________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्दे० ६.]
पञ्चम अज्झयण होइ, स०' ति म० ए० ' असमिया' हो,' असमियं ' ति० म० ए० समिया हो० अ० ' तिम० ए० असमिया होइ। ५ । समियं ' ति म० 'समिया वा असमिया वा', समिया होइ उहाए, 'असमिय' ति म० स०वा अ० वा' असमिया होइ उवेहाए । उवेहमाणं अणुवेहमाणं बूया : " उवेहाहि समियाए" । इच्चेवं तत्थ संधी झोसिए भवइ ।
( ४ ) से उट्ठियस्स ठियस्स गई समणुपस्तह, एत्थ वि बाल-भावे अप्पाणं नो उवदंसेज्जा।
तुमं सि नाम तं चेव जं' हन्तव्वं ' ति मन्नसि !
तुमं सि नाम तं चेव जं 'अज्जावेयव्वं ' ति मन्नसि, . . . 'परियावेयव्वं' ... 'परिघेत्तव्वं ' ... ' उद्दवेयव्वं' ... ' अञ्जू चेयंपडिबुद्ध-जीवी ।' तम्हा न हन्ता न वि घायए।
10 (५) अणुसंवेयणं अप्पाणेणं 'जं हन्तव्वं ' ति नाभिपत्थए ।
___ जे आया से विन्नाया, जे विन्नाया से आया : जेण विजाणइ से आया । तं पडुच्च पडिसखाए एस आया-वाई।।
समियाए परियाए वियाहिए-त्ति बेमि ॥
__20
(१) अणाणाए एगे सोवढाणा, आणाए एगे निरुवढाणा एयं ते मा होउ !15 एवं कुसलस्स दसणं, ' तद्दिट्टीए तम्मुत्तीए, तप्पुरकारे तस्सन्नी तन्निवेसणे।'
अभिभूय अदक्खू अणभिभूए; पहू निरालम्बणयाए जे महं अबही-मणे । पवाएणं पवायं जाणेज्जा सह-सम्मुइयाए पर-वायरणेणं अन्नोस वा अन्तिए सोच्चा,
(५) निद्देसं नाइवत्तेज्जा मेहावी । सुपडिलहिय सव्वओ सव्वयाए सम्ममेव समभिजाणिया ।
इहारामं परिन्नाय अलणि-गुत्तो परिवए;
निट्ठियही वीरे आगमेणं सया परकमेज्जासि-ति बेमि । (२) उडूं सोया अहे सोया तिरियं सोया वियाहिया;
एए सोया वियखाया जेहिं संगं ति पासहा । आवढे तु उवेहाए एत्थ विरमेज्ज वेयवी,
विणइत्तु सोय निक्खम्म एस महमकम्मा जाणइ पासइ, पडिलेहाए नावकंखइ; (३) इह आगई गई परिन्नाय अच्चेइ जाइ-मरणस्स वडुमगं विक्खाय-रए;
सव्वे सरा नियन्ति। __तका जत्थ न विज्जइ, मई तत्थ न गाहिया ।।
30 ओए अप्पइट्टाणस्स खेयन्ने : ( ४ ) से न दोहे न हस्ले न वढे न तसे न चउरंसे न परिमण्डले, न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले, न सुरभिगंधे न दुरभिगंधे, न तित्ते न कडुए न कसाए न अंबिले न महुरे, न कक्खडे न मउए, न गुरुए न लहुए, न सीए न उण्हे,
25
For Private And Personal Use Only