________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
आयारंग-सुत्तं
[उद्दे० १.
न निद्धे न लुक्खे, न काऊ, न रुहे न संगे, न इत्थी न पुरिसे न अन्नहा । ' परिन्ने सन्ने उवमा न विज्जइ' । अरूवी सत्ता, अपयस्स पयं नत्थि । से न सद्दे न रूवे न गन्धे न रसे न फासे इच्चेयावन्ति-त्ति बेमि॥
धु यं
10
(१) ओबुज्झमाणे इह माणवेसु
आघाइ से नरे जस्सि'माओ जाईओ सव्वओ सुपडिलेहियाओ भवन्ति, अग्घाइ से धुयं णाणमणेलिसं ।
से किट्टइ तेसि समुट्ठियाणं निक्खित्त-दण्डाणं ।
_____ समाहियाणं पन्नाणमन्ताणं इह मुत्ति-मन्गं । एवं पेगे महावीरा विपरक्कमन्ति,
पासह एगे अवसीयमाणे अणत्त-पन्ने । (२) से बेमि : से जहा वि कुम्मे हरए विनिविट्ठ-चित्ते पच्छन्न-पलासे उम्मुग्गं से नो लभइ।
भञ्जगा इव सन्निवेसं नो चयन्ति,
___ एवं पेगे अणेग-रूवेहिं कुलेहिं जाया 15
रूवेहि सत्ता कलुणं थणन्ति,
नियाणओ ते न लभन्ति मोक्खं । अह पास तेहिं कुले हिं आयत्ताए जाया १. गण्डी अदु वा कोट्ठी रायंसी, अवमारियं
काणियं झिम्मियं चेव कुणियं खुज्जियं तहा, २. उयरिं च पास मुत्तिं च सणिय च गिलासिणं
वेवयं पीढ-सपि च सिलिवई महु-मेहिणं३. सोलस एए रोगा अक्खाया अणुपुव्वसो ।
अह णं फुसन्ति आयंका फासा य असमञ्जसा । ४. मरणं तेसिं सॉपेहाए उववायं चवणं च नच्चा
परिपागं च सॉपेहाए तं सुणेह जहा तहा । (३) सन्ति पाणा अंधा तमांस वियाहिया । तामेव सइमसइमइयच्च उच्चावए फासे पडिसंवेएइ ।
बुद्धेहे'यं पवेइयं । ( ४ ) सन्ति पाणा वासगा रसगा उदए उदय-चरा आगास-गामिणो
पाणा पाणे किलेसन्ति : पास लोए महब्भयं । बहु-दुक्खा हु जन्तवो : सत्ता कामेहिं माणवा ।
25
30
For Private And Personal Use Only