Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti
Catalog link: https://jainqq.org/explore/020016/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // anaMtalabdhinidhAna zrI gautamasvAmine namaH / / // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jaina sAhitya saMzodhaka granthanAlA AcArAGga-sUtram mUlapATha - viziSTa pAThabheda - zabdakoSa - samanvitam ( prathamaH zrutaskandhaH ) jaina sAhitya saMzodhaka samiti pUnA zahara, (dakSiNa) namra sUcana isa grantha ke abhyAsa kA kArya pUrNa hote hI niyata samayAvadhi meM zIghra vApasa karane kI kRpA kareM. jisase anya vAcakagaNa isakA upayoga kara sakeM. JAINA-SAHITYA-SAMSODHAKA - GRANTHAMALA. ACHARANG-SUTRAM" Acharya Shri Kailassagarsuri Gyanmandir [ FIRST SRUTASKANDHA. ] Text in Devanagari with various readings and a glossary. Based upon the German edition of Dr. Walter Schubring, Leipzig. Published by Mahavira Samvat 2450. ] THE JAINA SAHITYA SAMSODHAKA SAMITI. Poona City (India 1924. [ Vikrama Samvat 1980. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ For Private And Personal Use Only * puNya smaraNa ana dhanyavAda - A grantha prakAzita karavA mATe, amadAvA nivAsI svargastha seTha kAlidAsa mallIcaMdanI dharmapatnI zrAvikA maMgubAie, potAnA patInA puNyasmaraNArtha je dravya sahAyatA ApI che, te badala temane dhanyavAda ghaTe che. Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcArAGga-sUtra For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jaina sAhityasaMzodhaka granthamAlA AcArAGga-sUtram mUlapATha-viziSTa pAThabheda-zabdakoSa-samanvitam (prathamaH zrutaskandhaH) -DRE jarmanarASTranivAsi-DaoNkTara-ityupAdhidhAri-vAlTara zubiMga-nAmadheyena vidvadvareNa saMzodhitaM, jarmana-dezAntargata-lAijiga-nagara saMsthitaprAcyavidyA-gaveSaka samitidvArA romanalipyAM prakaTabhUitaM ca pustakamanusRtya bhAratavarSAntargatapuNyapattana-saMsthApita jaina sAhitya saMzodhaka samiti nAmakasaMsthAyAH saJcAlakena devanAgarAkSaraiH prakaTI kRtam mahAvIra nirvANAbda 2450] [vikrama saMvatsara 1980. For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzaka:-muni tilakavijaya, bhArata jaina vidyAlaya, pUnA zahara. mudrakaH-lakSmaNa bhAUrAva kokATe, hanumAna presa, 300 sadAziva peTha, panA zahara. For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // AyAraMga-suttaM // // ' bambhacerAI' nAma paDhamo suyakkhandho // sattha parinnA 1-1 (1) suyaM me, Au, teNa bhagavayA evamakkhAyaM: imesino sannA bhavara, (2) taM-jahA: 'puratthimAo vA disAo Agao ahamaMsi, dAhiNAo vA disAo...., paccatthimAo vA disAo...., uttarAo vA disAo...., uDDAo vA disAo...., ahedisAo vA...., annayarIo vA disAo vA aNuditAo vA Agao ahamaMsi' - evamegesiM no nAyaM bhavaiH (3) 'atthi me AyA uvavAie, natthi me AyA uvavA - 5 ie ? ke ahaM AsI ke vA io cuo iha peccA bhavissAmi ? ' / ( 4 ) se jjaM puNa jANejjA saha-sammuiyAe para vAgaraNeNaM annesiM vA antie soccA, taM jahA :- ' puratthamAo vA disAo Agao ahamaMsi jAva annayarIo vA disAo vA aNuditAo vA Agao ahamaMsi ' - evamegesiM nAyaM bhavai :- atthi me AyA uvavAie; jo imAo disAo aNudisAo vA aNusaMcara, savvAo disAo savvAo aNu 10 disAo soshaM ' / Acharya Shri Kailassagarsuri Gyanmandir ( 5 ) se AyA-vAI logA bAI kammA - vAI kiriyA -vAI ya / ' karistaM ca 'haM kArAvessaM ca'haM karao yAvi samaNunne bhavissAmi' - eyAvantI savvAvantI logaMsi kamma-samArambhA parijANiyavvA bhavanti / ( 6 ) aparinnAya kamme khalu ayaM purise, jo imAo disAo vA aNudisAo vA aNusaMcarai, savvAo disAo savvAo aNudisA sahera, 15 aga-vAo joNIo sandhei, virUva-rUve phAse paDisaMveei / ( 7 ) tattha khalu bhagavayA parinnA paveiyA imassa ceva jIviyassa parivandaNa mANaNa-pUyaNAe, jAi- maraNa- moyaNAe dukkha-paDighAya-heDaM--eyAvantI savvAvantI logaMsi kammasamArambhA parijANivvA bhavanti / jasse'e logaMAMsi kamma-samArambhA parinnAyA bhavanti, se hu muNI parinnAya -kamme --tti bemi // 1-2 ( 1 ) aTTe loe parijuSNe dussaMbohe avijANae / sa loe pahie tattha tattha puDho pAsa AurA pariyAvanti / For Private And Personal Use Only 20 Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-suttaM [ udde0 3 (2) santi pANA puDho-siyA / lajamANA puDho pAsa / " aNagArA mo" tti ege pavayamANA / janiNaM virUva-rUvehiM satthohiM puDhavi-kammasamArambheNaM puDhavi-satthaM samArambhamANe anne 5va' NegarUve pANe vihiMsai-( 3 ) tattha khalu bhagavayA parinnA paveiyA imassa ceva jIvissa parivandaNa-mANaNa-pUyaNAe, jAi-maraNa-moyaNAe dukkha-paDighAya-heuM - se sayameva puDhavi-satthaM samArambhai annehiM vA puDhavi-satthaM samArambhAvai anne vA puDhavi-satthaM samArambhante samaNujANai; ( 4 ) taM se ahiyAe, taM se abohIe / se taM saMbujjhamANe AyANIyaM, samuTThAe - soccA khalu bhagavao aNagAraNaM vA antie ihamegesiM nAyaM bhavai : esa khalu 10 ganthe, esa khalu mohe, esa khalu mAre, esa khalu narae / iccatthaM gaDhie loe / jamiNaM virUva-rUvehiM satyahiM puDhavi-kammasamArambheNaM puDhavi-satthaM samArambhamANe anne vaNe ga-rUve pANe vihiMsai (5) se bemiH appege accamabbhe,appege accamacche:appege pAyamabbhe,apege pAyamacche.... 15 guppha....jaghaM....jANuM....Uru .... kaDiM....nAbhiM ....uyaraM ....pAsaM ....piTTi....uraM....hiyayaM.... thaNaM....khandhaM....bAhuM....hatthaM....aMguliM....nahaM....gIvaM....haNuM....hohUM....dantaM....jibbhaM....tAluM ....galaM....gaNDaM....kaNaM....nAsaM....acchi....bhamuhaM....nilADaM....sIsaM...., appege saMpamArae appege uddve| (6) ettha satthaM samArambhamANassa iccee ArambhA aparinnAyA bhavanti, ettha satthaM 20 samArambhamANassa iccee ArambhA parinnAyA bhavanti / taM parinnAya mehAvI neva sayaM puDhavi-satthaM samArabhejA neva'nnehiM puDhavi-satthaM samArambhAvejA neva'nne puvi-satthaM samArabhante smnnujaannejjaa| jasse'e puDhavi-kamma-samArambhA parinnAyA bhavanti, se hu muNI parinnAya-kamme -tti bemi // (1) se bemi : se jahA vi aNagAre ujjukaDe niyAga-paDivanne amAyaM kubvamANe viyaahie| 25 (2) jAe saddhAe~ nikkhanto, tameva aNupAliyA; ___ viyahittu visotiyaM paNayA vArA mahA-vIhiM logaM ca ANae abhisameccA akuobhayaM / (3) se bemi:-ne'va sayaM logaM abbhAikkhejjA, neva attANaM abbhAikkhejjA / je logaM 30 abbhAikkhai, se attANaM abbhAikkhai, je attANaM abbhAikkhai, se logaM abbhAikkhai / (4-6) 'lajjamANA....( yathA paM0 2-13. navaraM puDhavi sthAne udaya bhaNanIyaM )... vihiMsai For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra udde0 4-5. ] paDhamaM ajjhayaNa santi pANA udaya nissiyA jIvA aNegA / iha ca khalu bho aNagArANaM udayaM jIvA viyAhiyA / satthaM cettha aNuvIs, pAsa puDho satthaM paveiyaM : ( 7 ) se bebhi: www.kobatirth.org adu vA annA' yANaM : 66 Ne pAuM", Ne kappai kappai aduvA vibhUsA puDho satthehiM viTTanti / ettha vi tAsaM no nikaraNAe / (8) ettha satthaM .... ( yathA 2, 19 - 22. navaraM puDhavi sthAne udaya bhaNanIyaM )... parinnAya - kamme -ci bemi // Acharya Shri Kailassagarsuri Gyanmandir saMjA sayAjae hiMsayA appamattahiM : 1-4 ( 1-2 ) se bemi : neva sayaM... ( yathA 2, 29 - 30 . ) ... logaM abbhAikkhara / je dIloga - satthasta kheyanne, se asatthassa kheyanne; je asatthassa kheyanne, se dIha loga - satthassa kheyanne | 10 ( 3 ) vIrehiM eyaM abhibhUya diTTha 5 je pate guNaTThie, se hu daNDe paccara ; taM parinnAya mehAvI " iyANi no, jamahaM puvvamakAsI pamAeNaM " / 15 ( 4 - 5 ) ' lajjamANA ... ( yathA 2, 2 - 13. navaraM puDhavi sthAne agaNi bhaNanIya ) ..... vihiMsai--- ( 6 ) se bemi: santi pANA puDhavi - nissiyA taNa nissiyA pattanissiyA kaTTa- nistiyA gomaya - nissiyA kayavara - nissiyA, 'santi saMpAimA pANA, Ahaca saMpayanti ya' / agANaM ca khalu puTThA ege saMghAyamAvajjanti; je tattha saMghAyamAvajjanti, te tatthapariyAvijjanti; je tattha pari- 20 yAvijjanti, te tattha uddAyanti / .... ( 7 ) ettha satthaM .... ( yathA 2, 19-22. navaraM puDhavi sthAne agaNi bhaNanIyaM ). parinnAya -kamme - ti bemi // For Private And Personal Use Only 1-5 ( 1 ) " taM no karissAmi samuTThAe mattA maimaM abhayaM vijJatA / 25 taM je nokarae, esovarae; etthovarae esa aNagAre tti pavacca / ( 2 ) je guNe se AvaTTe, je AvaTTe se guNe : u ahaM tiriyaM pAINaM pAsamANe ruvAI pAsa, suNamANe saddAI suNai; (3) uDDuM ahaM tiriyaM pAINaM mucchamANe rUvesu mucchi saddesu yAvi / ettha agu aNANAe / esa loe viyAhie puNo-puNo guNAsAevaM samAyAre patte gAramAvase / 30 (4-5) 'lajjamANA.... ( yathA 2,2-13. navaraM puDhavi sthAne vaNassa bhaNanIyaM ) ... vihiMsa - Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga suttaM [udde0 6-7. (6) se bemi : imaM pi jAi-dhammayaM, eyaM pi jAi-dhammayaM; imaM pi vuddhi-dhammayaM, eyaM pi buddhi-dhammayaM;....cittamantayaM....chinnaM milAi....AhAragaM....aniccayaM....asAsyaM.... cayAvacaiyaM....vipariNAma-dhammayaM / / (7) ettha satthaM.... ( mathA 2, 19-22. navaraM puDhavi sthAne vaNassai bhaNanIyaM ) .... 6 parinnAya-kamme-tti bemi // 10 1-6 (1) se bemi : santi'me tasA pANA, taM-jahA:-aNDayA poyayA jarAuyA rasayA saMseyayA sammucchimA ubbhiyA uvvaaiyaa| esa saMsAre ti pavuccai (2) mandassa avijaanno| nijjhAittA paDile hittA patteyaM pariNivvANaM savvesi pANANaM, savvesi bhUyANaM, savvesi jIvANaM, savvesi sattANaM asAyaM apariNivvANaM / mahabbhayaM dukkhaM ti bemi"| tasanti pANA padiso disAsu ya / tattha-tattha puDho pAsa AurA pariyAventi / (3) santi pANA puddho-siyaa| 18 (4) 'lajjamANA .... ( yathA 2,2-13. navaraM puDhavi sthAne tasakAya bhaNanIya ) .... vihiMsai (5) se bemi : appege acAe haNanti, appege ajiNAe vahanti,....masAe....soNiyAe...., evaM hiyayAe pittAe vasAe picchAe pucchAe vAlAe siMgAe visANAe dantAe dADhAe. nahAe hAruNIe aTThIe advimijAe-aTThAe aNaDhAe; appege 'hiMsisu me' tti vA vahanti, appege 'hiMsanti me' tti vA vahanti, apege 'hisissanti me' tti vA vahanti / ( 6 ) ettha satthaM....( yathA 2,19-22. navaraM puDhavi sthAne tasakAya bhaNanIyaM ).... parinnAyakamme-tti bemi // - 1 -7 (1) pahU ya ejassaduguJchaNAe / AyaMka daMsI 'ahiya' ti ncaa| 25 je ajjhatthaM jANai, se bahiyA jANai; je bahiyA jANai, se ajjhatthaM jANai : eyaM tulaM annasi / iha santi-gayA daviyA nAvakaMkhanti jIviuM / (2-3)' lajamANA.... ( yathA 2, 2-13. navaraM puDhavi sthAle vAu bhaNanIyaM )....vihiMsai (4) se bemiH 30 .. santi saMpAimA pANA, Ahacca saMpayanti ya / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwwwwwww NownAAN uhe. 1.] viImaM ajjhayaNaM pharisaM ca khalu puTThA .... ( yathA 3, 19-21) .... uddAyanti / (5) ettha satthaM .... ( yathA 2, 19-22 navaraM puDhavi sthAne vAu bhaNanIyaM ).... parinnAya-kamme-tti bemi // (6) etthaM pi jANe uvAIyamANA je AyAre na ramanti, ArambhamANA viNayaM vayanti; chandovaNIyA ajjhovavannA ArambhasattAM pakarenti sNg| se vasumaM savva-samannAgaya-pannANeNaM appANeNaM akaraNija pAbaM kammantaM no annesi / (7) taM parinnAya mehAvI .... ( yathA 2, 20-22 navaraM puDhavi sthAne chAjIvanikAya 10 bhaNanIya) parinnAya-kamme-tti bemi // loga vi ja o 2-1 (1) je guNe se mUla-hANe, je mUla-TANe se guNe / iti se guNaTThI mahayA pariyAveNa vase pamatte, taM-jahA:- 'mAyA me, piyA me, bhAyA me, bhaiNI me, bhajjA me, puttA me, dhUyA me, 16 suNhA me, sahi-sayaNa-saMgantha-saMthuyA me, vicittovagaraNa-pariyaTTaNa-bhoyaNa'cchAyaNaM me' 'iccatthaM gaDhie loe'| ' vase pamatte' ___ aho ya rAo paritappamANe kAlAkAla-samuTThAI saMjogaTThI asthAlobhI Alumpe sahasAkAre viniviTTha-citte 'ettha satthe punno-punno'| (2) appaM ca khalu AuM ihamegAsa mANavANaM, taM-jahA:-soya-parinnANehiM parihAyamANehiM, cakkhu-pa0 pa0, ghANa- pa0 pa0, rasa-pa0 pa0, phAsa-pa0 50, abhikantaM ca khalu vayaM saMpehAe-tao se egayA mUDhabhAvaM jaNayanti; jehiM vA saddhi saMvasai, te va NaM egayA niyagA puci parivayanti so vA te 25 niyage pacchA privejjaa|| nAlaM te tava tANAe vA saraNA e vA, tumampi tesi nAlaM tANAe vA saraNAe vA / ( 3 ) ' se na hassAe, na kiDDAe,na raIe,na vibhUsAe' iccevaM samuTThie 'aho vihaaraae'| antaraM ca khalu imaM saeNpehAe dhIre muhuttamavi no pamAyae; vao accei jonvaNaM ca jIvie 30 For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6 15 20 www.kobatirth.org mAyAraMga- suptaM iha je pamattA, - se hantA chetA bhettA lumpitA vilumpittA uddavettA uttAsattA ' akaDaM karissAmi ' ti mannamANe / jo vA ..... ( yathA 5, 25-28. navaraM parivayanti tathA parivaejA sthAne posenti tathA posejjA bhaNanIyaM ) .... saraNAe vA / ( 4 ) uvAIya - sesanteNa vA sannihi- sannicao kajjai 6ihamegisa mANavANaM bhoyaNAe / tao se egayA roga - samuppAyA samuppajjanti; jahi vA ( yathA 5, 25-28. navaraM pariharanti tathA pariharejA paThanIyaM ) ... saraNAe vA / (5) jANita dukkhaM patteya - sAyaM rasa-pa0 a0, ghANa pa0 a0, " aNabhikkantaM ca khalu vayaM sapehAe khaNaM jANAhi paNDie jAva sotta-parinAhiM aparihAyamANohiM, netta-pa0 a0 phAsa-pa0 a0; icceehiM virUva-rUvehiM parinnANehiM aparihAyamANehiM / Aya sammaM samaNuvAsejjAsi-tti bemi // 10 2-2 ( 1 ) araI AuTTe se mehAvI; khaNaMsi mukke aNANAe puTThA vi ege niyaTTanti mandA moheNa pAuDAH " apariggahA bhavissAmo " samuTThAe laddhe kAme' bhigAi / aNANAe muNiNo paDilehanti; ettha mohe puNo puNo sannA no havvAe no pArAe / vimutA hu te jaNA, je jaNA pAra-gAmiNo / lobha alobheNa duguJchamANe laddhe kAme no' bhigAi / Acharya Shri Kailassagarsuri Gyanmandir vittu lobha nikkhamma [ udde0 2-3 For Private And Personal Use Only .... esa akamme jANai pAsara, paDilehAe nAvakakhai, esa aNagAre ti pavuccara | 25 ( 2 ) ' aho ya rAo.... ( yathA 5, 19 - 21 ) .... puNo-puNo se Aya-bale, se nA - bale, semitta - bale, se pecca bale, se deva-bale, se rAya-bale, se cora-bale, se aihi-bale, se kivaNa - bale, se samaNa-bale, ( 3 ) icceehiM virUva-rUvehiM kajjehiM daNDa- samAyANaM saMpehAe bhayA kajjai ' pAva- mokkho' ti mannamANe adu vA AsaMsAe / taM parinnAya mehAvI neva sayaM eehiM kajjehiM daNDaM samArambhejjA, neva'nnaM eehiM kajjehiM daNDaM samArambhA vejjA, neva'nnaM 30 eehiM daNDaM samArabhantaM samaNujANejjA / esa magge Ariehi paveie, jahettha kusale novalippejjAsi-tti bemi // 2-3 ( 1 ) se asaI uccA - goe, pahie ! iti saMkhAe ke goyA - vAI, asaI nIyA - goe, no hoNe, no airite : no mANA - vAI, kaMsi vA ege gijjhe ? ( 2 ) tamhA ke Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 udde0 4.] biIyaM ajjhayaNaM paNDie no harise, no kujjhe bhUehiM jANa paDileha sAyaM samie eyANupassI, taM-jahA : andhattaM bahirataM mUyattaM kANattaM kuNTattaM khujjataM vaDabhattaM sAmataM sabalataM, saha pamAeNaM aNega-rUvAo joNI mo saMdhei,virUva-rUve phAse paDisaMveei / (3) se abujjhanANe haovahae / jAI-maraNaM annupriyttttmaanne| jIviyaM puDho piyaM iha megesi mANavANaM kheta-vatthu mamAyamANANaM; ArataM virataM mANakuNDalaM saha hiraNNeNaM, itthiyAo parigijjha tattheva rattA, na ettha tavo vA damo vA niyamo vA dissai; saMpuNNaM bAle jIviu-kAme lAlappamANe mUDhe vippriyaasu'vei| ( 4 ) iNemava nAvakaMkhanti je jaNA dhuva-cAriNo; jAI-maraNaM parinnAya care saMkamaNe dddhe| natthi kAlassaNAgamo-savve pANA piyA'UyA suha-sAyA dukkha-paDikUlA . 