Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ ठाणं-१, उद्देसो वग्गणा, एगा अपढमसमयसिद्धाणं वग्गणा एवं जाव अणंत-समयसिद्धाणं वग्गणा | एगा परमाणपोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा | एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव एगा असंखेज्जसमयठितियाणं पोग्गलाणं वग्गणा | एगा एगगणकालगाणं पोग्गलणं वग्गणा जाव एगा असंखेज्ज-गणकालगाणं पोग्गलाणं वग्गणा, एगा अनंतगणकालगाणं पोग्गलाणं वग्गणा । एवं-वण्णा गंधा रसा फासा भाणियव्वा जाव एगा अनंतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगा जहण्णपएसियाणं खंधाणं वग्गणा, एगा उक्कस्सपएसियाणं खंधाणं वग्गणा, एगा अजहण्णक्कस्सपएसियाणं खंधाणं वग्गणा, एवं जहण्णोगाहणगाणं, उक्कोसोगाहणगाणं, अजहण्णक्कोसोगाहणगाणं, जहण्णठितियाणं, उक्कस्सठितियाणं, अजहण्णक्कोसठितियाणं, जहण्णगुणकालगाणं, उक्कस्सगणकालगाणं, अजहण्णक्कस्सगणकालगाणं खंधाणं वग्गणा, एवं-वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहण्णुक्कस्सगुणगुक्खाणं पोग्गलाणं खंधाणं वग्गणा । [१२] एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए [सव्वखुड्डाए वट्टे तेल्लापूय संठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपण्णचंदसं-ठाणसंठिए एग जोयणसयसहस्सं आयामविक्खभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाइं] अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं [५३] एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुड़े सव्वदुक्खप्पहीणे । [१४] अनुत्तरोववाइया णं देवा एगं रयणि उड्ढं उच्चत्तेणं पण्णत्ता । [५५] अदानक्खत्ते एगतारे पण्णत्ते, चित्तानक्खत्ते एगतारे पण्णत्ते, सातिनक्खत्ते एगतारे पण्णत्ते । [१६] एगपदेसोगाढा पोग्गला अनंता पण्णत्ता, एगसमयठितिया पोग्गला अनंता पण्णत्ता, एगगणकालगा पोग्गला अनंता पण्णत्ता जाव एगग्णलक्खा पोग्गलाअनंता पण्णत्ता । पढ़मं ठाणं समत्तं . • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं ठाणं समत्तं . () बीअं-ठाणं () 0 पढमो-उद्देसो 0 [५७] जदत्थि णं लोगे तं सव्वं दुपओआरं तं जहा- जीवच्चेव अजीवच्चेव । तसच्चेव थावरच्चेव, सजोणियच्चेव अजोणियच्चेव, साउयच्चेव अणाउयच्चेव, सइंदियच्चेव अणिंदियच्चेव, सवेयगा चेव अवेयगा चेव, सरूवी चेव अरूवी चेव, सपोग्गला चेव अपोग्गला चेव, संसारसमावण्णगा चेव असंसारसमावण्णगा, चेव सासया चेव असासया चेव । [५८] आगासे चेव नोआगासे चेव, धम्मे चेव अधम्मे चेव । [मुनि दीपरत्नसागर संशोधित:] [5] [३-ठाण]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 141