________________
Shri Mahavir Jain Aradhana Kendra
५६
"
चेइ विकणं च इति नागार्जुनीयः पाठभेदः ।
""
२६. नाणुजाणए अत्रे कचित् छगन्तं नापुमोएय अधिकः पाठः ।
३०. निसण्णो पावेर्हि कम्मेहिं स्थाने तेस् कम्मे पावं.
पृ. १३. पं. १. गामी स्थाने गामं.
www.kobatirth.org
,, १३. धीरे स्थाने वीरे. तथा विषय पञ्चगम्मि वि
दुविहम्मि तिथे तिथे
भावओ सुद्र जाणिता से न लिप्पइ दोसु वि.
(१ विसय पचइयपि प्रत्यन्तरे) इत्येवंरूपो नागार्जुनीयः प उभेदः । ,, १९. अवरेण पुव्वं न खरन्ति एगे इत्यादि पंक्तिस्थाने
33
carringsta
अवरेण पुव्वं हि से अईयं
किह आगास्वं न सरन्ति एगे; भासन्ति एंगे इह माणवा उ (ओ) जह से अईय तह आगमिस्सं । परूपाः पंक्तयः ।
२३. अर्द्ध स्थाने अत्थं; अहं वा पाठः ।
23
पृ. १४. पं. २. दुक्ख मत्ताए स्थाने दुक्खमायाएः
धम्ममायाव. इति वा पाठः ।
33
49
१९. कचित् सारं स्थाने मरणं; क्वचिच मारं च मरणं च उभयमपि । पृ. १५. पं. १, नो लोग० एतद्वाक्यस्थाने नो य
लोगेसणं वरे.
६. चूर्णि पुस्तके उवश्य जाव सगडन्भि पाठो नोपलभ्यते ।
४. जयमागे धीरे स्थाने जयादि एवं. ८. आघाइ स्थाने अक्वाइ. तत्रैवै नागार्जुनीयः पाठभेदः -- आइ धम्मं खलु से जीवाण, तं-जहाः संसारपडिवन्नाणं मणुस भवस्थाणं आरम्भविणणं दुक्खुवेग मुद्देसगाणं धनैश्रवण- गवेसगाणं निक्खित्त-सत्याणं सु सुसमाणाणं पडिपुच्छमाणाणं विभाणपत्ताणं.
33
२४. ते एवं व्यास स्थाने एवमाइक्खन्ति. २५. चूर्णपुस्तके नास्ति.
अणायरियवयणमेयं
३०. पावाडया स्थाने चूर्णिपुस्तके समणा
25
माहणा.
पृ. १७ पं. १ तमसि स्थाने तं अस्त
"
९. कम्मुणा सफलं स्थाने क्रम्माण सफलतं. १५. आवन्ती इत्यादिवाक्यस्थाने नागार्जुनीयमेतादृशं पाठान्तरम् -- जाति के लोए क्काय वह समार भन्ति अढाए अहाए वा
,, २१. मरणाइ एइ स्थाने मरणादुवेइ. २५. कटू एवमवाण इत्यादि पंक्तिस्थाने नागार्जुनीय पाठभेदो यथाजे खलु विसए सेवइ, सेवित्ता वा नालाएइ परेग हो निण्हवइ, अहवा तं परं सण वा दोसे पाविहारएण वा दोसेण उवलिपेज्जा ।
"
زو
Acharya Shri Kailassagarsuri Gyanmandir
१५. पुढो पुढो इत्यादि पंक्तिस्थाने एतादर्श पाठान्तरम् -- एत्थ मोह पुगो पुणो, इहमेगेसि तत्थ-तत्य संथवी भवइ, अहो वाइए फासे पडिसवेययन्ति; चित्तं कूरेहिं कम्मेहिं चित्तं परिविचिदृइ; अचित्तं कुरेहिं कम्मेद्दि नो चित्तं परिविचिइ.
२९.
59
पृ. १८. पं. १. पचमाणे स्थाने तपमाणे.
फामे स्थाने मोहे; कृचित् पुणो अप्रे संस्यं परिजाणओ विशेषः ।
१६. छन्द इ६ मागवा स्थाने छन्दाणं इह
माणवाणं.
22
२६. से सुम्पडि० एतत्पंक्तिस्थाने से सु अणुविचिन्तयनच्चा.
For Private And Personal Use Only
,, ३१. अप्पमत्त परिव्वए स्थाने चूर्णिपुस्तके अप्पमायें सुसिक्खेज्जा.
,, ३२. अणुवासेज्जासि स्थाने अणुपालेज्जासि.
पृ. १९. पं. ८. सिया स्थाने चे; अन्नेसिए स्थाने
अणुस्सित्ति; अणुस्सित्ता.
१३. जुद्रा० एतत्पत्तिस्थाने जुद्धारिय
ब्रहम.