15 appiya-vahA piya-jIviNo jiiviu-kaamaa| sabosa jIviyaM piyaM, (5) taM parigijjha dupayaM cauppayaM __ abhijuJjiyANaM saMsaMciyANaM tiviheNaM-jA vi se tattha mattA bhavai appA vA bahugA vA, se tattha gaDhie ciTThai bhoyaNAe / tao se egayA viparisiha saMbhUyaM mahovagaraNaM bhavai, taM pi se egayA dAyAdA vibha-20 yanti, adattahAro vA se avaharai, rAyANo vA se vilumpanti; nassai vA se, vinassai vA se, agAra-dAheNa vA se Dajjhai / iti se parassadvAe kUrAI kammAI bAle pakubvamANe teNa dukkheNa mUDhe vippariyAsu'vei / muNiNA hu eyaM paveiyaM : 25 _ aNohantarA ee, no ya ohaM tarittae; atIraMgamA ee, no ya tIraM gamittae ; apAraMgamA ee, no ya pAraM gamittae / AyANijaM ca AyAya tammi ThANe na ciTThai, vitahaM pappa'kheyanne tammi ThANammi ciTThai / uddeso pAsagassa natthi; bAle puNa nihe kAma-samaNunne asamiya-dukkhe dukkhI 30 dukkhANameva AvaTTamaNupariyaTTai-tti bemi // (1) tao se egayA....( yathA 5, 15-28. navaraM pariharanti tathA pariharejjA sthAne For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MAAN annnnorrrrrr .cwwmarw AyAraMga-sutaM [udde0 5. pariccAnti tathA paricaenjA bhaNanIyaM )... saraNAe vA / (2) jANitu dukkhaM pattaye-sAyaM bhogAmeva aNusoyanti-iha megasiM mANavANaM-tiviheNaM....(yathA7,19-22.navaraM avaharai sthAne harai bhaNanIyaM )....vippariyAsuvei':-- (3) AsaM ca chandaM ca vigiMca dhIre, tuma ceva, taM salaM Aha? jeNa siyA, teNa no siyA / iNameva nAvabujjhanti je jaNA moha-pAuDA / thIbhi loe pavvahie; te bho vayantiH " eyAI aayynnaaii"| se dukkhAe mohAe mArAe naragAe nala-tirikkhAe ! sayayaM mUDhe dhammaM nAbhijANa / 10 ___ uyAhu vIreH appamAo mahA-mohe ! ( 4 ) alaM kusalassa pamAeNaM santi-maraNaM saMpehAe, bheura-dhamma saMpehAe ! " nAlaM pAsa "-alaM tava eehiM ! eyaM pAsa, muNI, mahabbhaya, nAivAejja kaMcaNaM / esa vIre' pasaMsie, je na nivijjai AyANAe: 'na me dei ' na kuppejA, thovaM ladhdaM na khiMsae, paDisehio prinnmejaa| evaM moNa samaNuvAsejjAsi-tti bemi // 16 2-5 (1) jamiNaM virUva-rUvehiM satyahiM logassa kamma-samArambhA kajjanti, taM-jahAH appaNo se puttANaM dhUyANaM suNhANaM nAINaM dhAINaM rAINaM dAsANaM dAsINaM kamma-karANaM kamma20 karINaM AesAe, puDho paheNAe, sA'mAsAe pAyarAsAe sannihi-sannicao kajai ( 2 ) iha bhegesiM mANavANaM bhoyaNAe samuTThie aNagAre Arie Ariya-panne Ariya-daMsI 'ayaM saMdhI ' ti adakkhu se nAie nAiyAvae na samaNujANAi / savvAmagandhe parinnAya nirAmagandhe parivvae / (3) adissamANe kaya-vikkaesu se na kiNe, na kiNAvae, kiNantaM na samaNujANae / se bhikkhU kAlanne balanne mAyane kheyanne khaNayanne viNayanne sa-samayanne para-samayanne bhAvanne, pariggaha, amamAyamANe, kAle'NuDhAI apaDinne, duhao chittA niyAi / vatthaM paDiggaI, kambalaM pAtha-puJchaNaM oggahaM ca kaDAsaNaMH 25 (3)anila For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra udde 60. ] www.kobatirth.org viiyaM ajjhayaNaM eesa va jAjjA dve AhAre aNagAro mAyaM jANejjA parihAo appANaM avasakkejjA, annahA NaM pAsa paveie, jahettha kusale novalippajjAsi -- tti bemi / se jahe yaM bhagavayA paveiyaM : lAbho ' tti na majjejjA, alAbho ' ti na soyae, bahu pi la na ni / pariharejjA / esa magge Ariei 2 ( 4 ) kAmA duraikamA, jIviyaM duppaDivUhaNaM; kAma-kAmI khalu ayaM purise, se soyai jUraha tippara piTTa paritappara / Ayaya-cakkhU loga-vipassI 10 logassa ahe - bhAgaM jANai, uDDuM bhAgaM jANai, tiriyaM bhAgaM jANai gaDhie aNupa riyaTTamANe; saMdhi viittA iha macciehiM 6 esavIre pasaMsie, je baddhe paDimoyae ' / 1 ( 5 ) jahA anto tahA vAhiM, jahA bAhiM tahA anto / anto- anto pUi-deha- 16 ntarANi pAsa puDho visavantAI paNDie paDilehAe, se maimaM parinnAe / mAya hu lAla paccAsI, mA tesu tiricchaM appANaM AvAyae / kAsaMkaseyaM khalu purise, bahu-tAI, kaDeNa mUDhe puNo taM karei lobha 20 veraM vehi appaNI / jamiNaM parikahijjai, imassa ceva paDivUhaNayAe Acharya Shri Kailassagarsuri Gyanmandir amarAya mahA saDDI, ameyaM tu pehAra aparinAeN kandara; "" 'se taM jANaha, jamahaM boma ! " jassa vi ya NaM karei, alaM bAlassa saMgeNaM, jevA se kAre, bAle / 25 ( 6 ) icchaM paNDie pavayamANe / se hantA chetA bhettA lumpitA vilumpitA uddava - itA ' akaDaM karissAmi ' tti mantramANe / 5 na evaM aNagArasta jAyai-tti bemi || 2-6 ( 1 ) se taM saMbujjhamANe AyANayiM samuTThAe - tamhA pAvaM kammaM neva kuMjA na kAraye / For Private And Personal Use Only 80 Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-suttaM [udde06 wwwwwwwwwwwwwwwwwww w wwwww siyA tatthe gayaraM viparAmusai, chasu annayarammi kappA / suhaTThI lAlappamANe ___saeNa dukkheNa mUDhe vippariyAsu'vei / saeNa vi ppamAeNaM puDho vayaM pakuvvai, jAsa me pANA pavAhiyA / paDilehAe " no nikaraNAe : esa parinnA pavuccai, kammovasantI / je mamAiya-maI jahAi, se jahAi mamAiyaM; se hu diTTha-bhae muNI, jassa nasthi mamAiyaM / taM parinnAya mehAvI . viittA loga, vantA loga-sannaM ___ se maimaM parakkamejjAsi-ti bemi| ( 3 ) nAraI sahae vIre, vIre no sahae raI; jamhA avimaNe vIre, tamhA vIre na rajjaI / sadde ya phAse ahiyAsamANe / nimvinda nandi iha jIviyassa / muNI moNaM samAyAya dhuNe kamma-sarariMga; pantaM luhaM sevanti vIrA sammatta-daMsiNo / esa ohaMtare muNI tiNNe mutte virae viyAhie --tti bemi / 80 (4) duvvasu-muNI aNANAe tucchae gilAi vaTTae: 'esa vIre pasaMsie', 'accei loga-saMjogaM, esa nAe pavuccai'; jaM dukkhaM paveiyaM 'iha mANavANaM' tassa 'dukkhassa kusalA parinnaM udAharanti ': (5) ' iti kamma parinnAya savvaso' je aNanna-daMsI se aNannArAme, je aNannArAme se aNanna-daMsI: jahA puNNassa katthaI, tahA tucchassa katthai / 25 jahA tucchassa kathaI, tahA puNNassa kathaI / avi ya haNe aNAiya mANeH ethampi jANaH seyaM ti natthi " keyaM purise kaM ca nae ? !" ' esa vIre pasaMsie, je baddhe paDimoyae !' urdU ahaM tiriyaM disAsu, se savvao savva-parinna-cArI / . na lippaI chaNa-paeNa viire| se mehAvI, je aNugghAyaNassa khayanne, je ya bandha-pamokkhamannesIH ___kusale puNa no baddhe no mukke se jjaM ca Arabhe jaM ca nArabhe ! (5) aNAraddhaM ca nArabhe, 30 For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwanna udde0 1.] taiyaM ajjhayaNaM chaNaM-chaNaM parinnAya loga-sannaM ca savvaso / uddeso pAsagassa...( yathA 7,30.) ... AvaTTa aNupariyaTTai-tti bemi // sI o sa Ni jaM 10 (1) suttA amuNI, muNiNo sayayaM jAgaranti; logaMsi jANa ahiyAya dukkhaM / samayaM logassa jANittA ettha satthovarae / jassi'me sadA ya rUvA ya gandhA ya rasA ya phAsA ya abhisamannAgayA bhavanti, (2) se AyavaM nANavaM veyavaM dhammavaM bambhavaM, pannANehiM parijANai logaM / muNI ti vacce, dhammaviu tti anu, AvaTTa-soe saMgamiNaM'bhijANai / sIosiNa-cAI se nigganthe arai-rai-sahe pharusiyaM no veei / jAgara-verovarae vIre evaM dukkhA pamokkhasi / (3) jarA-maccu-vasovaNIe nare, sayayaM mUDhe dhammaM nAbhijANai / pAsiya Aure pANe apamatto parivvae / mantA evaM ahiyaM ti pAsa 15 ArambhajaM dukkha miNaM ti naccA mAI pamAI punarai gabhaM / uvehamANo saha-rUvesu ujjU mArAbhisaMki maraNA pamuccai / appamatto kAmehiM, uvarao pAva-kamme hi, vIre Aya-gutte, je kheyanne / ( 4 ) je 20 pajjavajAya-satthassa kheyanne; se asatthassa kheyanne; je asatthassa kheyanne, se pajjavajAyasatthassa kheyanne / akammassa vavahAro na vijjaha kammuNA uvAhI jAyada / kammaM ca paDilehAe kamma-mUlaM ca jaM chaNaM paDilehiya, savvaM samAyAya dohiM antehiM adissamANe / taM parinnAya mehAvI viittA loga, vantA loga-sannaM se maimaM parakamejjAsi-ti bemi // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-sutaM [udde02 15 3-2 1. jAI ca buddhiM ca iha'jja pAsa, bhaehiM sAyaM paDileha jANe; tamhA'ivijjo 'paramaM' ti naccA sammatta-daMsI na karei pAve // 2. ummuJca pAsaM iha macciehiH Arambha-jIvI ubhayANupassI kAmesu giddhA nicayaM karenti, saMsiccamANA punarenti gabbhaM // 3. avi se hAsamAsajja ' hantA nandI' ti mannai / alaM bAlamsa saMgeNa, veraM vaDDai appaNo / 4. tamhA' ivijjaM 'paramaM ' ti naccA Ayaka-daMsI na koi pAvaM; agaM ca mulaM ca vigicca dhIre palicchindiyaNaM nikamma-daMsI // (1) esa maraNA panuccai, se hu diTTha-bhae muNI; ___ logasi parama-daMsI vivitta-jIvI uvasante samie sahie sayA jae kAlakhI privve| bahuM ca khalu pAvaM kammaM pgddN| 20 saccammi ghiI kuvvahA / etthovarae mehAvI savvaM pAvaM kammaM jhosei / (2) aNega-citte khalu ayaM purise : se keyaNaM arihai pUraittae, se anna-vahAe anna-pariyAvAe anna-parigahAe, jaNavaya-vahAe jaNavaya-pariyAvAe jaNavaya-pariggahAe / (3) AsevittA eyama8 iccevege samuTThiyA; tamhA taM biiyaM no sevae nissAraM pAsiya nANI / uvavAyaM cavaNaM naccA aNannaM cara mAhaNe / se na chaNe na chaNAvae chaNantaM nANujANae / nimvinda nAnda arae payAsu aNomadaMsI 30 nisaNNo pAvahiM kammahi / 5 kohAimANaM haNiyA ya vAre, ___ lobhassa pAse nirayaM mahantaM; tamhA hi vIre virao vahAo 25 For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde03.] taiyaM ajjhayaNaM chindejja soyaM lahubhUya-gAmI / 6. ganthaM parinnAya iha'jja vIre soyaM parinnAya carejja dante; ummuggA ladhdaM iha mANahi __ no pANiNaM pANe samArabhejjAsi-tti bemi // (1) saMddhi logassa jANittA Ayao bahiyA pAsa, tamhA na hantA na vi ghAyae / jamiNaM annamanna-viiginchAe paDilehAe na karei pAvaM kamma, kiM tattha, muNI, kAraNaM simA ? 1. samayaM tatthu vehAe appANaM vippasAyae; aNanna-parama-nnANI no pamAe kayAi vi // Aya-gutte sathA dhIre jAyA-mAyAeN jAvae, (2) virAgaM rUvesu gacchejjA mahayA khuDDaehi vA / AgaI gaI parinnAya dohiM vi antehiM adissamANe se na chijjai na bhijAi na Dajjhai, na hammai (3) kaMcaNaM savva loe| avareNa puvvaM na saranti ege kimassa'IyaM kiM vA gamissa; bhAsanti ege iha mANavA uH jamassa'IyaM tamA gamissaM / nAIyamaddhaM na ya Agamimsa addhaM niyacchanti tahAgayA u; vidhUya kappe eyANupasti nijjhosaittA khavae mhesii| 2. kA arai ke yA'Nande ? ethaM pi agahe care; savvaM hAsaM pariccajja allINa-gutto parivvae / ( 4 ) purisA ! tumameva tumaM-mittaM, kiM bahiyA mittamicchasI ? jaM jANejjA uccAlaiyaM, taM jANejA dUrAlaiyaM; jaM jANejjA dUrAlaiyaM; taM ANejjA30 uccAlaiyaM / purisA ! attANameva abhinigijjha, evaM dukkhA pamokkhasi / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 AyAraMga--suttaM [udde044-1. parisA! saccameva samabhijANAhi ! saccassa ANAe uvaTThie mehAvI mAraM taraha / sahie dhammamAyAya seyaM samaNupassai / duhao : jIviyassa parivandaNa-mANaNa-pyaNAe, jaMsi ege pamAyanti; sahie dukkhamattAe puTTho; no jhjhaae| pAsimaM davie loe logAloga-pavaJcAo pamuccai-ttibemi / / (1) se vantA kohaM ca mANaM ca mAyaM ca lobhaM ca eyaM pAsagassa dasaNaM, uvarayasatthassa paliyanta-karassa AyANaM sagaDabhi / je egaM jANai, se savvaM jANai; je savvaM jANai, se egaM jANai / savvao pamattassa bhayaM, savvao appamattassa natthi bhayaM / 2 je 'ega' nAme. se ' bahuM ' nAme; je 'bahuM ' nAme, se ' ega' naame| 10 dukkhaM logassa jANittA vantA logassa saMjogaM janti vIrA mahA-jANaM, pareNa paraM janti, nAvakaMkhanti jIviyaM / (3) ega vigizcamANe puDho vigiJcai, puDho vigiJcamANe egaM vigizcai / saDDI ANAeN mehAvI, logaM ca ANAe abhisameccA akuobhayaM / 16 asthi satthaM pareNa paraM, nasthi asatthaM pareNa paraM : (4) je koha-daMsI se mANa-daMsI, je mANa-daMsI se mAya-daMsI, ....lobha-daM0.... peja-daM0 .... dosa-daM0 .... moha-daM0 ....gambha daM0....jamma-daM0 .... nAra-daM0 .... nasya-daM0 tiriya-daM0 .... dukkha-daMsI / se mehAvI abhinivvattejjA kohaM ca mANaM ca mAyaM ca lobhaM ca pejjaM ca dosaM ca mohaM ca gabhaM ca jammaM ca mAraM ca narayaM ca tiriyaM 20ca dukkhaM ca / eyaM .... ( yathA 6.) .... AyANaM nisiddhA sagaDabhi / kimathi uvAhI pAsagassa ? na vijjai, nanthi-tti bemi // samma taM (1) se bemiH je ya aIyA je ya paDuppannA je ya AgamissA arahantA bhaganvato, savve te evamAikkhanti evaM bhAsanti evaM pannaventi evaM parUventiH-savve pANA savve bhUyA savve jIvA savve sattA na hantavvA na ajjAveyavvA na parighetavA na pariyAveyavvA 25 na uddaveyavvA / ( 2 ) esa dhamme suddhe nitie sAsae samecca loga kheyannahiM paveie, taM-jahA__ uDhiesu vA aNuTThiesu vA, uvaTTiesu vA aNuvaTThiesu vA, uvaraya-daNDesu vA aNuvarayaH daNDesu vA, sovahiesu vA aNuvahiesu vA, saMjoga-raesu vA asaMjoga-raemu vA / taccaM ceya tahA ceyaM, assi ceya pavuccai / (3) taM Aittu na nihe, na nikkhive, jANitu dhammaM jahA-tahA / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde02] cautthe ajjhayaNaM divahiM nivveyaM gacchejjA, no logasse'saNaM cre| jassa natthi imA nAI, annA tassa kao siyA ? dilu suyaM mayaM vinnAyaM, jaM evaM parikahijjai / samemANA calemANA ' puNo-puNo jAI pakappenti'; ' aho ya rAo jayamANe dhIre,' sayA Agaya-pannANe / pamatte bahiyA pAsa, appamatte sayA parakamejjAsi-tti bemi // 16 4-2 (1)je AsavA te parissavA, je parissavA te AsavA / je aNAsavA te aparissavA, je aparissavA te aNAsavA / ee pae saMbujjhamANe lAgaM ca ANAe abhisameccA puDho pavezyaM ___ AghAi nANI iha mANavANaM saMsAra paDivannANaM saMbujjhamANANaM vinnANa-pattANaM: (2) aTTA vi santA aduvA pamattA ! ahA-saccamiNaM ti bemiH nA'NAgamo maccu-muhasta asthi icchA-paNIyA vaMkAnikeyA kAla-gahIyA nicae niviTThA puDho-puDho jAiM pakappayanti / (3) ege vayanti adu vA vi nANI nANI vayanti aduvA vi ege: AvantI keyA'vantI logaMsi samaNA ya mAhaNA ya puDho vivAyaM vayantiH-" se diTuM ca Ne, suyaM ca Ne, mayaM ca Ne, vinAyaM ca Ne, uDUM ahe yA~ tiriyaM disAsu savvao supaDilahiyaM ca NeH savve pANA savve bhUyA savve jIvA savve sattA hantanvA ajjAveyavyA parighettavvA uddaveyavvA, etthaM pi jANahaH natthettha doso"| ( 4 ) aNAriya-vayaNameyaM / tattha je te AriyA, te evaM vayAsI:-" se duddidaM ca bhe, dussuyaM ca bhe, dummayaM bhe, dumvinnAyaM ca bhe, 'uDDhe .... duppaDilehiyaM ca bhe, 25 jaM NaM tumbhe evamAikkhaha evaM bhAsaha evaM pannaveha evaM parUvehaH samve....doso' / aNAriyavayaNamayaM / (5) vayaM puNa evamAikkhAmo evaM bhAsAmo evaM pannavemo evaM parUvemoH savve pANA 4 na hantavvA na ajjAveyavyA na pariyAveyavA na parighettavvA na uddaveyavA; 'etthaM pi jANahaH natthettha doso|' aariy-vynnmeyN"| puvaM nikAya samayaM patteyaM-patteyaM pucchissAmo:--" haM bho pAvAuyA! kiM bhe sAyaM dukkhaM uyAhu AsAyaM?" samiyA-paDivanne yAvi 30 evaM bUyA:-" savvesiM pANANaM 4 asAyaM apariNivvANaM mahabbhayaM dukkhaM " ti-ti bemi / / 20 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 16 5 10 15 20 25 80 AyAraMga-sutaM 4- 3 ( 1 ) uveha evaM bahiyA ya loga ! se savva-logaMsi je kei vinnU ; aNuvI pAsa nikkhitta - daNDA je ke sattA paliyaM cayanti / narA muya'ccA dhammaviu ti ajU ' ArambhajaM dukkhamiNaM ' ti naccA evamAhu sammattadaMsiNo ( 2 ) te savve pAvAzyA; dukkhassa kusalA parinnamudAharantiH ' iti kamma parinnAya savvaso ' / iha ANA - kaMkhI paNDie ani egamapANaM sopehAe dhuNe sarIragaM, kasehi appANaM, jarehi appANaM www.kobatirth.org jahA juNAI kaTThAI havvavAho patthara / evamata- samAhie ani vigiJca kohaM avikampamANe imaM niruddhA' uyaM saMpehAe, dukkhaM ca jANa aduvA 'gamistaM; puDho phAsAI ca phAsae: logaM ca pAsa viphandamANaM, ( 3 ) je nivvuDA pAvehiM kammehiM aniyANA te viyAhiyA / samhA' vijjo no paDisajalejjAsi-tti bemi // 4--4 AvIlae pavIlae nippIlae jahitA punva-saMjogaM ( 1 ) hiccA uvasamaM; tumhA aviNe vIre sArae samie sahie yA jae - duraNucaro maggo vIrANaM aniyaTTa - gAmINavigiJca maMsa - soNiyaM / (2) esa purise davie bIre AyANijje