Book Title: Agam 03 Thanam Taiam Angsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 5
________________ ठाणं-१, उद्देसो [५१] एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, [एगा नागकुमाराणं वग्गणा एगा सुवण्णकुमाराणं वग्गणा एगा विज्जुकुमाराणं वग्गणा एगा अग्गिकुमाराणं वग्गणा एगा दीवकुमाराणं वग्गणा एगा उदहिकुमाराणं वग्गणा एगा दिसाकुमाराणं वग्गणा एगा वायुकुरामाणं वग्गणा एगा थणियकुमाराणं वग्गणा । एगा पुढविकाइयाणं वग्गणआ एगा आउकाइयाणं वग्गणा एगा तेउकाइयाणं वग्गणआ एगा वाउकाइयाणं वग्गणा एगा वणस्स इकाइयाणं वग्गणआ एगा बेइंदियाणं वग्गणा एगा तेइंदियाणं वग्गणा एगा चउरिंदियाणं वग्गणा एगा पंचिदियतिरिक्खजोणियाणं वग्गणा एगा मणुस्साणं वग्गणा एगा वाणमंतराणं वग्गणा एगा जोइसियाणं वग्गणा एगा ] वेमाणियाणं वग्गणा, एगा भवसिद्धियाणं वग्गणा, एगा अभवसिद्धियाणं वग्गणा, एगा भविसिद्धियाणं नेरइयाणं वग्गणा, एगा अभवसिद्धियाणं नेरइयाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा । एगा सम्मद्दिट्ठियाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं वग्गणा एगा सम्ममिच्छद्दिट्ठियाणं वग्गणा । एगा सम्मद्दिट्ठियाणं नेरइयाणं वग्गणा, एगा मिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एगा सम्ममिच्छद्दिट्ठियाणं नेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा । एगा मिच्छद्दिट्ठियाणं पुढविक्काइयाणं वग्गणा एवं जाव वणस्सइकाइयाणं । एगा सम्मद्दिट्ठियाणं बेइदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइदियाणं वि, चउरिंदियाणं वि । सेसा जहा नरइया जाव एगा सम्ममिच्छद्दिट्ठियाणं वेमाणियाणं वग्गणा । एगा कण्हपक्खियाणं वग्गण एगा, सुक्कपक्खियाणं वग्गणा एगा कण्हपक्खियाणं नेरइयाणं वग्गणा, एगा सुक्कपक्खियाणं नेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो । एगा कण्हलेस्साणं वग्गणा, एगा नीललेसाणं वग्गणा, एवं जाव सुक्कलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा, जाव एगा काउलेसाणं नेरइयाणं वग्गणा एवं जस्स जड़ लेसाओ, भवणवइवाणमंतर-पुढवि-आउ-वणस्सइकाइयाणं च चत्तारि लेसाओ तेउ वाउ - बेइंदिय-तेइंदिय- चउरिंदियाणं तिन्नि लेसाओ, पंचिदियतिरिक्खजोणियाणं मणुस्साणं छल्लेस्साओ जोतिसियाणं एगा तेउलेसा वेमाणियाणं तिण्णि उवरिमलेसाओ, एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवंछसुवि लेसासु दो दो पयाणिभाणियव्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धियाणं णेरइयाणं वग्गणा एवं जस्स जति लेसाओ तस्स ततियाओ भाणियव्वाओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं मिच्छद्दिट्ठियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिट्ठियाणं वग्गणा, एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जड़ दिट्ठिओ । गा कण्हलेसाणं-कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुक्क पक्खियाणं वग्गणा जाव वेमाणियाणं जस्स जति लेसाओ एए अट्ठ चउवीसदंडया | एगा तित्थसिद्धाणं वग्गणा, एगा अतित्थसिद्धाणं वग्गणा, [एगा तित्थगरसिद्धाणं वग्गणा एगा सयंबुद्धसिद्धाणं वग्गणा एगा पत्तेयबुद्धसिद्धाणं वग्गणा एगा बुद्धबोहियसिद्धाणं वग्गणा एगा इत्थीलिंगसिद्धाणं वग्गणा एगा पुरिसलिंगसिद्धाणं वग्गणा एगा नपुंसकलिंगसिद्धाणं वग्गणा एगा अन्नलिंगसिद्धाणं वग्गणा एगा गिहिलिंगसिद्धाणं वग्गणा, एगा ] एक्क सिद्धाणं वग्गणा, एगा अणिक्कसिद्धाणं [ मुनि दीपरत्नसागर संशोधित: ] [4] [३-ठाणं]

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 141