Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ आयारंग--सुत्तं [उद्दे०४४-१. परिसा! सच्चमेव समभिजाणाहि ! सच्चस्स आणाए उवट्ठिए मेहावी मारं तरह । सहिए धम्ममायाय सेयं समणुपस्सइ । दुहओ : जीवियस्स परिवन्दण-माणण-प्यणाए, जंसि एगे पमायन्ति; सहिए दुक्खमत्ताए पुट्ठो; नो झझाए। पासिमं दविए लोए लोगालोग-पवञ्चाओ पमुच्चइ-त्तिबेमि ।। (१) से वन्ता कोहं च माणं च मायं च लोभं च एयं पासगस्स दसणं, उवरयसत्थस्स पलियन्त-करस्स आयाणं सगडभि । जे एगं जाणइ, से सव्वं जाणइ; जे सव्वं जाणइ, से एगं जाणइ । सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं । २ जे 'एग' नामे. से ' बहुं ' नामे; जे 'बहुं ' नामे, से ' एग' नामे। 10 दुक्खं लोगस्स जाणित्ता वन्ता लोगस्स संजोगं जन्ति वीरा महा-जाणं, परेण परं जन्ति, नावकंखन्ति जीवियं । (३) एग विगिश्चमाणे पुढो विगिञ्चइ, पुढो विगिञ्चमाणे एगं विगिश्चइ । सड्डी आणाऍ मेहावी, लोगं च आणाए अभिसमेच्चा अकुओभयं । 16 अस्थि सत्थं परेण परं, नस्थि असत्थं परेण परं : (४) जे कोह-दंसी से माण-दंसी, जे माण-दंसी से माय-दंसी, ....लोभ-दं०.... पेज-दं० .... दोस-दं० .... मोह-दं० ....गम्भ दं०....जम्म-दं० .... नार-दं० .... नस्य-दं० तिरिय-दं० .... दुक्ख-दंसी । से मेहावी अभिनिव्वत्तेज्जा कोहं च माणं च मायं च लोभं च पेज्जं च दोसं च मोहं च गभं च जम्मं च मारं च नरयं च तिरियं 20च दुक्खं च । एयं .... ( यथा ६.) .... आयाणं निसिद्धा सगडभि । किमथि उवाही पासगस्स ? न विज्जइ, नन्थि-त्ति बेमि ॥ सम्म तं (१) से बेमिः जे य अईया जे य पडुप्पन्ना जे य आगमिस्सा अरहन्ता भगन्वतो, सव्वे ते एवमाइक्खन्ति एवं भासन्ति एवं पन्नवेन्ति एवं परूवेन्तिः-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता न हन्तव्वा न अज्जावेयव्वा न परिघेतवा न परियावेयव्वा 25 न उद्दवेयव्वा । ( २ ) एस धम्मे सुद्धे नितिए सासए समेच्च लोग खेयन्नहिं पवेइए, तं-जहा__ उढिएसु वा अणुट्ठिएसु वा, उवट्टिएसु वा अणुवट्ठिएसु वा, उवरय-दण्डेसु वा अणुवरयः दण्डेसु वा, सोवहिएसु वा अणुवहिएसु वा, संजोग-रएसु वा असंजोग-रएमु वा । तच्चं चेय तहा चेयं, अस्सि चेय पवुच्चइ । (३) तं आइत्तु न निहे, न निक्खिवे, जाणितु धम्मं जहा-तहा । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68