणे जाव अमावसा चंदे चाउद्दसि चंदं पणिहाय [दीपरत्नसागर संशोधितः ] [89] [६-नायाधम्मकहाओ]

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159