biyAhie, je dhuNAra samassaya Acharya Shri Kailassagarsuri Gyanmandir [ udde0 3-4 For Private And Personal Use Only vasitA bambharaMsi / tehi palicchanno AyANa - soya - gaDhie bAle avvocchinna-bandhaNe aNabhikkanta- saMjoe, Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra u0 1. ] www.kobatirth.org paJcamaM ajjhayaNaM ANAe lambho nasthiti bemi, ( 3 ) jassa natthi purA pacchA, majjhe tassa kuo liyA ? se hu pannANamante buddhe Arambhovarae; tamasi avijANao 6 sammameyaM ti pAsA / loga sA ro ( AvantI ) 5- 1 ( 2 ) pAsaha ege rUve jeNa bandhaM vahaM ghoraM pariyAvaM ca dAruNaM palicchindiya bAhiragaM ca soyaM nikkamma- daMsI iha maccie hiM, kammuNA saphalaM dahuM tao nijjAra veyavI / ( 4 ) je khalu bho vIrA samiyA sahiyA sayA jayA saMghaDa- daMsiNo AovarayA 10 ahA tahaM logaM uvehamANA, pAINaM paDINaM dAhiNaM udINaM iti, saccasi pariviciTThiyu, sAhissAmA nANaM vIrANaM samiyANaM sahiyANaM sayA jayANaM saMghaDa-daMsINaM AovarayANaM ahA- tahA logaM samuhamANANaM / kimatthi uvAhI pAsagassa ? na vijjara, nasthi - tibemi // je chee, sAgAriyaM na sevae, kaTTu evamavayANao biiyA mandasta bAliyA laddhA huratthA / paDilehAe AyamettA aNAsevaNAe - ti bemi / 15 ( 1 ) AvantI keyavantI logaMsi vipparAmusantI aDDAe aNaTThAe vA su ceva vipparA musantI / gurU se kAmA, tao se mArassa anto; jao se mArasta anto, tase dUre / neva se anto, neva se dUre / se pAsai kusiyamiva kusagge paNunnaM nivaiyaM vAeriya evaM bAlassa jIviyaM mandasta avijANao / kurAI kammAI bAle pakuvvamANe te dukkheNa mUDhe vipariyAsamei, moheNa gabrbha maraNAi ei, " ettha mohe puNo- puNo' / saMsayaM parijANao saMsAre parinnAe bhavai saMsayaM aparijANao saMsAre aparinnAe bhavai / Acharya Shri Kailassagarsuri Gyanmandir giddhe pariNijANe, 17 phAse puNo- puNo ' / AvantI keyA 'vantI logaMsi ArambhajIvI, eesa ceva ArambhajIvI For Private And Personal Use Only 5 20 25 1 30 Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-sutaM [udde0 2. ettha vi bAle paripaccamANe ramai pAvehi kamme hiM ___ asaraNaM ' saraNaM ' ti mannamANe / ihamegesi ega-cariyA bhavai / ( 3 ) se bahu-kohe bahu-mANe bahu-mAe bahu-lobhe, bahu-rae 5 bahu-nade bahu-saDhe bahu-saMkappe Asava-sakI paliocchanne; uTThiya-vAyaM pavayamANe-'mA me kei adakkhU ' / annANa-pamAya-doseNaM sayayaM mUDhe dhammaM nAbhijANai / aTTA payA, mANava, kamma-koviyA, je aNuvarayA avijjAe palimokkhamAhu; AvaTTameva aNupariyadRnti-ti bemi // 5-2 (1) AvantI keyA'vantI logAMsa aNArambha-jIvI, eesu ceva aNArambhajIvI / 10 etthovarae taM jhosamANe / ayaM saMdhI ' ti addakkhU, je ' imassa viggahassa ayaM khaNe' ti annesii| esa magge AriehiM pvie| ( 2 ) uThThie no pmaaye| 'jANittu dukkhaM patteya-sAyaM'; puDho-chandA iha mANavA-puDho dukkhaM paveiyaM / se avihiMsamANe anavayamANe puDho phAse vipaNolae, esa samiyA-pariyAe viyAhie / (3) je asattA pAvahiM kammehiM uyAhu : " te AyakA phusanti " iti, uyAhu 20vIre : ' te phAse puddhe'hiyaase'| se puvvaM peyaM pacchA veyaM bheura-dhammaM viddhasaNa-dhamma adhuvaM anitiyaM asAsayaM cayAvacaiyaM vipariNAma-dhammaM pAsaha / evaMrUva-saMdhi samuvehamANassa egAyayaNa-rayassa iha vippamukkassa natthi magge virayassa-tti bemi / ( 4 ) AvantI keyA'vantI logaMsi parigahAvantI : se appaM vA bahuM vA aNuM vA thUlaM vA cittamantaM vA acittaM vA, eesu ceva pariggahAvantI, eyadevegesiM mahabbhayaM bhavai / loga-vittaM ca NaM uvehAe, ee saMge avijANao, se suppaDibuddhaM sUvaNIyaM ' ti naccA purisA ! parama-cakkhU vipparakama eesu ceva bambhaceraM ! ti bemi; (5)" se suyaM ca me ajjhatthaM ca me " : bandha-ppamokkho tujjha'jjhattheva / ettha virae aNagAre dIha-rAyaM tiikkhae; pamatte bahiyA pAsa, appamatte parivvae / evaM moNaM samma aNuvAsejjAsi--tti bAma / 16 25 80 For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde0 3-4.] paJcamaM ajjhayaNaM ( 1 ) AvantI keyA'vastI logaMsi apariggahAvantI, eesu ceva apariggahAvantI / soccA vaI mehAvI paNDiyANa nisAmiyA -sAmiyAe dhamme AriehiM paveie-"jahettha mae saMdhI zosie, evaM annattha; saMdhI dujjhosae bhavai / tamhA bemi" : no niNhavejja vIriyaM / / (2) je puvuTThAyI no pacchA-nivAI, je puvuDhAI pacchA-nivAI, je no puvuDhAI no pacchA-nivAI se vi tArisae siyA, je parinnAya logamannesie / __ eyaM niyAya muNiNA paveiyaM, iha ANA-khI paNDie anihe puvAvara-rAyaM jayamANe 10 sayA sIlaM saoNpehAe suNiyA bhave akAme ajhaJjhe / imeNa ceva jujjhAhi ! kiM te jujjheNa bajjhao ? juddhArihaM khalu dullabhaM / jahettha kusalehiM parinnA-vivege bhAsie / / cue hu bAle ganbhAi rijjai; (3 ) * assi ceyaM pavuccaI / rUvAMsa vA chaNaMsi vA ' se hu ege saMviddhabhae muNI' annahA logamuvehamANe ' iti kammaM parinnAya savvaso se na hiMsai', saMjamaI, no pagabhaI / (4) uvehamANo patteya-sAyaM vaNNAesI nArabhe kaMcaNaM savva-loe, ega-ppamuhe vidisa-ppaiNNe niviNNa-cArI arae payAsu / se vasumaM savva-samannAgaya-pannANeNaM appANeNaM akaraNijjaM pAvaM kammantaM no annesI / jaM sammaM ti pAsahA, taM moNaM ti pAsahA; jaM moNaM ti pAsahA taM sammaM ti pAsahA / na imaM sakaM siDhilehiM AijjarmANahi~ gaNAsAehiM vaMka-samAyArehiM pamattehiM gAramAvasantehiM / (5) muNI moNaM samAyAe dhuNe kamma-sarIragaM; pantaM lUhaM ca sevantI vIrA sammatta-dasiNo / esa ohaMtare muNI tiNNe mutte virae viyAhie-tti bemi // 30 (1) gAmANu-gAmaM dUijjamANassa / dujjAyaM dupparakvantaM bhavai aviyattassa bhikkhuNoH vayasA vi ege bujhyA kuppanti mANavA, For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 10 15 AyAraMga-sutaM [ udde05 unnayamANe ya nare mahayA moheNa mujjhai(2) saMvAhA bahave bhujjo duraikkamA ajANao apaaso| eyaM te mA hou ! eyaM kusalassa daMsaNaM, saddiTThIe tammuttIe tappurakAre tassannI tannivesaNe jayaM-vihArI citta-nivAI pantha-nijjhAI bali-bAhire pAsiya pANe gcchejjaa| (3) se abhikkamamANe paDikkamamANe, saMkucemANe pasAramANe viniyaTTamANe saMpalimajjamANe / egayA guNa-samiyassa rIyao kAya-saphAsaM aNuciNNA egaiyA pANA uddAyanti; iha loga-veyaNa-vejjAvaDiyaM / jaM AuTTI-kayaM kamma, taM parinnAya vivegameha; evaM se appamAeNaM vivegaM kiTTai veyavI / (4) se pahUya-daMsI pahUya-parinnANe uvasante sahie sayA jae duI vippaDiveei appANaM : ' kimesa jaNo karissai ? esa se paramArAme, jAo logammi ithio'| muNiNA hu eyaM paveiyaM : (5) ubbAhijjamANe gAma-dhammohiM avinibbalAsae, avi omoyariyaM kujjA, avi uDDUM ThANaM ThAejjA, avi gAmANugAmaM dUijjejjA, avi mAhAraM vocchindejjA, avi cae itthIsu maNaM : puvvaM daNDA pacchA phAsA, puvvaM phAsA pacchA daNDA-iccee 20 kakahA saMgakarA bhavanti / paDilehAe AgamettA ANavejjA aNAsevaNAe-tti bemi / se no kAhie no pAsaNie no saMpasArae no mAmae no kaya-kirie; 'vai-gutte ajjhappa-saMvuDe ' parivajjae sayA pAvaM / eyaM moNaM samaNuvAsejjAsi-ti vemi / 5-5 (1) se bemi taM-jahA : ___ avi harae paDipuNNe samAMsa bhomeM ciTThai, 26 uvasanta-rae sArakkhamANe se ciThThai soyamajjha-gae / se pAsa savvao gutte pAsa loe mahesiNo, je ya pannANamantA pabuddhA ArambhovarayA; samammeyaM ti paashaa| 'kAlassa kaMkhAe parivvayanti'- tti bemi / 30 (2) vigiJcha-samAvanneNaM appANeNaM no labhai samAhiM / 'siyA vege aNugacchanti ?, AsiyA ve'ge aNugacchanti ? ' aNugacchamANehiM aNugacchamANe kahaM na nivijje ? (3) tameva saccaM nIsaMkaM, jaM jiNehiM paveiyaM / saddhissa gaM samaNunnassa saMpavvayamANassa " samiyaM ' ti mannamANassa egayA samiyA For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde0 6.] paJcama ajjhayaNa hoi, sa0' ti ma0 e0 ' asamiyA' ho,' asamiyaM ' ti0 ma0 e0 samiyA ho0 a0 ' tima0 e0 asamiyA hoi| 5 / samiyaM ' ti ma0 'samiyA vA asamiyA vA', samiyA hoi uhAe, 'asamiya' ti ma0 sa0vA a0 vA' asamiyA hoi uvehAe / uvehamANaM aNuvehamANaM bUyA : " uvehAhi samiyAe" / iccevaM tattha saMdhI jhosie bhavai / ( 4 ) se uTThiyassa Thiyassa gaI samaNupastaha, ettha vi bAla-bhAve appANaM no uvdNsejjaa| tumaM si nAma taM ceva jaM' hantavvaM ' ti mannasi ! tumaM si nAma taM ceva jaM 'ajjAveyavvaM ' ti mannasi, . . . 'pariyAveyavvaM' ... 'parighettavvaM ' ... ' uddaveyavvaM' ... ' aJjU ceyaMpaDibuddha-jIvI / ' tamhA na hantA na vi ghaaye| 10 (5) aNusaMveyaNaM appANeNaM 'jaM hantavvaM ' ti nAbhipatthae / ___ je AyA se vinnAyA, je vinnAyA se AyA : jeNa vijANai se AyA / taM paDucca paDisakhAe esa aayaa-vaaii|| samiyAe pariyAe viyAhie-tti bemi // __20 (1) aNANAe ege sovaDhANA, ANAe ege niruvaDhANA eyaM te mA hou !15 evaM kusalassa dasaNaM, ' taddiTTIe tammuttIe, tappurakAre tassannI tnnivesnne|' abhibhUya adakkhU aNabhibhUe; pahU nirAlambaNayAe je mahaM abahI-maNe / pavAeNaM pavAyaM jANejjA saha-sammuiyAe para-vAyaraNeNaM annosa vA antie soccA, (5) niddesaM nAivattejjA mehAvI / supaDilahiya savvao savvayAe sammameva samabhijANiyA / ihArAmaM parinnAya alaNi-gutto parivae; niTThiyahI vIre AgameNaM sayA parakamejjAsi-ti bemi / (2) uDUM soyA ahe soyA tiriyaM soyA viyAhiyA; ee soyA viyakhAyA jehiM saMgaM ti pAsahA / AvaDhe tu uvehAe ettha viramejja veyavI, viNaittu soya nikkhamma esa mahamakammA jANai pAsai, paDilehAe nAvakaMkhai; (3) iha AgaI gaI parinnAya accei jAi-maraNassa vaDumagaM vikkhAya-rae; savve sarA niynti| __takA jattha na vijjai, maI tattha na gAhiyA / / 30 oe appaiTTANassa kheyanne : ( 4 ) se na dohe na hasle na vaDhe na tase na cauraMse na parimaNDale, na kiNhe na nIle na lohie na hAlidde na sukile, na surabhigaMdhe na durabhigaMdhe, na titte na kaDue na kasAe na aMbile na mahure, na kakkhaDe na maue, na gurue na lahue, na sIe na uNhe, 25 For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 AyAraMga-suttaM [udde0 1. na niddhe na lukkhe, na kAU, na ruhe na saMge, na itthI na purise na annahA / ' parinne sanne uvamA na vijjai' / arUvI sattA, apayassa payaM natthi / se na sadde na rUve na gandhe na rase na phAse icceyAvanti-tti bemi|| dhu yaM 10 (1) obujjhamANe iha mANavesu AghAi se nare jassi'mAo jAIo savvao supaDilehiyAo bhavanti, agghAi se dhuyaM NANamaNelisaM / se kiTTai tesi samuTThiyANaM nikkhitta-daNDANaM / _____ samAhiyANaM pannANamantANaM iha mutti-mangaM / evaM pege mahAvIrA viparakkamanti, pAsaha ege avasIyamANe aNatta-panne / (2) se bemi : se jahA vi kumme harae viniviTTha-citte pacchanna-palAse ummuggaM se no lbhi| bhaJjagA iva sannivesaM no cayanti, ___ evaM pege aNega-rUvehiM kulehiM jAyA 15 rUvehi sattA kaluNaM thaNanti, niyANao te na labhanti mokkhaM / aha pAsa tehiM kule hiM AyattAe jAyA 1. gaNDI adu vA koTThI rAyaMsI, avamAriyaM kANiyaM jhimmiyaM ceva kuNiyaM khujjiyaM tahA, 2. uyariM ca pAsa muttiM ca saNiya ca gilAsiNaM vevayaM pIDha-sapi ca silivaI mahu-mehiNaM3. solasa ee rogA akkhAyA aNupuvvaso / aha NaM phusanti AyaMkA phAsA ya asamaJjasA / 4. maraNaM tesiM saoNpehAe uvavAyaM cavaNaM ca naccA paripAgaM ca saoNpehAe taM suNeha jahA tahA / (3) santi pANA aMdhA tamAMsa viyAhiyA / tAmeva saimasaimaiyacca uccAvae phAse paDisaMveei / buddhehe'yaM paveiyaM / ( 4 ) santi pANA vAsagA rasagA udae udaya-carA AgAsa-gAmiNo pANA pANe kilesanti : pAsa loe mahabbhayaM / bahu-dukkhA hu jantavo : sattA kAmehiM mANavA / 25 30 For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra udde0 2. ] cha ajjhayaNaM abaleNa vahaM gacchanti sarIreNa pabhaMgureNa; aTTe se bahu- dukkha itI bAle pakubvara; ee roge bahU naccA AurA pariyAvae / " nAlaM pAsa " - alaM tave' ehiM ! eyaM pAsa, muNI, mahabbhayaM nAivAejja kaMcaNaM / AyANa bho sussUsa bho ! www.kobatirth.org dhUya-vAyaM paveessAmi / ( 5 ) iha khalu attattAe tehiM tehiM kulehiM abhiseeNa abhisaMbhUyA abhisaMjAyAM abhinivvaTTA abhisaMvuDa abhisaMbuddhA abhinikkhantA aNupuvveNa mahAguNI / taM parakkamantaM paridevamANA " ( 6 ) chandovaNIyA ajjhovavannA mANe cayAhi " iti te vayanti; hiccA uvasamaM 6-2 ( 1 ) AuraM loga mAyAe caittA puvva-saMjoga vasittA bambhaceraMsi vasu vA aNuvasu vA akkanda-kArI jaNagA ruyanti / atArise muNI otarae, jaNagA jeNa vippajaDhA; saraNaM tattha no samei / kiha nAma se tattha ramai ? eyaM nANaM sayA samaNuvAsejjAsi tti - boma // 15 jANi dhammaM jahAM-tahA ahege tamaccAI Acharya Shri Kailassagarsuri Gyanmandir 23 savvaM gehiM parinnAya esa paNae mahA- muNI, aiyacca savvao saMga ' na mahaM atthI ' ti / iti ' ego ahamaMsi ' jayamANe ettha virae aNagAre savvao muNDe rIyae / je acele parivusie saMcikkhara omoyariyAe, se For Private And Personal Use Only 5 10 kusIlA vatthaM pADeggahaM. kambalaM pAya-puJchaNaM viosijjA aNupuveNa aNahiyAsemANA parasihe durahiyAsae / kAme mamAyamANassa iyANiM vA muhutte vA apari-mANAe bheo evaM se antarAiehiM kAmehiM AkevaliehiM aviiNNA ce 'e / 1 25 ( 2 ) ahe 'ge dhammamAyAeAyANa-bhi-suppaNihie care apalIyamANe daDhe; 20 30 Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 5 10 15 www.kobatirth.org AdhAraMga-sutaM aTThe va hae va lUsivA paliya-paganthe aduvA paganthe ahiM 25 sadda- phAsehiM / iti saMkhAe egayare annayare abhinnAya tikkhamANe parivvae / je ya hirI / je u ahirImANe ceccA savvaM visottiyaM saMphAse phAse samiya-daMsaNe / ( 3 ) ee bho nagiNA vuttA, je logaMsi aNAgamaNa-dhammiNo ANAe mAmagaM dhammaM, esa uttara-vAe iha mANavANaM viyAhie / etthovara taM jhosamANe Acharya Shri Kailassagarsuri Gyanmandir AyANijjaM parinnAya parivAraNaM vigiJca / ihasi ega cariyA hoI / tatthi 'yarA - iyarehiM kulehiM suddhe 'saNAe savve'saNAe se mehAvI parivvae; 6--3 [ udde0 3. subha vA aduvA dubbhi adu vA tattha bhairavAH 6 pANA pANe kilesanti / te phAse ' puTTho vIre' hiyAsaejjAsi'- tti bemi // ( 1 ) evaM khu, muNI, AyANaM / " yA sukkhAya dhamme, ' ' vidhUya - kappe nijjhosahattA ' / je acele parivusie, tassa bhikkhussa no evaM bhavai : ' parijuNNe me vatthe; vatthaM jAistAmi, suttaM jAistAmi, sUI jAistA - mi, saMdhistAmi, sivvissAmi, ukkasissAmi, vukkasissAmi, parihissA mi, pAuNissAmi ' / ( 2 ) adu vA tattha parakamantaM bhujjo acelaM taNa - phAsA phusanti, sIya- phA0 20 phu0, teo-phA0 phu0, daMsamasaga phA0 phu0 -- egayare annayare virUva-rUve phAse ahiyAsera acele lAghavamAgamamINe tave se abhisamannAgae bhavai jahe 'yaM bhagavayA pavezyaM, tameva abhisameccA savvao savvayAe samattameva samabhijANiyA / evaM tesi mahAvIrANaM cira-rAyaM puvvAI vAsAI rIyamANANaM daviyANaM pAsa' hiyAsiya; Agaya-pannANA kisA bAhA bhavanti payaNue ya maMsa - soNie / vaNI - parinnAya esa tiSNe bhutte virae viyAhie --tti bemi / ( 3 ) virayaM bhikkhu rIyantaM cira- rAosiyaM araI tattha kiM vidhArae ? saMghemANe samuTThie; jahA se dIve asaMdI evaM se dhamme Ariya- desie / 30 avakhamANA aNaivAemANA daiyA mehAviNo paNDiyA / evaM tesi bhagavao aNuTThANe / jahA se diyA- poe, evaM te sissA diyA ya rAo ya aNupuvveNa vAiya-ti bemi // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde0 4-5.] chaThaM ajjhayaNaM 15 (1) evaM te 'sissA diyA ya rAo ya aNupubveNa vAiyA' sehiM mahAvIrehiM pannANamantehiM, tesa'ntie pannANaM uvalabbha hiccA uvasamaM phArusiyaM samAiyanti, 'vasittA bambharaMsi' ANaM ' taM no' tti mannamANA AghAyaM tu soccA nisamma 'samaNunnA jIvissAmo' ege nikkhamma te asaMbhavantA viDajjhamANA kAmehiM giddhA ajjhovavannA samAhimAghAyamajhosayantA satthArameva pharusaM vayanti / sIlamantA uvasantA saMkhAe~ rIyamANA 'asIlA' aNuvayamANassa biiyA mandassa