Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra ५८ " २९. 29 पू. ३०.,, पू. ३१. " १०. ओम चेलिए स्थाने अवम-चेलए; " चूर्णि पुस्तके अदुवा अचेले पाठो नोपलभ्यते. ,, १७. निस्से स्थाने निस्सेसिय; निस्सेयसं; पृ. ३३. नीसेसं; इति पाठाः २२. एवं स्थाने य, अत्रैव टीकाकारसं "" ३१. " गृहीतमेतादृशं पाठान्तरम् ः- ०गमre] तं भिक्खु केइ गाहावई अवसंकमित्त बूया: " आउसन्तो समणा ! अहं णं तव अट्ठाए असणं वा ४ अभि दलामि । " से पुव्वामेव जाणेज्जाः " आउसन्तो गाहावई ! जं गं तुमं मम अहाए असणं वा ४ चेएसि, नो पृ. ३४. खलु मे कप्पइ एय-पगार असणं वा ४ भोत्तर वा पाय वा अन्ने वा तह-प्रगारए । " ७. एगाणियं स्थाने एगा गिणं. 22 ११. संचारेज्जा स्थाने साहोज्जा ०; आसाएमाणे स्थाने आढायमी (मा) णे पाठान्तरं . टी. पुस्तके. २०. पडिलेहिय - इत्यादि शब्दस्थाने पांडेकेहित्ता संथारगं संथरेज्जा एतादृशः शब्दभेदः । २७. णं एवं स्थाने णं भिक्खुस्स एवं । चा एमि स्थाने संचा २. दलइस्सामि स्थाने दाहामि; दासामि, वा पाठ: । " " 99 "" www.kobatirth.org " आचारांगसूत्रस्य ११. वसुमन्तो स्थाने वुसिमन्तो. १२. वित्ताणं स्थाने विगिश्चित्ता १३. ०पु०वी स्थाने •पुव्वियं; कम्युणाओ स्थाने आरंभाओ । ,, १५. अन्तियं स्थाने कारणा "" २३. तु विन्नाय स्थाने वियाणित्ता. २४. तुयहेज्जा स्थाने तु वज्जेज्जा; निवज्जेज्जा; वा पाठ: । 35 ३१. पग्गहीय तरं स्थाने • हीय तरगं ; ०हीयतरागं; वा पाठ: । و पृ. ३२., ११. पादुरेसए स्थाने पाउडुएसए. १४. चाययतरे स्थाने चायतरे. पू. ३४. पृ. ३६. " २३. धुवं वण्णं सुमं व २६. सव्वट्टे • स्थाने सव्त्रत्थे • 33 ६. अभिज्झ स्थाने आरुज्झ, विहरिंषु स्थाने वियरिं १४. प्रो विनाभिभासिसु स्थाने पुढे व से अपुट्ठे वा इति चूर्णिसम्मतपाठः । तथैव "" دو دو 22 " ور 23 पू. ३५.,, 23 २१. पणियसालासु स्थाने सालाधराणं २७. ' निद्दं पि नोपगामाए सेवइ य भगवं " ' Acharya Shri Kailassagarsuri Gyanmandir उट्टाए एतद्वाक्यस्थाने निद्दावि न पगामा आसी तद्देव उट्टाए एतादृशो नागार्जुनीयः पाठः । २९. सिसु भगवं उहाए स्थाने न चिरं जॉगिता ईसाइयासि इति चूर्णि - पुस्तके पाठः । ३१. तस्सुग्गा स्थाने तत्थुवसग्गा. ४. समिए फासाई विरूववाई स्थाने सहिए इति मन्ता भगवं भणगारे इति चूर्णिगतपाठः । ९. अयमुत्तमे से धम्मे स्थाने " को एत्थ साक्षी ठिओ " एषः पाठः चूर्णिपु० । १३. पहिया वा सक्खामो स्थाने पिहिया य चाएस्सामो चूर्णि • 33 ४. अदुफलेण स्थाने अह कुन्ते (न्तए) ण. ६. मोहमियाए स्थाने उटुंबिया " स्थाने धुवं अनं तथैव इति पाठान्तरं "" वो अहो वा । नो अन्नाइ पावगं भगवं । इति नागार्जुनीयः पाठभेदः । १९. नाइ- सुए स्थाने नाइ पुत्ते ७. अहाकडं स्थाने आहाकम्भ १६. खन्धंसि स्थाने कहंसि. १८. बहुसो अपने स्थाने भपडित्रेण वीरेण. For Private And Personal Use Only " ,, ३०. घासमेसे कडं स्थाने घासमातं कडं. "" ३१. सुविसुद्धं स्थाने सुविसिहं; • गयाए सेवित्था स्थाने ● गया गवेसित्था चूर्णिο 39 २०. य संखाय स्थाने इति संख्या. ३३. सययं स्थाने सन्थरे. , " २२. भेउरेसु स्थाने भिउरेसु; तथैव बहु- पृ. ३७. लेसु वि इत्यपि पाठान्तरं. "" ११ ,, १७. न से कप्पे स्थाने न सेवित्था. २४. अपिवित्था स्थाने विहरित्था. ८. झाय समाहिमपडिने स्थाने शाय समियं पेहमाणो चूर्णि

Loading...

Page Navigation
1 ... 64 65 66 67 68