________________
Shri Mahavir Jain Aradhana Kendra
उद्दे० ४-५. ]
पढमं अज्झयण
सन्ति पाणा उदय निस्सिया जीवा अणेगा । इह च खलु भो अणगाराणं उदयं जीवा वियाहिया । सत्थं चेत्थ अणुवीs, पास पुढो सत्थं पवेइयं :
( ७ ) से बेभि:
www.kobatirth.org
अदु वा अन्ना' याणं :
66
णे पाउं",
णे कप्पइ
कप्पइ
अदुवा विभूसा
पुढो सत्थेहिं विट्टन्ति । एत्थ वि तासं नो निकरणाए । (८) एत्थ सत्थं .... ( यथा २, १९ - २२. नवरं पुढवि स्थाने उदय भणनीयं )... परिन्नाय - कम्मे -चि बेमि ॥
Acharya Shri Kailassagarsuri Gyanmandir
संजा सयाजए हिंसया अप्पमत्तहिं :
१-४
( १-२ ) से बेमि : नेव सयं... ( यथा २, २९ - ३० . ) ... लोगं अब्भाइक्खर । जे दीलोग - सत्थस्त खेयन्ने, से असत्थस्स खेयन्ने; जे असत्थस्स खेयन्ने, से दीह लोग - सत्थस्स खेयन्ने | 10 ( ३ ) वीरेहिं एयं अभिभूय दिट्ठ
5
जे पते गुणट्ठिए, से हु दण्डे पच्चर ; तं परिन्नाय मेहावी " इयाणि नो, जमहं पुव्वमकासी पमाएणं " ।
15
( ४ - ५ ) ' लज्जमाणा ... ( यथा २, २ - १३. नवरं पुढवि स्थाने अगणि भणनीय ) ..... विहिंसइ---
( ६ ) से बेमि: सन्ति पाणा पुढवि - निस्सिया तण निस्सिया पत्तनिस्सिया कट्ट- निस्तिया गोमय - निस्सिया कयवर - निस्सिया, 'सन्ति संपाइमा पाणा, आहच संपयन्ति य' । अगाणं च खलु पुट्ठा एगे संघायमावज्जन्ति; जे तत्थ संघायमावज्जन्ति, ते तत्थपरियाविज्जन्ति; जे तत्थ परि- 20 याविज्जन्ति, ते तत्थ उद्दायन्ति ।
....
( ७ ) एत्थ सत्थं .... ( यथा २, १९-२२. नवरं पुढवि स्थाने अगणि भणनीयं ). परिन्नाय -कम्मे - ति बेमि ॥
For Private And Personal Use Only
१-५
( १ ) " तं नो करिस्सामि समुट्ठाए मत्ता मइमं अभयं विज्ञता ।
25
तं जे नोकरए, एसोवरए; एत्थोवरए एस अणगारे त्ति पवच्च । ( २ ) जे गुणे से आवट्टे, जे आवट्टे से गुणे : उ अहं तिरियं पाईणं पासमाणे रुवाई पास, सुणमाणे सद्दाई सुणइ; (३) उड्डुं अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छ्इ सद्देसु यावि । एत्थ अगु अणाणाए । एस लोए वियाहिए
पुणो-पुणो गुणासाएवं समायारे पत्ते गारमावसे ।
30
(४-५) 'लज्जमाणा.... ( यथा २,२-१३. नवरं पुढवि स्थाने वणस्स भणनीयं ) ... विहिंस -