Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ अध्यात्म० ॥ ४ ॥ 0660 330 उच्यते, आवश्यकादिव्यापाररूपव्यावहारिककायिकध्यानाभावात् कार्मणशरीरयोगाच्च लोपकरणतया नैश्चयिककायस्यैर्याभावाच्चेति ॥ ८ ॥ स्यादेतत् मोहक्षयेण तन्मूलभूत परद्रव्यप्रवृत्त्यभावाद्विषयविरक्ततयाऽधिकरणान्तराभावात् मनसो निरोधे तन्मूलचञ्चलत्वविलयादनन्त सहजचैतन्यात्मनि स्वभावे समवस्थानं ह्यनाकुलत्वसङ्गतैकाग्र्यसञ्चेतनतया ध्यान- (६) मुच्यते निश्चयतस्तदुक्तं " जो खविदमोहकलुसो विसयविरत्तो मणे णिरुम्भित्ता । समवट्ठिदो सहावे सो अप्पाणं हवदि झादा" तथा च कथं बाह्यक्रियासद्भावे परमाध्यात्मशुद्धिः समुज्जृम्भत इति, उच्यते झाणं करणपयत्तो ण सहावो तण्ण जेण सिद्धस्स । इहरा ठाणविभागो कह सुक्कज्झाणभेआणं ॥ ९॥ ध्यानं करणप्रयत्नः न स्वभावस्तन्न येन सिद्धस्य । इतरथा स्थानविभागः कथं शुक्लध्यानभेदानाम् ॥ ९ ॥ करणानामेव सुदृढप्रवृत्त्याख्यस्तन्निरोधाख्यश्च व्यापारो ध्यानं न तूपदर्शितं स्वभावसमवस्थानं सिद्धानामपि ध्यानप्रसङ्गात् न च तेषां तदिष्टं यदाह भाष्यसुधाम्भोनिधिः “ जइ अमणस्स वि झाणं केवलिणो कीस तन्न सिद्धस्स । भन्नइ जन्न पयत्तो तस्स जओ ण य णिरुद्धत्तं” यदि तु सिद्धस्यापि स्वभावसमवस्थानरूपं नैश्चयिकं ध्यानमभिमतमेव तर्हि शुक्लध्यानभेदानां स्थानविभागः कथं सङ्गच्छते, यदाद्यपादद्वयं छद्मस्थस्यैव श्रेण्यारूढस्याग्रिमपादद्वयं निर्वाणगमनकाल एव केवलिन इति ॥ ९ ॥ अथ विषयविभागनियतं ध्यानमुक्तप्रयत्नरूपमेवास्तु नैश्चयिकं त्विदमेवेति चेन्न, तत्र धात्वर्थासंभवादनेकार्थतायाश्च संप्रदायपरतन्त्रत्वाद्यथाकथञ्चिद्विवक्षया च यावत् प्रशस्तशब्दवाच्यतायास्तत्रावकाशप्रसङ्गात् Jain Education International For Private & Personal Use Only परीक्षा वृ० ॥ ४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 240