________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयारंग सुत्तं
[उद्दे० ६-७.
(६) से बेमि : इमं पि जाइ-धम्मयं, एयं पि जाइ-धम्मयं; इमं पि वुद्धि-धम्मयं, एयं पि बुद्धि-धम्मयं;....चित्तमन्तयं....छिन्नं मिलाइ....आहारगं....अनिच्चयं....असास्यं.... चयावचइयं....विपरिणाम-धम्मयं ।।
(७) एत्थ सत्थं.... ( मथा २, १९-२२. नवरं पुढवि स्थाने वणस्सइ भणनीयं ) .... 6 परिन्नाय-कम्मे-त्ति बेमि ॥
10
१-६ (१) से बेमि : सन्ति'मे तसा पाणा, तं-जहा:-अण्डया पोयया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववाइया।
एस संसारे ति पवुच्चइ (२) मन्दस्स अविजाणओ।
निज्झाइत्ता पडिले हित्ता पत्तेयं परिणिव्वाणं सव्वेसि पाणाणं, सव्वेसि भूयाणं, सव्वेसि जीवाणं, सव्वेसि सत्ताणं असायं अपरिणिव्वाणं ।
महब्भयं दुक्खं ति बेमि"।
तसन्ति पाणा पदिसो दिसासु य । तत्थ-तत्थ पुढो पास आउरा परियावेन्ति । (३) सन्ति पाणा पुढो-सिया। 18 (४) 'लज्जमाणा .... ( यथा २,२-१३. नवरं पुढवि स्थाने तसकाय भणनीय ) .... विहिंसइ
(५) से बेमि : अप्पेगे अचाए हणन्ति, अप्पेगे अजिणाए वहन्ति,....मसाए....सोणियाए...., एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दन्ताए दाढाए. नहाए हारुणीए अट्ठीए अद्विमिजाए-अट्ठाए अणढाए; अप्पेगे 'हिंसिसु मे' त्ति वा वहन्ति, अप्पेगे 'हिंसन्ति मे' त्ति वा वहन्ति, अपेगे 'हिसिस्सन्ति मे' त्ति वा वहन्ति ।
( ६ ) एत्थ सत्थं....( यथा २,१९-२२. नवरं पुढवि स्थाने तसकाय भणनीयं ).... परिन्नायकम्मे-त्ति बेमि ॥
-
१
-७
(१) पहू य एजस्सदुगुञ्छणाए ।
आयंक दंसी 'अहिय' ति नचा। 25 जे अज्झत्थं जाणइ, से बहिया जाणइ; जे बहिया जाणइ, से अज्झत्थं जाणइ : एयं तुलं अन्नसि ।
इह सन्ति-गया दविया नावकंखन्ति जीविउं । (२-३)' लजमाणा.... ( यथा २, २-१३. नवरं पुढवि स्थाले वाउ भणनीयं )....विहिंसइ
(४) से बेमिः 30 ..
सन्ति संपाइमा पाणा, आहच्च संपयन्ति य ।
For Private And Personal Use Only