Book Title: Acharanga Sutram
Author(s): Jain Sahitya Sanshodhak Samiti
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
आयारंग-सुत
उद्दे० ६-७.
नो सा०,'–एवं से अहा-किट्टियमेव धम्म समाभजाणमाणे सत्ते विरए सुसमाहिय-लेस्से । तत्थावि .... ( यथा २९, १६.) .... आणुगामियं-ति बेमि ॥
(१) जे भिक्खू एगेण वत्थेण परिसिए पाय-बिइएण, तस्स नो एवं भवद : 'बिइयं वत्थं जाइस्सामि'। से अहेसणिजं वत्थं जाएजा ....( यथा २९, ६-१३. नवरं
णवत्थाई स्थाने जणं वत्थं पठनीयं; अपलि. गाम ओमक तथा अदु वा सन्तरुत्तरे अद् वा ओमचेलए वर्जनीयं ; तथैव वत्थधारिस्स स्थाने तस्स भिक्खुस्स भणनीय )....एवं मवई : ' एगो अहमंसि; न मे अत्थि कोइ न याहमवि कस्सइ,' एवं स एगाणियमेव अप्पाणं समभिजाणेज्जा ; लावियं....( यथा २९, ११.)....समभिजाणिया ।
(२) से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे नो वामाओ हणु10 याओ दाहिणं हणुयं संचारेज्जा आसाएमाणे, दाहिणाओ वा हणुमाओ वामं हणुयं नो संचारेज्जा आसाएमाणे । से अणासायमाणे लावियं....( यथा २९, ११.).... समभिजाणिया ।
(३) जस्स णं भिक्खुस्त एवं भवड : ' से गिलामी च खलु अहं इमम्मि समए इमं सरीरगं अणुपुव्वेणं परिवहित्तए, ' से अणुपुत्वेणं आहारं संवदे॒ज्जा, अणुप्पुव्वेणं आहारं 16 संवढेता ' कसाए पयणुए किच्चा'
समाहियच्चे फलगावयट्ठी
उहाय भिक्खू अभिनिव्वुडच्चे (४) अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडम्बं वा पट्टणं वा दोण-मुहं वा आगरं वा आसमं वा सन्निवेसं वा निगमं वा रायहाणि वा तणाई जाएजा, तणाई 20 जाइसा से समायाए एगन्तमवक्कमेज्जा, एगन्तमवक्कमित्ता अप्पण्डे अप्प-पाणे अप्प-बीए अप्प-हरिए
अप्पोसे अप्पुदए अप्पुतिंग-पणग-दग-मट्टिय-मकहा-सन्ताणए पडिलेहिय २ पमजिय २ तणाई सन्थरेजा, तणाई सन्थोत्ता एत्व वि समए इत्तिरिय कुजा । (५) तं सच्चं : सच्चा-बाई ओए तिण्टो छिन्न-कहकहे
आईयढे आणाईए चेच्चाण भेउरं कायं 25 संबिहुणिय विरूव-रूवे परीसहोवसन्गे अस्सि विस्तम्भणयाए भेरवमणुचिण्णे । तत्थावि....
(यथा २९, १६.)....आणुगामियं'–ति बेमि ॥
८-७ (१) जे भिक्खू अचेले परिवुसिए, तस्स णं एवं भवइः 'चाएमि अहं तण-फासं अहियासेतए, सीय- फा० अ०, तेओ-फा० अ०, दंस-मसग-फा० अ०, एगयरे अन्नयरे विरूव.
रूवे फासे अहियासेत्तए; हिरिपडिच्छावणं च'हं नो संचाएमि अहियासेत्तए,' एवं से कप्पड 3. कडिबन्धणं धारेत्तए । अदु वा तत्थ परक्कमन्तं भुज्जो अचलें तण-फासा फुसन्ति, सीय- फा० फु०, तेओ-फा० फु०, दंसमसग-फा० फु०, एगयरे अन्नयरे विरूव-रूवे फासे अहियासेइ । अचले लाघावयं....( यथा २९, ११.)....सम भिजाणिया ।
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68