________________
Shri Mahavir Jain Aradhana Kendra
५८
"
२९.
29
पू. ३०.,,
पू. ३१.
"
१०. ओम चेलिए स्थाने अवम-चेलए;
"
चूर्णि पुस्तके अदुवा अचेले पाठो नोपलभ्यते.
,, १७. निस्से स्थाने निस्सेसिय; निस्सेयसं; पृ. ३३. नीसेसं; इति पाठाः
२२. एवं स्थाने य, अत्रैव टीकाकारसं
""
३१. "
गृहीतमेतादृशं पाठान्तरम् ः- ०गमre] तं भिक्खु केइ गाहावई अवसंकमित्त बूया: " आउसन्तो समणा ! अहं णं तव अट्ठाए असणं वा ४ अभि दलामि । " से पुव्वामेव जाणेज्जाः " आउसन्तो गाहावई ! जं गं तुमं मम अहाए असणं वा ४ चेएसि, नो पृ. ३४. खलु मे कप्पइ एय-पगार असणं वा ४
भोत्तर वा पाय वा अन्ने वा तह-प्रगारए ।
"
७. एगाणियं स्थाने एगा गिणं.
22
११. संचारेज्जा स्थाने साहोज्जा ०; आसाएमाणे स्थाने आढायमी (मा) णे पाठान्तरं . टी. पुस्तके.
२०. पडिलेहिय - इत्यादि शब्दस्थाने पांडेकेहित्ता संथारगं संथरेज्जा एतादृशः शब्दभेदः ।
२७. णं एवं स्थाने णं भिक्खुस्स एवं । चा एमि स्थाने संचा
२. दलइस्सामि स्थाने दाहामि; दासामि, वा पाठ: ।
"
"
99
""
www.kobatirth.org
"
आचारांगसूत्रस्य
११. वसुमन्तो स्थाने वुसिमन्तो.
१२. वित्ताणं स्थाने विगिश्चित्ता
१३. ०पु०वी स्थाने •पुव्वियं; कम्युणाओ स्थाने आरंभाओ ।
,, १५. अन्तियं स्थाने कारणा
""
२३. तु विन्नाय स्थाने वियाणित्ता.
२४. तुयहेज्जा स्थाने तु वज्जेज्जा; निवज्जेज्जा; वा पाठ: ।
35
३१. पग्गहीय तरं स्थाने • हीय तरगं ; ०हीयतरागं; वा पाठ: ।
و
पृ. ३२., ११. पादुरेसए स्थाने पाउडुएसए.
१४. चाययतरे स्थाने चायतरे.
पू. ३४.
पृ. ३६.
"
२३. धुवं वण्णं सुमं व
२६. सव्वट्टे • स्थाने सव्त्रत्थे •
33
६. अभिज्झ स्थाने आरुज्झ, विहरिंषु स्थाने वियरिं
१४. प्रो विनाभिभासिसु स्थाने पुढे व से
अपुट्ठे वा इति चूर्णिसम्मतपाठः । तथैव
""
دو
دو
22
"
ور
23
पू. ३५.,,
23
२१. पणियसालासु स्थाने सालाधराणं २७. ' निद्दं पि नोपगामाए सेवइ य भगवं
"
'
Acharya Shri Kailassagarsuri Gyanmandir
उट्टाए एतद्वाक्यस्थाने निद्दावि न पगामा आसी तद्देव उट्टाए एतादृशो नागार्जुनीयः पाठः ।
२९. सिसु भगवं उहाए स्थाने न चिरं जॉगिता ईसाइयासि इति चूर्णि - पुस्तके पाठः ।
३१. तस्सुग्गा स्थाने तत्थुवसग्गा. ४. समिए फासाई विरूववाई स्थाने सहिए इति मन्ता भगवं भणगारे इति चूर्णिगतपाठः ।
९. अयमुत्तमे से धम्मे स्थाने " को एत्थ साक्षी ठिओ " एषः पाठः चूर्णिपु० । १३. पहिया वा सक्खामो स्थाने पिहिया य चाएस्सामो चूर्णि •
33
४. अदुफलेण स्थाने अह कुन्ते (न्तए) ण. ६. मोहमियाए स्थाने उटुंबिया
"
स्थाने धुवं अनं तथैव इति पाठान्तरं
""
वो अहो वा ।
नो अन्नाइ पावगं भगवं । इति नागार्जुनीयः पाठभेदः ।
१९. नाइ- सुए स्थाने नाइ पुत्ते
७. अहाकडं स्थाने आहाकम्भ
१६. खन्धंसि स्थाने कहंसि.
१८. बहुसो अपने स्थाने भपडित्रेण वीरेण.
For Private And Personal Use Only
"
,, ३०. घासमेसे कडं स्थाने घासमातं कडं.
""
३१. सुविसुद्धं स्थाने सुविसिहं; • गयाए सेवित्था स्थाने ● गया गवेसित्था चूर्णिο
39
२०. य संखाय स्थाने इति संख्या.
३३. सययं स्थाने सन्थरे.
,
"
२२. भेउरेसु स्थाने भिउरेसु; तथैव बहु- पृ. ३७. लेसु वि इत्यपि पाठान्तरं.
""
११
,, १७. न से कप्पे स्थाने न सेवित्था.
२४. अपिवित्था स्थाने विहरित्था.
८. झाय समाहिमपडिने स्थाने शाय समियं पेहमाणो चूर्णि