Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ ॥ ३ ॥ अध्यात्म० तह परदवम्मि रई परिणामो रक्खणाणुबन्धो वा । दुहओ तणुसममुवहिं पासन्तो किं ण लज्जेसि ॥७॥ तथा परद्रव्ये रतिः परिणामो रक्षणानुबंधो वा । उभयतस्तनुसममुपधिं पश्यन् किं न लज्जसे ॥ ७ ॥ परद्रव्ये रतिर्हि कायव्यापारमात्रपरिणामो वा संरक्षणानुबन्धि रौद्रध्यानं वा विवक्षितमायुष्मता ? नेदं पक्षद्वयं युक्तं, यतनया तद्दोषपरिहारात्, अन्यथा शरीरेऽपि तुल्ययोगक्षेमत्वात् तदुक्तं " सारख्कणाणुबन्धो रोद्दज्झाणन्ति ते मई होज्जा । तुल्लमियं देहाइसु पसंत्थमिह तं तहेहावि " संरक्षणं हि सर्वैर्मारणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य सङ्गोपनं तस्यानु| बन्धः सातत्येन चिन्तनं तदायतनत्वाच्च वस्त्रादिकं शस्त्रादिवत् त्याज्यमितिचेत् ! कथं तर्हि जलज्वलन मलिम्लुचश्वापदा| हिविष कण्टकादिभ्यः संरक्षणानुबन्धस्य तौल्या देहादयोऽपि देवानांप्रियैस्य न त्याज्याः ? अथ हेयतायामनिष्टसाधनत्वं प्रयोजकं नच मोक्षसाधनत्वमत्या संरक्षणानुबन्धः शरीरस्यानिष्टो वस्तुतः सविशेषणे इत्यादिन्यायान् मोक्षसाधनत्व - |मत्यनुबन्ध एव पर्यवस्यति न संरक्षणानुबन्ध इति चेत्तदिदं यतनया धार्य्यमाणे धर्मोपकरणेऽपि तुल्यमिति, स्यादेतत् माभूत् संरक्षणानुबन्धिरौद्रध्यानायतनतया वस्त्रादेरध्यात्मप्रतिबन्धकत्वं, तथापि मानसात्मैकाग्र्य संवेदनप्रतिबन्धककायव्यापारानुषङ्गितया तद्विरोधित्वं भविष्यतीतिचेन्निरस्तमेवेदं प्रथमपक्षप्रतिबन्द्यां तथाऽपि वस्तुस्थितिमाहजो किर जयणापुवो वावारो सो ण झाणपडिवक्खो । सो चेव होइ झाणं जुगवं मणयवणकायाणं ॥ ८ ॥ यः किल यतनापूर्वी व्यापारः स न ध्यानप्रतिपक्षः । प्रत्युत स एव भवति ध्यानं युगपन्मनोवचनकायानाम् ॥ ८ ॥ १ प्रशस्त्रः. २ देहे. ३ चोरः ४ मूर्खस्य. 3000000 Jain Education For Private & Personal Use Only परीक्षा वृ० ॥ ३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 240