________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAAN
annnnorrrrrr .cwwmarw
आयारंग-सुतं
[उद्दे० ५. परिच्चान्ति तथा परिचएन्जा भणनीयं )... सरणाए वा ।
(२) जाणितु दुक्खं पत्तये-सायं भोगामेव अणुसोयन्ति-इह मेगसिं माणवाणं-तिविहेणं....(यथा७,१९-२२.नवरं अवहरइ स्थाने हरइ भणनीयं )....विप्परियासुवेइ':--
(३) आसं च छन्दं च विगिंच धीरे, तुम चेव,
तं सलं आह? जेण सिया, तेण नो सिया ।
इणमेव नावबुज्झन्ति जे जणा मोह-पाउडा । थीभि लोए पव्वहिए; ते भो वयन्तिः " एयाई आययणाई"। से दुक्खाए मोहाए माराए नरगाए नल-तिरिक्खाए ! सययं मूढे धम्मं नाभिजाण । 10
___ उयाहु वीरेः अप्पमाओ महा-मोहे ! ( ४ ) अलं कुसलस्स पमाएणं सन्ति-मरणं संपेहाए, भेउर-धम्म संपेहाए !
" नालं पास "-अलं तव एएहिं ! एयं पास, मुणी, महब्भय, नाइवाएज्ज कंचणं । एस वीरे' पसंसिए, जे न निविज्जइ आयाणाए:
'न मे देइ ' न कुप्पेजा, थोवं लध्दं न खिंसए, पडिसेहिओ परिणमेजा। एवं मोण समणुवासेज्जासि-त्ति बेमि ॥
16
२-५ (१) जमिणं विरूव-रूवेहिं सत्यहिं लोगस्स कम्म-समारम्भा कज्जन्ति, तं-जहाः अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं दासाणं दासीणं कम्म-कराणं कम्म20 करीणं आएसाए, पुढो पहेणाए, सा'मासाए पायरासाए सन्निहि-सन्निचओ कजइ ( २ ) इह भेगेसिं माणवाणं भोयणाए
समुट्ठिए अणगारे आरिए आरिय-पन्ने आरिय-दंसी 'अयं संधी ' ति अदक्खु से नाइए नाइयावए न समणुजाणाइ ।
सव्वामगन्धे परिन्नाय निरामगन्धे परिव्वए । (३) अदिस्समाणे कय-विक्कएसु से न किणे, न किणावए, किणन्तं न समणुजाणए । से भिक्खू कालन्ने बलन्ने मायने खेयन्ने खणयन्ने विणयन्ने स-समयन्ने पर-समयन्ने भावन्ने,
परिग्गह, अममायमाणे, काले'णुढाई अपडिन्ने, दुहओ छित्ता नियाइ ।
वत्थं पडिग्गई, कम्बलं पाथ-पुञ्छणं ओग्गहं च कडासणंः
25
(३)अनिल
For Private And Personal Use Only