baaliyaa| 10 niyaTTamANA vege AyAra-goyaramAikkhantiH nANa-bhaTThA daMsaNa-lUsiNo namamANA ege jIviyaM vippariNAmenti; ___puTThA ve'ge niyaTTanti jIviyasseva kaarnnaa| nikkhantaM pi tesiM duNNikkhantaM bhavai / (2) 'bAlA-'vayaNNijjA hu te narA; 'puNo-puNo jAI pagappenti' / ahe saMbhavantA vidAyamANA " ahamaMsIti " viukkase, udAsINe -- pharusaM vayanti' paliyappaganthe adu vA paganthe atahehiM taM mehAvI jANejjA thammaM / ahamaTThI " tuma si nAma bAle", ArambhaTThI aNuvayamANeH " haNa pANe !" ghAyamINe haNao yAvi samaNujANamINeH / / "ghore dhamme udIrie !" uvehai NaM aNANAe, esa visaNNe vitaNDe viyAhie-tti bemi / 20 (3) 'kimaNeNa bho jaNeNa karissAmi ?' tti mannamANA evaM pe'ge viittaa| ___mAyaraM piyaraM heccA nAyao ya pariggaha vIrAyamANe samuTThAe avihiMse suvvae dante pAsa dINe uppaie paDivayamANe / vasaTTA kAyarA jaNA lUsagA bhavanti / ahamegesi siloe pAvae bhavaiH "se samaNa-vinbhante, se samaNa-vibbhante !" pAsahe'ge samannAgaehiM asamannAgae, namamANehiM anamamANe, viraehiM avirae, daviehiM adavie / abhisameccA paNDie mehAvI 30 niTThiyaDhe vIre AgameNaM sayA parakkamejjAsi-tti bemi / / (1) se gihesu vA gihantaresu vA gAmesu vA gAmantaresu vA nagaresu vA nagarantaresu For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5 26 AyAraMga-sutaM [ udde0 5. vA jaNavasu vA jaNavayantaresu vA sante' gaiyA ' jaNA lUsagA bhavanti, ' adu vA phAsA phusanti te phAse 'puTTho vIro' hiyAsae ' / (2) oe samaya- daMsaNe dayaM logassa jANitA 15 pAiNaM paDaNaM dAhiNaM udIrNa Sara are aTTe veyavI; se uTThiesu vA aNuTThiesu vA sussusamANesu paveyae ( 3 ) santi viraI uvasamaM nivvANaM soyaM ajjaviyaM maddaviyaM lAghaviyaM aNai-vattiyaM; savvesiM pANANaM savvesi bhUyANaM savvesi jIvANaM savvesi sattANaM aNuvI bhikkhu dhamma mAikkhajjA / ( 4 ) aNuvaha bhikkhu dhammamA ikkha10 mANe no attANaM AsAejA no paraM AsAejjA, no annAI pANAI bhuyAraM jIvAI sattAI AsAejjA : se aNAsAyae aNAsAyamINe / 25 www.kobatirth.org vajjhamANANaM pANANaM bhUyANaM jIvANaM sattANaM ' jahA se dIve asaMdINe ' evaM ( 5 ) evaM se uTThie ThiyappA Acharya Shri Kailassagarsuri Gyanmandir ani acale cale abahi-lese parivvae / saMkhAya pesalaM dhammaM diTTimaM pariNivvuDe / tamhA saMgaM ti pAsahA | gandhehiM gaDhiyA narA, visaNNA kAma vippiyA / 20 tamhA lahAo no parivittasejjA, jassime ArambhA savvao savvayAe suparinnAyA bhavanti, jose' me lUsiNo no parivittasanti / se vantA kohaM ca mANaM ca mAyaM ca lobhaM ca 6 se bhavai saraNaM mahA- muNI / esa uTTe viyAhi-ti boma | ( 6 ) kAyassa viovAe esa saMgAma sIse viyAhie / se hUM pAraMga muNI / avihammamANe phalagAvayaTThI kAlovaNIe kaMkhejja kAlaM jAva sarIra - bheo - ti bemi // mahAparinA' nAma saptamamadhyayanaM vinaSTamiti prAcInaH pravAdaH zrUyate / For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra udde0 1-2. ] www.kobatirth.org aTTama aJjhayaNaM. vimo ho neva gAmeneva raNe 8-1 ( 1 ) se bemi : samaNunnassa vA asamaNunnassa vA asaNaM vA pANaM vA khAimaM vA sAimaM vA vatthaM vA paDiggahaM vA kambalaM vA pAya puJchaNaM vA no pAejjA no nimantejjA, no kujjA darasi paraM ADhAyamINe- tti bemi / Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) dhuvaM ceyaM jANejjA asaNaM vA jAva pAya- puJchaNaM vA labhiya no labhiya, bhujiya no bhujiya- panthaM vivattUNa viukkamma vibhataM dhammaM jhosemANe samemANe pAejjA nima-5 tejjA, kujjA veyAvaDiyaM paraM aNAdAyamI - ti bemi / 66 6 " ( 3 ) ihamegesiM AyAra - goyare no sunisante bhavai / te iha ArambhaTThI, aNuvayamANA : pANe J " ghAmINa haNao yAvi samaNujANamINA, adu vA adinnamAiyanti adu vA vAyAo viubjanti, taM jahA :- atthi loe, natthi loe; dhuve loe, adhuve loe; sAie loe, aAie loe; sa-pajjavasie loe, apajjavasie loe; ' sukaDe ' tti vA 'dukkaDe ' 10 " kalANe 'tivA 6 vA, pAvae 'tti vA, ' tti vA sAhu ' asAhu ti vA, siddhi ' tti vA ' asiddhi ' tti vA, ' nirae ' ti vA 'anirae ' tti vA / jamiNaM vippaDivannA mAmagaM dhammaM pannavemANAH ettha vi jANeha ' akasmAt ' / evaM tesiM no suyakkhAe no supanate dhamme bhavai - se jahe yaM bhagavayA pavezyaM Asu- panneNaM jANayA pAsayA -aduvA gutI vao - gAyarasa - ti bemi / " " ( 4 ) sanvattha sammayaM pAvaM; tameva uvAikamma esa mahaM vivege viyAhie / gAme vA aduvA raNe 27 8-2 ( 1 ) se bhikkhU parakkamejja vA ciTThejja vA nisiejja vA tuyaTTejja vA susANaMsi vA sunnAgAraMsi vA giri-guhaMsi vA rukkha-mUlAMsa vA kumbhArAyayaNaMsi vA huratthA vA / kAhIMce viha For Private And Personal Use Only dhammAyANa pavezyaM mAhaNeNa maImayA jAmA tiNi udAhiyA, jesu ime AriyA sambujjhamANA samuTThiyA / 20 je nivvaDA pAvehiM kahiM aniyANA te viyAhiyA / uDUM ahaM tiriyaM disAsu savvao savvAvantI ca NaM paDikkaM jIvehiM kamma samArambheNaM - taM parinnAya mehAvI neva sayaM ehiM kAhiM daNDaM samArabhejjA, neva' ne hiM eehiM kAehiM daNDaM samArambhAvejjA, ne' vanne eehiM kAhiM daNDaM samArambhante visamaNujANejjA / je va'ne eehiM kAehiM daNDaM samAramanti, tesipi vayaM 25 lajjAma / taM paritrAya mehAvI taM vA daNDaM annaM vA daNDaM - 1 no daNDa bhI daNDaM samArabhejjAsi-tti bemi // 15 Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-sutaM ramANaM taM bhikkhuM uvasaMkamittu gAhAvaI bUyA:-" Ausanto samaNA! ahaM khalu tava aTThAe asaNaM vA 4 vatthaM vA 4 pANAI 4 samArabbha samudista kIyaM pAmiccaM acchejcha anisaTuM amihaDaM AhaTu ceemi, AvasahaM vA samussiNAmi, se bhuJjaha vasaha, (2)Ausanto samaNA!" bhikkhU taM gAhAvaI samaNasaM savayasaM paDiyAikkhe:-" Ausanto gAhAvai ! no khalu te vayaNaM 5ADhAmi, no khalu te vayaNaM parijANAmi, jo tuma mama aTThAe asaNaM vA 4 vatthaM vA 4 pANAI 4 samArabbha.... Ahahu ceesi, AvasahaM vA samussiNAsi / se virao, Auso, gAhAvaI eyssaakrnnyaae"| (3) se bhikkhU parakkamejja vA jAva huratthA vA .... gAhAvaI AyagayAe pehAe asaNaM....AhaTu ceei, AvasahaM vA samussiNAi, bhikkhuM taM parighAseuM / taM ca bhikkhU jANejjA 10 saha-sammuiyAe paravAgaraNeNaM andasi vA antie socA : 'ayaM khalu gAhAvaI mama aTThAe asaNaM....samussiNAI' / taM ca bhikkha paDilehAe AgamettA ANavejjA aNAsevaNAe-tti bemi / (4) bhikkhuM ca khalu puTThA vA apuTThA vA-je ime Ahacca ganthA phusantiH "se hantA, haNaha khaNaha chindaha dahaha payaha Alumpaha vilumpaha sahasa-kkAreha vipparAmusaha !" te phAse 'puDhe vIro ahiyaase'| adu vA AyAra-goyaraM Aikkhe takiyA NamaNelisaM, adu vA vai-guttIe goyarassa aNupuTveNaM samma paDilehAe Aya-gutte / 'buddhehe'yaM pveiyN.'| sa samaNunne asamaNunnassa asaNaM vA....( yathA 27, 1-3.)....paraM ADhAyamINAe-ti bemi| 20 (5) 'dhammamAyANaha paveiyaM mAhaNeNa maImayA' / samaNunne samaNunnassa asaNaM vA....( yathA 27, 1-3 . navaraM no na bhaNanIyaM ) .... paraM ADhAyamINeti bomi // 15 (1) majjhimeNaM vayasA vi ege sambujjhamANA samuTThiyA soccA vAI mehAvaNiM paNDiyANaM nisAmiyA / samiyAe dhamme AriehiM paveie te aNavakakhamANA aNaivAemANA apariggahamINA no 25 pariggahAvantI / savvAvantI ca NaM logaMsinihayA daNDaM pANehiM pAvaM kammaM akubvamANe esamahaM aganthe viyaahie| (2) oe juimassa kheyanne uvavAyaM cavaNaM ca naccA; AhArovacayA dehA priish-pbhNguraa|| . pAsahe'ge savvindiehi parigilAyamANehiM oe; dayaM dayai je saMnihANa-satthassa 30 kheyanne / se bhikkhu kAlanne balanne mAyanne khaNanne viNayanne samayanne 'parigahaM amamAyamaNi' kAle'NuDhAI apaDinne duhao ' chittA niyAi / (3) saM bhikkhuM sIyaphAsa-parivevamANa-gAvaM uvasaMkamitu gAhAvaI bUyA:-" Ausanto samaNA ! no khalu te gAma-dhammA ubbAhanti ? " " Ausanto gAhAvaI ! no khalu me For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org udde0 4-5. ] aTThama ajhayaNaM 29 gAma-dhammA ubjAhanti, sIya- phAsaM ca no khalu ahaM saMcAe ma ahiyAsettae / no khalu me kappara agaNi-kAyaM ujjAlettae vA pajjAlettae vA kArya AyAvettae vA payAvettae vA, annesiM vA vayaNAo " / siyA se baM vayantasta paro agaNi-kArya ujjAlettA kArya AyAvejjA vA payAvejjA vA / taM ca bhikkhU paDilehAe AgamettA ANavejjA aNAsevaNAe - tibemi || Acharya Shri Kailassagarsuri Gyanmandir 8-4 ( 1 ) je bhikkhU tihiM vatthehiM parivusie pAya - cautthehiM, tassa NaM no evaM bhavai : 5 ' cautthaM vatthaM jAissAbhi ' / se ahesaNijjAI vatthAI jAejjA, ahA- pariggahiyAI vatthAI dhArejjA, no dhovejjA no raejjA, no dhoya - ratAI vatthAI ghArejjA, apaliuccamANe gAmantaresu omacelie / eyaM khu vattha-dhArista sAmaggiyaM / aha puNa evaM jANejjA : ' uvAikkante khalu hemante, gimhe paDivanne, ' ahA pariNNAraM vatthAI parivejjA, ahA- parijuSNAI vatthAI pariThavettA aduvA santarutare adu vA omacelie adu vA ega-sADe adu vA acele 10 lAghavayaM Agamama tave se abhisamannAgae bhavai / jahe yaM bhagavayA paveiyaM tameva abhisamesavvao savvayAe samattameva samabhijANiyA / ( 2 ) jassa NaM bhikkhussa evaM bhavai : 6 puTTho khalu ahamaMsi, nAlaM ahamaMsi sIyaphAsa ahiyAsetara 'se vasumaM savva- samannAgaya - pannANeNaM ampANeNaM kei akaraNAe AuTTe, tavasiNo hu taM seyaM jaM sege vimAie / tatthAvi tassa kAla-pariyAra, se vi tattha viyanta - kArae / icceyaM vimohAyayaNaM hiyaM suhaM khamaM nissesaM ANugAmiyaM - timi // www. ( 1 ) je bhikkhU dohiM vatthehi parivusie pAya - taiehi, tassa NaM no evaM bhavai taiyaM vatthaM jAissAmi' / se ahesaNijjAI vatthAI jAejA ( yathA 6-13, mavaraM adu vA santarutare pATho varjanIyaH, tathA vatthadhArissa sthAne tassa bhikkhussa pAThaH paThanIya : ) 20 evaM bhavai : ' puTTho abalo ahamaMsi, nAlamahamaMsi gihantara-saMkramaNaM bhikkhAyariyaM gamaNAe, ' ( 2 ) se evaM vaya tassa paro abhihaDaM asaNaM vA 4 AhaTTu valaejjA; se puvvAmeva AloejjA : " Ausanto gAhAvaI ! no khalu me kappara abhihaDe asaNe bA 4 bhotae nA pAyae vA anne vA tahappagAre " / For Private And Personal Use Only 15 .... ( 3 ) jassa NaM bhikkhussa ayaM pagappe: - ' ahaM ca khalu paDinnato apaDinnatahiM, 25 gilANo agilANehiM abhikakha - sAhammiehiM kIramANaM veyAvaDiyaM sAijjissAmi, ahaM cAvi khalu apaDinnatto pannittassa agilANo gilANassa abhikakha - sAhammiyassa kujjA veyAvaDiyaM karaNAe : ( 4 ) ' Ahaddu parinnaM AnakkhessAmi AhaDaM ca sAijjissAmi, A0 pa0 A0 A0 ca no sA0, 'A0 pa0 no0 A0 A0 ca sA0, * no A0 A0 ca A0 Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 AyAraMga-suta udde0 6-7. no sA0,'-evaM se ahA-kiTTiyameva dhamma samAbhajANamANe satte virae susamAhiya-lesse / tatthAvi .... ( yathA 29, 16.) .... ANugAmiyaM-ti bemi // (1) je bhikkhU egeNa vattheNa parisie pAya-biieNa, tassa no evaM bhavada : 'biiyaM vatthaM jaaissaami'| se ahesaNijaM vatthaM jAejA ....( yathA 29, 6-13. navaraM NavatthAI sthAne jaNaM vatthaM paThanIyaM; apali. gAma omaka tathA adu vA santaruttare ad vA omacelae varjanIyaM ; tathaiva vatthadhArissa sthAne tassa bhikkhussa bhaNanIya )....evaM mavaI : ' ego ahamaMsi; na me atthi koi na yAhamavi kassai,' evaM sa egANiyameva appANaM samabhijANejjA ; lAviyaM....( yathA 29, 11.)....samabhijANiyA / (2) se bhikkhU vA bhikkhuNI vA asaNaM vA 4 AhAremANe no vAmAo haNu10 yAo dAhiNaM haNuyaM saMcArejjA AsAemANe, dAhiNAo vA haNumAo vAmaM haNuyaM no saMcArejjA AsAemANe / se aNAsAyamANe lAviyaM....( yathA 29, 11.).... samabhijANiyA / (3) jassa NaM bhikkhusta evaM bhavaDa : ' se gilAmI ca khalu ahaM imammi samae imaM sarIragaM aNupuvveNaM parivahittae, ' se aNuputveNaM AhAraM saMvade'jjA, aNuppuvveNaM AhAraM 16 saMvaDhetA ' kasAe payaNue kiccA' samAhiyacce phalagAvayaTThI uhAya bhikkhU abhinivvuDacce (4) aNupavisittA gAmaM vA nagaraM vA kheDaM vA kabbaDaM vA maDambaM vA paTTaNaM vA doNa-muhaM vA AgaraM vA AsamaM vA sannivesaM vA nigamaM vA rAyahANi vA taNAI jAejA, taNAI 20 jAisA se samAyAe egantamavakkamejjA, egantamavakkamittA appaNDe appa-pANe appa-bIe appa-harie appose appudae apputiMga-paNaga-daga-maTTiya-makahA-santANae paDilehiya 2 pamajiya 2 taNAI santharejA, taNAI santhottA etva vi samae ittiriya kujA / (5) taM saccaM : saccA-bAI oe tiNTo chinna-kahakahe AIyaDhe ANAIe ceccANa bheuraM kAyaM 25 saMbihuNiya virUva-rUve parIsahovasange assi vistambhaNayAe bheravamaNuciNNe / tatthAvi.... (yathA 29, 16.)....ANugAmiyaM'-ti bemi // 8-7 (1) je bhikkhU acele parivusie, tassa NaM evaM bhavaiH 'cAemi ahaM taNa-phAsaM ahiyAsetae, sIya- phA0 a0, teo-phA0 a0, daMsa-masaga-phA0 a0, egayare annayare virUva. rUve phAse ahiyAsettae; hiripaDicchAvaNaM ca'haM no saMcAemi ahiyAsettae,' evaM se kappaDa 3. kaDibandhaNaM dhArettae / adu vA tattha parakkamantaM bhujjo acaleM taNa-phAsA phusanti, sIya- phA0 phu0, teo-phA0 phu0, daMsamasaga-phA0 phu0, egayare annayare virUva-rUve phAse ahiyAsei / acale lAghAvayaM....( yathA 29, 11.)....sama bhijANiyA / For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde08.1 aTThamaM ajjhayaNaM (2) 'jassa gaM bhikkhussa evaM bhavai : ' ahaM ca khalu annesi bhikkhUNaM asaNaM vA 4 AhaTTa dalaissAmi AhaDaM ca sAijjissAmi, jassa....da0 A0 ca no sA0, jassa ....no da0 A0 ca sA0, jassa....no da. A0 ca no sA0, (3) ahaM ca khalu teNa ahAiriteNa ahesaNijjeNa ahA-paringahieNa asaNeNa vA 4 abhikaMkha sAhAmmiyassa kujjA veyAvaDiyaM karaNAe, ahaM cAvi teNa....sAhammiehiM kIramANaM veyAvaDiya sAijjissAmi'-5 (3) lAghaviyaM....(yathA 29, 11.)....smbhijaanniyaa| (4) jassa NaM bhikkhussa evaM bhavai : ' se gilAmI....( yathA 30, 13-22.).... samae kAyaM ca joga ca iriyaM ca pcckkhaaejjaa| taM ca saccaM....( yathA 30,23-26.).... ANugAmiyaM-ti bemi // 8-8 1. aNuputreNa vimohAiM jAI dhIrA samAsajja vasumanto maimanto savvaM naccA aNelisaM 2. duvihaM pi viittANaM buddhA dhammasta pAragA aNupuvIe saMkhAe kammuNAo tiuTTai / kasAe payaNue kiccA appAhAro tiiklae; aha bhikkhU gilAejjA AhArasseva antiyaM, 4. jIviyaM nAbhikaMkhejjA maraNaM no vi patthae: duhao vina sajjejjA jIvie maraNe tahA / majjhatyo nijjarA-pehI samAhimaNupAlae; anto bahiM viosajja ajjhatthaM suddhamesae / jaM kiMcuvaka jANe AukhemassamappaNo, tasseva antaraddhAe khippaM sikkhejja paNDie / gAme vA adu vA raNe thaNDilaM paDilehiyA appa-pANaM tu vinnAya taNAI santhare muNI / aNAhAro tuyaTTejjA, puTTho tattha'hiyAsae, nAivelaM uvacare mANussehI vi puTThavaM / saMsappagA ya je pANA je ya uDDamahecarA bhuJjante maMsa-soNIyaM na chaNe na pamajjae / 10. pANA dehaM vihiMsanti-ThANAo na viubbhame, AsavohaM vicittohaM tippamANo'hiyAsae / 11. ganthehi vicittehiM Au-kAlassa pArae; paggahIyataraM ceyaM daviyassa viyANao: 12. ayaM se avare dhamme nAyaputteNa sAhie : For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AyAraMga-suttaM [udde08, Aya-vajaM paDIyAraM vijahejA tihA-tihA / 13 hariesu na nivajjejjA, thaNDilaM muNiyA sae, viosejja aNAhAro puTTho tattha hiyAsae / 14 indiehiM gilAyanto samiyamAhare muNI, tahAvi se agarahe acale je samAhie / 15 Abhakkame paDikkame saMkucae pasArae kAya-sAhAraNaTThAe etthaM vA vi aceyaNa / 16. parikkame parikilante adu vA ciTTe ahA-yae, ThANeNa parikilante nisiejjA ya antaso; 17. AsaNiNelisaM maraNaM indiyANi samIrae / kolA'vAsaM samAsajja vitahaM pAduresae, 18. jao vajaM samuppajje na tattha avalambae, tao ukkase appANaM, savve phAse'hiyAsae / 19. ayaM cAyayatare siyA:jo evaM aNupAlae : savvagAya-nirodhe vi ThANAo na viubbhameH 20. ayaM se uttame dhamme puvaThThANassa prghe| aciraM paDilehitA vihare ciTThA mAhaNe, 21. acittaM tu samAsajja ThAvae tattha appagaM. vosire savvaso kAyaM : 'na me dehe priishaa'| 22. jAvajjIvaM parIsahA uvasaggA ya saMkhAya saMvuDe deha-bheyAe iti panne hiyAsae / 23. bheuresu na rajjejjA kAmesu bahuyaresu vi, icchA-lobhaM na sevejjA dhuvaM vaNaM saoNpehiyA, 24, 'sAsaehiM ' nimantejjA---: divbaM mAyaM na saddahe / taM paDibujjha mAhaNe savvaM nUmaM vihUNiyA / 25. savvaTThahiM amucchie Au-kAlassa pArae; tiikkhaM paramaM naccA vimohannayaraM hiyaM-ti bemi // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udde01] navamaM ajjhayaNaM u va hA Na suyaM 9-1 1. ahA-suyaM vaissAmi jahA se samaNe bhagavaM uThAya saMkhAe~ tasi hemante ahuNA-pavvAie rIitthA / 2. 