________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwwwwwwwwwwww
NownAAN
उहे. १.]
विईमं अज्झयणं फरिसं च खलु पुट्ठा .... ( यथा ३, १९-२१) .... उद्दायन्ति । (५) एत्थ सत्थं .... ( यथा २, १९-२२ नवरं पुढवि स्थाने वाउ भणनीयं ).... परिन्नाय-कम्मे-त्ति बेमि ॥
(६) एत्थं पि जाणे उवाईयमाणा जे आयारे न रमन्ति,
आरम्भमाणा विणयं वयन्ति; छन्दोवणीया अज्झोववन्ना
आरम्भसत्तां पकरेन्ति संग। से वसुमं सव्व-समन्नागय-पन्नाणेणं अप्पाणेणं अकरणिज पाबं कम्मन्तं नो अन्नेसि ।
(७) तं परिन्नाय मेहावी .... ( यथा २, २०-२२ नवरं पुढवि स्थाने छाजीवनिकाय 10 भणनीय) परिन्नाय-कम्मे-त्ति बेमि ॥
लोग वि ज ओ
२-१ (१) जे गुणे से मूल-हाणे, जे मूल-टाणे से गुणे ।
इति से गुणट्ठी
महया परियावेण वसे पमत्ते, तं-जहा:- 'माया मे, पिया मे, भाया मे, भइणी मे, भज्जा मे, पुत्ता मे, धूया मे, 16 सुण्हा मे, सहि-सयण-संगन्थ-संथुया मे, विचित्तोवगरण-परियट्टण-भोयण'च्छायणं मे' 'इच्चत्थं गढिए लोए'। ' वसे पमत्ते'
___ अहो य राओ परितप्पमाणे कालाकाल-समुट्ठाई संजोगट्ठी अस्थालोभी आलुम्पे
सहसाकारे विनिविट्ठ-चित्ते 'एत्थ सत्थे पुणो-पुणो'।
(२) अप्पं च खलु आउं इहमेगास माणवाणं, तं-जहा:-सोय-परिन्नाणेहिं परिहायमाणेहिं, चक्खु-प० प०, घाण- प० प०, रस-प० प०, फास-प० ५०, अभिकन्तं च खलु वयं संपेहाए-तओ से एगया मूढभावं जणयन्ति; जेहिं वा सद्धि संवसइ, ते व णं एगया नियगा पुचि परिवयन्ति सो वा ते 25 नियगे पच्छा परिवएज्जा।।
नालं ते तव ताणाए वा सरणा ए वा, तुमम्पि तेसि नालं ताणाए वा सरणाए वा । ( ३ ) ' से न हस्साए, न किड्डाए,न रईए,न विभूसाए' इच्चेवं समुट्ठिए 'अहो विहाराए'। अन्तरं च खलु इमं सॅपेहाए
धीरे मुहुत्तमवि नो पमायए; वओ अच्चेइ जोन्वणं च जीविए
30
For Private And Personal Use Only