Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयारंग-सुत्तं
[उद्दे०८,
आय-वजं पडीयारं विजहेजा तिहा-तिहा । १३ हरिएसु न निवज्जेज्जा, थण्डिलं मुणिया सए,
विओसेज्ज अणाहारो पुट्ठो तत्थ हियासए । १४ इन्दिएहिं गिलायन्तो समियमाहरे मुणी,
तहावि से अगरहे अचले जे समाहिए । १५ आभक्कमे पडिक्कमे संकुचए पसारए
काय-साहारणट्ठाए एत्थं वा वि अचेयण । १६. परिक्कमे परिकिलन्ते अदु वा चिट्टे अहा-यए,
ठाणेण परिकिलन्ते निसिएज्जा य अन्तसो; १७. आसणिणेलिसं मरणं इन्दियाणि समीरए ।
कोला'वासं समासज्ज वितहं पादुरेसए, १८. जओ वजं समुप्पज्जे न तत्थ अवलम्बए,
तओ उक्कसे अप्पाणं, सव्वे फासे'हियासए । १९. अयं चाययतरे सिया:जो एवं अणुपालए :
सव्वगाय-निरोधे वि ठाणाओ न विउब्भमेः २०. अयं से उत्तमे धम्मे पुवठ्ठाणस्स परगहे।
अचिरं पडिलेहिता विहरे चिट्ठा माहणे, २१. अचित्तं तु समासज्ज ठावए तत्थ अप्पगं.
वोसिरे सव्वसो कायं : 'न मे देहे परीसहा'। २२. जावज्जीवं परीसहा उवसग्गा य संखाय
संवुडे देह-भेयाए इति पन्ने हियासए । २३. भेउरेसु न रज्जेज्जा कामेसु बहुयरेसु वि,
इच्छा-लोभं न सेवेज्जा धुवं वणं सॉपेहिया, २४, 'सासएहिं ' निमन्तेज्जा---: दिव्बं मायं न सद्दहे ।
तं पडिबुज्झ माहणे सव्वं नूमं विहूणिया । २५. सव्वट्ठहिं अमुच्छिए आउ-कालस्स पारए;
तिइक्खं परमं नच्चा विमोहन्नयरं हियं-ति बेमि ॥
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68