'no cevi'meNa vattheNaM pIhissAmi taMsi hemante-' se pAraeN AvakahAe, eyaM khu aNudhammiyaM tassa / 3. cattAri sAhie mAse bahave pANa-jAiyAgamma Abhirujjha kAyaM vihariMsu, ArusiyANaM tattha hiMsisu / 4. saMvaccharaM sAhiyaM mAsaM jaM na rikAsi ksthagaM bhagavaM, acelae tao cAI taM vosajja vatthamaNagAre / 5. adu porisiM tiriya-bhitti cakkhumAsajja antaso jhAi : aha cakkhu-bhIya-sahiyA te " hantA hantA" bahave kandisu / 6. sayaNahiM vIimissehiM ithio tattha se parinnAyA: sAgAriyaM na se seve, iti se sayaM pavesiyA jhAi / 7. je ke'ime agAratthA, mIsI-bhAvaM pahAya se jhAi puTTho vi nAbhibhAsiMsu, gacchai nAivattaI aJjU / 8. no sukaramegesiMH nAbhibhAse abhivAyamINe, haya-puvvoM tattha daNDehi, lUsiyapuvA appa-puNNehiM / pharusAI duttiikkhAI aiyacce muNI parakamamANe AghAya-naTTa-gIyAI daNDa-jujjhAI muhi jujjhAI gaDhie mihuM-kahAsu samayammi nAi-sue visoeN addakkhU / eyAI so urAlAI gacchai nAyaputte asaraNAe / avi sAhie duve vAse sIodaM abhoccA niksante; egatta-gae pihiyacce se abhinnAya-daMsaNe sante / 12. puDhaviM ca Au-kAyaM ca teu kAyaM ca vAu-kAyaM ca paNagAI bIya-hariyAI tasa-kAyaM ca savvaso naccA 13. 'eyAI santi ' paDilehe ' cittamantAI / se abhinnAya parivajjiyANa viharitthA iti saMkhAe~ se mahAvIreH 14. 'adu thAvarA ya tasattAe tasajIvA ya thAvarattAe, adu savvajoNiyA sattA, kammuNA kappiyA puDho baalaa'| For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 34 www.kobatirth.org 23. AyariMga-sutaM ; 15. bhagavaM ca evamannesI : ' sovahie hu luppaI bAle ' kammaM ca savvaso naccA taM paDiyAikkha pAvagaM bhagavaM / 16. duvihaM samecca mehAvI kiriyamakkhAya' Nelisa-nANI AyANasoyamavAya- soyaM jogaM ca savvaso naccA 17. aivattiyamaNAuTTaii samayanno akaraNayAe : jasti thio parinnAyA savvakammAvahAo akkhU / 18. ahA-kaDaM na se seve, savvaso kammuNA ya addakkhU jaM kiJci pAvagaM, bhagavaM taM akubvaM viyarDa bhuJjitthA / 19. nAsevaI ya paravatthaM, para-pAe vise na bhuJjatthA, parivajjiyANa omANaM gacchai saMkharDi asaraNAe / 20. mAyanna asaNa- pANassa nANugiddhe rasesu apaDinne; acchi pino pamajjiyA, no vi ya kaNDUyae muNI gAyaM / 21. appaM tiriyaM pehAe appaM piTTao va pehAe appaM buipANI pantha - pehI care jayamANe / 22. sisiraMsi addha- paDivane taM vosajja vatthamaNagAre pasAretu bAhU parakkame no avalambiyANa khandhaMsi / esa vihI aNukkanto mAhaNeNa maImayA bahuso apaDine bhagavayA evaM rIyante - ti bemi // 9-2 1. cariyAsaNAI sejjAo egaiyAoM jAo buiyAo, Aikkha tAI sayaNAsaNAI jAI sevivtha se mahA-vIre / 2. AvesaNa sabhA pavAsu paNiya sAlAsu egayA vAso aduvA paliya-dvAsu palAla - puJjesu egayA bAso / 3. AgantAre ArAmAgAre nagare vi egayA vAso 4. susA sunna-gAre vA rukkha mUle vi egayA vAso / eehiM muNI sayaNeohaM samaNe Asi pa-telasa vAle; rAidiyaM pi jayamANe appamatte samAhie jhAi; 5. nihaM pi nopagAmAe sevai ya bhagavaM uTThAe; jAvaI appANaM, Isi sAiyAsI apaDine / 6. sambujjhamANe punarAvi AsiMsu bhagavaM uTThAe nikkhamma egayA rAo bahiM caMkamiyA muhuttAgaM / 7 sayaNehiM tassuvasaggA bhImA AsI aNega-rUvA yaH saMsappagA ya je pANA adu vA pakkhiNo uvacaranti / 8. adu kucarA uvacaranti gAma- rakkhA ya satti hatthA ya Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ udde0 2 5 10 15 20 25 30 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamaM ajjhayaNaM adu gAmiyA uvasamgA : itthI egaiyA puriso vA / 9. iha-loiyAI para-loiyAI bhImAI aNegarUvAI, avi subbhi-dubbhi-gandhAI saddAI aNega-rUvAI ahiyAsae sayA samie phAsAI viruuv-ruuvaaii| araI rahaM ca abhibhUya rIyaI mAhaNe abahu-vAI / sayohaM tattha pucchisu ega-carA vi egayA rAo, avvAhie kasAitthA; pehamANe samAhiM apaDinne / " ayamantaraMsi; ko etthaM ? " " ahamaMsi" ti " bhikkhu" Aha1 ayamuttame se dhamme : tusiNAe~ sa kasAie jhAi / jaMsi pege pavevanti sisire mArue pavAyante saMsi ppege aNagArA himavAe nivAyamesantiH 25. 'saMghADIo pavisissAmo, ehA ya samAdahamANA pihiyA vA sakkhAmo; aidukkhaM himaga-saMphAsA!' saMsi bhagavaM apaDinne ahe-viyaDe ahiyAsae davie, nikkhamma egayA rAo cAei bhagavaM samiyAe / esa vihI aNukanto mAhaNeNa maImayA bahuso apaDinnaNaM bhagavayA evaM rIyante - tti bemi // 1. saNa-phAsa sIya-phAse ya teo-phAse ya daMsa-masae ya ahiyAsae sayA samie phAsAI viruuv-ruuvaaii| aha duccara-lADhaM acArI vajja-bhUmi ca subbha-bhAmaM ca, pantaM sejja sevisu AsaNagAI ceva pntaaii| lADhehiM tassuvasaggA bahaveH jANavayA lUsiMsu, aha lukkha-desie bhatte, kukkurA tattha hiMsiMsu nivaiMsu / 4. appe jaNe nivArei lasaNae suNae DasamANe, 'chucchuk ' kArenti AhantuM " samaNaM kukurA Dasantu" ti / elikkhae jaNe bhujjo bahave vajja-bhUmi pharusAsI, lahi gahAya nAlIyaM samaNA tattha eva viharisu; evaM pi tattha viharantA puTTha-puvvA ahesi suNaehiM, saMluzcamANA suNaehiMduccaragANi tattha lADhahiM / 7. nihAya daNDaM pANehiM taM kAyaM vosajjemaNagora aha gAma-kaNTae, bhagavaM te ahiyAsae abhisameccA, 8. 'nAo' saMgAma-sIse va pArae tattha se mahAvIre / For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 AyAraMga-suttaM [u04 evaM pi tattha lADhehiM aladdha-puvvo vi egayA gAmo; 9. uvasaMkamantamapaDinnaM gAmantiyaM pi appattaM paDinikkha mittu lUsiMsu : " eyAo paraM palehi !" ti / 10. haya-puvvA tattha daNDeNaM adu vA muTThiNA adu phaleNaM / adu leluNA kavAlaNaM ; " hantA hantA" bahave kandisu / maMsANa chinna-puvvAI, oTThabhiyAe~ egayA kAyaM parissahAI luJcisu adu vA paMsuNA uvakarisu, uccAlaiya nihANiMsu adu vA AsaNAoM khalaiMsuvosaTTha-kAe~ paNayAsI dukkha-sahe bhagavaM apaDinne / sUro saMgAmasIse va saMvuDe tattha se mahAvIre paDisevamANoM pharasAiM acale bhagavaM rIitthA / ____esa vihI aNukvanto mAhaNeNa maImayA bahuso apaDinneNaM bhagavavayA evaM rIyante-tti bemi / / 1. omoyariyaM cAeI apuDhe vi bhagavaM rogahi puTTho va se apuTTho vA no se sAijjara teicchN| 2. saMsohaNaM ca vamaNaM ca gAyabbhaMgaNaM siNANaM ca saMbAhaNaM na se kappe danta-pakkhAlaNaM parinnAe / virae ya gAma-dhammahiM rIyai mAhaNe abahu-vAI, sisirammi egayA bhagavaM chAyAe~ jhAi AsI ya / mAyAvaI ya gimhANaM acchai ukkuDue abhitAve, adu jAvaittha laheNaM oyaNa-manthu-kummAseNaM / eyANi tiNNi paDiseve aTTha mAse ya jAvae bhagavaM, apiittha egayA bhagavaM addha-mAsaM adu vA mAsaM pi / avi sAhie duve mAse chappi mAse adu vA apivitthA, rAovirAyaM apaDinne anna-gilAyamegayA bhuJje / __ chaTeNamegayA bhule adu vA aTThameNa dasameNaM, duvAlasameNa egayA bhuJje pehamANe samAhiM apaDinne / 8. naccANa se mahAvIre no vi ya pAvagaM sayamakAsI annehiM vI na kAretthA kIrantaM pi nANujANitthA / gAmaM pavissa nagaraM vA ghAsamese kaDaM paraTThAe suvisuddhamesiyA bhagavaM Ayaya-jogayAe~ sevitthA / 10. adu vAyasA digicchantA, je anne rasesiNo sattA ghAsesaNAe~ ciTThante sayayaM nivaie ya pehAe, For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra udde0 4 ] 5 10 www.kobatirth.org nava akSayaNa 11. adu mAhaNaM va samaNaM vA gAma - piNDAlagaM va aihiM vA sovA mUsiyAriM vA kukkuraM vA vivihaM ThiyaM purao, 12. vitti-ccheyaM vajjanto tesa 'ppattiyaM pariharanto 17. 13. 14. 15. mandaM parakkame bhagavaM, ahiMsamANo ghAumesitthA / avi sUiyaM va sukkaM vA sIya-piNDaM purANa- kummAsaM adu bokka pulAgaM vA laddhe piNDe aladdhae davie / avi jhAi se mahAvIre Asatthe akukkue jhANaM, u ahe ya tiriyaM ca loeN jhAyai samAhimapaDine / akAsI vigaya-gehI ya sadda-rUvesu amucchie jhAra chattho vi parakkamamANe na pamAyaM saI pi kuvvitthA / 16. sayameva abhisamAgamma Ayaya-jogamAya- sohIe abhiniogs amAile AvakahaM bhagavaM samiyAsI / esa vihI aNukkanto mAhaNeNa maImayA / bahuso apane bhagavayA evaM rIyante - tibemi // // samatto paDhamo sukkhandho || Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 37 Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdi-zabdAnukramaNikA a ca Aidukkha atiduHkha aimANa atimAna aivattiya ativRttika aivAiya atipAtika aivAya atipAta aivijja atividya aivijaM atividvAn aiviNNU ativijJa aivela ativela mAihi atithi avanda Akranda agANi agni agAra (gRha) agga agra muli - athA arcA acchAyaNa AcchAdana acchi akSi majiNa ajina 1 aja adya, 2 aja Arya ajava Arjava ajaviyA ArjavatA 1ajjhattha adhyAtma 2 ajjhattha adhyasta ajjhasthiya bhadhyAtmika ajsappa adhyAtma aTTa Ata 1 aTTha artha 2 aTTha aSTan aTThama aSTama bhaTThayA bharyatA 'AviN0 arthin , 2 adviNa asthin aTriya Arthika 1 aNu aNu, 2 aNu anu aNugAmaM anugrAmam aNugAmiya anugrAmika aNuTTaiN0 anusthAyin aNuTThANa anuSThAna aNudisA anudiz aNudhammiya anudharmika aNupassiN0 anudarzin aNuputva anupUrva aNuvasu anuvasu aNuvIi anuvici aNusaMveyaNa anusaMvedana aNDaya aNDaja attaNU0 Atman attatta Atmatva attattA AtmatA,-AtmatrANa attha artha Astha arthin adu yad u aduvA yad u vA,-yadi kA, yadUvA 1 addha adhvan, 2 addha-ardha antarAiya AntarAyika antaso antazaH antiya antika anto antar andhatta andhatva atra anya annattha anyatra annayara anyatara annahA anyathA annosiya anveSika appa alpa appaga Atmaka appaN0 Atman abbhaMgaNa abhyaGga,-abhyaJjana abhitAva bhabhitApa abhivAya AbhivAta abhisaMkiN0 abhizakin abhiseya abhiSeka amarAyai amarAyata ( amara ivA. carati) Ambila Amla ayaM ( sarvanAma) ayaM, aNeNa,a. ssa, bhassi arahanta0 arhat ariha arha arihara arhati aladdhaga alabdhaka avaM avAJca avacaiya apacayika avama hIna avamAriya apasmArika avayahi bhavataSTi avara apara avasakiNa bhapaSvaSkin avi Apa as (dhAtu) aMsi, bhatthi, santi, siyA, asiyA, Ami, santa, aNusiyA For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asaNa-iraya] akArAdi-zabdAnukramaNikA jAnudhAmaka ittiriya / itvaraka asaNa azana ANudhammiya Anudharmika AhaJca (Ahatya) aha (dhAtu) Ahu, uyAhu, Aiya Ap (dhAtu) Ayatara, Attatara, AharaNa - AhAkaDa yathAkRta 1 aha patta, apatta, pappa atha Ama apakka AhAra 2 aha adhas ahaM ( sarva0) Aya,-yA AhAraga AhAraka ahaM, me, mae, mama, Atman Ayaga Atmaka ___ mahaM, me i (dhAtu) enti, uvei, ecA, bhaAyaMka Ataka ahA yathA bei, aIya; sameI, samiya, sameccA, Ayatta Atmatva ahiya adhika abhisameccA AyayaNa Ayatana ahuNA adhunA io itas Ayariya AcArya ahe adhas icc0 iti ( iccastha ityartha ) Ayavant0 Atmavant aho adhas icchA - AyANa AdAna 1 aho ahara iNa ( eNa) idamarthaka AyAra AcAra 2 aho (Azcarya) Arambha (pApajanaka pravRtti) iti (icc0) ittariya / ArAma Ai Adi Aiya Adika Ariya Arya,-AcArya itthiyA strIkA AIya Adika,-A atIta Alaiya AlAyaka itthI strI 1 Au Alumpa - Apas AlobhiNa Alobhin indiya indriya 2 Au Ayus ima ( sarvanAma ) ima, imA, imeNa, AuTTI AkuTI AvakahA yAvatkathA imassa, imAmma, ime, imAo Avaddha Avata Auya Ayuka iya iti Avant0 yAvanta Aura Atura iyara itara Avasaha Avasatha Auriya Aturaka iyANi idAnim Avaha Ausant0 AyuSmant iriyA IryA Aesa Aveza AvAsa iva, va ivArthaka AesiNa Adezin AvesaNa Avezana ( zanyagRha) 1iSa (dhAtu) ese, esanti,esae, AkaMkhiNa AkAMkSin Asa ( dhAtu) AsaMsu, Asisu, esityA, esiyA; annesanti, si. Akevaliya Akevalika AsINa, udAsIna nti; pAduresae, pAuDaesae Agai Agati Asa Aza (prAtarAza di) 2 iS (dhAtu) icchasi, icchiyAAgantAra prasaGgA yAtvA Agara AsaMsA AzaMsA nicchiya vA yatra tiSThanti (vyAkhyA) AsaNa Asana isi RSi AgamaNa Agamana AsaNa Asanaka iha-hiM) ihArthaka bhAgamissa AgamiSya asama Azrama IkS (dhAtu) uvehai, uveha, uveAgara Akara Asava Azrava hAi, uvehamANa; aNuve0; aNuveAgAsa AkAza AsA AzA hAe, uhA; samuppehamANa, samuveAghavettaga AkhyApayitRka AsAya AsvAda hamANa, pehamANa, * mINa; pahAe, ANanda Ananda Asu Azu saeNpehAe-pehAe, sapeDiyA ANA AjJA AsevaNA AsevanA Iray (dhAtu) riya, udIriya, saANugAmiya AnugAmika AsevaNayA AsevanatA mArae For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcArAMga sUtrasya [irsi-kathaya isi ISad uvarAya uparAtra evaM evamarthaka u (o) vacAiya aupapAdi (ti)ka esa eSa uvavAya upapAta esaga eSaka ukkuDuya utkaTuka uvasa (ssa) gga upasarga esaNA eSaNA ugghAyaNa urAtana uvasanti upazAnti esiN0 eSin uccA uracArthaka uvasama upazama eha edha uccAlaittara-1 uccAlayitR uJcAlaiya uccAlayika uvahANa upadhAna o vAkyapUraNArthaka uccAvaya uccAvaca uvahi udhi oggaha avagraha uvahiya upadhika uju-ujju Rju, aJju oha oSTha uvAya upAya ujjukaDa,-De. RjukRta, RjukArI upAya oma avama-hIna uvAhi upAdhi uThAiN0 utthAyin omANa avamAna uDDha Urva uvehA upekSA oya oja uvvega udvega uNha USNa oyaNa odana usaNija uSNIya uttama - oyariyA audarya usiNa uSNa uttara - osA avazyA uttAsaitta0 uttrAsayita okvAiya aupapAdi(ti)ka uttiga - oha ogha R (dhAtu) acchai ud udakArthaka e-(sarvanAma) ehi ohANa avadhAna udaya udaka ekka eka ka (sarvanA0) ke, ko, kA, ki, udINa udIcIna ega (aNega) eka ( aneka ) ke, akasmAt, kaMsi; keI, koi. egaiya ekatika vici, AkiMcaNa, kaMcaNaM, kassaI, uddavetta0 / egao ekatas kahiMci, keha (bahu.), keya uddesa uddeza pagatta ekatva kao katas ubhi udbhid eganta ekAnta kakkhaDa , karkaza ubhaya -- egayara ekatara kaMkhA kAMkSA egayA ekadA kaMkhiNa. kAkSin ummuggA egAgiN0 ekAkin ummajjA kaja kArya unmajjA egANiya ummujA kaTTha kASTha uyara udara eja vAyu kaDa,-08 kRta uyariNa0 udarin eNa, iNa ( sarva0) ena-eNaM, iNaM kaDi kaTi uyAhu utAho ettha (tthaM) atra kaDuya kaTuka ura uras eya (sarva0) etadarthaka-eyaM, e- kaNTaga kaNTaka urAla udAra yAo, eyassa, ee, eyAI, eyAni kaNDaga kANDaka uvakkama upakrama eehi, eema kaNDy (dhAtu) kaNDUyae uvagaraNa upakaraNa eyAvanta0etAvantu kaNNa karNa upacaiya upacayika elikkhaga Idazaka kattha kutra uvacaya upacaya elisa (aNeli.) IdRza (bhanIda0) katthA kutracit / uvaraha uparati eva, va evArthaka kathaya (dhAtu) kahiya, parikahijjA uddavaitta0 1 udyApayita ummaggA / unmannA For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kandha- ] akArAdi-zabdAnukramaNikA . kuchin kandha skandha kAsakasa kASaMkaSa karissAmo, karanna,-akurvanta, kappa kA kAhIya kathika kuvvamANa; gaDa, akaDa, dukkaDa, sukaDa, kabbaDa karbaTa ki - kaya, kiriya, kAyavya, akaraNijja, kampa (dhAtu) avikampamANa piDA kriDA akaraNIya;kaTTa,kiccA kajjai,kijjai, kambala kiNha kRSNa kajjanti, kIranta, kIramANa; kArei kamma karman kitti ( aki0 ) kIrti (akI.) kArenti, kArave, kAretthA, kAraoNvesuM, kaya (vikya) kraya ( vikraya) kimaNa kRpaNa kArAvissaM, kArAvissu, kArAvessa; kayavara kavara kiriyA kriyA pakaranti, pakarenti, pakuvvai, pakukayAi kadAcit kiva (vi)Na kRpaNa vvamANa; pagaDa, saMkhaya kara ,rI - kisa kRza 2 kR (dhAtu) uvakariMsu karaNa - kiha kathA kRza (,) kasei karaNayA karaNatA kIrtaya (dhAtu) kiTTai, ki? kRS (,) ukase, ukkasissAmi, kalaha