________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्दे०१]
नवमं अज्झयणं
उ व हा ण सुयं
९-१
१. अहा-सुयं वइस्सामि जहा से समणे भगवं उठाय
संखाएँ तसि हेमन्ते अहुणा-पव्वाइए रीइत्था । २. 'नो चेवि'मेण वत्थेणं पीहिस्सामि तंसि हेमन्ते-'
से पारऍ आवकहाए, एयं खु अणुधम्मियं तस्स । ३. चत्तारि साहिए मासे बहवे पाण-जाइयागम्म
आभिरुज्झ कायं विहरिंसु, आरुसियाणं तत्थ हिंसिसु । ४. संवच्छरं साहियं मासं जं न रिकासि क्स्थगं भगवं,
अचेलए तओ चाई तं वोसज्ज वत्थमणगारे । ५. अदु पोरिसिं तिरिय-भित्ति चक्खुमासज्ज अन्तसो झाइ :
अह चक्खु-भीय-सहिया ते " हन्ता हन्ता" बहवे कन्दिसु । ६. सयणहिं वीइमिस्सेहिं इथिओ तत्थ से परिन्नाया:
सागारियं न से सेवे, इति से सयं पवेसिया झाइ । ७. जे के'इमे अगारत्था, मीसी-भावं पहाय से झाइ
पुट्ठो वि नाभिभासिंसु, गच्छइ नाइवत्तई अञ्जू । ८. नो सुकरमेगेसिंः नाभिभासे अभिवायमीणे,
हय-पुव्वों तत्थ दण्डेहि, लूसियपुवा अप्प-पुण्णेहिं । फरुसाई दुत्तिइक्खाई अइयच्चे मुणी परकममाणे आघाय-नट्ट-गीयाई दण्ड-जुज्झाई मुहि जुज्झाई गढिए मिहुं-कहासु समयम्मि नाइ-सुए विसोऍ अद्दक्खू । एयाई सो उरालाई गच्छइ नायपुत्ते असरणाए । अवि साहिए दुवे वासे सीओदं अभोच्चा निक्सन्ते;
एगत्त-गए पिहियच्चे से अभिन्नाय-दंसणे सन्ते । १२. पुढविं च आउ-कायं च तेउ कायं च वाउ-कायं च
पणगाई बीय-हरियाई तस-कायं च सव्वसो नच्चा १३. 'एयाई सन्ति ' पडिलेहे ' चित्तमन्ताई । से अभिन्नाय
परिवज्जियाण विहरित्था इति संखाएँ से महावीरेः १४. 'अदु थावरा य तसत्ताए तसजीवा य थावरत्ताए,
अदु सव्वजोणिया सत्ता, कम्मुणा कप्पिया पुढो बाला'।
For Private And Personal Use Only