kuA kutas viukase, vukisissAmi, avakassaNaM kaluNa karuNa kukkuya kokRta klapa (dhAtu) kappai, pakappei,kappe, kallANa kalyANa kukkura kappiyA; pakappayanti, pakappenti kavAla kapAla kuc (dhAtu) apaliuJcamANa, sa- keyaNa ketana kazAya (dhAtu) kasAitthA kucae, saMkuciya, saMkucamANa ko koSTha kaSAyaya, kasAiya, saMkasAiya kucara coro pAradAriyA ya (vyAkhyA) kasAie kuTTa (dhAtu) Audde, viuTTanti koNi - 8 kasAiNa. kaSAyin kuTTiN0 kuSThin kola (ghuNA,uddehiyA vA;vyAkhyA) kasAya kaSAya kuNiya kuNika koviya kovida kasAyaya kaSAyaka kuNTatta kuNTatva koha krodha kahaMkahA kathaMkathA kuNDala - Rnda (dhAtu) kandai, kandisu kahA kathA kunta kram (dhAtu) caMkamittA, caMkabhiya, kAu kAya kuntaga kuntaka cakamiya, uvAikanta, upAikamma; kAMkSa (dhAtu) khejjA, abhi. kup (dhAtu) kuppanti, kuppejjA abhikabha, abhikamamANa, aNamikame, khejjA, avakaMkhai, avakaMsanti, kumbhAra - aNamikamamANa, avakajjA , avaaNavakakhamANa, * kaMkhe. kumma kUrma kabhittA; akkanta; aNukanta, viukANatta kANatva ku.mmAsa kulmASa kamma; nikanta, duNikanta, nikamma, kANiya kANaka aminikanta; paDinikamitta; paDikAma - kusa kuza kame, paDikamamANa; parakame, parakakAmiNa kAmin kusala kuzala bhejA, parakamejjAsi; parakamanta, kAya kusIla kuzIla parakamamANa; dupparakanta, viparikAyara kAtara kamanti, vipparikamma; uvasaMkamanta, kUra krUra kAra - 1 ka (dhAtu) karemi, karei, karenti, upasaMkamittA, uvasaMkabhitta kAraNa - karae, kujjA, kubaha, akaresuM, phrI ( dhAtu) kiNe, kiNAvei, kikAriNa0 kArin akarismuM, akAsI, agAsaM, kuvvi- Nanta, kIya kAla - sthA; karissa, karissAmi karissai, krudha ,,) kujjhe kula For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 yatarA AcArAMga sUtrasya [kruzcattAri kruz (dhAtu) akkuTa, Akucha gaNDiNa. gaNDin guppha gulpha klama (,) kilAmeyavya, pariki- gandha grantha mupphaga gulphaka gandha - kliza (,) kilesanti, pariki. gambha garbha muruga guruka lesanti gam / dhAtu) gacchai, gacchanti, guhA --- kSaNa (,) chaNe gacchejjA, gama, gabhittae; aiyacca; gra(dhAtu) jA ranti, jAgittA, kSip (,) nikkhive, nikkhitta- aNugacchanti, aNugacchamANa, aNa- janAvai khaNa kSaNa gugacchamANa; AgamamANa, 0 mINa, gRdh (dhAtu ) gijjhe, giddha, aNukhaNaya kSaNaka Agaya, AgamettA, Agamma, sama* giddha, parigijjhai khan (dhAtu) khaNaha nAgaya, asama, abhisamannAgaya, gehi gRddhi khandha skandha abhisamAgamma; niyacchanti,vigaya-gomaya - khama kSama gama-yathA pAraMgama, tIraMgama goya gotra khaya kSaya gamaNa gamana goyara gocara khalu, khu, hu khalvarthaka garahA ( agarahA ) gahIM (agardA) praz (dhAtu ) gaDhiya khavaya kSapaka garuya guruka gram aha , gahiya, gahAya, akhAima khAdima gala - minigijjha,apariggahamANa, mINa, khisa (dhAtu) khisae galbh (dhAtu) pagabbhai aparigahemANa, parigijjha, pagahIkhippa kSipra gaveSa , gavesitthA khu khalu gavesaga gaveSaka glA (dhAtu) gilAe me, gilAkhujiya kubjaka gaha (aggaha ) graha (agraha) NAmi, gilAmI, gilAi, gilAkhuDDaga-khuDDiya kSudraka gAma grAma ejjA, gilAyanta, gilANa, agikheDa kheTa gAmiNa0 gAmin lANa, gilAya, parigilAyamANa khetta kSetra gAmiya grAmika ghara gRha khama kSema gAya gAtra ghas (dhAtu) parighAsetta, digikheya kSetra gAra agAra cchanta, digicchinta, digicchintA, kheyanna khedaza,-kSetrajJa gAha (dhAtu) abhigAhA digicchantA khyA (dhAtu) akkhAi, agghAi, gAhaya (gAhiyA) grAhaka (grAhikA) ghANa ghrANa AghAi, AikkhAmo, Aikkhaha, gAhAvai gRhapati ghAtay (dhAtu ) ghAyae, ghAyamANa, Aikkhanti,Aikkhe,AikkhejjA, giddhi gRddhi cAyamINa akkhAti,Aikkha, agyAissAmo, gimha grISma ghAsa grAsa AikkhamANa, akkhAya, agyAya, giri - ghRpa ( pAtu ) parighettavya, paridheyavva AghAya, AkhAya; abbhAikkhai, gilAsiNa- grAsin ghora - anbhAikkhejjA; udAhiya; pacca- gilAsiNI grAsiNI kkhAejjA; paDiyAikkhe, avvA-giha gRha ca, (yaoN, yA, a) ca Arthaka hiya,vAhiya, vikkhAya,-viyakkhAya, gIya gati cauttha caturtha viyAhiya; saMcikkhai, saMkhAe, gIva prIva cauppaya catuSpada saMkhAya; paDisaMkhAya muNa - cauraMsa caturaMza ga yathA pAraga rasaga mutti gupti cakkhu cakSu gaha gati gup (dhAtu) gutta, agutta, duguJchamANa cattAri catvAri For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra camma-zA ~www. camma carmana cayaNa cyavana -- ghara cariyA caryA calU (dhAtu) baoNlemANa, uccA liya cala ( acala ) cavaNa ( cayaNa) bhayavana cAiNa tyAgin cAyU (dhAtu) nikAya, ( nikAdhya nivAraya nikAekaNa, nikAeyaMvvA ) cAriNa- cArin 1ci (dhAtu) saMsaMciyANaM 2 ci " wwwww.. paNa yAna caya jANavaya jAnapada jANu jAnu lapaNa kSaNana car (dhAtu) kare, rejjA, acArI, chad (dhAtu) pachi pani jAma yAma aNuviSNa uvacaranti uvabare, biya , cchanna, parachanna jAya jAta riMsu, saMcarijjA, aNusaMcarai cora caura cyu cha SaTU -- ciTThA ceSTA cit (dhAtu) e citta (Ave ) cittamanta cittamant cittAntaga cintaSu (dhAtu) aNuvicinniya cira 39 aNuvAi ( ya ) aNuviciya buda ( dhAtu ) cuiya ( coio ) ca cayai ( yajU ) ceyaNa ( ace0 ) cetana ( ace0 ) cela (artha) vastrArthaka celaga, veliya ceTa (dhAtu) viparicihara, parivi cilaka cihni ( dhAtu ) cuya akArAdizabdAnukaNikA chaha patra lA kSaNa www.kobatirth.org www ja jAyA yAtrA chanda chandasU chAyA jAvant, jAva yAvan yAsamI chida (dhAtu) chibara, chindeja, vamU, yAvantI chindaha, chinna, chitAH vocchinde- ji (dhAtu) vittA, bienu yA avocchinna acche acchena jiNa jina paricchindiya, pali0 , jimmA jindA chu chetar che cha- (chkkAreti ) 1 cheya cheka 2 che cheda yathA aNDaja potaja ja ( sarvanAma ya ) je, (eka bahu0 ) jaimant0 dyutimant jo, jaM, jA, jena, jAe, jujjha yudhya jassa, jasi, jAI, jAo, jehiM, juddha yuddha jesiM, gu janakaM Acharya Shri Kailassagarsuri Gyanmandir jantu jamma jarA jarAu jarAyu jahA yathA jAda jAti jAiya jAtika jAgara janma jI (dhAtu) jIvisAmo jI viu, jIviu-kAma jara yadi jao yataH jaMgha jaNa jana jaNaga jaNavaya janapada joga yoga jogayA yogatA joNi yoni jattha yatra jan, jA (dhAtu) jAyada, jAya, joNiya yonika jaNayanti, abhisaMjJAya jogvaNa yauvana For Private And Personal Use Only jIva jIviNa jIvin jIviya jIvita jITA jivhA juS (dhAtu) kSosemANa, ajho sayanta jara (dhAtu) jUra, jUraha jJa " jarehi, juNNa, pari juNNa jJA (dhAtu) jANai, jANejjA, jANa, jANe; jANAhi jANaha, jANeha anesI, annesiM, jANantU ajANant, ayANantU, jANittA, jANi navA navANa aNujANa, aNujANae, aNunAi, anujANityA, samagujANa, sa0 jAgAi, sa jANenA, sa0 jANa mANa, Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra rA taNa * maNi, abhijANai, vyANai, a bhizrAya, samabhijANiyA, sa0 tapto , jhajhA ( mAyA-lobhecchA vyAkhyA) jhANi - dhyAyin jhANa dhyAna jhimiya jimhika ( alasyavAhI as (dhAtu) jhosei jhosamANa, *mINa, zosiya, dujjhokhiya ) www.kobatirth.org ThANa sthAna DaNDa daNDa DAha dAha NaM nUnam hAruNI khAyunI ta (sarvanA0 ) tadarthaka taM, to samAsagata tad yathA rAjjhosamANa, taddidvaya teNa ( - ), tamhA, ta ssa, taMsi, tammi; te, tAI, teoheM, tekhi, tesu taiya tRtIya tabhI tataH taMsa yaMza takkA tarkA tacca tattva AcArAMga sUtrasya tRNa tataH jANejjA, sa0 jANAhi, sa0 jANa 1 tattha tatra tiviha trividha avayANa, avayANantU A 2 tattha ( ata0 ) tathya ( ata0) tihA zivA jANa, AyANa, AyANaha, A tIra - atIraMgama tad } tadarthaka tu u tu tuha vRn ', pAe, ANavenA, ANAvejA, tanajAveyavya ANAve, parijA tapnAbhi, parijANadaH parijAnannU, tapa apa: paritrAya, apa, supa0, su0 jANiyavva, su0 nAe, sa0 nnAyA; supanatta, panavemo, panaveha, pannaventi; paDinnatta, apa0; vijANai, vijAnantu viyA, avi0, vi prAya, dubbi0, viyANistA jvala (dhAtu) ujjAlettae, paJjAlettae, pajjAlettA (dhAtu) AyAvejA AyA tuccha baI, abhitAva AyAvayaha, AyAvetucchaga tucchaka ttae; payAbejjA, payAvettae, parita- tumaM ( sarvanAma ) svam tava, te, ppar3a, paritapyamANa, parivAni tubbha, tujha, bha nti *bAvajjanti *yAventi, tulA 3 " * yAvae, vyAciya, *yAMveyamya tam- sad tama tamasU tara ( ga ) - ( 0 ka tarka (dhAtu) sahiyANaM tava tapasU tavassiNa tapasvin tas tad tasa trasa tiriccha tiriya dw Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only } tiryak tAva tAvat ti iti tiikkhA titikSA tik (dhAtu) tippai, tippamANa thI strI tij tiiksae, tikkhamANa zUla tiNi trINi-tihi titta tikta sthUla dhoya stoka tiya trika tirikkha tiryak [ jvala-s avaiNNa, paiNNa, teicchA cikitsA te te tejas to am tyaja (dhAtu) yaha cayagni, cae, cAemi, cAessAmo, cayAhi, car3atA, methA ( 0NaM), cAemi cANDa: paricayanti pariSaenA parizvajaH saMcAemi tasatta trasatva taha ( tathya ) tahA tathA tahAgaya tathAgata trasa ( dhAtu ) tasanti; parivittasanti, parivittasejjA tvagvartaya tArisa (atA0 ) tAdRza (atA ) tha stha yathA agArastha AsaNattha, tArisaya tAdRzaka tANa trANa ( dhAtu ) tuyahejjA tAlu chAumattha, bhavattha, majjhattha thaNa stana thaMDila sthaNDila thAvara sthAvara tAsaNIya tUSNAMka tu (dhAtu) tara tiSNa, sAraMkSaNa AMvaSNa thAvaratta sthAvaratva daMs (dhAtu) dasantu santu da santu, usamANa, DaMsamANa, daMsamANa Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa- ] akArAdi-zabdAnukramaNikA dasa daMza diz (dhAtu ) desiya, samuddissa, deha - saNa darzana padesiya do dvau dasiNa0 darzin disA dira doNamuha droNamukha daga udaka di (dhAtu) kSaye-dINa, asaMdINa; dosa doSa saMdai saMdijjai vA saMdINo dhamma dharma daNDa, DaNDa --- davi dIpa dhammaya dharmaka danta - dahi darghi dhammavant- dharmavanta I danta dukkha duHkha dhammiNa- dharmin dama - dukkhiNa- duHkhin dhA (dhAtu) hiya, ahiya; bhADhAeday (dhAtu ) dayai, daiya dugaJchaNA, dugu0 jugupsA mi, ADhAyamANa, mINa, ADhAyadayA --- duggai durgati mANAga, aNADhA0; samAhiya, sudarisaNa darzana ducara duzcara samAhiya-; niha, niheja, nihAya, daviya dravya duccaraga duzcaraka suppaNihiya; parihissAmi; pIhidasama dazama dujjhosaga dugNupAlya ssAmi, pahesAmi, pihiya-; saMdaha ( dhAtu ) dahaha, Dahaha, Daujhai, duttiikkha dustitikSa dhAei, saMdhae, abhisaMdhae; ADhA. da0, samAdahamANa, Daha0, viDajjha- dupaya dvipada emANa mANa duppaDivUhaga, vRhaNa duHprAMta. dhAI dhAtrI dA ( dhAtu ) dayAi, dei, dalaissAmi, bRhaNIya dhAriNa. dAsAmi, dAhAmi, datta-, adatta-, dubbhi, bhi durabhi dhAriya dhArika aNNa-; Aiyanti, Aie, Ai- duraikkama duratikrama dhAv (dhAtu ) saMdhAvai yAvae; AijarmANa, aNAyamANa, duraNucara - dhIra - -0mINa, AITTha-AiDig- (A- durabhi - dhuva, dhuya dhruva dattArtha ); aNAIya; AyANijja, durahiyAsaga duradhivAsanIya dhU (dhAtu ) dhuNAi, dhuNe, dhUya-, AyANIya; Aittu, AyAe, AyaH dullabha durlabha _ vihUNiyA, vidhUya-, saMvihUNiya uvAIyamANa; pAejjA; samAiyanti, duvAlasama dvAdaza dhUyar- duhita samAyAe, samAya duvida dvividha dhR (dhAtu ) dhArejjA, dhArettae, vidADha daMSTra duvvasu durvasu(-muni) dhArae dAyAda - dusaMboha duHsambodha dhau (,) dhovenA, dhoya dAruNa - duhao dvidhAtas dhyA (,) jhAi, jhAyai, nijmAdAsa - dUtam (dhAtu ) dUijjA, dUijjejjA, dAsI - dUijjamANa, ( hemantagimhAsu dosu, - dAha DAha - rijai dUijjai, dohi vA pAehi 1 na jJa dAhiNa dakSiNa rijai dUijjai-vyAkhyA) 2na - diTThimant - dRSTimant nakSa (dhAtu) ANakkhessAmi, bhaNa0, diTThIya dRSTika dRz (dhAtu ) ada( 6 )kkhU , ANi. diya dvija diTTa, duddiTTa, daTuM, daTTaNa; dissai, nagara - diyA divA dIsaI, addissamANa, uvadaMsejjA nagiNa nagna diva (dhAtu ) paridevamANa deva - maTTa nRtya divva divya desiya dezika naDa naTa For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvArAMgasUtrasya [nandi-pata nijhosaittara- nijhoSayita paiTThANa ( appa0) pratiSThAna, nam (dhAtu) namamANa, anamamANa, niDAla lalATa (apra.) naya, anavayamANa, unnayamANa, pari. nitiya ( Ana0) nitya (ani0) paMsu pazu NamejjA, vippariNAmanti, vipari- nidA nidrA pakkasa dRSTavya vakkasa NAmenti, paNaya nisa nirdeza pakkhAlaNa prakSAlana namasya dhAtu) namaMsiya niyaga - pakSiNa- pakSin nara niyaTTa (ani0) nivarta (ani0) pagantha pragrantha garaga naraka niyama pagappa prakalpa ( sAmAcArI = naz (dhAtu) nassai, nAsai, vi- niyAga nyAya AcAra) Nassai, niyANa nidAna pagAma prakAma naha nakha niraya - pagAra prakAra 1nAi jJAti (jJAti putra-mahA- nirAmagandha - paggaha pragraha vIra) nirAlasvanayA nirAlambanatA para (dhAtu ) payaha, paripaJcamANa 2 nAi jJAti ( zAti-bala) niruvavANa nirupasthAna pArava0 nAga - niroha nirAdha pazcAttama pranyaktima nANa jJAna nilATa lalATa pacAramaNa- pratyAzin nANavanta- jJAnavanta nivAiNa- nipAtin baa eskaa nANiNa- jJAnin niyAya nivAta pajjava payaya nAbhi - nivesaNa nivezana pajavAsiya dRSTavya san (dhAtu) nAma nAman nivvANa (20) nirvANa paMcaga paJcaka (zabda, rUpa, rasa, nAmaya nAmaka nivveya nirveda gandha, spaza) nAya jJAta nissAra niHsAra paTTaNa paTTana 2 nAya jJAta nissayasa niHzreyasa paTikala pratikUla nAyaputta jJAtRputra nissesa ( nI0) niHzeSa panika pADiyaka) pratyeka nAlIya nAlika nissamiya ni:zeSika pAnaggaDa pratigraha nAsa nAza niha ( ani0) nigha (han dhAtu ) pAramAya prA ghAta nikaraNa (no nikaraNAe tti, no nI (dhAtu) uvaNIya, suvIya, paTanAyaNa prAtacchAdana nizcayaM kartuM samarthaH,-vyAkhyA) pariNijjamANa, viNaittu, viNaettA pADala ( apa0) prAnajJa (apra0) nikaraNayA nikaraNatA nIyA nIcA pADayaka dRSTavya paDikka 1nikAya --- nIla - 2nikAya dRSTavya cAya (dhAtu) nIsaMka niHzaka paDilehA prAtalekhA ( likha dhAtu) niketa ( ani0) -- paDihaNayA prativRhaNatA nIsesa dRSTavya nissesa par3INa pratAcIna nikamma niSkarma nuda (dhAtu) paNuna, vippaNollae paDIyAra pratIkAra nigama - vipu0 niggantha nirgrantha nUma karma, mAyA ( abhinma abhi-. paducca dRSTavya vraja (dhAtu) nicaya - paNaga panaka ___ mukhyena karma mAyA vA) nizcaga (ani0) mityaka (ani0) netta, neya netra pANaya paNya pADaya paNDita nijarA nirjarA nevvANa nirvANa nijjhAiNa- nidhyAyin pat (dhAtu) ainAejjA, aNai. no na bAemANa, AvaDiya, appaiya, niva For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir patalasa-pIDa akArAdi-zabdAnukramaNikA iMja, nivaiya; paDivayamAnaH saMpa. parismA parikSA pAINa prAcIna parimANa parikSAna pAu prAdus patelasa (paterasa) pratrayodaza- paripAga (pali0) paripAka pADiyaka dRSTavya paDika panayaM patthiyaM vA terasamaM varisaM parisaMDala -- pANa pAna jesi parisANa- praNa trayodazaH parimANa --- 2 pANa prANa varSam. vyAkhyA) parimokna dRSTavya palimokkha pANiNa- prAgin patta patra pariyA parivartana pAmiJca prAbhitya (pAmicaMti apapattiya pratIta pariyaMdaNa parivandana rasmAducchinnamudyatkam, vyAkhyA) pattaya pratyeka pariyAya paryAya (zrAmaNyakAla) pAya pAtra pad (dhAtu ) Avajanti, AvA. 5 pariyAva paritApa 2 pAya pAda yae, pariyAvajjanti, samAvanna, parivandaNa ( pariya0) parivandana pAyar - prAtar ( yathA prAtarAza ) . pAra -(yathA pAraga, pAragAmin , ajhovavanna, paDDAna, samupajjenti, parisa dRSTavya pharisa samupajne, nivajjai, niyojanA. parissava parisrava pAraMgama) paDivana, vippaDiyana, saMpanna parissaha parISaha pArusiyA pAruSatA paDiso pradizas parIsaha , pAlay (dhAtu) pAlemANa, aNupanta prAnta palAla -- (palAlapuJja ) pAlae, pAliya, pAlijjA, 0pAlejjAsi pantha panthan (pathin ) palAsa palAza panna prAjJa palipAga dRSTavya paripAga pAva pApa pannA prajJA palibAhara ( hira) pratIpaM Ahare pAvaga pApaka pannANa prajJAna caraNaM saMkocae desI bhAsAe- pAvAiya prAvAdika pannANamant- prajJAnavans vyAkhyA pAvAuya prAbAduka pabhaMgura prabhaGgura palimokkha (pari0) parimAkSa 1 pAsa pArzva pabhii prabhRti paliya karma (paliyaTThANa, paliya- 2 pAsa pAza pamAiN . pramAdina ppaganya-ityAdi) pAsaga pazyaka pamAya pramAda pavaMca prapaJca pAsaNiya prAnika pamuha pramukha pavA prapA pAsima darzanIya pamokkha pramokSa pavAya pravAda pAsimant- (passatIti passima 1 paya pada paz (dhAtu) pAsai, pAse, passa, pAsa, vyAkhyA) 2 paya praja pAsaha, pAsantU-, apAsanta-,passa- piccha, piJcha piccha payaNu pratanu mANa, pAsamANa, pAsiya; samaNupa- piTTa (dhAtu) piTTA payAMga pratanuka ssai, sa0 passaha, sa0 pAsaha piTTa pRSTha payA prajA patu (apa0) pazu ( sa0) piTTi pRSTi para -- (pareNa para) parasuga(apa0) pazuka (apa0) piNDa - parama - paha patha piNDolaga piNDolaka pariggaha ( apa0) parigraha (apa0) pahu prabhu pitta - pariggahAvanta parigrahavant paheNa (praheNaka) piya ( avi0) aya ( bhapri.) pariNinvANa ( apa0 ) parinirvANa pA (dhAtu) apiittha, apivitthA, piyara- pitR (apa0) pAuM, pAyae, apibittA pID (dhAtu) pii, Alie, For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcArAMgasUtrasya [paDhi-bhujo paruSa bUyA purANa pavIlae, nippIlae avabujjhanti, obujjhabhANa; pabuddha, pIDha pITha pharusayA-siyA paruSatA paDibuddha; supaDibuddha, paDibujjha, puccha - 1phala -- saMbujjhamANA, abhisaMbuddha puJchaNa proJchana 2phala phalaka busimanta busI saMjamo-vyAkhyA puJja - phalaga , behi bodhi puDhavI prathivI phalatta phalatva brU (dhAtu ) bemi, buitta, buiya; puDho pRthak phArusiyA pAruSatA phAsa sparza puNa punar bhaiNI bhaginI phusiya spaSTa puNar " puNo , bhagavant puNNa puNya bajjhao bAhyatas bhaj (dhAtu) vibhayanti, vibhae, putta putra bandh (dhAtu) baddha vibhatta purao puratas bandha - bhajA bhAryA bandhaNa bandhana bhaMjana purakkAra puraskAra bhaJjaka (bhU ti bhUmI, purathima purastima baMbha brahman tIe jAyA bhaMjagA, bhaMjagA vRkSAH) bhaNa (dhAtu )paDibhANI baMbhavanta brahmavant purA bhatta bhakta purisa puruSa bali - bhamuhA dhruvukA pure puras bahiM bahis bhaya bahiyA bAhyAt bhava pulAga pulAka - puvva pUrva bahiratta badhiratva puvvaM bahu bhAyara bhrAtR pUrva - bhAva puvi , bahuga bahuka puS (dhAtu) posanti, posenti, bahuyara bahutara bhAS (dhAtu ) bhAsAmo, bhAsaha, bhAposajjA, posiya santi; bhAsiya; abhibhAse, abhi bhAsiMsu pUra pUti bahuso bahuzas pUyaNA pUjana bAdh (dhAtu ) bajjhamANa, ubbA. bhi bhid miura,-bhe0 bhidura pRz (dhAtu) pucchimu, pucchi- hanti, ubbAhijjamANa bhikkhAyariyA bhikSAcaryA ssAmo, puDha, apuThTha; paDipucchamANa bAla - bhikkhu bhikSu pR (dhAtu) puNNa, pUraittae, pUreittae, bAlayA,-liyA bAlatA bhikkhuNI bhikSuNI paDipuNNa, saMpuNNa bAhA bAhU bhitta peca pretya bAhiM bAhyam bhid (dhAtu) bhijjai, anbhe peja preyas bAhira-hara bAhira bhI pesala pezala - bAhiraga bAhya bhIma - pahA prekSA ( IkSa dhAtu) bAhu - pahiNa- prekSin biIya, bI0 dvitIya bhIya bhIta porisI pauruSI 1bIya bhuj (dhAtu ) bhuMje, bhujaha, bhuMjitthA, 2bIya bIja bhuMjaMta, bhujiya, abhoccA, bhottae pharisa sparza ghudh (dhAtu ) abujjhamANa, yuddha; bhujo bhUyas bhAga For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 49 bho bhos bhoraNa bhojin bhU-moha] akArAdi-zabdAnukramaNikA bhU (dhAtu) bhavai ( hoi ), bhava.. mada (dhAtu) majjejA,pamajjejA; pamatta, mIsI misrI li, bhave, bhavissAmi, bhavissA- appamatta / muc (dhAtu) muccai, mukka, mutta; mo; hoi ( bhavai ), honti, hou. maddaviyA mArdavatA ummuca, muJca; pamuccAsa, pamuccai, ahekhi bhUya, agabhibhUya, abhi- mana (dhAtu) manasi, manai, mannamANa povasatipippamuvaka pddimaae| bhUya, pabhUya, saMbhavanta, asaM0, sa- maya, dummaya, maNuyA; mattA, bhantA, vimukka, pimutta bhaya, abhibhUya sammaya muSTi (muMThi) muSTi bhami - maMtray (dhAtu) nimantejjA muNi muni bhUya bhUta manzu - muNDa - bheura, bhi0 bhidura manda - mutti mukti bhettara bhettu mamAiya mamAyita muttiNa- mUtrin bheya bheda mamAy (dhAtu) mamAyamANa, amamA- muttiya mukika bherava bhairava yamANa, ammAyamINa mun (dhAtu) muya, muNiyA, sammuya mamAga (mAmaga) namaka muha , mujjhai, mUDa, sammUDha maraNa - muha mukha bhoga - masa mazaka muhatta muhUrta bhoma bhAma bhoyaNa bhojana muhuttAga muhUrtaka mahu madhu bhraMz (dhAtu) bhaTTa mUkSaNa- mupin mahura madhura bhrama - mUya mUka (mU, mUI) mA -- maha mati mUyatta mUtva mAiNa- mAyin maImanta mAtamant mUrcha (dhAtu) mucchai, mucchamANa. mAilla ( amA0 ) ,, ( amA0) amucchiya mauya mRduka mANa mAna maMkaDa markaTaka mANaNa mAnana ( yathA vandana, mAnana, maliyArI mUSikArI (nAjI ) maMsa mAMsa pUjana) bhaMsu imazru mR (yAtu) muyacca ( mRtA; mA mANava mAnava vinaSTa, apAM (temas ) kaSAya li makkaDaga markeTaka mANussa mAnuSya yevAta mRtAcA:-nyAra.) sAmarie magga mArga mAmaga bhAlaka (madIya) macciya martya mRja , saMliganjamANa; pamajjae; pamamAyar- mAtR jijA, pamAjayA, manajinya maccu mRtyu 1 mAyA mAtrA mRpa (pati) Anusanta; vipara.nasai. majha madhya 2 mAyA mAtA majjhima madhyama nutara, maitandu, musaddha kutail 3 mAyA - maTTiyA mRttikA mehAvin mevAni mArasaba - mahaNiya mehanika mAruya mAruta mahiNa- mehina maNa manas mAsa - mokkha mokSa magasa manas mAhaNa (baMbhaNa, bamhaNa) brAhmaNa moga mauna nijA majjA mottiya bhauktika maNusa ( *ssa) manuva ( 00) mitta mitra mattA mAtrA moyaNa mocana lihuM mithun mathu ( dhAtu) pamatthai, pamanyaI miha mithas moha For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 AcArAMgasUtrasya [mlA-yaha laMpaittara ) lampayita lupittara lampayita mlA (dhAtu)milAi rAya rAna paDilohattA, paDilahiya, supaDile1ya ca rAyasiNa-rAjAsin hiyA 2 ya ja ( yathA aNDaya, ubhiya, rAyaNa-rAjan lie , lipai, oliMpejjA, jarAuya, poyaya, rasaya, saMseyaya rAyahANI rAjadhAnI uli jAsi, lipe0, liMpejjA ityAdi) R (dhAtu) rijjai, rIyai, rIyae, lI ,, dRSTavya vlI ? yat (dhAtu ) jayAhi, jayamANa rIyanterIyantU-, rIitthA, rIyamANa lukkha rukSa yam ,, jaya ( yatet ), Ayaya, rica ( dhAtu ) rikka, airitta, ri- luJca ( dhAtu ) ludhiMsu, luciya, sakheMAyatara, niyacchanti, saMjamai, kkAsi (tyaktavAn / ) camANa saMjaya, asaMjaya rIyA IyA lapa , luppai, Alupaha, vilupaha 1 yA ca rukkha rakSa vilupanti 2 yA (dhAtu) janti, dujAya; ruda (dhAtu ) ruyanti, royanti jAvae, jAvaitya, nijjAI, niyAi rudh niruddha yAca , jAejjA, jAissAmi, ruz , ArusiyANaM lus (dhAtu ) lUsiMsu, (pinti, jAittA ruha , abhirujjha, Arujjha, jihiMsu) lUsiya yuj , abhijuMjiyANaM, "jujiyA; samAruhanti / lUsaga lUSaka vippAMjanti ruha (raha bIjajanmani ) lasaNaga lUSaNaka yutha , jujjhAhi rUpam ,, paruvamo, parUvei, pakhventi lUsiNa-lUSin rUva rUpa lUha ( lukkha ) rUkSa raha (ara.) rati ( ara0) rUviNa ( arU0 ) rUpin ( arU0:) lekha, lelu leSTu rakkha rakSa roga ---- lessA ledhyA rakSa (dhAtu ) sArakkhamANa, mINa raja , rajjai, raejjA, ratta, lajja (dhAtu ) lajjAmo, lajjamANa lAiya lAkika Arata, virajjae, viratta lahi yaSTi loga loka loca (dhAtu) Aloei, Aloga laddhi labdhi raNNa araNya lobha -- ram (dhAtu) Arame, AramamANa, lap (dhAtu) lAlappamANa lova lopa .mINa, aNAraddha; samAra (2) bhai labha labhai, labhanti, laddha, lohiya lohita 0ra bhanti,ra(2)bhajjAsi, ujA aladdha, ddhaga, labdu, labhiya; ra (2) bhanta, ra (2) bhamANa, upalabbha, pailabbha, paDilAbhiya va iva, eva, vA asamArabma, raMbha; samAraMbhAvei, lamb (dhAtu) avalaMbae, avalaMbi- vaI vAc yANa vao vacas ram , ramai, ramanti, raya, araya lavaNa -- vakkasa, pa. cirantanadhAnyodanam , uvaraya, aNuvaraya,virameujA, viraya, lahu laghu purAtanasaktupiNDam , bahudivasa. aviraya lahuga laghuka sabhRtagorasagAdhUmamaNDakam --cyA raya rajas lAghava - baMka cakra lAviyA lAghavatA vac (dhAtu) vutta, vattae, vAitha, rasaNa rasana lADha rADhA pavuccada rAi rAtri lAlA - vaJca vaya, vAcya rAhandiya rAtriMdiva likha ( dhAtu ) paDilehanti, paDilehe, vaja vajra (-bhUmi) paDileha, saDilahiyA paDilehAe, vaha vRtta vejjA For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaTTamaga-viz] akArAdi-zabdAnukramaNikA armerrrram ghaTTamaga varmaka 2cA (dhAtu) pacAyanta vitta - padyamagga varmana mArga 3 cA (dhAtu) uhAyanti, uddavae, vitti vRtti baDamatta baDabhatva uddaveyavva 1 vid ( dhAtu ) vittA, viittANaM, bahumaga, Du, varmaka vAiNa vAdin veei, veejjA, beyaNa, paveenti, baNassA vanaspati cAu vAyu paveyanti, paveyae, paveessAmi, ghaNNa varNa vAgaraNa vyAkaraNa paveyaissAmi, pavezya, paDiveyamANa; vattha vastra bAma vippaDiveei, paDisaMveyai, pa0 vedai, patthaga vastraka 1vAya vAta pa0 ei pa0 veya (ya) nti / vatthu vAstu 2 vAya vAda vid (dhAtu vijjai, vijjae, vad (dhAtu ) vayanti, vayAsI. vai. vAyasa - nidhijjA nivijje, nivida, ssAmi, vayanta, vayamANa, anavayaH vAyA ( vAca ) nidhiNNa mANa; vaittA, aNuvayamANa, mINaH cAlA (camarI) vidisA vidiza parivayanti, vaejjA, pavayamANa, 1 vAsa varSa vidvAya (dhAtu) viddAyamANa, maNi 2 vAsa - (vidvAMso cayamityevamAtmAnaM manyavadha , pahanti, vahanti; Abhi- 1 vAsaga varSaka, mAnAH --vyAkhyA ) nivvadejjA, nivvaha 2 vAsaga vAzaka vinnANa vijJAna vam , vantA vi api vinayara--vijJAna ghamaNa vamana 2vi vida vinnu vijJa 1 vaya vayam viigicchA, gicchA vicikitsA vip (dhAtu) parivepamANa, pavevanti 2 vaya vrata viimissa vyatisiMtha viparimaN-(vidarzin ) vayaNa vadana viu vidu viSpariNAma vipariNAma 2 vayaNa vacana viovAya vyavapAda, vyApAta; vya- vipariyAsa viparyAsa vayasa vacas tipAta vippiya vipriya vavahAra vyavahAra vikraya vikraya vimokkhaNa vimokSaNa vas ( dhAtu) vase, vasaha, vasittA, viggaha vigraha vimoha vimokSa ahiyAsei, ahiyAsae, ahise- vic (dhAtu ) vigicai, vigica- vithaDa vikaTa jAsi, ahiyAsamANa, ahi- mANa, vivitta, virgicittA viyaDa vikRta yAsemANa, ahiyAsiya, ahiyA- vicitta vicitra viyanta-kAraga vyantikAraka settae; aNuvAsejjAsi; Avase, vijaya - viyAghAya vyAghAta Avasanta, parivAsiya; saMvasai. vijA (yA) Naga vijAnaka viraha virati vasa vaza vijaMt vidvan virAga - vasA - vijA vidyA viruva virUpa vasu (vasu dravyam ) viNaiNa-vinayin vasumant viNaya vinaya vilupittara / vaha ( dhAtu) vajjhamANa; pariva- viNA vinA vivAya vivAda hittae vitaNDa - vivega viveka vaha vadha vitadda vitarda viz (dhAtu) pAviTTayara (ga), 1 vA va vA ( vikalpArthaka) vitaha vitatha niviTa, viniviTaH pavisae, pavisi vilaMpayittara vilampayita For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mntir'aagr' [visaMhaNa-santi spAmo,parissa,pavesiyA,aNupavisittA ca paira saMvacchara saMvatsara visaMhaNa vizramaNa vevaya veeka saMsappaga saMsarpaka visaya viSaya vyath (dhAtu ) pacahiya saMsaya saMzaya visANa viSANa vyath , saMviddha, vahiya saMsAra - visoga vizoka vra pariva panti , parivvae; saMseya saMsveda vimottiyA sriotasikA __ parivaejjAsa. pavvaiya saMsohaNa saMzodhana vissa paNayA vidhAnaNatA blI, alINa, alINa saMhAraNa visseNI vizrayaNI sakki sakti zaMs (dhAtu ) pasaMsiya viha vikha saMkappa saMkalpa zak, sakkhAmo, sakka, sakkA vihAra -- saMkamaNa saMkramaNa zat ,, AsAejjA, (saMskRta-Adihi vidhi saMkhaDi saMskRti zAtayat ) aNAsAyamANa, miinn| vihAriNa - vihArin - saMga - 1 zam, santa, sagiya samemANa pisA - saMgaMtha saMgrantha vihiMsaga vihaMsaka 2 zam , sunisanta (saM0 suni saMgama saMgrAma vIinissa vyatimizra zrAnta ) nasamma, nisAmiyA, ' '' saMghADI saMghATI nisAmettA cIra - saMghAya saMghAta pIrAya (dhAtu ) vIrAyamANa ( a- ziz , sikhajnA, susikkhejjA. saca saya susikkha vIrA vIrA-bhavittA) - saJja (dhAtu ) sajjejjA, satta vIriya vIrya ziz ,, vippasiTTa, parisiTTa, mu * saMjoga saMyoga vIhi vIthi zI , sae saNa- ddhin vukkama vyutkrama buDDi vRddhi guc , saMyai, soejjA. soyae saDha zaTha satta sattva vR (dhatu ) pAuNismAmi. pAddha aNusoyanti sattA nivarei, nivvuDa, abhinivvuDa, zudh -- / suddha, suvisuddha satti zakti 'zrada-dhA parinivvuDa, saMvuDa , saddahe vRj , vajajA, vajanta, vaja zrI , siya aNuApeya, aNAssayA 1sattha zatra parivajjae, parivaniyANaM aNuspitti, samAspaNAmi. jori 2 satya zAstra vRt ,aivatta 1)i0,vatte (jana samAssa'mAsi. 0NA se, NADa. satthara- zAstR saH (dhAtu) sanna, nismiya ta ui. tiudyA tuTTe anIyamANa, AuTa vaTTa, niyanni, niyamANa, abhinina. zru , suNai sugei saNeha, saNa- A ja; nimie ujA, samAsajja nimaNNa, vigyasAyae, vipIyamANa, ttejjA, vinimANa; aNupariyaTai, mANa, saya, dumsutha, suNiyA, sAcA; visaNNa 0yamANa;viyattaNa,vi uTTANaM viyattA. sassUsa, mummmamANa sadda zabda saMjjA, saMvaittA, saMbaMtA pvaka ,, avasajA saddhA zraddhA vRth , vaha, vaha, abhisaMyuddha 1 sa.. so saH ( tata sarvanAma. sahi sadhAm veya veda pulliGga-prathamaikavacana ) san (dhAtu) apajjavasiya, pajjavaveyaNa vedana 2 sa saddArtha siya, sapajjavasANa veyavaMta- vedavanta3 sa va saMtANaga santAnaka veyAvaDiya vaiyApatya saI sakRd saMti zAnti visiha vaja .. vajejA, vajanta, vaja, atpitti, samuAspaNAmi, NAmi, para- zAsta For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sailegaiya-suNima] akArAdi-zabdAnukramAkA saMtegaiya satyekasaMthara sastara saMthava saMstava saMthAraga saMstAraka mathuya santuna saMghaNa mantrA saMdhi - sannA sammA saMnicaya - saMnivesa saMniveza saMnihANa sanidhAna saMnihi saMnidhi sappiNa- sarpina savalatta zAlana sabhA - samaMjasa samAna mAnata samaya - sasayA samatA samAyANa samAdAna samAyAra samAcAra samAbha - samAhi samAdhi samiya, yA samyak samuTTAiNa- samutthAyin samuppAya samutpAda sammumpaya samucchya saMpasAraga saMprasAraka saMpAima saMpAlima saMphAsa saMsparza saMvAha sambAdha saMvAhaNa sambAdhana sampai sammati sampaiyA sampatitA sammaM sampaka sammatta samyakva sammui sammuti sAmagiya sAmAnya sammucchima samchina sAta yAmakha 1 saya zaya sAniNa- kAni 2 saya svaka saya zayana 2 sayaNa vajana 2sAra smAra sayaM svayam sAraga smAranA sayaya satatam sAlA zAlA sayA sadA sAmya zAzvata sara smara sAhasmiya sAdharmika saraNa zaraNa sAhAraNa sAdhAraNa 2 saraNa karaNa sAhu sAdhu 1saraNayA zaramAtA 2 saraNayA smaraNatA sic (dhAtu ) saMsiJcamANa, sI sarIra zarIra 0, sAMsaJciyANaM sarIraga zarIraka sidila zithila salla zalya miNANa khAna savaNa zravaNa savva sarva sidh (dhAtu) nisiddhA, paDisehiya sadhyA sarvatama sira ziras savvata sarvatva silivaiNa- lIpadin (zlIpadaM sadhyantha sarvatra padAdI kAThinyam-vyApA) savvayA sarvadA silIga Toka sacaso sarvazas sisira zizira savvAvanta -sarvAvanta sissa ziSya sassaya dRSTavya sAsaya sIya zIta sah (dhAtu) sahai, sahae sIla zIla 1 saha - sIlamaMta zIlavanta 2 saha svaka (naha sammai- sIv (dhAtu) sivissAmi, yA-svakasanmatyA) sImita sahasAkAray (dhAtu) sahasa- sIsa zIrSa kAraha sahi sakhi svara - sAiNa-zAyina sukaraNa -- sAima svAdima supha zuSka sAgAriya nagArika sukila zuru sADa zATa sAth (dhAtu) sAhei, sAha, suNA unaka sAhissAmA, sAhiya suNima ... For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 AcArAMga sUtrasya [sunhA sUi zUci suNhA snuSA sovAga 3vapAka sutta sUtra sohi sodhi 2 hassa, hu0 isva sunna zUnya skhala (dhAtu) khalayiMsu hA (dhAtu) jahAi, jahaMti, jahAhi, sup (dhAtu) sutta stan , thaNaMti hINa,jahittA,vija0,hiccA; parihA. suSma zubhra stam ,, oTuMbhiyAe, oTuMbhiyA yamANa, apa0, aparihINa, pahAya, subhi surabhi stu , saMtharae, saMtharejA, saMtha- vipajaDha, vijahittA, viyahittu 1suya zruta rittA hAra --- 2 suya suta sthA , ciTThai, ciTThe, cijjA, hAlidda hAridra surabhi -gandha ThAejjA, ciTThala-, aciTThata, Thiya, 1 hAsa harSa suvasu - ThAvae; uhiya, aNuTTiya, uhAe, uTTAya; 2 hAsa suvvaya suvrata samuTThiya, samudyAya, uvaSTriya, aNuva0: hi -- susANa zmazAna pariTTavejjA, paridRvettA, vipariciTTai, hiMsa (dhAtu) hiMsai, hiMsanti, suha sukha viTTiya, pariviciTThai hiMsissanti, hiMsisu, ahiMsamANa; spaMd , viSphandamANa vihiMsai, vihiMsanti, avihiMsamANa spRz ,, phupanti, phAsae, puTThavant-, hiMsA - sUiya sUpya; athavA sapika himaga himaka suNiya zUnika spRha ,, pIhae himavAya himapAta sUra zUra hiya hRd ' smR , sa (ma) ranti, aNusaM- hiyaya hRdaya pasAriya, pasArettu, saMpasArae; saraha hiraNNa hiraNya aNusaMsarai nu , vIsavanta hiriNa- (-hImanta) saja ,, vosire, vAsaha, viosajja, , svAd ,, sAijjai, sAijjissAmi, hirI hI sijja, seja, vAsajja, ANasaTTa sAya, asAya, assAya hu khala senjA zayyA haMtA hanta seya zreyas - haMbho - huratthA hurastAt set (dhAtu ) sevai, * e, sevanti, haNu hanu hussa hrasva sevejjA, sevitthA, seviMsu, sevittA, haNuya hanuka ha (dhAtu) abhihaDa, avaharanti, Asevai, 0 e, AsevittA, paDi- hattha hasta Ahare, AiDa, AhaTu, seve, paDisevamANa han (dhAtu ) haNaMti, haNiyA, haNe, AhAremANa, udAharanti, udAhaDa, sesa zeSa haNa, haNaha, haNaM--, haMtavva, haya, pariharanti, pariharejjA, pariharanta sehi (siddhi ) (haovaya); hammai, hannai Ahetu vihare, viharitthA, viharisu, vihasoNi ( NI) ya zoNita uvahaya, nihaNijja,nihANiMsu,aviha- ranta, viharamANa, viharejA sotta zrotra mmamAga, hRS (dhAtu) harise 1 soya zauca haMtara- hantu 2 soya zrotra haraya hada hemaMta haimanta 3 soya srotas hariya harita hoTTa hu0 oSTha soyaviyA zaucavatA 1havva arvAka hunu (dhAtu) niNhavai, niNhavejjA solasa SoDaza 2 havva havya hI, ahirImANa s (dhAtu ) pasArae, pasAremANe sphuTa viphuDamANa For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra katipayA viziSTAH paatth-bhedaaH| pR. 1. paM. 1. AusateNaM; AmusateNa; AvasaMteNaM. tAva jIvAbhigame kAyavve jAva icchi10. aNusaMcarai, sthAne aNusaMsarai. yANicchiyaM sAyAsAyaM viyANittA 16. sandhei sthAne sandhAvai. hiMsovaraI kAyavvA' etAdRzo ,,17. moyaNAe sthAne bhoyaNAe. nAgArjunIyo pi paatthbhedH| pR. 2.paM. 24. niyAga sthAne niyAya; nikAya. ,, 14. piyAuyA sthAne piyAyayA. ,, 26. viyahittu visottiyaM sthAne vijahitA pR. 8. paM. 14. vIre pasaMsie sthAne dhIre tathA (viyahiyaM, vA ) puvvasaMjogaM. namaMsio. pR. 3. paM. 3. satthaM cettha sthAne pAsa cetya. ,,16. paDisahio sthAne paDilAbhio. , 7. pAsamANe rUvAI sthAne pAsamANo , 18. kavehiM satthehiM ityAdi pAThasthAne pAsimAI; suNamANe saddAI sthAne suNa saMsthehiM virUva-rUvANaM aTThAe, taM-jahA mANo suNimAI. eSaH paatthH| pR. 4.paM. 23. ejassa sthAne eyassa; egassa. ,, 23. ayaM sandhIti0 sthAne ayaM sandhi , 27. iha sthAne iti. adakkhu. pR. 5., 20. citte sthAne ciTThe pR. 9.paM. 6. annahA NaM pAsae sthAne bhannayareNa , 21. satthe sthAne satte pAsaeNa. ,,22. mANavANaM sthAne asamaMjayANa. ,, 25. se taM jANaha, jamahaM bemi sthAne se 23. parinnANehi sthAne pannANe ihaiM. evamAyANaha jaM bemi. 6. paM. 10. jAvasottaparinANehiM aparihAyamANehiM pR. 10. paM. 9. diTa-bhae sthAne diThTha-pahe. sthAne jAva sottapannANA bhaparihINA. 14. tamhA vIre na rajjai sthAne tamhAdeva ,. 15. kvacit vi ege nAsti. virajjae. ,, 23. viNaittu sthAne viNA vi. , 21. kvacit esa vIre pasaMsie nAsti. 26. kvacit NAibale agre sayaNabale kvacit suvasu vIre pa. adhikapAThaH __ pR. 11. paM. 2. ...AvaTai aNu0 sthAne dukkhAvaTTameva , 27. daNDa-samAyANaM sthAne daNDaM samArabhai; aNu0. bhayA daNDa-samAyANaM sapahAe; iti vA. , 7. AyavaM nANavaM sthAne AyavI nANavI. ,, 32. se asaI ityAdi pAThasthAne 11. mArAbhisaMkI sthAne mArAvasakkI, 'egamege khalu jIve aIyaddhAe asaI ., 25. kamma-mUlaM ca jaM sthAne kammamAhU ya jaM. uccAgoe asaI nIyA-goe; kaNDagar3hayAe no hoNe no bhairitte. etAdRzo ,, 29. maimaM sthAne mehAvI. nAgArjunIyaH paatthH| pR. 12. paM. 13. agaM ca ityAdi sthAne kvacit mUlaM pR. 7.paM. 2. kvacit sAyaM nAsti / tathaiva 'puri ca aggaM ca viettu vIre, iti tathaiva seNa khAla dukkhuvegasuIsaeNaM pubdhi mUlaM ca aggaM ca bietu vIre, kammAsavaM For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 56 " cei vikaNaM ca iti nAgArjunIyaH pAThabhedaH / "" 26. nANujANae atre kacit chagantaM nApumoeya adhikaH pAThaH / 30. nisaNNo pAverhi kammehiM sthAne tes kamme pAvaM. pR. 13. paM. 1. gAmI sthAne gAmaM. www.kobatirth.org ,, 13. dhIre sthAne vIre. tathA viSaya paJcagammi vi duvihammi tithe tithe bhAvao sudra jANitA se na lippai dosu vi. (1 visaya pacaiyapi pratyantare) ityevaMrUpo nAgArjunIyaH pa ubhedaH / ,, 19. avareNa puvvaM na kharanti ege ityAdi paMktisthAne 33 carringsta avareNa puvvaM hi se aIyaM kiha AgAsvaM na saranti ege; bhAsanti eMge iha mANavA u (o) jaha se aIya taha AgamissaM / parUpAH paMktayaH / 23. arddha sthAne atthaM; ahaM vA pAThaH / 23 pR. 14. paM. 2. dukkha mattAe sthAne dukkhamAyAeH dhammamAyAva. iti vA pAThaH / 33 49 19. kacit sAraM sthAne maraNaM; kvacica mAraM ca maraNaM ca ubhayamapi / pR. 15. paM. 1, no loga0 etadvAkyasthAne no ya logesaNaM vare. 6. cUrNi pustake uvazya jAva sagaDanbhi pATho nopalabhyate / 4. jayamAge dhIre sthAne jayAdi evaM. 8. AghAi sthAne akvAi. tatraivai nAgArjunIyaH pAThabhedaH -- Ai dhammaM khalu se jIvANa, taM-jahAH saMsArapaDivannANaM maNusa bhavasthANaM ArambhaviNaNaM dukkhuvega muddesagANaM dhanaizravaNa- gavesagANaM nikkhitta-satyANaM su susamANANaM paDipucchamANANaM vibhANapattANaM. 33 24. te evaM vyAsa sthAne evamAikkhanti. 25. cUrNapustake nAsti. aNAyariyavayaNameyaM 30. pAvADayA sthAne cUrNipustake samaNA 25 mAhaNA. pR. 17 paM. 1 tamasi sthAne taM asta " 9. kammuNA saphalaM sthAne krammANa saphalataM. 15. AvantI ityAdivAkyasthAne nAgArjunIyametAdRzaM pAThAntaram -- jAti ke loe kkAya vaha samAra bhanti aDhAe ahAe vA ,, 21. maraNAi ei sthAne maraNAduvei. 25. kaTU evamavANa ityAdi paMktisthAne nAgArjunIya pAThabhedo yathAje khalu visae sevai, sevittA vA nAlAei parega ho niNhavai, ahavA taM paraM saNa vA dose pAvihAraeNa vA doseNa uvalipejjA / " zw Acharya Shri Kailassagarsuri Gyanmandir 15. puDho puDho ityAdi paMktisthAne etAdarza pAThAntaram -- ettha moha pugo puNo, ihamegesi tattha-tatya saMthavI bhavai, aho vAie phAse paDisaveyayanti; cittaM kUrehiM kammehiM cittaM parivicidRi; acittaM kurehiM kammeddi no cittaM parivicii. 29. 59 pR. 18. paM. 1. pacamANe sthAne tapamANe. phAme sthAne mohe; kRcit puNo apre saMsyaM parijANao vizeSaH / 16. chanda i6 mAgavA sthAne chandANaM iha mANavANaM. 22 26. se sumpaDi0 etatpaMktisthAne se su aNuvicintayanaccA. For Private And Personal Use Only ,, 31. appamatta parivvae sthAne cUrNipustake appamAyeM susikkhejjA. ,, 32. aNuvAsejjAsi sthAne aNupAlejjAsi. pR. 19. paM. 8. siyA sthAne ce; annesie sthAne aNussitti; aNussittA. 13. judrA0 etatpattisthAne juddhAriya brahama. Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir katipayA viziSTAH pATha-bhedAH / , 16. bhae sthAne pahe. " samaNA bhavissAmo aNagArA arkipR. 21. paM. 26. ettha viramejja veyavI sthAne vivegaM caNA aputtA apasU avihiMsagA suvvaya kiTTei veyavI. dantA paradatta-bhoiNo; pAvaM kamma no ,, 27. viNaittu sthAne viNaettA. karissAmo" smuhaae| 29. vaDumagaM sthAne vaTTamagaM. ,, 31. sayA parakkamajjAsi sthAne cUrNipR. 22. paM. 14. aNega-rUvehiM kulehiM jAyA sthAne pustake savvao parivvaeujAsi. aNegao tesu kulesu. pR. 26. paM. 6. Aikkhe vi* etatpaMktisthAne , 15. svehiM sattA sthAne savesu giddhA. nAgArjunIyametatpAThAntaram--je pR. 23. paM. 2, pakuvvai sthAne pagabhai. khalu bhikkhU bahu-ssae babbhAgame Aha, 7. dhUyavAyaM 50 etatpaktisthAne dhuva; raNa-heDa kupale dhamma kahA-laddhi-sampanne dhuya iti vA pAThaH / tathaiva dhUyo khettaM kAlaM purisaM samAsajja ' ke ayaM vAyaM paveyaislAmi iti nAgArjunIya purise kaM vA darisaNaM abhisaMpanne ?' mapi paatthaantrm| evaM guNajAIe pabhU dhammassa aaghvette| , 17. caittA puvva saMjogaMsthAne cUrNipustake ,, 20. tamhA lahAo no parivittasejjA jahittA puvvamAyayaNa. sthAne cUrNipustake sime lUsiNo , 26. ahege dhammamAyAe sthAne sahie dhamma no parivittasanti iti pAThAntaram / mAyAya. ,, 25. viovAe sthAne viyAghAe, viyAvAe, 28. gehiM sthAne gatthaM; giddhi, vivAyAe, vivAghAe; iti pAThApR.24. paM. 14. vIre sthAne dhIre. ntraanni| , 15. eyaM khu muNI sthAne esa muNI. , 27. kAlovaNIe* ityAdi vAkyasthAne ,, 21. lAghavamA0 ityAdipaMktisthAne etA nAgArjunIyAH paThantidRzo nAgArjunIyaH pAThabhedaH-- jAi khalu ahaM apuNye Au-teu-kAlaM evaM khalu se uvagaraNa-lAghaviyaM tavaM karissAmi, to pariNA-love akittI kamma-kkhayakAraNaM kre| duggai-gagaNAgamaNaM ca bhavissai / , 22. savvao savvattAe sthAne nAgArjunIya pR. 27. pa. 13. no suya0 ityAdi zabdasthAne cUrNi pAThAntaraM-savvaM savvattAe. pustake na esa dhamme suyakkhAe supa28. saMghamANe sthAne sandhaNAe; samuhie bhatte bhavai ete zabdAH / sthAne samuhie. 20. udAhiyA sthAne udAhaDA. ,, 30. aNavakaMkhamANA sthAne aNavakhemANA , 23. paDikaM sthAne parika, pADiyakaM, (Ne); avayamANA; iti vA. paDiivaM, paDiyakkaM, pAThAntarANi pR. 25. paM. 1. tehiM mahAvIrehi sthAne cUrNipustake tatraiva jIvahiM kammasamAratesi mahAvIrANaM. mbheNaM sthAne daNDaM samArabhante pAThA, 2. uvalabbha sthAne pailabbha; hicA uva0 ntrm| ityAdivAkyasthAne hiccA uvasamaM pR. 28. paM. 3. ceemi sthAne carNipustake ( kaDe. aheMge phArusiyaM samArabhanti / bhaNanti ) karomi (taM tu na jujjai). , jAiM sthAne gabbhAi. ,,23. soccAvaI mehA0 ityAdizabdasthAne bhavihiMse ityAdizabdasthAne avi soccA mehAvI vayaNaM p0| hiMsagA. sukyA. dantA ahega. passa. ,, 29. sanihANa-satthassa sthAne cUrNipustaityevaMrUpAHzabdAH, tathA-etA ke sInahANasa kheyanne (bhannavAyaNAe) dRzo nAgArjunIyaH pAThabhedaH saMnihANasatthassa khel| For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 58 " 29. 29 pU. 30.,, pU. 31. " 10. oma celie sthAne avama-celae; " cUrNi pustake aduvA acele pATho nopalabhyate. ,, 17. nisse sthAne nissesiya; nisseyasaM; pR. 33. nIsesaM; iti pAThAH 22. evaM sthAne ya, atraiva TIkAkArasaM "" 31. " gRhItametAdRzaM pAThAntaram H- 0gamare] taM bhikkhu kei gAhAvaI avasaMkamitta bUyA: " Ausanto samaNA ! ahaM NaM tava aTThAe asaNaM vA 4 abhi dalAmi / " se puvvAmeva jANejjAH " Ausanto gAhAvaI ! jaM gaM tumaM mama ahAe asaNaM vA 4 ceesi, no pR. 34. khalu me kappai eya-pagAra asaNaM vA 4 bhottara vA pAya vA anne vA taha-pragArae / " 7. egANiyaM sthAne egA giNaM. 22 11. saMcArejjA sthAne sAhojjA 0; AsAemANe sthAne ADhAyamI (mA) Ne pAThAntaraM . TI. pustake. 20. paDilehiya - ityAdi zabdasthAne pAMDekehittA saMthAragaM saMtharejjA etAdRzaH zabdabhedaH / 27. NaM evaM sthAne NaM bhikkhussa evaM / cA emi sthAne saMcA 2. dalaissAmi sthAne dAhAmi; dAsAmi, vA pATha: / " " 99 "" www.kobatirth.org " AcArAMgasUtrasya 11. vasumanto sthAne vusimanto. 12. vittANaM sthAne vigizcittA 13. 0pu0vI sthAne *puvviyaM; kamyuNAo sthAne AraMbhAo / ,, 15. antiyaM sthAne kAraNA "" 23. tu vinnAya sthAne viyANittA. 24. tuyahejjA sthAne tu vajjejjA; nivajjejjA; vA pATha: / 35 31. paggahIya taraM sthAne * hIya taragaM ; 0hIyatarAgaM; vA pATha: / w pR. 32., 11. pAduresae sthAne pAuDuesae. 14. cAyayatare sthAne cAyatare. pU. 34. pR. 36. " 23. dhuvaM vaNNaM sumaM va 26. savvaTTe * sthAne savtratthe * 33 6. abhijjha sthAne Arujjha, vihariMSu sthAne viyariM 14. pro vinAbhibhAsisu sthAne puDhe va se apuTThe vA iti cUrNisammatapAThaH / tathaiva "" dw dw 22 " wr 23 pU. 35.,, 23 21. paNiyasAlAsu sthAne sAlAdharANaM 27. ' niddaM pi nopagAmAe sevai ya bhagavaM " ' Acharya Shri Kailassagarsuri Gyanmandir uTTAe etadvAkyasthAne niddAvi na pagAmA AsI taddeva uTTAe etAdRzo nAgArjunIyaH pAThaH / 29. sisu bhagavaM uhAe sthAne na ciraM jaoNgitA IsAiyAsi iti cUrNi - pustake pAThaH / 31. tassuggA sthAne tatthuvasaggA. 4. samie phAsAI virUvavAI sthAne sahie iti mantA bhagavaM bhaNagAre iti cUrNigatapAThaH / 9. ayamuttame se dhamme sthAne " ko ettha sAkSI Thio " eSaH pAThaH cUrNipu0 / 13. pahiyA vA sakkhAmo sthAne pihiyA ya cAessAmo cUrNi * 33 4. aduphaleNa sthAne aha kunte (ntae) Na. 6. mohamiyAe sthAne uTuMbiyA " sthAne dhuvaM anaM tathaiva iti pAThAntaraM "" vo aho vA / no annAi pAvagaM bhagavaM / iti nAgArjunIyaH pAThabhedaH / 19. nAi- sue sthAne nAi putte 7. ahAkaDaM sthAne AhAkambha 16. khandhaMsi sthAne kahaMsi. 18. bahuso apane sthAne bhapaDitreNa vIreNa. For Private And Personal Use Only " ,, 30. ghAsamese kaDaM sthAne ghAsamAtaM kaDaM. "" 31. suvisuddhaM sthAne suvisihaM; * gayAe sevitthA sthAne * gayA gavesitthA cUrNio 39 20. ya saMkhAya sthAne iti saMkhyA. 33. sayayaM sthAne santhare. , " 22. bheuresu sthAne bhiuresu; tathaiva bahu- pR. 37. lesu vi ityapi pAThAntaraM. "" 11 ,, 17. na se kappe sthAne na sevitthA. 24. apivitthA sthAne viharitthA. 8. jhAya samAhimapaDine sthAne zAya samiyaM pehamANo cUrNi Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SOME INVALUABLE PUBLICATIONS FOR THE STUDENTS PALI AND PRAKRIT. 1. Abhidhanappadipika ( A dictionary of the Pali language) by Moggallana Thera, edited in Devanagari with an index of the words by Muni Jinavijaya. 5-0-0 2. Palipathavali, A Pali Reader for beginners,by Muni Jinavijaya 0-12-0 3. Prakritkathasamgraha, A Prakrit Reader for Beginners by Muni Jinavijaya. 0-14-0 1.4. Kumarapalapratibodha, A rare Prakrit work of very great importance edited by Muni Jinavijaya ( Gaekwar Oriental Series.) 7-8-4 5. Chedasutrani ( Brihatkalpa, Vyavahara and Nisitha) Three invaluable books of the Jain Canon, edited for the first time in Devanagari. 2-8-0 6. Supasanahacariyam, Life of the Seventh Jain Tirthankara in Prakrit cdited with sanskritisation of the Prakrit original. 2-8-0 8. The Date of Haribhadra, An Essay in Sanskrit read before the 1st Oriental Conference, Poona by Muni Jinavijaya. pAlI-prAkRta-bhASAjijJAsUnAM katipayA atyupyogigrnthaaH| AbhidhAnappadIpikA (pAlIzabdakoSa ) saMpAdaka:--muni jinavijayaH; prakA0 gujarAta purAtattvamaMdira, amadAbAda. mUlyam 5-0-0 pAlI pAThAvalI. saM. muni jinavijayaH " 0-12-. prAkRta kathAsaMgraha " 0-14-0 kumArapAla pratibodhaH (prAkRtabhASAmayaH sumahAn bodhapradaH granthaH) saM0 muni jinavijayaH, gAyakavADas orienTala sirIja' nAmaka graMthamAlAyAM prkttiibhuutH| ,, 7-8-0 trINi chedasUtrANi (bRhatkalpa-vyavahAra-nizItha-nAmani jainAgamarahasya bhUtAni prAcInatarANi siddhAntaratnAni ) , 2-8-0 supAsanAhacariyaM (prAkRtabhASAgrathitaM saptamatIrthakaracaritamsaMskRtacchAyAsamanvitaM prAkRtabhASAjijJAsUnAmAvopakArakaM grantharatnam ) , 7-8-. surasundarIcariyaM (prAkRtapadyamayI saralA sarasA subodhA kathA ) , 2-8-0 haribhadrAcAryasamayanirNayaH ( advitIya aitihAsikanibandhaH ) lekhaka:-muni jina vijayaH For books apply to:- prAdhisthAnam - The Manager, Bharata Jain Vidyalaya.. vyavasthApaka-bhArata jaina vidyAlaya, Poona City. ( India) pUnA sITi ( dakSiNa) For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jin Shasan 091358 gyanmandirdkobatirtharg For Private And Personal Use Only